1) Ganapati is described as the creator, sustainer, and destroyer of all things in the universe.
2) He is eternal and the essence of all gods.
3) Worship and meditation of Ganapati leads to knowledge, removal of obstacles, and attainment of desires.
1) Ganapati is described as the creator, sustainer, and destroyer of all things in the universe.
2) He is eternal and the essence of all gods.
3) Worship and meditation of Ganapati leads to knowledge, removal of obstacles, and attainment of desires.
1) Ganapati is described as the creator, sustainer, and destroyer of all things in the universe.
2) He is eternal and the essence of all gods.
3) Worship and meditation of Ganapati leads to knowledge, removal of obstacles, and attainment of desires.
1) Ganapati is described as the creator, sustainer, and destroyer of all things in the universe.
2) He is eternal and the essence of all gods.
3) Worship and meditation of Ganapati leads to knowledge, removal of obstacles, and attainment of desires.
Tvam-Eva Kevalam Kartaa-[A]si | Rudras-Tvam-Indras-Tvam-Agnis-Tvam Tvam-Eva Kevalam Dhartaa-[A]si | Vaayus-Tvam Suuryas-Tvam Candramaas- Tvam-Eva Kevalam Hartaa-[A]si | Tvam Tvam-Eva Sarvam Khalv[u]-Idam Brahma-Asi | Brahma Bhuur-Bhuvas-Suvar-Om Tvam Saakssaad-Aatmaa-[A]si Nityam Ganna-[A]adim Puurvam-Uccaarya Varnna- Rtam Vacmi | Satyam Vacmi [A]adiims-Tad-Anantaram | Anusvaarah Paratarah | Ava Tvam Maam | Ardhendu-Lasitam | Ava Vaktaaram | Taarenna Rddham | Ava Shrotaaram | Etat-Tava Manu-Svaruupam Ava Daataaram | Ava Dhaataaram | Ga-kaarah Puurva-Ruupam | Ava-Anuucaanam-Ava Shissyam A-kaaro Madhya-Ruupam | Anusvaarash-Ca-Antya-Ruupam | Ava Purastaat | Bindur-Uttara-Ruupam | Ava Dakssinnaattaat | Naadas-Samdhaanam | Ava Pashcaattaat | Samhitaa Samdhih Avo[a-U]ttaraattaat | Ava Co[a-U]rdhvaattaat | Sai[a-E]ssaa Gannesha-Vidyaa | Ava-Adharaattaat | Gannaka Rssih | Sarvato Maam Paahi Paahi Samantaat Nicrdgaayatriic-Chandah | Gannapatir-Devataa | Tvam Vaangmayas-Tvam Cinmayah | Om Gam Gannapataye Namah Tvam-Aanandamayas-Tvam Brahmamayah | Tvam Saccidaanandaa-[A]dvitiiyo-[A]si | Eka-Dantaaya Vidmahe Vakra-Tunnddaaya Tvam Pratyakssam Brahma-Asi | Dhiimahi | Tvam Jnyaanamayo Vijnyaanamayo-[A]si Tan-No Dantih Pracodayaat Eka-Dantam Catur-Hastam Paasham- Anena Gannapatim-Abhissin.cati Sa Vaagmii Angkusha-Dhaarinnam | Bhavati | Radam Ca Vara-Dam Hastair-Bibhraannam Caturthyaam-Anashnan Japati Sa Vidyaavaan Muussaka-Dhvajam || Bhavati | Raktam Lambo[a-U]daram Shuurpa- Itya[i-A]tharvanna-Vaakyam | Karnnakam Rakta-Vaasasam | Brahma-Adya-[A]avarannam Vidyaan-Na Rakta-Gandha-Anulipta-Anggam Rakta- Bibheti Kadaacane[a-I]ti | Pusspais-Supuujitam Yo Duurvaa-[A]ngkurair-Yajati Sa Bhakta-Anukampinam Devam Jagat- Vaishravanno[a-U]pamo Bhavati | Kaarannam-Acyutam | Yo Laajair-Yajati Sa Yashovaan Bhavati | Aavirbhuutam Ca Srssttya[i-A]adau Prakrteh Sa Medhaavaan Bhavati | Purussaat-Param | Yo Modaka-Sahasrenna Yajati Sa Vaan.chita- Evam Dhyaayati Yo Nityam Sa Yogii Yoginaam Phalam-Avaapnoti | Varah Yas-Saajya-Samidbhir-Yajati Sa Sarvam Labhate Sa Sarvam Labhate Namo Vraata-Pataye | Namo Ganna-Pataye | Assttau Braahmannaan Samyag Graahayitvaa Namah Pramatha-Pataye | Suurya-Varcasvii Bhavati | Namas-Te-[A]stu Lambo[a-U]daraayai[a-E]ka- Suuryagrahe-Mahaa-Nadyaam Pratimaa- Dantaaya Sannidhau Vaa Japtvaa Siddha-Mantro Vighna-Naashine Shiva-Sutaaya Varada- Bhavati Muurtaye Namah Mahaa-Vighnaat Pramucyate | Mahaa-Dossaat Pramucyate | Etad-Atharvashiirssam Yo-[A]dhiite Sa Mahaa-Pratyavaayaat Pramucyate | Brahma-Bhuuyaaya Kalpate | Sa Sarvavid Bhavati Sa Sarva-Vid Bhavati | Sa Sarva-Vighnair-Na Baadhyate | Ya Evam Veda | Sa Sarvatra Sukham-Edhate | Ity[i]-Upanissat ||17|| Sa Pan.ca-Mahaa-Paapaat-Pramucyate Om Shaantish-Shaantish-Shaantih Saayam-Adhiiyaano Divasa-Krtam Paapam Naashayati | Praatar-Adhiiyaano Raatri-Krtam Paapam Naashayati | Saayam Praatah Prayun.jaano Paapo-[A]paapo Bhavati | Sarvatra-Adhiiyaano-[A]pavighno Bhavati | Dharma-Artha-Kaama-Mokssam Ca Vindati
Idam-Atharvashiirssam-Ashissyaaya Na Deyam | Yo Yadi Mohaad-Daasyati Sa Paapiiyaan Bhavati | Sahasra-[A]avartanaad-Yam Yam Kaamam- Adhiite Tam Tam-Anena Saadhayet