भिक्षा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit भिक्षा (bhikṣā). Doublet of भीख (bhīkh).

Pronunciation

[edit]
  • (Delhi) IPA(key): /bʱɪk.ʂɑː/, [bʱɪk.ʃäː]

Noun

[edit]

भिक्षा (bhikṣāf

  1. begging, alms, charity
    Synonym: भीख (bhīkh)

Declension

[edit]
[edit]

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

    From the root भिक्ष् (bhikṣ) +‎ -आ ().

    Pronunciation

    [edit]

    Noun

    [edit]

    भि॒क्षा (bhikṣā́) stemf (root भिक्ष्)

    1. alms, begging
    2. wages
    3. service

    Declension

    [edit]
    Feminine ā-stem declension of भिक्षा (bhikṣā́)
    Singular Dual Plural
    Nominative भिक्षा
    bhikṣā́
    भिक्षे
    bhikṣé
    भिक्षाः
    bhikṣā́ḥ
    Vocative भिक्षे
    bhíkṣe
    भिक्षे
    bhíkṣe
    भिक्षाः
    bhíkṣāḥ
    Accusative भिक्षाम्
    bhikṣā́m
    भिक्षे
    bhikṣé
    भिक्षाः
    bhikṣā́ḥ
    Instrumental भिक्षया / भिक्षा¹
    bhikṣáyā / bhikṣā́¹
    भिक्षाभ्याम्
    bhikṣā́bhyām
    भिक्षाभिः
    bhikṣā́bhiḥ
    Dative भिक्षायै
    bhikṣā́yai
    भिक्षाभ्याम्
    bhikṣā́bhyām
    भिक्षाभ्यः
    bhikṣā́bhyaḥ
    Ablative भिक्षायाः / भिक्षायै²
    bhikṣā́yāḥ / bhikṣā́yai²
    भिक्षाभ्याम्
    bhikṣā́bhyām
    भिक्षाभ्यः
    bhikṣā́bhyaḥ
    Genitive भिक्षायाः / भिक्षायै²
    bhikṣā́yāḥ / bhikṣā́yai²
    भिक्षयोः
    bhikṣáyoḥ
    भिक्षाणाम्
    bhikṣā́ṇām
    Locative भिक्षायाम्
    bhikṣā́yām
    भिक्षयोः
    bhikṣáyoḥ
    भिक्षासु
    bhikṣā́su
    Notes
    • ¹Vedic
    • ²Brāhmaṇas

    Derived terms

    [edit]

    Descendants

    [edit]
    Borrowed terms

    References

    [edit]