Upasaka Janalankara
Upasaka Janalankara
Upasaka Janalankara
41]
[SL Vol Up�s- ] [\z Up�s /] [\w I /]
[SL Page 001] [\x 1/]
Up�sakajan�la�k�ro.
Vatthuttaya� ye samup�sam�n�
Up�sakatta� abhisambhunanti,
Te bh�sayant� sara��diva���
Upasak�la�kara��ti vutt�.
Iss�rivagga�ca nir�karitv�
Sodhetva vikkhepamala�ca samm�,
Saddh�dhan� s�dhujan� sapa���
Tamme nis�mentu pasassacitt�.
1 Neyyo
Tampaneta� sutta� kena bh�sita�? Kattha bh�sita�? Kad� bh�sita�? Kasm� bh�sita�ti?
Vuccate, tena bhagavat� arahat� j�n�t� passat� samm�sambuddhena bh�sita�. Kattha
bh�sitanti, b�r�nasiya� isipatena migad�ye bh�sita�. Kad� bh�sitanti, �yasmante
yase saddhi� sah�yakehi arahatta� patte eka
Kattha bh�sitanti? Eva� ud�na� ud�netv� nisinnassa pana bhagavato etadahosi. Aha�
kappasatasahass�dhik�ni catt�ri asa�kheyy�ni imassa palla�kassa k�ra�� sandh�vi�,
aya� me palla�ko v�rapalla�ko ettha me nisinnassa y�va sa�kapp� na paripu��� na
t�ya ito vu��hahiss�m�ti anekako�isatasahassa sa�kh�t� sam�pattiyo sam�pajjanto
satt�ha� tattheva nis�di vimuttisukhapa�isa�ved�. Athekacc�na� devat�na� ajj�pi
t�van�na siddhatthassa pana kattabbakiccamatthi, palla�kasmi� �laya� na vijahat�ti
parivitakko udap�di. Atha satth� a��hame divase sam�pattito u��h�ya devat�na�
ka�kha� �atv� t�sa� ka�kh�vidhamanattha� �k�se uppatitv� yamakap��ih�riya� dassetv�
t�sa� ka�kha� vidhamitv� palla�kato �saka� p�c�nanissite dis�bh�ge �hatv� imasmi�
t�va me palla�ke sabba��uta���a� pa�ividdhanti catt�ri asa�kheyy�ni
kappasatasahassa�ca p�rit�na� p�ram�na� phal�dhigamana��h�nanti palla�ka�ceva
bodhirukkha�ca animisehi akkh�hi olokayam�no satt�ha� v�tin�mesi, ta� �h�na�
animisacetiya� n�ma j�ta�, atha palla�kassa ca �hita��h�nassa ca antar�
puratthimapacchimato �yate ratanaca�kame ca�kamanto satt�ha� v�tin�mesi, ta� �h�na�
ratanaca�kamacetiya� n�ma j�ta�. Tato pacchimadis�bh�ge devat� ratanaghara� n�ma
m�payi�su, tattha palla�kena nis�ditv� abhidhammapi�aka� visesato cettha
anantanayasamantapa��h�na� vicinanto satt�ha� v�tin�mesi, ta� �h�na�
ratanagharacetiya� n�ma j�ta�. Eva� bodhi sam�peyeva catt�ri satt�h�ni v�tin�metv�
pa�came satt�he bodhirukkham�l� yena ajap�lanigrodho tenupasa�kami, upasa�kamitv�
tatr�pi dhamma� vicinantoyeva vimuttisukha�ca pa�isa�vedento tasmi� ajap�lanigrodhe
satt�ha�
1 Tapassubhallik�.
2 Kimhinukho aha�.
Buddha�ca dhamma�ca sara�a� gantv� dve v�cik� up�sak� hutv� bhagavanta� �ha�su
kassad�ni bhante amhehi ajjapa��h�ya abhiv�dana� paccupa��h�na� k�tabbanti? Bhagav�
s�sa� par�mas�, kes� hatthe alliyi�su, ta� tesa� ad�si-ime tumhe pariharath�ti, te
kesadh�tuyo labhitv� amatenev�bhisitt� ha��hatu��h� bhagavanta� vanditv� agama�su.
Aparabh�ge tesu tapasso r�j�gaha� gantv� satthu dhammadesana� sutv� sot�pattiphale
pati��h�ya up�sakova ahosi, bhalliyo pana pabbajitv� vipassitv� cha�abhi��o ahos�ti
veditabba�.
Desan�patt�d�n�hi karu��digu��lay�,
Vuddhi� saddha�ca lokassa abhiva��hetha sabbaso.
Gih�namupakaront�na� niccam�misad�nato,
Karotha dhammad�nena tesa� pacucpak�raka�.
Eva� ovaditv� dis�su pesesi, eva� pesitesu bhikkh�su bahujanahit�ya sukh�ya lokassa
dhammadesana� karontesu bh�sita�, ett�vat� kad� bh�sitanti ayampi pa�ho vissajjito
hoti.
1 Viddha�sita.
1 Aghassat�t�. Aghassagh�tet�.
1 Evar�pi�.
Tato vi��lagambh�rapi�akattayadhammato,
Kath�s�ra� sam�d�ya d�pentonuttara� phala�.
"Pa�capa���savass�ni rajojallamadh�rayi�,
Bhujanto m�sika� bhatta� kesamassu� alocayi�.
1 M�petv�
1 V�lo v�lav�hano.
1 �ruyha.
1 Ra�siyo 2 att�na�
Parip�t�matarasa� saddhammosadhabh�jana�,
Sa�gha� pu��akara� ko hi sara�a� na gamissatiti.
1 Ratanamakula�, ratanarattamakula�.
"Ek�dasaggisant�parahita� ratanattaya�
Karu��gu�ayogena anotatt�tis�tala�,
Sara�anti gata� satta� na sakkonti pat�pitu�
Yath� ti�ukka� nimmugga� anotattamah�sare"ti.
Ett�vat�-
Tasm� buddha�ca dhamma�ca sa�gha�ca sara�a� iti,
Gacch�m�ti panetesa mattham�do pava��iya.
Tassa p��assa atip�to = p���tip�to p��avadho p��agh�toti vutta� hoti. Atthato pana
tasmi� p��e p��asa��ino tassa p��assa j�vitindriy�pacchedaka upakkamasamu��h�pik�
k�yavac�dv�r�na� a��ataradv�rappavatt� vadhaka cetan� p���tip�to, ida� vutta�
hoti:- y�ya cetan�ya pavattam�nassa j�vindriyassa nissayabh�tesu mah�bh�tesu
upakkamakara�ahet�na� mah�bh�tappaccay� uppajjanakamah�bh�t�nuppajjissanti, s�
t�disappayogasamu��h�pik� cetan� p���tip�to, laddhupakkamani��h�bh�t�ni 1
itarabh�t�ni viya na visad�n�ti sam�naj�tiy�na� k�ra�a� na hont�ti, tath�hi
gahitapa�isandhikassa sattassa y�vaj�vitapariyos�na� purimapurimuppannaj�vitindriya
sahak�rin� kammena uttaruttaraj�vitindriyamupp�diyati, yad�tu
khaggap�t�divirodhappaccayasannip�to tad� ta� sam�na k�lamuppannaj�vitindriya�
taduttara� mandas�matthiya� upp�deti, tampi tato mandataras�matthiya�, tampi tato
mandataras�matthiyanti sabbath� as�matthiye upp�dite vijjam�nampi kamma�
sahak�riyappaccayavekallato uttari� uppajjan�rahampi j�vitindriya� na upp�deti,
ettha r�paj�vitindriye vikopite itarampi ta�sambandhat�ya vinassat�ti ubhinna�
yecetthagaha�a� veditabba�, tasm� manodv�re pavatt�ya vadhakacetan�ya
p���tip�tabh�vo natth�ti, k�yavac�dv�r�na� a��ataradv�rappavatto
r�p�r�paj�vitindriyasa�kh�to tabbatthusamav�ye uppajjitabba duss�lyacetan�visesaso
p���tip�to, tato p���tip�t�. Verama��ti ettha verasadd�papadassa manatino vera�
manatiti atthe verama��saddo da��habbo, veranti duss�lya� manat�ti pajahati
vinodeti byant�karoti ana bh�va� gamet�ti attho, verahetut�ya
verasa���tap���tip�t�dip�dhamma� manati mayi idha �hit�ya katham�gacchas�ti
tajjenti viya n�harat�ti vutta� hoti, viramati v� et�ya k�ra�abh�t�ya veramh�
puggaloti vik�rassa vek�ra� katv� verama��. Tenevettha 2 "verama�� sikkh�pada�
virama�� sikkh�pada"nti dvidh� sajjh�ya� karonti. Sikkhitabb�ti = sikkh�, pajjate
anen�ti = pada�, sikkh�pada� = sikkh�ya adhigam�p�yoti attho athav� m�la� nissayo
pati��h�ti vutta� hoti. Verama�� eva sikkh�pada� = verama��sikkh�pada�, virama��
sikkh�pada� v� dutiyena nayena, samm� �diy�mi sam�diy�mi, avitikkaman�dhipp�yena
acchiddak�rit�ya asabalak�rit�ya ca �diy�m�ti vutta� hoti.
1 Laddh�pakkam�nihibh�t�ni. 2 Tenevacettha.
Mus�v�doti ettha mus�ti abh�ta� ataccha� vatthu, v�doti tassa bh�tato tacchato
vi���pana�, lakkha�ato pana atathavatthu tato para� vi���petuk�massa tath�
vi��attisamu��h�pik� cetan� mus�v�do, tato mus�v�d�.
1 Pa�cabhedo.
Eva� rakkhanten�pi
G�mo v� nigamo v� vana� va� racch� v� si�gh��aka� v�ti evam�di, �vudhanti asi v�
usu v� satti v�ti evam�di, iriy�pathoti m�retabbassa m�rakassa va �h�na� v�
nisajj�v�ti evam�di kiriy� visesoti vijjhana� v� chedana� v� bhedana� v�
sa�khamu��ika�v�ti evam�di, yadihi vatthu� visa�v�detv� ya� m�reh�ti ��atto tato
a��a� m�reti ���pakassa natthi kammabandho, atha vatthu� avisa�v�detv� m�reti
���pakassa ��attikkha�e ��attassa mara�akkha�eti ubhayesampi kammabandho, esanayo
k�l�disupi, m�ra�atthampana k�yena v� k�yapa�ibaddhena v� pahara�a nissajjana�
nissaggiyo payogo, sopi uddiss�nuddissabhedato duvidho, eva� kammabandho cettha
pubbevuttanayena veditabbo, m�ra�atthameva op�takha�ana� apassena upanikkhipana�
bhesajjavisayant�diyojana� v� th�varo payogo, sopi uddiss�nuddissabhedato duvidho
eva� tatth�pi pubbe vuttanayeneva kammabandho veditabbo, ayantu viseso:-m�la��hena
op�t�disu paresa� m�lena v� mudh� v� dinnesupi yadi tappaccay� koci marati
m�la��hasseva kammabandho, yadipica tena a��ena v� tattha op�te vin�setv� bh�misame
katepi pa�sudhovak� v� pa�su ga�hanti mulakha�ak� v� m�l�ni kha�ant� �v��a� karonti
deve va' vassante kaddamo j�yati tattha ca koci otaritv� v� laggitv� m� marati
m�la��hasseva kammabandho, yadipana yena laddha� so a��o v� vitthavatara�
gambh�ratara� v� karoti tappaccay� ca koci marati ubhayesampi kammabandho, yath�tu
m�l�ni m�lehi sa�sandanti tath� tatra thale kate muccati eva� apassen�disupi y�va
tesa� pavatti t�va yath�sambhava� kammabandho veditabbo, m�ra�atthampana
vijj�parijapana� vijj�mayo payogo. D��h�vudh�d�na� d��h�ko�an�dimiva 1 m�ra�attha�
kammavip�kaj�ddhivik�rakara�a� iddhimayo payogoti. Evamimesu chasu payogesu
a��atarena t�ya ca a�gasiddhiy� pa�hamasikkh�padassa bhedo hoti. So ca atthi
appas�vajjo, atthi mah�s�vajjo, tattha kunthakipillikassa hi vadho appas�vajjo,
tato mahanta mahantatare tiracch�ne mah�s�vajjo, tatopi duss�lamanussassa, tato
gor�pikas�lamanussassa, tato sara�agatassa, tato pa�casikkh�padikassa, tato
s�ma�erassa, tato puthujjanika bhikkhuno, tato sot�pannassa, tato sakad�g�missa,
tato
1 �vudh�d�na� dh�r�ko�an�di�.
"Sabbopabhogadhanadha��a visesal�bh�
R�pena bho samakaraddhajasantibhopi,
Yo yobbanepi mara�a� labhate ak�ma�
K�ma� sad� tu parap��aharo naro h�"ti.
* Sadv�ramad�si.
Tassa ett�vat� uddh�ro natth�ti na t�va kammabandho hoti yad� pana s�mik� vicinant�
apassitv� sve j�niss�m�ti s�lay�va gat� honti athassa ta� uddh�rato uddh�re
kammabandho, pa�icchannak�leyeva ta� mama santakanti sa���ya v� gat� id�ni te
cha��hitabha��a� idanti pa�sukula sa���ya v� ga�hantassa pana bha��adeyya�, tesu
dutiyadivase �gantv� vicinitv� adisv� dhuranikkhepa� katv� gatesupi gahita�
bha��adeyyameva pacch� �atv� codiyam�nassa addato s�mik�na� dhuranikkhep�
kammabandho hoti, kasm�? Yasm� tassa payogena tehi na di��hanti, yo pana tath�
r�pa� bha��a� yath��h�ne �hita�yeva apa�icch�detv� theyya cittop�dena akkamitv�
kaddame v� v�lik�ya v� pavesetv� he��h� ko�i� atikkameti, tassa pavesitamatteyeva
kammabandho, parikappetv� pana gaha�a� parikapp�va h�ro n�ma, so bha��ok�savasena
duvidho, tatr�ya� bha��aparikappo s��akatthiko anto gabbha� pavisitv� sace s��ako
bhavissati ga�hiss�mi sace sutta� na ga�hiss�m�ti parikappetv� andhak�re pasibbaka�
ga�h�ti tatrave s��ako hoti uddh�reyeva kammabandho, sutta�ce hoti rakkhati,
bahin�haritv� mu�citv� suttanti�atv� puna�haritv� �hapeti rakkhatiyeva suttanti
�atv�piya ya� laddha� ta� gahetabbanti gacchati padav�rena k�retabbo, bh�miya�
�hapetv� ga�h�ti uddh�re kammabandho, coro coroti anubandho cha��etv� pal�yati
rakkhati s�mik� disv� ga�hanti rakkhatiyeva, a��o yo koci ga�h�ti bha��adeyya�,
s�mikesu nivattesu saya� disv� pageveta� may� gahita� mamad�ni santakanti
ga�hantass�pi bha��adeyyameva tattha sv�ya� sace s��ako bhavissati ga�hiss�m�ti
�din�nayena pavatto parikappo aya� bha��aparikappon�ma, ok�saparikappo pana eva�
veditabbo ekacco paraparive��d�ni pavi��ho ki�ci lobhaneyya� bha��a� disv�
gabbhadv�rapamukhahe��h� p�s�dadv�rako��hakarukkham�l�divasena pariccheda� katv�
sace ma� etthantare passissanti da��huk�mat�ya gahetv� vicaranto viya dass�mi noce
passanti hariss�m�ti parikappeti tassa ta� �d�ya parikappita pariccheda�
atikkantamatte kammabandho hoti, iti yv�ya� vuttanayena pavatto parikappo
ok�saparikappon�ma evamimesa� dvinnampi parikapp�na� vasena parikappetv� ga�hato
avah�ro parikapp�vah�roti veditabbo, kusa� sa�k�metv� pana avahara�a�
kus�vah�ron�ma, sopi eva� veditabbo, yo puggalo vil�vamaya� v� t�lapa��amaya� v�
katasa���na ya�ki�ci
1 Paccakkha k�rit�.
1 Va�gara��he.
Tattha tasmi� pubbabh�ge sati sesadvaya� nahot�ti eva� natthi avassa� hoti yev�ti
attho so pana k�kanikamattassa atth�ya mus� kathena appas�vajjo tato a��ham�sakassa
pa�cam�sakassa a��hakah�pa�assa tato anagghaniyabha��akassa atth�ya mus�kathena
mah�s�vajjo,apica-gaha��h�na� attano santaka� ad�tuk�mat�ya natthiti
�d�nayappavatto appas�vajjo, sakkh� hutv� atthabha�janavasena vutto mah� s�vajjo,
tath� yassaattha� bha�jati tassa
"Sabhaggato v� parisaggato v�
Ekassaceko na mus� bha�eyya,
Na bh��aye bha�ata� n�n�ja���
Sabba� abh�ta� parivajjayeyy�"ti.
"Pibanti ye majjamas�dhukanta�
Pip�samatta� sahit� sahant�,
Te ta� nid�na� narakesu dukkha�
Katha� sahissanti sughora r�panti."
1 Anussa�git�.
1 Umm�datatt�.
Ek�huposathen�pi paranimmitavasavattisu,
�h�neso upapajjeyya itivutta� mahesin�"ti.
A��ha�gupetassa uposathassa
Kalampi te n�nubhavanti so�asi�
Candappabh� t�raga��va sabbe
Tasm� hi n�r� ca naro ca s�lav�.
A��ha�gupeta� upavassuposatha�
Pu���ni katv�na sukhudray�ni
Anindit� saggamupenti �h�na�"ti.
1 Na kh�di.
Im�ni pana sevantassa yassa kamma��h�na� va��ati tena sevitabb�ni. Yassa pana
sukum�rabh�vena l�khapa�ipatti� asahantassa bh�yati tena na sevitabb�ni, yassa pana
sevatopi va��hateva na h�yat� ten�pi pacchima� janata� anukampantena
Catuhi �h�nehi p�pa� kamma� na karot�"ti. Tasseva� catuhi �h�nehi p�pa� kamma�
akarontassa hira��asuva��ad�sid�samitt�macc�d�na� phutighosassavasena vuddhieva
�ka�kh�tabb�, no parih�ni vutta� heta�:-
Me avam�na� karosi hotu sikkh�pess�minanti tattha vera� bandhati eva� jinanto vera�
pasavati, "jito"ti a��ena jito sam�no, ya� tena tassa ve��hana� v� s��ako v� a��a�
v� pana hira��asuva���dicitta� gahita� ta� anusocati-ahosi vata me ta� vata me
natth�ti tappaccay� socati, eva� jito cittamanusocati. "Sabh�gatassa vacana� na
r�hat�"ti vinicchaya��h�ne sakkhipu��hassa yato vacana� nappati��h�ti, aya�
akkhaso��o j�takaro m�ssa vacana� ga�hitth�ti vattabbo bhavissati. "Mitt�macc�na�
paribh�to hot�"ti ta� hi mitt�macc� eva� vadanti-samma tvampi n�ma kulaputto
j�takaro chinnabhinnako hutv� vicarasi na te ida� j�tigott�na� anur�pa� ito
pa��h�ya m� eva� kareyy�s�ti, so eva� vuttopi tesa� vacana� na karoti, tato tena
saddhi� na ekato ti��hanti na nis�danti, tassak�ra�� sakkhipu��h�pi na kathenti
eva� mitt�macc�na� paribh�to hoti. "�v�havih�hak�nanti" �vahak� n�ma-ye tassa
gharato d�rika� gahetuk�m�, viv�haka� n�ma-ye tassa gehe d�rika� d�tuk�m�,
"apatthito hot�"ti anicchito hoti, "n�la� d�r�bhara��y�"ti d�r�bhara�atth�ya na
samattho, etassa gehe d�rik� dinn�pi etassa gehato �n�t�pi amhehi eva positabb�
bhavissat�ti.
1 Na karoti, pakaroti.
2 Atthak�ra��.
Pariccatta� hoti imehi kho gahapatiputta catuhi �h�nehi sam�nadukkho mitto suhado
veditabbo. Catuhi kho gahapatiputta �h�nehi atthakkh�y� mitto suhado veditabbo-p�p�
niv�reti kaly��e niveseti assuta� s�ceti saggassa magga� �cikkhati imehi kho
gahapatiputta catuhi �h�nehi atthakkha y� mitto suhado veditabbo. Catuhi kho
gahapatiputta �h�nehi anukampako mitto suhado veditabbo-abhavenassa na nandati
bhavenassa nandati ava��a� bha�am�na� niv�reti va��a� bha�am�na� pasa�sati, imehi
kho gahapatiputta catuhi �h�nehi anukampako mitto suhado veditabbo"ti.
1 Gahetv�.
1. Avippa�is�rikena.
Atthi idamapi atthi ta� gahetv� gacch�h�ti eva� avisa�v�detv� d�nena. "Aparapaj�
cassa pa�ip�jent�"ti sah�yakassa puttadh�taro paj�n�ma tesa� pana puttadh�taro
nattupanattuk�ca aparapaj�n�ma te pa�ip�jenti ke��yanti mam�yanti ma�galak�l�disu
tesa� ma�gal�d�ni karonti sesamidh�pi purimanayeneva yojetabba�.
1. Niccasamayena,
Cetan�, tissopi cetan�ti aya�ca purim� cetan� aya�ca mu�can� cetan� aya�ca apar�
cetan�ti tissopi cetan� ekato hutv� d�namaya� pu��a� hoti. D�namaya
pu��akiriyavatthun�mahot�ti attho. Pu��antipada� apekkhitv� hot�ti
ekavacananiddeso.
D�n�dika� ya� ki�ci sucaritakamma� katv� asukassa n�ma patti hotu sabbasatt�na� v�
hot�ti eva� attan� katassa parehi s�dh�ra�abh�va� pacc�si�sana vasena pavatt�
cetan� pattid�na� n�ma. Kimpaneva� patti� dadato pu��akkhayo hotiti? Na hoti, yath�
eka� d�pa� j�letv� tato d�pasahassa� j�lentassa pa�hamad�po kh��oti na vattabbo
purim�lokena pana saddhi� pacchim�lokassa ek�bh�vena atimah�va hoti evameva patti�
dadato parih�ni n�ma na hoti va��iyeva pana hot�ti da��habbo. Katha� panes�dinn�
n�ma hot�ti ida� me pu��akamma� sabbasatt�na� asukassa v� parinamat�ti eva�
pubbabh�ge pacch�pi vac�bheda� karontena manas�yeva v� cintentena dinn� n�ma hoti
keci pana ya� may� katasucarita� tassaphala� damm�ti vuttepi patti dinn�va hot�ti
vadanti. Kusaladhamm�dhik�ratt� pana parehi ca kammasseva anumoditabbatt� kammameva
d�tabba� anumodenten�pi kammameva anumoditabbanti. Idamettha �cariy�na�
sanni��h�na�. Ten�hu:-
Imesu pana dasasu pattid�n�numodan� d�ne sa�gaha� gacchanti ta� sabh�vatt�, d�nampi
hi iss�maccher�na� pa�ipakkh�, etepi, tasm� sam�napa�ipakkhat�ya ekalakkhanatt� te
d�namayapu��akiriyavatthumhi sa�gayhanti. Apac�yanaveyy�vacc� s�lamaye pu��e
sa�gayhanti c�rittas�labh�vato. Desan� sava�a di��hijjukat� pana kusaladhamm�
sevanato bh�van�maye sa�gaha� gacchant�ti �cariyadhammap�lattherena vutta�. Apare
pana desento su�anto ca desan�nu
S�rena ���a� pesetv� lakkha��ni pa�ivijjha deseti su��ti ca t�ni ca desan� sava��
pa�ivedhameva �vahant�ti desan� sava�� bh�van�maye sa�gaha� gacchant�ti vadanti.
Dhammad�nasabh�vato desan� d�namaye sa�gaha� gacchat�tipi sakk�vattu�, tath�hi
vutta�-"sabbad�na�dhammad�na� jin�t�"ti. Tath� di��hijjukamma� sabbatthapi sabbesa�
niyamanalakkha�att�. D�n�disuhi ya� ki�ci atthi dinnanti �dinayappavatt�ya
samm�di��hiy� visodhita�yeva mahapphala� hoti mah�nisa�sa� eva�ca katv�
d�ghanik�ya��hakath�ya� di��hijjukamma� sabbesampi niyamanalakkha�anti vutta�. Eva�
d�nas�labh�van�vasena tesu t�su itare sa�ga�hanato sa�khepato tividhameva
pu��akirayavatthu� hot�ti da��habba� tath�ceva buddhadatt�cariyena vutta�:-
Yattha yattha tassa d�nassa vip�ko nibbattati a��ho ca hoti mahaddhano mah�bhogo
k�lagat�cassa atth� pacur� honti. Anaggahitacitto kho pana bhikkhave d�na� datv�
yattha yattha tassa d�nassa vip�ko nibbattati a��ho ca hoti mahaddhano mah� bhogo
u��resu ca pa�casu k�ma gu�esu bhog�ya citta� namati. Att�na�ca para�ca anupahacca
kho pana bhikkhave d�na� datv� yattha yattha tassa d�nassa vip�ko nibbattati a��ho
ca hoti mahaddhano mah�bhogo nacassa kutoci bhog�na� upagh�to �gacchati aggahito v�
udakato v� r�jato v� corato v� app�yad�y�dato v�. Im�ni kho bhikkhave pa�ca
sappurisad�n�n�"ti tattha "anaggahitacitto"ti macchariyena apariyonaddhacitto. Yo
pana eva� d�na� dento man�pa� deti so uppannuppanna��h�ne man�pa��h�na pa�ilabhati
yo agga� deti so agga��h�na� pa�ilabhati yo varabha��a� deti so bh�jan�ya��h�n�disu
varabha��ameva labhati yo pana se��ha� deti so se��hapada�ceva p�pu��ti
uppannuppanna��h�ne d�gh�yuko yasav� ca hoti. Tena vutta� bhagavat� uggadeva
puttassa:-
Jambud�pe kira v�su devo baladevo ajjuno pajjuno candadevo suriyadevo ya��adevo
aggidevo ghato a�kuroti dasabh�tika r�j�no n�ma ahesu�. Te dis�vijaya� katv�
tesa��hi nagarasahass�ni gahetv� dv�ravat� n�ma nagare nis�ditv� jambud�pa�
bh�jent� attano bhagini� a�janadevi� asaritv� dasako��h�se karitv� bh�jesu� tad�
tesa� sabbaka�i��ho a�kuror�j� mayha� bh�ga� mama bhagi�iy� datv� aha� va�ijj�ya
j�vika� kappemi. Apica no
Tumh�ka� rajja� gatak�le amh�ka� bha��ato su�ka� na ga�hath�ti �ha, ta� sutv� te
sabbepir�j�no s�dh�ti sampa�icchi�su. So tato pa��h�ya va�ijj�ya j�vika� kappeti
tad� a�kuro r�j� attano d�sa� bha���g�rika��h�ne �hapetv� tassa kulitthi� �netv�
ad�si. Katthaci v�sudeva mah�r�j�ti �gata� s� tassa gabbha� ga�hitv� putta� vij�yi
tasmi� uppanne bha���g�riko k�lamak�si. So v�sudevamah�r�j� pituno dinna� sabba�
puttasseva ad�si. Tasmi� vatth�bhara�ehi att�na� ala�karitv� r�jagehe vijambhitv�
vicara�ak�le eso d�so ud�hunoti evar�p� kath� udap�di. Tad� ta� sutv� a�janadev�
dhenupama��yena ta� ad�samak�si. So lajj�ya dv�ravat�nagarato nikkhamma roruva�
n�ma nagara� 1 gantv� tattha tunnakamma� katv� j�vati. Tasmi� nagare asayho
n�mase��hi y�cak�na� d�na� deti so tunnak�rako d�na��h�na� pucchitv� �gat�gat�na�
pasannacitto hattha� ukkhipitv� dasseti. So tena pu��akammena tato cuto ekasmi�
marukant�re mah�nigrodhe dibbaputto 2 hutv� nibbatti. Tassa hatthatale pa�ca�gul�hi
icchaticchita� paggharati tasm� tassa hattha� kapparukkhalat�viya cint�ma�iviya ca
ahosi tad� a�kuro ca eko br�hma�o c�ti dve jan� saka�asahassehi bha���ni g�h�petv�
kamboja� gacchant� sa��hiyojana� marukant�ra� p�pu�i�su te div�bh�ge gantu�
asakku�eyyat�ya he��h�saka�e nis�ditv� ratti� ratti� hi gacchant� kant�ramajjha�
p�pu�i�su tad� tesa� upakara��ni kh���ni ahesu� tad� a�kuro yattha pokkhara��v�
nad� v� rukkhov� atthi ta� oloketv� �gacchath�ti catuddisa� catt�ro d�te pesesi.
Tesu tayojan� gantv� adisv� �gat� eko dibbaputtassa nigrodha� disv� �gantv� r�j�na�
aha. R�j� parijane gahetv� gantv� nigrodha� pavisitv� evar�pe s�kh�vi�asampanne
sandacch�ye nigrodhe mahesakko devar�j�hoti, so amh�ka� p�n�ya� dad�ti ce
sundaranti �ha. Dibbaputto r�j�na� sa�j�nitv� nigrodhavi�ape �hatv� hattha�
pas�resi pas�ritahatthe pa�ca�gul�hi �k�saga�g�dh�r�
viyapha�ikama�iva��apa�caudakadh�r� nikkhami�su. R�j� sapariv�ro nah�tv� ca
�ha. Eva� pana br�hma�ena vutto a�kuro sappurisadhamme �hatv� eva� hi sati amhehi
mittadubh�kamma� kata� bhavissat�ti cintetv�:-
Yassekarattimpi gharevaseyya
Yatthannap�na� puriso labhetha,
Na tassa p�pa� manas�pi cetaye
Kata��ut� sappurisehi va��it�.
1. Niyy�mase. 2. Allap���.
Ta� sutv� devaputto n�ha� sakkodevar�j� neva gandhabbor�j� roruva nagare asayho
n�ma mah�se��hi y�cak�na� d�na� deti. Aha� tasmi� nagare daliddo tunna� katv�
j�vanto kataragehe d�na� dassant�ti pucchitv� �gat�gat�na� pasannacitto hattha�
ukkhipitv� dassesi� tena pu��akammena imasmi� rukkhe devat�hutv� nibbatti. Tena
pu��akammena mama hattha� kapparukkhalat� viya sabbak�madado ahos�ti �ha tena
vutta�:-
Cor�rir�j�daka p�vak�na�
Dhana� as�dh�ra�ameva d�na�,
Dad�ti ta� s�vaka���a bh�mi�
Paccekabh�mi� pana buddhabh�mi�"ti.
Na pupphagandho pa�iv�tameti
Na candana� tagaramallik� v�,
Sata�ca gandho pa�iv�tameti
Sabb�dis� sappuriso pav�ti.
Ayamettha s�l�nisa�so.
Tath�hi-
Ayamettha bh�van�nisa�so.
Ayamettha apac�yan�nisa�so.
Gil�nagu�avant�na� d�n�dikiriy�suv�,
Veyy�vacc�bhisambh�ta� ko phala� va��ayissati.
Ayamettha veyy�vacc�nisa�so.
Attatthamanapekkhitv� parattha� d�yate yato, karu�� kata��ut� yog� pattid�na�
visesita�.
Ayamettha pattid�n�nisa�so.
1. Rujati. 2. Atikhud�bhibh�to.
Yattha pana r�j� bhu�jituk�mo div� seyya v� kappetuk�mo hoti tattha cakkaratana�
�k�s� oruhitv� udak�di sabbakiccakkhama bh�mibh�ge akkh�hata� viyati��hati,
punara��o gamanacitte uppanne cakkaratana� veh�na� abbhuggantv� purimanayeneva
sadda� karonta� gacchati, ya� sutv� dv�dasayojanik�pi paris� �k�sena gacchati.
Cakkaratana� anupubbena puramatthima� samudda� ajjhog�hati, tasmi� ajjhog�hite
yath� yath� ajjhog�hati tath� tath� sa�khitta �mivipph�ro hutv� ogaccham�na�
mah�samuddasalila� yojanamatta� ogantv� anto samudde ubhosu passesu
ve�uriyama�ibhitti viya paramadassan�ya� hutv� ti��hati. Mah�jano yath�k�ma�
sattaratan�ni ga�h�ti. Punar�j� bhi�k�ra� gahetv� ito pa��h�ya mamarajjanti udakena
abbhukkirati, eva� puratthima� s�garapariyanta� gantv� ta� cakkaratana�
pa�inivattati, pa�inivattam�ne ca tasmi� s�gare paris� aggato hutv�majjhe r�j�
cakkavatti ante cakkaratana� hoti, tampi jalanidhi jala� tena viyoga� asaham�namiva
nemima��ala pariyanta� abhihananta� t�rameva upagacchati, eva� r�j� cakkavatti
puratthimasamuddapariyanta� pubbavideha� abhivijinitv� dakkhi�asamuddapariyanta�
jambud�pa� vijetuk�mo cakkaratana desitena maggena dakkhi�a samudd�bhimukho
gacchati, ta� dasasahassappam��a� jambud�pa� vijinitv� dakkhi�asamuddato
paccuttaritv� sattayojana sahassappam��a� aparagoy�na� vijetu� he��h� vuttanayena
gantv� tampi s�garapariyanta� abhivijinitv� pacchima samuddatopi uttaritv�
a��hayojanasahassappam��a� uttarakuru� vijetu� tatheva gantv� ta� samuddapariyanta�
tatheva abhivijinitv� uttarakurusamuddatopi paccuttaritv� eva� catuddisa�
anus�sitv� cakkaratana� tiyojanasatappam��a� �k�sa� �rohati, tattha �hito r�j�
cakkavatti cakkaratan�nu bh�vena catumah�dv�padv�sahassaparittadv�papati
Turiyassa saddo viya yena kato saddo hot�ti attho. Tattha pa�ca�gikaturiya� n�ma-
�tata� vitata� �tatavitata� ghana� susira� ca ida� pa�ca�ga�, pa�ca�g�ni etass�ti =
pa�ca�g�, pa�ca�gameva pa�ca�gikanti vuccati. Tattha�tata� n�ma cammapariyonaddhesu
bheriy�di ekatalaturiya�. Vitata� n�ma ubhayatala�. �tata vitata� n�ma
tantibaddhapanav�di. Ghananti samm�di. Susiranti va�sasa�kha si�g�di.
"Kammapaccayena utun�"ti cakkavattibh�v�vahad�nas�l�dipu��ahetun� utun�
yath�vuttapu��akammasah�yabh�to paccayo kammassa v� sah�yabh�to paccayo
kammapaccayo tena kammapaccayena utun�. Dasavidha cakkavattavattanti anto janasmi�
balak�ye dhammik�ya rakkh�vara�a guttiy� sa�vidh�na�-pe-pa�hapucchananti, ida�
tattha gahapatike pakkhij�te ca visu� katv� gaha�a vasena dv�dasavidhanti ca
va��enti. Ettha ca antojana sa�kh�ta� puttad�ra� s�lasa�vare pata��h�pento
vatthagandham�l�d�ni cassa dadam�no sabbupaddava� cassa niv�rayam�no dhammika�
rakkh�vara�agutti� sa� vidahatin�ma. Balak�y�disupi esevanayo. Ayampana viseso.
Balak�yo k�la� anatikkamitv� bhattavetanasamp�danen�pi anuggahetabbo. Abhisitta
khattiy� bhadra ass�j�neyy�diratana samp�danen�pi upaga�hitabb�. Anuyutta khattiy�
tesa� anur�pay�nav�hana samp�danen�pi paritosetabb�. Br�hma�� annap�navatth�din�
deyyadhammena. Gahapatik� bhattab�jana�galabalivadd�di samp�danena. Tath�
nigamav�sino janapadav�sino ca bhattab�j�did�nena.
Samitap�pab�hitap�pasama�abr�hma�� sama�aparikkh�rad�nena sakk�tabb�. Migapakkhi�o
abhayad�nena samass�setabb�. Ya� cakkaratana� passat�ti sambandho. Uposathikoti
uposatha� vuccati a��ha�gasamann�gata� pakkhadivasesu gaha��hehi rakkhitabbas�la�
sam�d�navasena ta� etassa atth�ti uposathiko. "Sabbaseto"ti k�lapi�ak�d�na�
abh�vena visuddhasar�ro. "Rattap�do"ti manosil�cu��ara�jitapariyantoviya
rajatapabbato hoti. "Sattappati��ho"ti bh�miphusanakehi v�lavivara�ga� hatthoti
imehi t�hi catuhi p�dehi c�ti sattahi avayavehi pati��hitatt� sattappati��ho.
"Veh�sa�gamo"ti yog� viya veh�sa� gamanasamattho. "Sabba
1. Tig�vuta
Suva��ama�isop�na n�l�malajal�say�,
Ava��arahit�neka sugandhakusumotthat�.
Dasabuddh�malabalo d�raggahavibh�sito,
Kusalosadhit�r�hi sa�ki��� sabbato disa�.
Vin�so bhavati tatheva cetan�ya vin�se attano pi vin�so siy�, ki� k�ra�anti ce?
R�paras�d�na� viya eka desatt�ti, atheva� bhavato mati siy� ekadesatte satipi
attano pana vin�so na bhavati cetan�yayeva vin�so bhavat�ti. Atra vuccate- attano
an�se cetan�yapi an�so hoti ki� k�ra�anni ce r�paras�d�na� viya sam�nepi
avinibbhogato, atha sam�ne ekadesatte avinibbhogabh�ve kena hetun� cetan�ya eva
n�so bhavati na pana attano, atha visesak�ra�a� natthi tava laddhiy� att�va nassatu
ti��hatu cetan�, atha cetan�ya n�so attano n�so na bhavati ubhinna� ekadesat�
natthi, eva�ca sati ko dosoti ce ya� pana tay� vutta� yath� r�pa rasagandh�d�na�
ekadese vattam�n�na� lakkha�ato a��atta�, tath� cetanatt�na� ekadese vattam�n�na�
lakkha�ato a��attanti, ta� ayutta�, pa�i��� h�n�, atha r�paras�d�na� viya sam�nepi
ekadesatte yadi attano an�se cetan�yapi an�so na bhavati pa�i��� h�no asi, atha
vuttappak�rato vipar�ta� v� siy� tava att�nassatu ce cetan� ti��hatu atheva na
bhavat�ti ce ekadesat� ca natthi, atha desantarakatama��atta� vadesi cetanatt�na�
gha�apa�asaka�aka��d�na� viya a��atta� siy�, cetan�ya vin� att� anu���to gha�ena
vin� pa�o viya a��o va gha�o a��eva pa�oti, eva�ca sati ko dosoti ce? Acetano
att�ti pubbe vuttadosato na parimuccas�ti, tassa paramatthato na koci katt� v�
codet� v� att� atth�ti da��habba�, yadi eva� atha kasm� bhagavat�:-
Vuttanti. Sabba� eva� vutte bhagavat� ta�ca kho sammutivasena na paramatthato, nanu
bhagavat� idampi vutta�:-
Nik�yantaraladdh�hi asammissocan�kulo,
Mah�vih�rav�s�na� pavattiphalanissito.
Anekajanasammoda nayan�lisam�gamo,
Tassa kittilat�puppha ma�jar� viya bh�sur�.
Itis�hal�cariyabhadant�nandamah�theraviracito up�sakajan�la�k�ro
Ni ��hi to.