Dhurta-Samagama Roman Script
Dhurta-Samagama Roman Script
Dhurta-Samagama Roman Script
(1)
api ca—
vaktrāmbhoruhi-vismitāḥ stavakitā vakṣoruhi-sphāritāḥ
śroṇi-sīmani gumphitāś caraṇayor akṣṇoḥ punar vistṛtāḥ |
pārvatyāḥ pratigātra-citra-gatayas tanvantu bhadrāṇi vaḥ
viddhasyāntika-puṣpa-sāyaka-śarair īśasya dṛg-bhaktayaḥ ||2||
nāndy-ante sūtradhāraḥ—
yad adya—
nānā-yodha-niruddha-nirjita-sura-trāṇa-trasad-vāhinī-
nṛtyad-bhīma-kabandha-melaka-dalad-bhūmi-bhramad-bhūdharaḥ |
asti śrī-narasiṁha-deva-nṛpatiḥ karṇāṭa-cūḍāmaṇir
dṛpyat-pārthiva-sārtha-mauli-mukuṭa-nyastāṅghri-paṅkeruhaḥ ||3||
tasyodyukta-bhuja-pratāpa-dahana-jvālā-nirastāpado
rāṅgaḥ sarva-guṇāniuvāda-padavī-vidyotanācāryakaḥ |
yo dhīreśvara-vaṁśa-mauli-mukuṭo dātāvadātāśayas
tasya śrī-kaviśekharasya kavitā mac-cittam ālambate ||4||
tathā hi—
karpūranti sudhā-dravanti kamalāhāsanti haṁsanti ca
prāleyanti himālayanti karakāsāranti hāranti ca |
trailokyāṅkgana-raṅga-laṅgima-gati-prāgalbhya-sambhāvitāḥ
śītāṁśoḥ kiraṇa-cchaṭā iva jayanty etarhi tat-kīrtayaḥ ||5||
api ca—
ke nārcitā diviṣadaḥ kati na dvijeśāḥ
santarpitā na kavayaḥ kati pūjitā vā |
ke cārthinaḥ pratidinaṁ na kṛtāḥ kṛtārthās
tyāga-prasāda-paṭunā kavi-śekhareṇa ||6||
naṭī (sa-vinayam) : āṇabedu ajjo | ko ettha pabandhe pahāṇo raso jaṁ uddisia
gāissaṁ |2
vikasita-nava-mallī-kuñja-guñjad-dvirephaḥ
kusumita-sahakāra-śreṇi-niryat-parāgaḥ |
pramudita-pika-kaṇṭha-procchalan-maṅgala-śrīr
apaharati muner apy eṣa ceto vasantaḥ ||8||
naṭī :
malaāṇila-cāliacūabaṇo
kala-kaṇṭhi-sarāhida-kāmiaṇo |
maaranda-vimatta-silīmuhao
surahīkida-sabba-disāmuhao ||9||3
sūtradhāraḥ : ārye !
(iti niṣkrāntau |)
|| iti prastāvanā ||
viśvanagaraḥ (sa-nirvedaḥ) :
abi a—
je kappūraṁ harantā kamala-baṇa-siriṁ lolaantā sahābaṁ
viśvanagaraḥ : yady evaṁ tataḥ samīhitam eva naḥ sampannam | tad ehi
tatraiva gacchāva | (iti parikrāmataḥ |)
nepathye :
lakṣmī-vivarta-rasa-vighnita-sarva-bhogaḥ
śaśvat-prakīrṇa-dhana-cintita-vīta-nidraḥ |
agrāhya-nāmakatayā bhuvi yaḥ prasiddhas
tasyaitad āśrama-padaṁ purato vibhāti ||19||
snātakaḥ (agrato gatvā punaḥ) : bho bho ṇāarā ! kassa idaṁ vāsa-bhaaṇaṁ ?
(iti paṭhati punar nepathye lakṣmīr ity ādi |)
mṛtāṅgāraḥ :
vyaya-śīlaḥ kuvero’yaṁ kāmaṁ yāti daridratām |
api prāṇāḥ pradātavyā nārthibhyo dhanikair dhanam ||20||
viśvanagaraḥ : yady evaṁ tataḥ samīhitam eva naḥ sampannaṁ | tad ehi
tatraiva gacchāvaḥ | (iti parikrāmataḥ |)
suratapriyā :
13 are naṣṭa-paralokā duṣṭa-brāhmaṇāḥ ! īdṛśe duḥsaha-madhyāhne prathamaṁ tvāṁ mahā-
dhanaṁ bhikṣitvâ kuto’nyato gatvā asmābhir bhikṣā prāthayitavyā |
14 bhagavan, paśya paśya ! ekāṅgikāmus tamātrikā-saṁyukta-mahā-kanda-kuṣṭha-
parimalodgāro’grima-bhavanād enāṁ rocate | tad etad eva suratapriyāyā vāsa-bhavanam |
dhammo ṇa iṭṭho bahu-dukkha-ceṭṭho
mokkheṇa sokkhaṁ mama atthi saccaṁ |
attho samattho saalaṁ vidhāduṁ
aṇaṅga-sabbassa-kalāṇihāṇaṁ ||25|| 15
snātakaḥ : bhaavaṁ ! jāva bhikkhā sijjhadi tāva ettha jjeva bhaavaṁ ṭiṭṭhadu |
ahaṁ uṇa aṇaṅga-seṇiāe pa(u)ttiṁ jāṇia lahuṁ āachāmi | 25
ṇīlambhoruha-pattakanta-ṇaaṇā saṁpuṇa-candrāṇaṇā
uttuṅga-tthaṇa-bhāra-bhaṅgurataṇū veivva majjhe kisā |
bālā matta-ga(i)nda-manda-gamaṇā sundera-sohāmaī
ṇūṇaṁ pañca-sarassa mohaṇa-laā siṅgāra-saṁjīvaṇī ||29|| 28
viśvanagaraḥ (svagatam) :
yan netrāñjana-bhaṅgi-laṅgima-maya-smerānanāmbhoruhā
yat sākūta-kalā-vilāsa-vasatir yat kānta-romodgamā |
23 tasmād antar-gṛhaṁ praviśya viśramyatāṁ bhagavān | ahaṁ punar bhikṣa-prakāraṁ karomi |
24 yad bhagavān ājñapayati |
25 bhagavan ! yāvad bhikṣā sidhyati, tāvad atraiva bhagavān tiṣṭhatu | ahaṁ punar
anaṅgasenikāyāḥ pravṛttiṁ jñātvā laghu āgacchāmi |
26 bhagavan ! mūlanāśaka-nāpitasya geha-saṁnidhāne anaṅgasenāyā vāsa-bhavanam | iti
mayā śrutam | tasmāt tasyaivānusāreṇānveṣāmahai |
27 bhagavan ! prekṣasva prekṣasvānaṅgasenāyā lāvaṇya-lakṣmīṁ |
28 nīlāmbhoruha-patrakānta-nayanā sampūrṇa-candrānanā uttuṅga-stana-bhāra-bhaṅgura-tanur
vedir iva madhye kṛśā | vālā matta-gajendra-manda-gamanā saundarya-śobhā-mayī nūnaṁ
pañcaśarasya mohana-latā śṛṅgāra-sañjīvanī ||
mad-gāveṅgita-saṅgatiṁ tanu-latām ālokya gopāyati
prāyas tat katahyaty anaṅga-racanām aṅge kṛśāṅgī sthitām ||30||
(anaṅgasenāṁ lakṣyīkṛtya)
bāle mṛṇāla-dala-komala-bāhu-daṇḍe
caṇḍi pracaṇḍa-vadane mayi dehi dṛṣṭim |
eṣa tvadīya-vadanāmbuja-kṛṣṭa-cetā
dīno yatiḥ sapadi majjati kāma-sindhau ||34||
iti prathamāhaḥ-sandhiḥ |
—o)0(o—
(2)
asajjāti-miśraḥ (sa-pramodanaṁ) :
asajjāti-miśraḥ :
vidūṣakaḥ : bho missa ede jjeva vādiṇo | edāṇaṁ vivādaṁ vicāredu misso | 38
35 bho miśra ! parāṅgaṇā-sambhogād api para-mandire sandhiṁ kṛtvā yad artho'pahhriyate tad
eva tribhuvana-sāram | prekṣasva prekṣasva—
36 kiṁ vāṇijyena kāryaṁ nija-dhana-vilayaṁ taṁ khalu kṛtvā duḥkhaṁ | kiṁ vā kāryaṁ kṛṣyā
paśu-vasu-niyamāyāsa-niṣkāryatayā | kiṁ vidyāyāḥ phalaṁ vā maraṇa-śrama-samutpanna-
cintākulāyāḥ | ekaṁ trailokya-sāraṁ para-dhana-haraṇaṁ dyūta-krīḍā-sukhaṁ ca |
37 tad atra dhūrta-pura-nagare yādṛśas tvaṁ gurus tādṛśo'haṁ śiṣyaḥ saṁvṛttaḥ |
38 bho miśra ! etāv eva vādinau | etayor vivādaṁ vicārayatu miśraḥ |
(vidūṣakas tathā kṛtvā sarvān upaveśayati |)
nidrākaraṁ doṣa-vināśa-hetuḥ
kṣudhākaraṁ buddhi-vikāśakaṁ ca |
indrāśanaṁ kāma-balānukūlaṁ
labdhaṁ mayā daiva-vaśād idānīm ||4||
viśvanagaraḥ :
svādhīna-yauvanā subhṛūḥ sā mānyā sarva-kāminām |
asmābhir iyam ākrāntā madīyā tena vallabhā ||5||
snātakaḥ :
esā pubbaṁ mae diṭṭhā dāūṇa dasa-ṭaṅkaā |
āṇīdā a madiṁ dāiṁ madīā tena vallahā ||6||41
maalañchaṇa-bimba-phuranta-muhī
ṇaaṇuppalacañcalakeliṇihī |
thaṇa-bhāra-ṇaā a(i)majjhakisā
paṭhamodiacandakalā-sarisā ||7||
(kṣaṇaṁ vicārya uccair vihasya) bho vādinau ! etad rājya-kṣetre bhujaṅgayor iva
yuvayor vivādaḥ | tathā hi—
mūlanāśakaḥ : ale ale ! aṇaṅgaśeṇie jāṇide tumha calidaṁ jaṁ vālaṁ vālaṁ
kaamaaṇa-mandila-kkhaula-vedaṇaṁ patthante bahu-vālaṁ hagge tae paāśide |
tā śaṁpadaṁ paaccha | aṇadhā lāadohāiṁ dāva dāiśśaṁ | 44
42 bho sundari ! eṣa miśro vṛddho, bhagavān nirdhanoḥ, snātaka icchā-racanaḥ | tasmād eteṣāṁ
samāgamaṁ parihṛtya mat-samāgameṇa tava yauvanaṁ saphalaṁ bhavatu |
43 etad dhūrta-samāgama-prahasanaṁ saṁvṛttam |
44 are are ! anaṅgasenike jjātaṁ tava caritaṁ yad vāraṁ vāraṁ kṛta-madana-mandira-kṣaura-
vetanaṁ prārthayan bahu-vāraṁ ahaṁ tvayā prakāśitaḥ | tasmāt sāmprataṁ prayaccha | anyathā
rājad-vidhāni tava dāsyāmi |
anaṅgasenā : mūla-nāsaa, saṁpadaṁ jjeva asajjāi-missādo tuha dāissaṁ | tā
suttho hohi |45
chinnauṣṭanāso gala-gaṇḍa-namro
vāmākṣikāṇo galitaika-hastaḥ |
śilīpada-vyāpṛta-dakṣiṇāṅghriḥ
sa mūlanāśaḥ kila nāpito'sau ||11||
asajjātimiśraḥ (sa-vedanam) :
tathāpīdam astu—
iti kavi-śekharācārya-jyotirīśvara-viracitaṁ
dhūrta-samāgamaṁ nāma prahasanaṁ
samāptam
||