Samyutta Nikaya 3

Download as txt, pdf, or txt
Download as txt, pdf, or txt
You are on page 1of 465

[PTS Vol S - 3] [\z S /] [\f III /]

[PTS Page 001] [\q 1/]


[BJT Vol S - 3] [\z S /] [\w III /]
[BJT Page 002] [\x 2/]
Suttantapi�ake

Sa�yuttanik�yo

Tatiyo bh�go

Khandhakavaggo

1. Khandhasa�yutta�

1. M�lapa��sako

Nakulapituvaggo
Namo tassa bhagavato arahato samm�sambuddhassa.

1. 1. 1. 1 Nakulapitu sutta�

1. Eva� me suta�: eka� samaya� bhagav� bhaggesu viharati su�sum�ragire1


bhesakal�vane migad�ye.

Atha kho nakulapit� gahapati yena bhagav� tenupasa�kami. Upasa�kamitv� bhagavanta�


abhiv�detv� ekaekamanta� nis�di. Ekamanta� nisinno kho nakulapit� gahapati
bhagavanta� etadavoca. Ca. "Ahamasmi bhante, ji��o vuddho mahallako
Addhagato vayo anuppatto �turak�yo abhi�h�ta�ko. 2 Aniccadass�v� kho pan�ha�
bhante, bhagavato manobh�van�y�na�ca bhikkh�na�. Ovadatu ma� bhante bhagav�,
anus�satu ma� bhante bhagav�, ya� mamassa d�gharatta� hit�ya sukh�y�"ti.

"Evameta� gahapati, evameta� gahapati, �turo bha'ya�3 gahapati, k�yo a�abh�to4


pariyonaddho. Yo hi gahapati. Ima� k�ya� pariharanto muhuttampi �rogya�
pa�ij�neyya, kima��atra b�ly�. Tasm�tiha te gahapati, eva� sikkhitabba�:
�turak�yassa me sato citta� an�tura� bhavissat�ti. Eva� hi te gahapati,
sikkhitabbanti. "

1. Susum�ragire - machasa�
2. Abhikkha�ta�ko - machasa�, sy�, s�, 1- abhi�h�y�ta�ko - s�, 2-
3. �turoh�ya� - machasa�, sy�, �turo te - s�1, 2, [PTS]
4. Addhabh�to - [PTS.]

[BJT Page 004] [\x 4/]

Atha kho nakulapit� gahapati bhagavato bh�sita� [PTS Page 002] [\q 2/]
abhinanditv� anumoditv� u��h�y�san� bhagavanta� abhiv�detv� padakkhi�a� katv�
yen�yasm� s�riputto tenupasa�kami. Upasa�kamitv� �yasmanta� s�riputta� abhiv�detv�
ekamanta� nis�di. Ekamanta� nisinna� kho nakulapitara� gahapati� �yasm� s�riputto
etadavoca: "vippasann�ni kho te gahapati, indriy�ni, parisuddho mukhava��o
pariyod�to, alattha no ajja bhagavato sammukh� dhammi� katha� sava�y�"ti. Ki� hi1
no siy� bhante, id�n�ha� bhante, bhagavat� dhammiy� kath�ya amatena abhisittoti.
"Yath�katha� pana tva� gahapati, bhagavat� dhammiy� kath�ya amatena abhisitto"ti. ?

"Idh�ha� bhante, yena bhagav� tenupasa�kami�. Upasa�kamitv� bhagavanta� abhiv�detv�


ekamanta� nis�di�. Ekamanta� nisinno kho'ha� bhante, bhagavanta� etadavoca�:
ahamasmi bhante, ji��o vuddho mahallako addhagato vayoanuppatto �turak�yo
abhi�h�ta�ko aniccadass�v� kho pan�ha� bhante, bhagavato manobh�van�y�na�ca
bhikkh�na�. Ovadatu ma� bhante bhagav�, anus�satu ma� bhante bhagav�, ya� mamassa
d�gharatta� hit�ya sukh�y�ti.

Eva� vutte ma� bhante bhagav� etadavoca: "evameta� gahapati, evameta� gahapati,
�turo ha'ya� gahapati, k�yo a�abh�to pariyonaddho. Yo hi gahapati, ima� k�ya�
pariharanto muhuttampi �rogya� pa�ij�neyya, kima��atra b�ly�. Tasm�tiha te
gahapati, eva� sikkhitabb�: �turak�yassa me sato citta� an�tura� bhavissat�ti. Eva�
hi te gahapati, sikkhitabbanti. Eva� khoha� bhante, bhagavat� dhammiy� kath�ya
amatena abhisitto"ti.

"Na hi pana ta�2 gahapati, pa�ibh�si ta� bhagavanta� uttari� pa�ipucchitu�:


kitt�vat� nu kho bhante, �turak�yo ceva hoti �turacitto ca? Kitt�vat� ca pana
�turak�yo hi3 kho hoti, no ca �turacittoti?" [PTS Page 003] [\q 3/] d�ratopi
kho maya� bhante, �gaccheyy�ma �yasmato s�riputtassa santike etassa bh�sitassa
atthama���tu�. S�dhu vat�yasmanta� yeva s�riputta� pa�ibh�tu etassa bh�sitassa
atthoti.

"Tena hi gahapati, su�hi s�dhuka� manasi karohi, bh�siss�m�ti" 'evambhanteti' kho


nakulapit� gahapati �yasmato s�riputtassa paccassosi. �yasm� s�riputto etadavoca:

Katha�ca gahapati, �turak�yo ceva hoti �turacitto ca:

Idha gahapati, assutav� puthujjano ariy�na� adass�v� ariyadhammassa akovido


ariyadhamme avin�to, sappuris�na� adass�v� sappurisadhammassa akovido
sappurisadhamme avin�to, r�pa� attato samanupassati,

1. Katha� hi - machasa�
2. Na hi pana tva� - sy�.
3. �turak�yopi - sy�.

[BJT Page 006] [\x 6/]

R�pavanta� v� att�na�, attani v� r�pa�, r�pasmi� v� att�na�. 'Aha� r�pa� mama


r�pa'nti pariyu��ha��h�y� hoti. Tassa 'aha� r�pa�, mama r�pa'nti pariyu��ha��h�yino
ta� r�pa� vipari�amati, a��ath� hoti. Tassa r�pavipari�ma��ath�bh�v� uppajjanti
sokaparidevadukkhadomanassup�y�s�.

Vedana� attato samanupassati, vedan�vanta� v� att�na�, attani v� vedana�, vedan�ya


v� att�na�. 'Aha� vedan�, mama vedan�'ti pariyu��ha��h�yi hoti. Tassa 'aha� vedan�,
mama vedan�'ti pariyu��ha��havipari�amati vedan� vipari�amati, a��ath� hoti. Tassa
vedan�vipari�ma��ath�bh�v� uppajjanti sokaparidevadukkhadomanassup�y�s�.

Sa��a� attato samanupassati, sa���vanta� v� att�na�, attani v� sa��a�, sa���ya v�


att�na�. 'Aha� sa���, mama sa���'ti pariyu��ha��h�yi hoti. Tassa aha� sa��� mama
sa���'ti. Pariyu��ha��h�yino.
S� sa��� vipari�amati, a��ath� hoti. Tassa
Sa���vipari�ma��ath�bh�v� uppajjanti sokaparidevadukkhamenassup�y�s�.
Sa�kh�re attato attato samanupassati, sa�kh�ravanta� v� att�na�, attani v�
sa�kh�re, sa�kh�resu v� att�na�. 'Aha� sa�kh�r�,mama sa�kh�r�,ti pariyu��ha��h�y�
hoti. Tassa aha� sa�kh�r�, mama sa�kh�r�'ti. Pariyu��ha��h�yino te sa�kh�r�
vipari�amanti, a��ath� honti. Tassa sa�kh�ravipari�ma��ath�bh�v� [PTS Page 004] [\q
4/] uppajjanti sokaparidevadukkhadomanassup�y�s�.

Vi����a� attato samanupassati, vi����avanta� v� att�na�, attani v� vi����a�,


vi����asmi� v� att�na�. 'Aha� vi����a�, mama vi����a'nti pariyu��ha��h�y� hoti.
Tassa 'aha� vi����a�, mama vi����a'nti. Pariyu��ha��h�yino ta� vi����a�
vipari�amati, a��ath� hoti. Tassa vi����avipari�ma��ath�bh�v� uppajjanti
sokaparidevadukkhadomanassup�y�s�.
Eva� kho gahapati, �turak�yo ceva hoti �turacitto ca.

Katha�ca gahapati, �turak�yo hi1 kho hoti, no ca �turacitto.

Idha gahapati, sutav� ariyas�vako ariy�na� dass�v� ariyadhammassa kovido


ariyadhamme suvin�to, sappuris�na� dass�v� sappurisadhammassa kovido
sappurisadhamme suvin�to na r�pa� attato samanupassati, na r�pavanta� v� att�na�,
na attani v� r�pa�, na r�pasmi� v� att�na�. 'Aha� r�pa�, mama r�pa'nti na
pariyu��ha��h�y� hoti. Tassa aha�sa' aha� r�pa�, mama r�pa'nti apariyu��ha��h�yino
ta� r�pa� vipari�amati, a��ath� hoti. Tassa r�pavipari�ma��ath�bh�v� n�ppajjanti
sokaparidevadukkhadomanassup�y�s�.
1. �turak�yo'pi - s�mu.

[BJT Page 008] [\x 8/]


Na vedana� attato samanupassati, na vedan�vanta� v� att�na�, na attani v� vedana�,
na vedan�ya v� att�na�. 'Aha� vedan�, mama vedan�'ti na pariyu��ha��h�y� hoti.
Tassa 'aha� vedan�, mama vedan�'ti. Pariyu��ha��h�yino s� vedan� vipari�amati,
a��ath� hoti. Tassa vedan�vipari�ma���th�bh�v� n�ppajjanti
sokaparidevadukkhadomanassup�y�s�.

Na sa��a� attato samanupassati, na sa���vanta� v� att�na�, na attani v� sa��a�, na


sa���ya v� att�na�. 'Aha� sa���, mama sa���'ti na pariyu��ha��h�y� hoti. Tassa aha�
sa��� mama sa���'ti.
Apariyu��ha��h�yino s� sa��� vipari�amati, a��ath� hoti. Tassa
Sa���vipari�ma��ath�bh�v� n�ppajjanti sokaparidevadukkhadomanassup�y�s�.
[PTS Page 005] [\q 5/] na sa�kh�re attato samanupassati na sa�kh�ravanta� v�
att�na�, na attani v� sa�kh�re, na sa�kh�resu v� att�na�. 'Aha� sa�kh�r�, mama
sa�kh�rapariyu��ha��h�y� hoti. Tassa aha� sa�kh�r�, mama sa�kh�r�'ti.
Apariyu��ha��h�yino te sa�kh�r� vipari�amanti, a��ath� honti
sa�kh�ravipari�ma��ath�bh�v� n�ppajjanti sokaparidevadukkhadomanassup�y�s�.
Na vi����a� attato samanupassati, na vi����avanta� v� att�na�, na attani v�
vi����a�, na vi����asmi� v� att�na�. 'Aha� vi����a�, mama vi����a'nti na
pariyu��ha��h�y� hoti. Tassa 'aha� vi����a�, mama vi����a'nti. Apariyu��ha��h�yino
ta� vi����a� vipari�amati, a��ath� hoti. Tassa vi����avipari�ma��ath�bh�v�
n�ppajjanti sokaparidevadukkhadomanassup�y�s�.
Eva� kho gahapati, �turak�yo hoti, no ca �turacittoti.

Idamavoca �yasm� s�riputto attamano nakulapit� gahapati �yasmato s�riputtassa


bh�sita� abhinand�'ti.

1. 1. 1. 2
Devadaha sutta�

2. Eva� me suta�: eka� samaya� bhagav� sakkesu 1 viharati devadaha� n�ma saky�na�
nigamo.

Atha kho sambahul� pacch�bhumagamik�2 bhikkh� yena bhagav� tenupasa�kami�su.


Upasa�kamitv� bhagavanta� abhiv�detv� ekamanta� nis�di�su. Ekamanta� nisinn� kho te
bhikkh� bhagavanta� etadavocu�: icch�ma maya� bhante, pacch�bhuma� janapada�
gantu�. Pacch�bhume janapade niv�sa� kappetunti.

1. Sakkyesu -sy�. 2. Pacch�bhummagamik� - a��hakath�.

[BJT Page 010] [\x 10/]


Apalokito pana vo bhikkhave, s�riputtoti? 'Na kho no bhante, apalokito �yasm�
s�riputto'ti apaloketha bhikkhave, s�riputta�. Pa�ito bhikkh� anugg�hako
sabrahmac�r�nanti. [PTS Page 006] [\q 6/] eva� bhanteti kho te bhikkh�
bhagavato paccassosu�.
Tena kho pana samayena �yasm� s�riputto bhagavato avid�re a��atarasmi�
e�agalagumbe* nisinno hoti. Atha kho te bhikkh� bhagavato bh�sita� abhinanditv�
anumoditv� u��h�y�san� bhagavanta� abhiv�detv� padakkhi�a� katv� yen�yasm�
s�riputto tenupasa�kami�su. Upasa�kamitv� �yasmat� s�riputtena saddhi� sammodi�su.
Sammodan�ya� katha� s�r��ya� v�tis�retv� ekamanta� nis�di�su. Ekamanta� nisinn� kho
te bhikkh� �yasmanta� s�riputta� etadavocu�: "icch�ma maya� �vuso s�riputta,
pacch�bhuma� janapada� gantu�, pacch�bhume janapade niv�sa� kappetunti. Apalokito
no satth�"ti.

Santi h�vuso, n�n�verajjagata� bhikkhu� pa�ha� pucchit�ro khattiyapa�it�pi


br�hma�apa�it�pi, gahapatipa�it�pi, sama�apa�it�pi. Pa�it� h�vuso, manuss�
v�ma�sak�: 'ki�v�d� pan�yasmant�na� 1 satth� kimakkh�y�ti? Kacci vo �yasmant�na�
dhamm� sussut� suggahit� sumanasikat� s�padh�rit� suppa�ividdh� pa���ya,yath�
by�karam�n�yasmanto vuttav�dino ceva bhagavato assatha na ca bhagavanta� abh�tena
abbh�cikkheyy�tha, dhammassa v�nudhamma� vy�kareyy�tha. Na ca koci sahadhammiko
v�d�nuv�do2 g�rayha� �h�na� �gaccheyy�ti?.

"D�ratopi kho maya�, �vuso, �gaccheyy�ma �yasmato s�riputtassa santike etassa


bh�sitassa atthama���tu�, s�dhu vat�yasmanta� ye va s�riputta� pa�ibh�tu etassa
bh�sitassa attho"ti.

Tena h�vuso, su�tha, s�dhuka� manasi karotha, bh�siss�m�ti. Evam�vusoti kho te


bhikkh� �yasmato s�riputtassa paccassosu�, s�riputto etadavoca:
[PTS Page 007] [\q 7/]
Santi h�vuso, n�n�verajjagata� bhikkhu� pa�ha� pucchit�ro khattiyapa�it�pi
buhma�apa�it�pi gahapatipa�it�pi sama�apa�it�pi pa�it� h�vuso, manuss� v�ma�sak�:
"ki�v�d� pan�yasmant�na� satth� kimakkh�y�'ti.
Eva� pu��h� tumbhe �vuso eva� by�kareyy�tha: 'chandar�gavinayakkh�y� kho no �vuso,
satth�'ti.
Eva� by�katepi kho �vuso, assuyeva3 uttari� pa�ha� pucchit�ro khattiyapa�it�pi
br�hma�apa�it�pi gahapatipa�it�pi sama�apa�it�pi pa�it� h�vuso, manuss� v�ma�sak�:
"kismi� pan�yasmant�na� chandar�gavinayakkh�y� satth�"ti.

1. Ki�v�d�yasmant�na� - sy�.
2. V�d�nup�to sy�, s� 1, 2.
3. Assu��eva - s�mu, s�1,2.
*E�agal�gumbogumbe - bahusu

[BJT Page 012] [\x 12/]

Eva� pu��h� tumhe �vuso, eva� by�kareyy�tha: "r�pe kho �vuso,


chandar�gavinayakkh�y� satth�, vedan�ya chandar�gavinayakkh�y� satth�, sa���ya
chandar�gavinayakkh�y� satth�, sa�kh�resu chandar�gavinayakkh�y� satth�, vi����e
chandar�gavinayakkh�y� satth�"ti.
Eva� by�katepi kho �vuso, assuyeva1 uttari� pa�ha� pucchit�ro khattiyapa�it�pi
br�hma�apa�a�it�pi gahapatipa�it�pi sama�apa�it�pi. Pa�it� h�vuso, manuss�
v�ma�sak�: ki� "pan�yasmant�na� �d�nava� disv� r�pe chandar�gavinayakkh�y� satth�,
vedan�ya chandar�gavinayakkh�y� satth�, sa���ya chandar�gavinayakkh�y� satth�,
sa�kh�resu chandar�gavinayakkh�y� satth�, vi����e chandar�ga vinayakkh�y�
satth�ti".
Eva� pu��h� tumhe �vuso, eva� by�kareyy�tha: "r�pe kho �vuso, avigatar�gassa2
avigatachandassa avigatapemassa avigatapip�sassa avigatata�hassa tassa r�passa
vipari�ma��ath�bh�v� uppajjanti sokaparidevadukkhadomanassup�y�s�, vedan�ya kho
�vuso, avigatar�gassa2 avigatachandassa avigatapemassa avigatapip�sassa
avigatata�hassa tassa vedan�ya vipari�ma��ath�bh�v� uppajjanti
sokaparidevadukkhadomanassup�y�s�, sa���ya kho �vuso, avigatar�gassa2
avigatachandassa avigatapemassa avigatapip�sassa avigatata�hassa tassa sa���ya
vipari�ma��ath�bh�v� uppajjanti sokaparidevadukkhadomanassup�y�s�, sa�kh�resu
avigatar�gassa avigatachandassa avigatapemassa avigatapip�sassa
AvigatapariŒhassa tesa� sa�kh�r�na� vipari�ma��ath�bh�v� uppajjanti
sokaparidevadukkhadomanassup�y�s�. Vi����e avigatar�gassa avigatachandassa
avigatapemassa avigatapip�sassa avigatapariŒhassa avigatata�hassa tassa vi����assa
vipari�ma��ath�bh�v� uppajjanti sokaparidevadukkhadomanassup�y�s�. Ida� kho no
�vuso, �d�nava� disv� r�pe chandar�gavinayakkh�y� satth�. Vedan�ya
chandar�gavinayakkh�y� satth�, sa���ya chandar�gavinayakkh�y� satth�, sa�kh�resu
chandar�gavinayakkh�y� satth�, vi����e chandar�gavinayakkh�y� satth�"ti.

[PTS Page 008] [\q 8/] eva� khy�katepi kho �vuso, assuyeva1 uttari� pa�ha�
pucchit�ro khattiyapa�it�pi br�hma�apa�a�it�pi gahapatipa�it�pi sama�apa�it�pi.
Pa�it� h�vuso, manuss� v�ma�sak�: kimpan�yasmant�na� �nisa�sa� disv� r�pe
chandar�vinayakkh�y� satth�, vedan�ya chandar�gavinayakkh�y� satth�, sa���ya
chandar�gavinayakkh�y� satth�, sa�kh�resu chandar�gavinayakkh�y� satth�, vi����e
chandar�gavinayakkh�y� satth�ti"'
Eva� pu��h� tumhe �vuso, eva� khy�kareyy�tha: "r�pe kho �vuso, vigatar�gassa
vigatachandassa vigatapemassa vigatapip�sassa vigatapariŒhassa vigatata�hassa tassa
r�passa vipari�ma��ath�bh�v� n�ppajjanti sokaparidevadukkhadomanassup�y�s�.
Vedan�ya vigatar�gassa vigatachandassa vigatapip�sassa vigatapariŒhassa
vigatata�hassa tass� vedan�ya vipari�ma��ath�bh�v� n�pajjanti
sokaparidevadukkhadomanassup�y�s�. Sa���ya vigatar�gassa vigatachandassa
vigatapip�sassa vigatapariŒhassa vigatata�hassa tass� sa���ya vipari�ma��ath�bh�v�
n�ppajjanti sokaparidevadukkhadomanassup�y�s�. Sa�kh�resu vigatar�gassa
vigatachandassa vigatapemassa vigatapip�sassa vigatapariŒhassa vigatata�hassa tesa�
sa�kh�r�na� vipari�ma��ath�bh�v� n�ppajjanti sokaparidevadukkhadomanassup�y�s�.
Vi����e vigatar�gassa vigatachandassa vigatapemassa vigatapip�sassa
vigatapariŒhassa vigatata�hassa tassa vi����assa vipari�ma���th�bh�v� n�ppajjanti.

1. Assu��eva - s�mu, s� 1, 2.
2. Av�tar�gassa - sy�.

[BJT Page 014] [\x 14/]

Sokaparidevadukkhadomanassup�y�s�. Ida� kho no �vuso �nisa�sa� disv� r�pe


chandar�gavinayakkh�y� satth� vedan�ya chandar�gavinayakkh�y� satth�, vedan�ya
chandar�gavinayakkh�y� satth�, sa���ya chandar�gavinayakkh�y� satth�, sa�kh�resu
chandar�gavinayakkh�y� satth�, vi����e chandar�gavinayakkh�y� satth�ti.

Akusale c�vuso, dhamme upasampajja viharato di��he ceva dhamme sukho vih�ro
abhavissa avigh�to anup�y�so apariŒho k�yassa ca bhed� parammara� sugati
p��ika�kh�, nayida� bhagav� akusal�na� dhamm�na� pah�na� va��eyya. Yasm� ca kho
�vuso. Akusale dhamme upasampajja viharato di��heva dhamme dukkho vih�ro savigh�to
saup�y�so sapariŒho, k�yassa ca bhed� parammara� duggati p��ika�kh�, tasm� bhagav�
akusal�na� dhamm�na� pah�na� va��eti.

Kusale c�vuso, dhamme upasampajja viharato di��he ceva dhamme dukkho vih�ro
abhavissa savigh�to saupay�so [PTS Page 009] [\q 9/] sapariŒho k�yassa ca
bhed� parammara� duggati p��ika�kh�, nayida�1 bhagav� kusal�na� dhamm�na�
upasampada� va��eyya, yasm� ca kho �vuso, kusale dhamme upasampajja viharato di��he
ceva dhamme sukho vih�ro avigh�to anup�y�so apariŒho, k�yassa ca bhed� parammara�
sugati p��ika�kh�, tasm� bhagav� kusal�na� dhamm�na� upasampada� va��et�ti.

Idamavoc�yasm� s�riputto. Attaman� te bhikkh� �yasmato s�riputtassa bh�sita�


abhinandunti.

1. 1. 1. 3.
H�liddik�ni sutta�

3. Eva� me suta�: eka� samaya� �yasm� mah�kacc�no avant�su viharati kuraraghare2


pap�te3 pabbate. Atha kho h�liddik�ni4 gahapati yen�yasm� mah�kaccano
tenupasa�kami. Upasa�kamitv� �yasmanta� mah�kacc�na� abhiv�detv� ekamanta� nis�di.
Ekamanta� nisinno kho h�liddik�ni gahapati �yasmanta� mah�kacc�na� etadavoca
vuttamida� bhante, bhagavat� a��hakavaggiye5 m�gandiya6 pa�he -

'Oka� pah�ya aniketas�r�


G�me akubba� muni satthav�ni,
K�mehi ritto apurekkhar�no7
Katha� na viggayha janena kayir�"ti.

-------------------------
1. Na kho - s�mu.
2. Kulaghare - machasa�. 3. Pavatte - s�mu.
4. Haliddik�ni - sy�.
5. A��hakavaggike - s� 1, 2. [PTS]
6. M�gajhiya - sy�, machasa�
7. Apurakkhar�no - machasa�, sy�, [PTS,] s� 1, 2.

[BJT Page 016] [\x 16/]

Imassa nu kho bhante, bhagavat� sa�khittena bh�sitassa katha� vitth�rena attho


da��habboti?

R�padh�tu kho gahapati, vi����assa oko. R�padh�tur�gavinibaddha�ca1 pana vi����a�


okas�r�ti vuccati. Vedan�dh�tu kho gahapati vi����assa oko,
vedan�dh�tur�gavinibaddha�ca pana vi����a� okas�r�ti vuccati. [PTS Page 010] [\q
10/] sa���dh�tu kho gahapati, vi����assa oko, sa���dh�tur�gavinibaddha�ca pana
vi����a� okas�r�'ti vuccati. Sa�kh�radh�tu kho gahapati, vi����assa oko.
Sa�kh�radh�tur�gavinibaddha�ca pana vi����a� okas�r�ti vuccati. Eva� kho gahapati,
okas�r� hoti.

Katha�ca gahapati, anokas�r� hoti: r�padh�tuy� kho gahapati, yo chando yo r�go y�


nandi y� ta�h� ye upay�p�d�n�2 cetaso adhi��h�n�bhinives�nusay�, te tath�gatassa
pah�n� ucchinnam�l� t�l�vatthukat� anabh�vakat� �yati� anupp�dadhamm�. Tasm�
tath�gato anokas�r�ti vuccati. Vedan�dh�tuy� kho gahapati, yo chando yo r�go y�
nandi y� ta�h� ye up�y�p�d�n�2 cetaso adhi��h�n�bhinives�nusay�, te tath�gatassa
pah�n� ucchinnam�l� t�l�vatthukat� anabh�vakat� �yati� anupp�dadhamm�. Tasm�
tth�gato anokas�r�ti vuccati. Sa���dh�tuy� kho gahapati, yo chando yo r�go y� nnadi
y� ta�h� ye up�y�p�d�n�2 cetaso adhi��h�n�bhinives�nusay�, te tath�gatassa pah�n�
ucchinnam�l� t�l�vatthukat� anabh�vakat� �yati� anupp�dadhamm�. Tasm� tath�gato
anokas�r�ti vuccati. Sa�kh�radh�tuy� kho gahapati, yo chando yo r�go y� nandi y�
ta�h� ye up�y�p�d�n� cetaso adhi��h�n�bhinives�nusay�, te tath�gatassa pah�n�
ucchinnam�l� t�l�vatthukat� anabh�vakat� �yati� anupp�dadhamm�. Tasm� tath�gato
anokas�r�ti vuccati. Vi��a�adh�tuy� kho gahapati, yo chando yo r�go y� nandi y�
ta�h� ye upay�p�d�n� cetaso adhi��h�n�bhinives�nusay�, te tath�gatassa pah�n�
ucchinnam�l� tal�vatthukat� anabh�vakat� �yati� anupp�dadhamm� tasm� tath�gato
anokas�r�ti vuccati. Eva� kho gahapati, anokas�r� hoti.

Katha�ca gahapati, niketas�r� hoti: r�panimittaniketavis�ravinibandh�4 kho


gahapati, niketas�r�ti vuccati. Saddanimittaniketavis�ravinibandh� kho gahapati,
niketas�r�ti vuccati. Gandhanimittaniketavis�ravinibandh� kho gahapati,
niketas�r�ti vuccati. Rasanimittaniketavis�ravinibandh� kho gahapati, niketas�r�ti
vuccati. Pho��habbanimittaniketavis�ravinibandh� kho gahapati, niketas�r�ti
vuccati. Dhammanimittaniketavis�ravinibandh� kho gahapati, niketas�r�ti vuccati.
Eva� kho gahapati, niketas�r� hoti.

Katha�ca gahapati, aniketas�r� hoti: r�panimittaniketavis�ravinibandh�4 kho


gahapati, tath�gatassa pah�n� ucchinnam�l� t�l�vatthukat� anabh�vakat� �yati�
anupp�dadhamm�. Tasm� tath�gato aniketas�r�ti vuccati.
Saddanimittaniketavis�ravinibandh� kho gahapati, tath�gatassa pah�n� ucchinnam�l�
t�l�vatthukat� anabh�vakat� �yati� anupp�dadhamm�. Tasm� tath�gato aniketas�r�ti
vuccati. Gandhanimittaniketavis�ravinibandh� kho gahapati, tath�gatassa pah�n�
ucchinnam�l� t�l�vatthukat� anabh�vakat� �yati� anupp�dadhamm�. Tasm� tath�gato
aniketas�r�ti vuccati. Rasanimittaniketavis�ravinibandh� kho gahapati, tath�gatassa
pah�n� ucchinnam�l� t�l�vatthukat� anabh�vakat� �yati� anupp�dadhamm�. Tasm�
tath�gato aniketas�r�ti vuccati. Pho��habbanimittaniketavis�ravinibandh� kho
gahapati, tath�gatassa pah�n� ucchinnam�l� t�l�vatthukat� anabh�vakat� �yati�
anupp�dadhamm�. Tasm� tath�gato aniketas�r�ti vuccati.
Dhammanimittaniketavis�ravinibandh� kho gahapati, tath�gatassa pah�n� ucchinnam�l�
t�l�vatthukat� anabh�vakat� [PTS Page 011] [\q 11/] �yati� anupp�dadhamm�.
Tasm� tath�gato aniketas�r�ti vuccati. Eva� kho gahapati, aniketas�r� hoti.

1. Vinibandha�ci - sy�, machasa�


2. Up�d�y�nup�d�n� - s�mu.
3. Anabh�va� kat� - machasa�. Sy� [PTS]
. 4. Vinibaddh� katthaci.

[BJT Page 018] [\x 18/]

Katha�ca gahapati, g�me santhavaj�to hoti: idha gahapati ekacco gih�hi sa�sa��ho1
viharati sahanand� sahasok� sukhitesu sukhito dukkhitesu dukkhito. Uppannesu
kiccakara�yesu attan� voyoga� �pajjati. Eva� kho gahapati g�me santhavaj�to hoti.

Katha�ca gahapati, g�me na santhavaj�to hoti: idha gahapati ekacco gih�hi


asa�sa��ho2 viharati na sahanand� na sahasok� na sukhitesu sukhito na dukkhitesu
dukkhito. Uppannesu kiccakara�yesu attan� voyoga�3, �pajjati. Eva� kho gahapati
g�me na santhavaj�to hoti.

Katha�ca gahapati, k�mehi aritto hoti: idha gahapati, ekacco k�mesu avigatar�go
hoti avigatachando avigatapemo avigatapip�so avigatapariŒho avigatata�ho. Eva� kho
gahapati k�mehi aritto hoti.

Katha�ca gahapati, k�mehi ritto hoti: idha gahapati ekacco k�mesu vigatar�go hoti
vigatachando vigatapemo vigatapip�so vigatapariŒho vigatata�ho. Eva� kho gahapati
k�mehi ritto hoti.

Katha�ca gahapati, purekkhar�no hoti: idha gahapati ekaccassa


Eva� hoti: eva�r�po siya� an�gatamaddh�na�, eva�vedano siya� an�gatamaddh�na�,
eva�sa��o4 siya� an�gatamaddh�na�, eva�sa�akh�ro siya� an�gatamaddh�na�,
eva�vi����o siya� an�gatamaddh�nanti. Eva� kho gahapati, purekkhar�no hoti.

Katha�ca gahapati, apurekkhar�no hoti: idha gahapati ekaccassa eva� na hoti


eva�r�po siya� an�gatamaddh�na�, eva�vedano siya� an�gatamaddh�na�, eva�sa��i siya�
an�gatamaddh�na�, eva� sa�kh�ro siya� an�gatamaddh�na�, eva� [PTS Page 012] [\q
12/] vi����o siya� an�gatamaddh�na�, eva� kho gahapati apurekkhar�no hoti.

Katha�ca gahapati, katha� viggayha janena katt� hoti: idha gahapati, ekacco
evar�pa� katha� katt� hoti: na tva� ima� dhammavinaya� �j�n�si. Aha� ima�
dhammavinaya� �j�n�mi, ki� tva� ima� dhammavinaya� �j�nissasi? Micch�pa�ipanno
tvamasi ahamasmi samm�pa�ipanno. Pure vacan�ya� pacch� avaca, pacch� vacan�ya� pure
avaca. Sahita� me asahita� te. �ci��a� 5 te vipar�vatta�. �ropito te v�do. Cara
v�dappamokkh�ya niggahitosi. Nibbe�hehi6 v� sace pahos�" ti, eva� kho gahapati,
katha� viggayha janena katt� hoti.

--------------------------
1. Gihisa�sa��ho - machasa�
2. Gihiasa�sa��ho - machasa�
3. Tesu yoga� - machasa�. Sy�. [PTS. 4.] Eva� sasa��� - s�. 5. Adhici��ante -
machasa� sy�. [PTS.] S�. 1, 2. S� s�mu.
6. Nibbedhehi sy�. S�. 1, 2.

[BJT Page 020] [\x 20/]

Katha�ca gahapati, katha� na viggayha janena katt� hoti: idha gahapati, ekacco na
evar�pi� katha� katt� hoti: na tva� ima� dhammavinaya� �j�n�si aha� ima�
dhammavinaya� �j�n�mi. Ki� tva� ima� dhammavinaya� �j�nissasi? Micch�pa�ipanno
tvamasi ahamasmi samm� pa�ipanno. Pure vacan�ya� pacch� avaca, pacch� vacan�ya�
pure avaca, sahita� me asahita� te, �ci��a� te vipar�vatta� �ropito te v�do, cara
v�dappamokkh�ya niggahitosi. Nibbe�hehi v� sace pahos�" ti, eva� kho gahapati,
katha� na viggayha janena katt� hoti.

Iti gahapati, ya� ta� vutta� bhagavat� a��hakavaggiye m�gandiyapa�he

"Oka� pah�ya aniketas�r�


G�me akubba� muni satthav�ni
K�mehi ritto apurekkhar�no
Katha� na viggayha janena kayir�ti. "

Imassa kho gahapati, bhagavat� sa�khittena bh�sitassa eva� vitth�rena attho


da��habboti.

1. 1. 1. 4.
Dutiya h�liddik�ni sutta�

4. Eva� me suta�: eka� samaya� �yasm� mah�kacc�no avant�su viharati kuriraghare


pap�te pabbate. [PTS Page 013] [\q 13/] atha kho h�liddik�ni gahapati
yen�yasm� mah�kacc�no tenupasa�kami. Upasa�kamitv� �yasmanta� mah�kacc�na�
abhiv�detv� ekamanta� nis�di, ekamanta� nisinno kho h�liddik�ni gahapati �yasmanta�
mah�kacc�na� etadavoca:
Vuttamida� bhante, bhagavat� sakkapa�he "ye te sama�abr�hma� ta�h�sa�khayavimutt�,
te accantani��h� accantayogakkhemino accantabrahmac�rino
Accantapariyos�n� se��h� devamanuss�na"nti. Imassa nu kho bhante, bhagavat�
sa�khittena bh�sitassa katha� vitth�rena attho da��habbo?Ti.

R�padh�tuy� kho gahapati, yo chando yo r�go y� nandi y� ta�h� ye up�y�p�d�n� cetaso


adhi��h�n�bhinives�nusay�, tesa� khay� vir�g� nirodh� c�g� pa�inissagg� citta�
suvimuttanti vuccati. Vedan�dh�tuy� kho gahapati, yo chando yo r�go y� nandi y�
ta�h� ye up�y�p�d�n� cetaso adhi��h�n�bhinives�nusay�, tesa� khay� vir�g� nirodh�
c�g� pa�inissagg� citta� suvimuttanti vuccati. Sa���dh�tuy� kho gahagati, yo chando
yo r�go y� nandi y� ta�h� ye up�y�p�d�n� cetaso adhi��h�n�bhinives�nusay�, tesa�
khay� vir�g� nirodh� c�g� pa�inissagg� citta� suvimuttanti vuccati. Sa�kh�radh�tuy�
kho gahapati, yo chando yo r�go y� nandi y� ta�h� ye up�y�p�d�n� cetaso
adhi��h�n�bhinives�nusay�, tesa� khay� vir�g� nirodh� c�g� pa�inissagg� citta�
suvimuttanti vuccati. Vi����adh�tuy� kho gahapati, yo chando yo r�go y� nandi y�
ta�h� ye up�y�p�d�n� cetaso adhi��h�n�bhinives�nusay�, tesa� khay� vir�g� nirodh�
c�g� pa�inissagg� citta� suvimuttanti vuccati.

[BJT Page 022] [\x 22/]

Iti kho gahapati, yanta� vutta� bhagavat� sakkapa�he: "ye te sama�abr�hma�


ta�h�sa�khayavimutt�, te accantani��h� accantayogakkhemino accantabrahmac�rino
accantapariyos�n� se��h� devamanuss�na"nti imassa kho gahapati, bhagavat�
sa�khittena bh�sitassa eva� vitth�rena attho da��habboti.

1. 1. 1. 5.
Sam�dhi bh�van� sutta�

5. Eva� me suta�: eka� samaya� bhagav� s�vatthiya� viharati jetavane


an�thapi�ikassa �r�me. Tatra kho bhagav� bhikkh� �mantesi bhikkhavoti. Bhadanteti
te bhikkh� bhagavato paccassosu�. Bhagav� etadavoca:

Sam�dhi� bhikkhave, bh�vetha. Sam�hito bhikkhave, bhikkhu yath�bh�ta� paj�n�ti.


Ki�ca yath�bh�ta� paj�n�ti? R�passa samudaya�ca atthagama�ca, vedan�ya samudaya�ca
atthagama�ca, [PTS Page 014] [\q 14/] sa���ya samudaya�ca atthagama�ca,
sa�kh�r�na� samudaya�ca atthagama�ca, vi����assa samudaya�ca atthagama�ca.

Ko ca bhikkhave, r�passa samudayo, ko vedan�ya samudayo, ko sa���ya samudayo, ko


sa�kh�r�na� samudayo, ko vi����assa samudayo:

Idha bhikkhave, bhikkhu abhinandati abhivadati ajjhos�ya ti��hati. Ki�ca


abhinandati abhivadati ajjhos�ya ti��hati: r�pa� abhinandati abhivadati ajjhos�ya
ti��hati, tassa r�pa� abhinandato abhivadato ajjhos�ya ti��hato uppajjati nandi. Y�
r�pe nandi tadup�d�na� tass�p�d�napaccay� bhavo, bhavapaccay� j�ti, j�tipaccay�
jar�mara�a� sokaparidevadukkhadomanassup�y�s� sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.

Vedana� abhinandati abhivadati ajjhos�ya ti��hati tassa vedana� abhinandato


abhivadato ajjhos�ya ti��hato uppajjati nandi. Y� vedan�ya nandi tadup�d�na�,
tassup�d�napaccay� bhavo, bhavapaccay� j�ti, j�tipaccay� jar�mara�a�
sokaparidevadukkhadomanassup�y�s� sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.

Sa��a� abhinandati abhivadati ajjhos�ya ti��hati. Tassa sa��a� abhinandato


abhivadato ajjhos�ya ti��hato uppajjati nandi. Y� sa���ya nandi tadup�d�na�,
tassup�d�napaccay� bhavo, bhavapaccay� j�ti, j�tipaccay� jar�mara�a�
sokaparidevadukkhadomanassup�y�s� sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.

Sa�kh�re abhinandati abhivadati ajjhos�ya ti��hati tassa sa�kh�re abhinandato


abhivadato ajjhos�ya ti��hato uppajjati nandi. Y� sa�kh�resu nandi tadup�d�na�,
tassup�d�napaccay� bhavo, bhavapaccay� j�ti, j�tipaccay� jar�mara�a�
sokaparidevadukkhadomanassup�y�s� sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.

[BJT Page 024] [\x 24/]

Vi����a� abhinandati abhivadati ajjhos�ya ti��hati. Tassa vi����a� abhinandato


abhivadato ajjhos�ya ti��hato uppajjati nandi. Y� vi����e nandi tadup�d�na�,
tassup�d�napaccay� bhavo, bhavapaccay� j�ti, j�tipaccay� jar�mara�a�
sokaparidevadukkhadomanassup�y�s� sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.

Aya� bhikkhave, r�passa samudayo, aya� vedan�ya samudayo, aya� sa���ya samudayo,
aya� sa�kh�r�na� samudayo. Aya� vi����assa samudayo.

Ko ca bhikkhave, atthagamo, ko vedan�ya atthagamo, ko sa���ya atthagamo, ko


sa�kh�r�na� atthagamo, ko vi����assa atthagamo:

Idha bhikkhave, bhikkhu n�bhinandati n�bhivadati n�jjhos�ya ti��hati. Ki�ca


n�bhinandati n�bhivadati n�jjhos�ya ti��hati: r�pa� n�bhinandati n�bhivadati
n�jjhos�ya ti��hati, tassa r�pa� anabhinandato anabhivadato anajjhos�ya ti��hato
Y� r�pe nandi s� nirujjhati tassa nandinirodh� up�d�nanirodho, up�d�nanirodh�
bhavanirodho, bhavanirodh� j�tinirodho, j�tinirodh� jar�mara�a�
Sokaparidevadukkhadomanassup�y�s� nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti.

Vedana� n�bhinandati n�bhivadati n�jjhos�ya ti��hati tassa vedana� anabhinandato


anabhivadato anajjhos�ya [PTS Page 015] [\q 15/] ti��hato y� vedan�ya nandi
s� nirujjhati. Tassa nandinirodh� up�d�nanirodho, up�d�narodh� bhavanirodho,
bhavanirodh� j�tinirodho, j�tinirodh� jar�mara�a� sokaparidevadukkhadomanassup�y�s�
nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Sa��a� n�bhinandati n�bhivadati n�jjhos�ya ti��hati. Tassa sa��a� anabhinandato


Anabhivadato anajjhos�ya ti��hato y� sa���ya nandi s� nirujjhati.
Tassa nandinirodh� up�d�nanirodho, up�d�nanirodh� bhavanirodho, bhavanirodh�
j�tinirodho, j�tinirodh� jar�mara�a� sokaparidevadukkhadomanassup�y�s� nirujjhanti.
Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Sa�kh�re n�bhinandati n�bhivadati n�jjhos�ya ti��hati, tassa sa�kh�re anabhinandato


anabhivadato anajjhos�ya ti��hato y� sa�kh�resu nandi s� nirujjhati. Tassa
nandinirodh� up�d�nanirodho, up�d�nirodh� bhavanirodho, bhavanirodh� j�tinirodho,
j�tinirodh� jar�mara�a� sokaparidevadukkhadomanassup�y�s� nirujjhanti. Evametassa
kevalassa dukkhakkhandhassa nirodho hoti.

Vi����a� n�bhinandati n�bhivadati n�jjhos�ya ti��hati tassa vi����a� anabhinandato


anabhivadato anajjhos�ya ti��hato y� vi����e nandi s� nirujjhati.
Tassa nandinirodh� up�d�nanirodho, up�d�nirodh� bhavanirodho bhavanirodh�
j�tinirodho, j�tinirodh� jar�mara�a� sokaparidevadukkhadomanassup�y�s� nirujjhanti.
Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Aya� bhikkhave, r�passa atthagamo, aya� vedan�ya atthagamo, aya� sa���ya atthagamo,
aya� sa�kh�r�na� atthagamo, aya� vi����assa atthagamoti.

[BJT Page 026] [\x 26/]


1. 1. 1. 6.
Pa�isall�na sutta�
6. S�vatthiya�:
Pa�isall�ne bhikkhave, yogam�pajjatha. Pa�isall�no bhikkhave, bhikkhu yath�bh�ta�
paj�n�ti. Ki�ci yath�bh�ta� paj�n�ti: r�passa samudaya�ca atthagama�ca, vedan�ya
samudaya�ca atthagama�ca, sa���ya samudaya�ca atthagama�ca, sa�kh�r�na� samudaya�ca
atthagama�ca, vi����assa samudaya�ca atthagama�ca.

Ko ca bhikkhave, r�passa samudayo, ko vedan�ya samudayo, ko sa���ya samudayo, ko


sa�kh�r�na� samudayo, ko vi����assa samudayo.

Idha bhikkhave, bhikkhu abhinandati abhivadati ajjhos�ya ti��hati. Ki�ca


abhinandati
Abhivadati ajjhos�ya ti��hati, r�pa� abhinandati abhivadati ajjhos�ya ti��hati,
tassa r�pa� abhinandato abhivadato ajjhos�ya ti��hato uppajjati nandi. Y� r�pe
nandi tadup�d�na�. Tassup�d�nappaccay� bhavo, bhavapaccay� j�ti j�tipaccay�
jar�mara�a� sokaparidevadukkhadomanassup�y�s� sambhavanti. Evametassa kevalassa
Dukkhakkhandhassa samudayo hoti.

Vedana� abhinandati abhivadati ajjhos�ya ti��hati, tassa vedana� abhinandato


abhivadato ajjhos�ya ti��hato uppajjati nandi. Y� vedan�ya nandi tadup�d�na�.
Tassup�d�napaccay� bhavo, bhavapaccay� j�ti, j�tipaccay� jar�mara�a�
Sokaparidevadukkhadomanassup�y�s� sambhavanti. Evametassakevalassa
dukkhakkhandhassa samudayo hoti.

Sa��a� abhinandati abhivadati ajjhos�ya ti��hati. Tassa sa��a� abhinandato


Abhivadato ajjhos�ya ti��hato uppajjati nandi. Y� sa���ya nandi tadup�d�na�,
tassup�d�napaccay� bhavo, bhavapaccay� j�ti, j�tipaccay� jar�mara�a�
sokaparidevadukkhadomanassup�y�s� sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.

Sa�kh�re abhinandati abhivadati ajjhos�ya ti��hati tassa sa�kh�re abhinandato


abhivadato ajjhos�ya ti��hato uppajjati nandi. Y� sa�kh�re nandi tadup�d�na�.
Tassup�d�napaccay� bhavo, bhavapaccay� j�ti, j�tipaccay�
Jar�mara�a� sokaparidevadukkhadomanassup�y�s�
Sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Vi����a� abhinandati abhivadati ajjhos�ya ti��hati. Tassa vi����a� abhinandato


abhivadato ajjhos�ya ti��hato uppajjati nandi, y� vi����e nandi tadup�d�na�.
Tassup�d�napaccay� bhavo, bhavapaccay� j�ti, j�tipaccay� jar�mara�a�
sokaparidevadukkhadomanassup�y�s� sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.

Aya� bhikkhave, r�passa samudayo, aya� vedan�ya samudayo, aya� sa���ya samudayo,
aya� sa�kh�r�na� samudayo, aya� vi����assa samudayo.

Koca bhikkhave, r�passa atthagamo, ko vedan�ya atthagamo, ko sa���ya atthagamo, ko


sa�kh�r�na� atthagamo, ko vi����assa atthagamo:

Idha bhikkhave, bhikkhu n�bhinandati n�bhivadati n�jjhos�ya ti��hati. Ki�ca


n�bhinandati n�bhivadati n�jjhos�ya ti��hati: r�pa� n�bhinandati n�bhivadati
n�jjhos�ya ti��hati, tassa r�pa� anabhinandato anabhivadato anajjhos�ya ti��hato y�
r�pe nandi, s� nirujjhati. Tassa nandinirodh� up�d�nanirodho, up�d�nanirodh�
bhavanirodho, bhavanirodh� j�tinirodho, j�tinirodh� jar�mara�a�
Sokaparidevadukkhadomanassup�y�s� nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti.

[BJT Page 028] [\x 28/]


Vedana� n�bhinandati n�bhivadati n�jjhos�ya ti��hati. Tassa vedana� anabhinandato
anabhivadato anajjhos�ya ti��hato y� vedan�ya nandi s� nirujjhati. Tassa
nandinirodh� up�d�nanirodho, up�d�nanirodh� bhavanirodho, bhavanirodh� j�tinirodho,
j�tinirodh� jar�mara�a� sokaparidevadukkhadomanassup�y�s� nirujjhanti. Evametassa
kevalassa dukkhakkhandhassa nirodho hoti.

Sa��a� n�bhinandati n�bhivadati n�jjhos�ya ti��hati. Tassa sa��a� anabhinandato


anabhivadato anajjhos�ya ti��hato y� sa���ya nandi, s� nirujjhati. Tassa
nandinirodh� up�d�nanirodho. Up�d�nanirodh� bhavanirodho. Bhavanirodh� j�tinirodho.
J�tinirodh� jar�mara�a� sokaparidevadukkhadomanassup�y�s� nirujjhanti. Evametassa
kevalassa dukkhakkhandhassa nirodho hoti.
Sa�kh�re n�bhinandati n�bhivadati n�jjhos�ya ti��hati. Tassa sa�kh�re anabhinandato
anabhivadato anajjhos�ya ti��hato y� sa�kh�resu nandi s� nirujjhati. Tassa
nandinirodh� up�d�nanirodho, up�d�nirodh� bhavanirodho. Bhavanirodh� j�tinirodho,
j�tinirodh� jar�mara�a� sokaparidevadukkhadomanassup�y�s� nirujjhanti. Evametassa
kevalassa dukkhakkhandhassanirodho hoti.

Vi����a� n�bhinandati n�bhivadati n�jjhos�ya ti��hati. Tassa vi����a� anabhinandato


anabhivadato anajjhos�ya ti��hato y� vi����e nandi s� nirujjhati.
Tassa nandinirodh� up�d�nanirodho. Up�d�nirodh� bhavanirodho. Bhavanirodh�
j�tinirodho. J�tinirodh� jar�mara�a� sokaparidevadukkhadomanassup�y�s� nirujjhanti.
Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Aya� bhikkhave, r�passa atthagamo, aya� vedan�ya atthagamo, aya� sa���ya atthagamo,
aya� sa�kh�r�na� atthagamo, aya� vi����assa atthagamoti.

1. 1. 1. 7.
Pa�hama up�d�paritassan� sutta�
7. S�vatthiya�

Up�d�1 paritassana�ca vo bhikkhave, desiss�mi anup�d�2 aparitassana�ca. Ta� su�tha,


s�dhuka� manasikarotha bh�siss�m�ti. [PTS Page 016] [\q 16/] eva� bhanteti
kho te bhikkh� bhagavato paccassosu�, bhagav� etadavoca:
Katha�ca bhikkhave, up�d�paritassan� hoti:

Idha bhikkhave, assutav� puthujjano ariy�na� adass�v� ariyadhammassa akovido


ariyadhamme avin�to, sappuris�na� adass�v� sappurisadhammassa akovido
sappurisadhamme avin�to. R�pa� attato samanupassati, r�pavanta� v� att�na�, attani
v� r�pa�, r�pasmi� v� att�na�. Tassa ta� r�pa� vipari�amati a��ath� hoti. Tassa
r�pavipari�ma��ath�bh�v� r�pavipari�m�nuparivatti vi����a� hoti. Tassa
r�pavipari�m�nuparivattij�3 paritassan� dhammasamupp�d� citta� pariy�d�ya
ti��hanti. Cetaso pariy�d�n� utt�sav� ca hoti vigh�tav� ca apekkhav� ca. Up�d�ya ca
paritassati.

Vedana� attato samanupassati. Vedan�vanta� v� att�na�, attani v� vedana�, vedan�ya


v� att�na�. Tassa s� vedan� vipari�amati, a��ath� hoti, tassa
vedan�vipari�ma��ath�bh�v� vedan�vipari�m�nuparivatti vi����a� hoti. Tassa
vedan�vipari�m�nuparivattij� paritassan� dhammasamupp�d� citta� pariy�d�ya
ti��hanti. Cetaso pariy�d�n� utt�sav� ca hoti vigh�tav� ca apekkhav� ca. Up�d�ya ca
paritassati.

1. Up�d�na - sy� - s� 1, 2.
2. Anup�d�na - sy� - s� 1, 2.
3. Parivattaj� - s�mu. [PTS.]
[BJT Page 030] [\x 30/]

Sa��a� attato samanupassati. Sa��a� v� att�na�, attani v� sa��a�, sa���ya v�


att�na�, tassa s� sa���ya vipari�amati, a��ath� hoti, tassa
sa���vipari�ma��ath�bh�v� sa���vipari�m�nuparivatti vi����a� hoti. Tassa
sa���vipari�m�nuparivattij� paritassan� dhammasamupp�d� citta� pariy�d�ya
ti��hanti. Cetaso pariy�d�n� utt�sav� ca hoti vigh�tav� ca apekkhav� ca. Up�d�ya ca
paritassati.

Sa�kh�re attato samanupassati, sa�kh�ravanta� v� att�na�, attani v� sa�kh�re,


sa�kh�resu v� att�na�. Tassa te sa�khar� vipari�amanti, a��ath� honti. Tassa
sa�kh�r�na� vipari�ma��ath�bh�v� sa�kh�ravipari�m�nuparivatti vi����a� hoti. Tassa
Sa�kh�ravipari�m�nuparivattij� paritassan� dhammasamupp�d� citta� pariy�d�ya
ti��hanti. Cetaso pariy�d�n� utt�sav� ca hoti vigh�tav� ca apekkhav� ca. Up�d�ya ca
paritassati.

Vi����a� attato samanupassati. Vi����avanta� v� att�na�, attani v� vi����a�,


vi����asmi� v� att�na�. Tassa ta� vi����a� vipari�amati, a��ath� hoti. Tassa [PTS
Page 017] [\q 17/] vi����avipari�ma��ath�bh�v� vi����avipari�m�nuparivatti
vi����a� hoti. Tassa1
Vi����avipari�m�nuparivattij� paritassan� dhammasamupp�d� citta� pariy�d�ya
ti��hanti. Cetaso pariy�d�n� utt�sav� ca hoti, vigh�tav� ca, apekkhav� ca. Up�d�ya
ca paritassati.

Eva� kho bhikkhave, up�d�paritassan� hoti.

Katha�ca bhikkhave, anup�d� aparitassan� hoti.

Idha bhikkhave, sutav� ariyas�vako ariy�na� dass�v� ariyadhammassa kovido


ariyadhamme suvin�to, sappuris�na� dass�v� sappurisadhammassa kovido
sappurisadhamme suvin�to. Na r�pa� attato samanupassati, na r�pavanta� v� att�na�,
na attani v� r�pa�, na r�pasmi� v� att�na�. Tassa ta� r�pa� vipari�amati, a��ath�
hoti. Tassa r�pavipari�ma��ath�bh�v� na r�pavipari�m�nuparivatti vi����a� hoti.
Tassa r�pavipari�m�nuparivattij� paritassan� dhammasamupp�d� citta� na pariy�d�ya
ti��hanti. Cetaso apariy�d�n� na ceva utt�sav�2 hoti na vigh�tav� na apekkhav�.
Anup�d�ya ca na paritassati.
Na vedana� attato samanupassati, na vedan�vanta� v� att�na�, na attani v� vedana�,
na vedan�ya v� att�na�. Tassa s� vedan� vipari�amati a��ath� hoti. Tassa vedan�
vipari�ma��ath�bh�v� na vedan�vipari�m�nuparivatti vi����a� hoti. Tassa vedan�
vipari�m�nuparivattij� paritassan� dhammasamupp�d� citta� na pariy�d�ya ti��hanti.
Cetaso apariy�d�n� na ceva utt�sav� hoti na vigh�tav� na apekkhav�. Anup�d�ya ca na
paritassati. Cetaso apariy�d�n� na ceva utt�sav� hoti. Na vigh�tav�, na apekkhav�,
anup�d�ya ca na paritasasti.

Na sa��a� attato samanupassati. Na sa���vanta� v� att�na�, na attani v� sa��a�, na


sa���ya v� att�na�. Tassa s� sa��� vipari�amati a��ath� hoti. Tassa
sa���vipari�ma��ath�bh�v� na sa���vipari�m�nuparivatti vi����a� hoti. Tassa
Sa���vipari�m�nuparivattij� paritassan� dhammasamupp�d� citta� na pariy�d�ya
ti��hanti. Cetaso apariy�d�n� na ceva utt�sav� hoti na vigh�tav� na apekkhav�.
Anup�d�ya ca na paritassati.
Cetaso apariy�d�n� na ceva utt�sav� hoti na vigh�tav�, na apekkhav�. Anup�d�ya ca
na paritassati.
Na sa�kh�re attato samanussati, na sa�kh�ravanta� v� att�na�, na attani v�
sa�kh�re. Na sa�kh�resu v� att�na�. Tassa te sa�kh�r� vipari�amanti, a��ath� honti.

1. Tasmi� - s�. 1, 2.
2. Na cevutt�sav� - s�mu. Na ca utt�sav� - s�. 1, 2.

[BJT Page 032] [\x 32/]

Tassa sa�kh�ravipari�ma��ath�bh�v� na sa�kh�ravipari�m�nuparivatti vi����a� hoti.


Tassa sa�kh�ra vipari�m�nuparivattij� [PTS Page 018] [\q 18/] paritassan�
dhammasamupp�d� citta� na pariy�d�ya ti��hanti, cetaso apariy�d�n� na ceva utt�sav�
hoti na vigh�tav� na apekkhav�, anup�d�ya ca na parissati.

Na vi����a� attato samanupassati. Na vi����avatta�, v� attana�, na attanti v�


vi����a�, na vi����asmi� v� att�na�, tassa ta� vi����a� vipari�amati, a��ath� hoti
tassa vi����a vipari�ma��ath�bh�v� na vi����avipari�m�nuparivatti vi����a� hoti,
tassa vi����aviparin�m�nuparivattij� paritassan� dhammasamupp�d� citta� na
pariy�d�ya ti��hanti, cetaso apariy�d�n� na ceva utt�sav� hoti na vigh�tav� na
apekkhav� anup�d�ya ca na paritassati.

Eva� kho bhikkhave, anup�d� aparitassan� hot�ti.

1. 1. 1. 8.
Dutiya up�d�paritassan� sutta�

8. S�vatthiya� -
Up�d�paritassana�ca vo bhikkhave, desiss�mi, anup�d� aparitassana�ca. Ta� su�tha
s�dhuka� manasikarotha bh�siss�m�ti. Eva� bhanteti kho te bhikkh� bhagavato
paccassosu�, bhagav� etadavoca:

Katha�ca bhikkhave, up�d�paritassan� hoti:

Idha bhikkhave, assutav� puthujjano r�pa� "eta� mama, eso'hamasmi eso me att�"ti
samanupassati. Tassa ta� r�pa� vipari�amati, a��ath� hoti. Tassa
r�pavipari�ma��ath�bh�v� uppajjati sokaparidevadukkhadomanassup�y�s�.

Vedana� "eta� mama, eso'hamasmi eso me att�"ti samanupassati. Tassa ta� vedana�
vipari�amati, a��ath� hoti, tassa vedan�vipari�ma��ath�bh�v� uppajjati
sokaparidevadukkhadomanassup�y�s�.

Sa��a� "eta� mama, eso'hamasmi eso me att�"ti. Samanupassati. Tassa ta� sa��a�
vipari�amati, a��ath� hoti, tassa sa���vipari�ma��ath�bh�v� uppajjati
sokaparidevadukkhadomanassup�y�s�.

Sa�kh�re "eta� mama, eso'hamasmi eso me att�"ti samanupassati. Tassa ta� sa�kh�re
vipari�amati, a��ath� hoti, tassa sa�kh�ravipari�ma��ath�bh�v� uppajjati
sokaparidevadukkhadomanassup�y�s�.

Vi����a� "eta� mama, eso'hamasmi eso me att�"ti samanupassati. Tassa ta� vi����a�
vipari�amati, a��ath� hoti, tassa vi����avipari�ma��ath�bh�v� uppajjati
sokaparidevadukkhadomanassup�y�s�.

Eva� kho bhikkhave, upad�paritassan� hoti.

Katha�ca bhikkhave, anup�d�aparitassan� hoti:

Idha bhikkhave, sutav� �riyas�vako r�pa� "neta� mama, neso'hamasmi na me so att�"ti


samanupassati. Tassa ta� r�pa� vipari�amati, a��ath� hoti. Tassa
r�pavipari�ma��ath�bh�v� n�ppajjanti sokaparidevadukkhadomanassup�y�s�. Vedana�
"neta� mama, neso'hamasmi na me so att�"ti samanupassati. Tassa
Ta� vedana� vipari�amati, a��ath� hoti. Tassa vedan�vipari�ma��ath�bh�v�
nuppajjanti sokaparidevadukkhadomanassup�y�s�.

[PTS Page 019] [\q 19/] idha bhikkhave, sutav� �riyas�vako vedana� "neta�
mama, neso'hamasmi na me so att�"ti. Samanupassati. Tassa ta� vedana� vipari�amati,
a��ath� hoti. Tassa vedan�vipari�ma��ath�bh�v� n�ppajjanti
sokaparidevadukkhadomanassup�y�s�.

Sa��a� "neta� mama, neso'hamasmi na me so att�"ti samanupassati. Tassa ta� sa��a�


vipari�amati, a��ath� hoti. Tassa sa���vipari�ma��ath�bh�v� n�ppajjanti
sokaparidevadukkhadomanassup�y�s�.
Sa�kh�re "neta� mama, neso 'hamasmi na me so att�"ti. Samanupassati, tassa
Sa�kh�ravipari�ma��ath�bh�v� nuppajjanti sokaparidevadukkhadomanassup�y�s�.

Vi����a� "neta� mama, neso'hamasmi na me so att�"ti samanupassati. Tassa


Vi����avipari�ma��ath�bh�v� n�ppajjanti sokaparidevadukkhadomanassup�y�s�.

Eva� kho bhikkhave, anup�d�aparitassan� hot�ti.

[BJT Page 034] [\x 34/]

1. 1. 1. 9
Pa�hama at�t�n�gata sutta�

9. S�vatthiya�
R�pa� bhikkhave, anicca� at�t�n�gata�, ko pana v�do paccuppannassa. Eva� passa�
bhikkhave, sutav� ariyas�vako at�tasmi� r�pasmi� anapekho hoti, an�gata� r�pa�
n�bhinandati, paccuppannassa r�passa nibbid�ya vir�g�ya nirodh�ya pa�ipanno hoti.
Vedan� anicc� at�t�n�gata�, ko pana v�do paccuppannassa. Eva� passa� bhikkhave,
sutav� ariyas�vako at�tasmi� vedanasmi� anapekho hoti, an�gata� vedana�
n�bhinandati, paccuppannassa vedanassa nibbid�ya vir�g�ya nirodh�ya pa�ipanno
hot�ti.

Sa��� anicc� at�t�n�gata�, ko pana v�do paccuppannassa. Eva�


Passa� bhikkhave, sutav� ariyas�vako at�tasmi� sa��asmi� anapekho hoti, an�gata�
sa��a� n�bhinandati, paccuppannassa sa��assa nibbid�ya vir�g�ya nirodh�ya pa�ipanno
hoti.
Sa�kh�r� anicc� at�t�n�gata�, ko pana v�do paccuppannassa. Eva� passa� bhikkhave,
sutav� ariyas�vako at�tasmi� sa�kh�rasmi� anapekho hoti, an�gata� sa�kh�ra�
n�bhinandati, paccuppannassa sa�kh�rassa nibbid�ya vir�g�ya nirodh�ya pa�ipanno
hoti.
Vi����a� sa��� anicca� at�t�n�gata�, ko pana v�do paccuppannassa. Eva� passa�
bhikkhave, sutav� ariyas�vako at�tasmi� vi����asmi� anapekho hoti, an�gata�
vi����a� n�bhinandati, paccuppannassa vi����assa nibbid�ya vir�g�ya nirodh�ya
pa�ipanno hot�ti. Aaa sa��� anicca� at�t�n�gata�, ko pana v�do paccuppannassa. Eva�
passa� bhikkhave, sutav� ariyas�vako at�tasmi� vi����asmi� anapekho hoti, an�gata�
vi����a� n�bhinandati, paccappannassa vi�����assa nibbid�ya vir�g�ya nirodh�ya
pa�ipanno hot�ti.

R�pa� bhikkhave, sa�kh�r� anicca� at�t�n�gata�, ko pana v�do paccuppannassa. Eva�


Passa� bhikkhave, sutav� ariyas�vako at�tasmi� r�pasmi� anapekho hoti, an�gata�
r�pa� n�bhinandati, paccuppannassa r�passa nibbid�ya vir�g�ya nirodh�ya pa�ipanno
hoti. Sa�kh�ra anicca� at�t�n�gata�, ko pana v�do paccuppannassa. Eva� passa�
bhikkhave, sutav� ariyas�vako at�tasmi� vi����asmi� anapekho hoti, nibbid�ya
vir�g�ya nirodh�ya pa�ipanno hot�ti.

R�pa� bhikkhave, vi����a� anicca� at�t�n�gata�, ko pana v�do paccuppannassa. Eva�


Passa� bhikkhave, sutav� ariyas�vako at�tasmi� r�pasmi� anapekho hoti, an�gata�
r�pa� n�bhinandati, paccuppannassa r�passa nibbid�ya vir�g�ya nirodh�ya pa�ipanno
hoti. Vi����a� anicca� at�t�n�gata�, ko pana v�do paccuppannassa. Eva� passa�
bhikkhave, sutav� ariyas�vako at�tasmi� vi����asmi� anapekho hoti, nibbid�ya
vir�g�ya nirodh�ya pa�ipanno hot�ti. ȵ�

1. 1. 1. 10
Dutiya at�tan�gata sutta�

10. S�vatthiniya�-

R�pa� bhikkhave, dukkha� at�t�n�gata�, ko pana [PTS Page 020] [\q 20/] v�do
paccuppannassa. Eva� passa� bhikkhave, sutav� ariyas�vako at�tasmi� r�pasmi�
anapekho hoti, an�gata� r�pa� n�bhinandati, paccuppannassa r�passa nibbid�ya
vir�g�ya nirodh�ya pa�ipanno hoti.
Vedan� dukkh� at�t�n�gata�, ko pana v�do paccuppannassa. Eva� passa� bhikkhave,
sutav� ariyas�vako at�tasmi� vedanasmi� anapekho hoti, an�gata� vedana�
n�bhinandati. Paccuppannassa vedanassa nibbid�ya vir�g�ya nirodh�ya pa�ipanno hoti.

Sa��� dukkh� at�t�n�gata�, ko pana v�do paccuppannassa. Eva� passa� bhikkhave,


sutav� ariyas�vako at�tasmi� sa��asmi� anapekho hoti, an�gata� sa��a� n�bhinandati,
paccuppannassa sa��assa nibbid�ya vir�g�ya nirodh�ya pa�ipanno hoti.
Sa�kh�r� dukkh� at�t�n�gata�, ko pana v�do paccuppannassa. Eva� passa� bhikkhave,
sutav� ariyas�vako at�tasmi� sa�kh�rasmi� anapekho hoti, nibbid�ya vir�g�ya
nirodh�ya pa�ipanno hoti.

Vi����a� dukkha� at�t�n�gata�, ko pana v�do paccuppannassa. Eva� passa� bhikkhave,


sutav� ariyas�vako at�tasmi� vi����asmi� anapekho hoti, an�gata� vi����a�
n�bhinandati, paccuppannassa vi����assa nibbid�ya vir�g�ya nirodh�ya pa�ipanno
hotiti.

1. 1. 1. 11
Tatiya at�tan�gata sutta�

11. S�vatthiniya�-

R�pa� bhikkhave, anatt� at�t�n�gata�, ko pana v�do paccuppannassa. Eva� passa�


bhikkhave, sutav� ariyas�vako at�tasmi� r�pasmi� anapekho hoti, an�gata� r�pa�
n�bhinandati, paccuppannassa r�passa nibbid�ya vir�g�ya nirodh�ya pa�ipanno hoti.
Vedan� anatt� at�t�n�gata�, ko pana v�do paccuppannassa. Eva�
Passa� bhikkhave, sutav� ariyas�vako at�tasmi� vedanasmi� anapekho hoti, an�gata�
vedana� n�bhinandati, paccuppannassa vedanassa nibbid�ya vir�g�ya nirodh�ya
pa�ipanno hoti.

Sa��� anatt� at�t�n�gata�, ko pana v�do paccuppannassa. Eva� passa� bhikkhave,


sutav� ariyas�vako at�tasmi� sa��asmi� anapekho hoti, an�gata� sa��a� n�bhinandati,
paccuppannassa sa��assa nibbid�ya vir�g�ya nirodh�ya pa�ipanno hoti.

[BJT Page 036] [\x 36/]

Sa�kh�r� anatt� at�t�n�gata�, ko pana v�do paccuppannassa. Eva� passa� bhikkhave,


sutav� ariyas�vako at�tasmi� sa�kh�rasmi� anapekho hoti, an�gata� sa�kh�ra�
n�bhinandati, paccuppannassa sa�kh�rassa nibbid�ya vir�g�ya nirodh�ya pa�ipanno
hoti.

Vi����a� anatta� at�t�n�gata�, ko pana v�do paccuppannassa. Eva� passa� bhikkhave,


sutav� ariyas�vako at�tasmi� vi����asmi� anapekho hoti, an�gata� vi����a�
n�bhinandati, paccuppannassa vi����assa nibbid�ya vir�g�ya nirodh�ya pa�ipanno
hot�ti.

Nakulapituvaggo pa�hamo

Tassudd�na�:
Nakulapit� devadah� dvepi h�liddik�ni ca
Sam�dhi pa�isall�na� [PTS Page 021] [\q 21/] up�d�paritassan� duve
At�t�n�gat� ti�i vaggo tena pavuccati.

[BJT Page 038] [\x 38/]


2. Aniccavaggo
1. 1. 2. 1.
Anicca sutta�

12. S�vatthiya�-
R�pa� bhikkhave, anicca�, vedan� anicc�, sa��� anicc�, sa�kh�r� anicc�, vi����a�
anicca�. Eva� passa� bhikkhave, sutav� ariyas�vako r�pasmimpi nibbindati,
vedan�yapi nibbindati, sa���yapi nibbindati. Sa�kh�resupi nibbindati, vi����asmimpi
nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi� vimuttamiti ���a�
hoti: kh�� j�ti vusita� brahmacariya� kata� kara�ya� n�para� itthatt�y�ti
paj�n�t�ti.
1. 1. 2. 2.
Dukkha sutta�

13. S�vatthiya�-

R�pa� bhikkhave, anicca�, vedan� dukkh�, sa��� dukkh�, sa�kh�r� dukkh�, vi����a�
dukkha�, eva� passa� bhikkhave, sutav� ariyas�vako r�pasmimpi nibbindati,
vedan�yapi nibbindati, sa���yapi nibbindati. Sa�kh�resupi nibbindati, vi����asmimpi
nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi� vimuttamiti ���a�
hoti: kh�� j�ti vusita� brahmacariya� kata�
Kara�ya� n�para� itthatt�y�ti paj�n�t�ti.

Aaa r�pa� bhikkhave, sa��� dukkh� eva� passa� na. Bhikkhave, sutav� ariyas�vako
r�pasmimpi nibbindati, vedan�yapi nibbindati, sa���yapi nibbindati. Sa�kh�resupi
nibbindati, vi����asmimpi nibbindati. Nibbinda� virajjati, vir�g� vimuccati,
vimuttasmi� vimuttamiti ���a� hoti: kh�� j�ti vusita� brahmacariya� kata� kara�ya�
n�para� itthatt�y�ti
Paj�n�t�ti.
R�pa� bhikkhave, sa�kh�r� dukkh� eva� passa� na. Bhikkhave, sutav� ariyas�vako
r�pasmimpi nibbindati, vedan�yapi nibbindati, sa���yapi nibbindati. Sa�kh�resupi
nibbindati, vi����asmimpi nibbindati. Nibbinda� virajjati, vir�g� vimuccati,
vimuttasmi� vimuttamiti ���a� hoti: kh�� j�ti vusita� brahmacariya� kata� kara�ya�
n�para� itthatt�y�ti
Paj�n�t�ti.

R�pa� bhikkhave, vi����a� dukkh� eva� passa� na. Bhikkhave, sutav� ariyas�vako
r�pasmimpi nibbindati, vedan�yapi nibbindati, sa���yapi nibbindati. Sa�kh�resupi
nibbindati, vi����asmimpi nibbindati. Nibbinda� virajjati, vir�g� vimuccati,
vimuttasmi� vimuttamiti ���a� hoti: kh�� j�ti vusita� brahmacariya� kata� kara�ya�
n�para� itthatt�y�ti
Paj�n�t�ti. ȵ�

1. 1. 2. 3.
Anatta sutta�

14. S�vatthiya�-

R�pa� bhikkhave, anatt�, vedan� anatt�, sa��� anatt�, sa�kh�r� anatt�, vi����a�
anatta�, eva� passa� bhikkhave, sutav� ariyas�vako r�pasmimpi nibbindati,
vedan�yapi nibbindati, sa���yapi nibbindati. Sa�kh�resupi nibbindati
Vi����asmimpi nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi�
vimuttamiti ���a� hoti: kh�� j�ti vusita� brahmacariya� kata� kara�ya� n�para�
itthatt�y�ti paj�n�t�ti.
Aaa r�pa� bhikkhave, vedan� attat�, eva� passa� na. Bhikkhave, sutav� ariyas�vako
r�pasmimpi nibbindati, vedan�yapi nibbindati, sa���yapi nibbindati. Sa�kh�resupi
nibbindati, vi����asmimpi nibbindati. Nibbinda� virajjati, vir�g� vimuccati,
vimuttasmi� vimuttamiti ���a� hoti: kh�� j�ti vusita� brahmacariya� kata� kara�ya�
n�para� itthatt�y�ti
Paj�n�t�ti.

R�pa� bhikkhave, sa��� atatt� eva� passa� na. Bhikkhave, sutav� ariyas�vako
r�pasmimpi nibbindati, vedan�yapi nibbindati, sa���yapi nibbindati. Sa�kh�resupi
nibbindati, vi����asmimpi nibbindati. Nibbinda� virajjati, vir�g� vimuccati,
vimuttasmi� vimuttamiti ���a� hoti: kh�� j�ti vusita� brahmacariya� kata� kara�ya�
n�para� itthatt�y�ti
Paj�n�t�ti.

R�pa� bhikkhave, sa�kh�ra atatt� eva� passa� na. Bhikkhave, sutav� ariyas�vako
r�pasmimpi nibbindati, vedan�yapi nibbindati, sa���yapi nibbindati. Sa�kh�resupi
nibbindati, vi����asmimpi nibbindati. Nibbinda� virajjati, vir�g� vimuccati,
vimuttasmi� vimuttamiti ���a� hoti: kh�� j�ti vusita� brahmacariya� kata� kara�ya�
n�para� itthatt�y�ti
Paj�n�t�ti.

R�pa� bhikkhave, vi����a atatt� eva� passa� na. Bhikkhave, sutav� ariyas�vako
r�pasmimpi nibbindati, vedan�yapi nibbindati, sa���yapi nibbindati. Sa�kh�resupi
nibbindati, vi����asmimpi nibbindati. Nibbinda� virajjati, vir�g� vimuccati,
vimuttasmi� vimuttamiti ���a� hoti: kh�� j�ti vusita� brahmacariya� kata� kara�ya�
n�para� itthatt�y�ti
Paj�n�t�ti. ȵ�

1. 1. 2. 4.
Yadanicca sutta�
15.S�vatthiya�a- [PTS Page 022] [\q 22/] r�pa� bhikkhave, anicca�, yadanicca�
ta� dukkha�, ya� dukkha� tadanant�, yadanatt� ta� "neta� mama neso'hamasmi, na me
so att�"ti evameta� yath�bh�ta� sammappa���ya da��habba�.
[BJT Page 040] [\x 40/]
Vedan� anicc� yadanicca� ta� dukkha�, ya� dukkha� tadanatt�, yadanatt� ta� "neta�
mama, neso 'hamasmi, na me so att�"ti evameta� yath�bh�ta� sammappa���ya
da��habba�.

Aaa eva� passa� bhikkhave, sutav� ariyas�vako r�pasmimpi nibbindati, vedan�yapi


nibbindati, sa���yapi nibbindati. Sa�kh�resupi nibbindati, vi����asmimpi
nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi� vimuttamiti ���a�
hoti: kh�� j�ti vusita�
Brahmacariya� kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti. ȵ�

Bhikkhave, sa��� anicc�, yadanicca� ta� dukkha�, ya� dukkha� tadanant�, yadanatt�
ta� "neta� mama neso'hamasmi, na meso att�"ti evameta� yath�bh�ta� sammappa���ya
da��habba�. Aaa sa��� anicc� yadanicca� ta� dukkha�, dukkha� tacanatt�, yadanatt�
ta� "neta� mama, neso 'hamasmi, na me so att�"ti evameta� yath� bh�ta�
sammappa���ya da��habba�.

Eva� passa� bhikkhave, sutav� ariyas�vako r�pasmimpi nibbindati, vedan�yapi


nibbindati, sa���yapi nibbindati. Sa�kh�resupi nibbindati, vi����asmimpi
nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi� vimuttamiti ���a�
hoti: kh�� j�ti vusita�
Brahmacariya� kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti. ȵ�

Sa�kh�r� anicc� yadanicca� ta� dukkha�, ya� dukkha� tadanant�, yadanatt� ta� "neta�
mama neso'hamasmi, na meso att�"ti evameta� yath�bh�ta� sammappa���ya da��habba�.
Aaa sa�kh�r� anicc� yadanicca� ta� dukkha�, dukkha� tacanatt�, yadanatt� ta� "neta�
mama, neso 'hamasmi, na me so att�"ti evameta� yath� bh�ta� sammappa���ya
da��habba�.

Eva� passa� bhikkhave, sutav� ariyas�vako r�pasmimpi nibbindati, vedan�yapi


nibbindati, sa���yapi nibbindati. Sa�kh�resupi nibbindati, vi����asmimpi
nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi� vimuttamiti ���a�
hoti: kh�� j�ti vusita�
Brahmacariya� kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti. ȵ�

Vi����a� anicca�, yadanicca� ta� dukkha�, ya� dukkha� tadanant�, yadanatt� ta�
"neta� mama neso'hamasmi, na meso att�"ti evameta� yath�bh�ta� sammappa���ya
da��habba�.

Eva� passa� bhikkhave, sutav� ariyas�vako r�pasmimpi nibbindati, vedan�yapi


nibbindati, sa���yapi nibbindati. Sa�kh�resupi nibbindati, vi����asmimpi
nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi� vimuttamiti ���a�
hoti: kh�� j�ti vusita�
Brahmacariya� kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti.

1. 1. 2. 5.
Ya�dukkha sutta�
16. S�vatthiya�-
R�pa� bhikkhave, dukkha�, ya� dukkha� tadanant�, yadanatt� ta� "neta� mama
neso'hamasmi, na me so att�"ti evameta� yath�bh�ta� sammappa���ya da��habba�.
Vedan� dukkh� ya� dukkha�, tadattat� yadanatt� ta� "neta� mama, neso 'hamasmi, na
meso att�"ti evameta� yath�bh�ta� sammappa���ya da��habba�.

Aaa eva� passa� bhikkhave, sutav� ariyas�vako r�pasmimpi nibbindati, vedan�yapi


nibbindati, sa���yapi nibbindati. Sa�kh�resupi nibbindati, vi����asmimpi
nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi� vimuttamiti ���a�
hoti: kh�� j�ti vusita�
Brahmacariya� kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti. ȵ�
Sa��� dukkh� ya� dukkha� tadanant�, yadanatt� ta� "neta� mama neso 'hamasmi, na me
so att�"ti evameta� yath�bh�ta� sammappa���ya da��habba�. Aaa sa��� dukkh� ya�
dukkha� tadanatt�, yadanatt� ta� "neta� mama, neso 'hamasmi, na meso att�"ti
evameta� yath� bh�ta� sammappa���ya da��habba�.

Eva� passa� bhikkhave, sutav� ariyas�vako r�pasmimpi nibbindati, vedan�yapi


nibbindati, sa���yapi nibbindati. Sa�kh�resupi nibbindati, vi����asmimpi
nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi� vimuttamiti ���a�
hoti: kh�� j�ti vusita�
Brahmacariya� kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti. ȵ�

Sa�kh�r� dukkh� ya� dukkha� tadanant�, yadanatt� ta� "neta� mama neso'hamasmi, na
me so att�"ti evameta� yath�bh�ta� sammappa���ya da��habba�. Aaa sa�kh�r� dukkha�,
ya� dukkha� tadanatt�, yadanatt� ta� "neta� mama, neso 'hamasmi, na meso att�"ti
evameta� yath� bh�ta� sammappa���ya da��habba�.

Eva� passa� bhikkhave, sutav� ariyas�vako r�pasmimpi nibbindati, vedan�yapi


nibbindati, sa���yapi nibbindati. Sa�kh�resupi nibbindati, vi����asmimpi
nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi� vimuttamiti ���a�
hoti: kh�� j�ti vusita�
Brahmacariya� kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti. ȵ�

Vi����a� dukkha�, ya� dukkha� tadanant�, yadanatt� ta� "neta� mama neso 'hamasmi,
na me so att�"ti evameta� yath�bh�ta� sammappa���ya da��habba�.

Eva� passa� bhikkhave, sutav� ariyas�vako r�pasmimpi nibbindati, vedan�yapi


nibbindati, sa���yapi nibbindati. Sa�kh�resupi nibbindati, vi����asmimpi
nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi� vimuttamiti ���a�
hoti: kh�� j�ti vusita�
Brahmacariya� kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti.

1. 1. 2. 6.
Yadanatta sutta�
17. S�vatthiya�-
R�pa� bhikkhave, anant�, yadantat� ta� "neta� [PTS Page 023] [\q 23/] mama
neso'hamasmi, na me so att�"ti evameta� yath�bh�ta� sammappa���ya da��habba�.
Vedan� attat� yadanatt� ta� "neta� mama, neso 'hamasmi, na me so att�"ti evameta�
yath� bh�ta� sammappa���ya da��habba�.

Aaa eva� passa� bhikkhave, sutav� ariyas�vako r�pasmimpi nibbindati, vedan�yapi


nibbindati, sa���yapi nibbindati. Sa�kh�resupi nibbindati, vi����asmimpi
nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi� vimuttamiti ���a�
hoti: kh�� j�ti vusita�
Brahmacariya� kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti.

R�pa� bhikkhave, anant�, yadanatt� ta� "neta� mama neso 'hamasmi, na me so att�"ti
evameta� yath�bh�ta� sammappa���ya da��habba�.ȵ� sa��� anatt�, yadanatt� ta� "neta�
mama, neso 'hamasmi, na me so att�"ti evameta� yath�bh�ta� sammappa���ya
da��habba�.

Aaa eva� passa� bhikkhave, sutav� ariyas�vako r�pasmimpi nibbindati, vedan�yapi


nibbindati, sa���yapi nibbindati. Sa�kh�resupi nibbindati, vi����asmimpi
nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi� vimuttamiti ���a�
hoti: kh�� j�ti vusita�
Brahmacariya� kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti.

R�pa� bhikkhave, anatt�, yadanatt� ta� "neta� mama neso'hamasmi, na me so att�"ti


evameta� yath�bh�ta� sammappa���ya da��habba�. ȵ� sa�kh�r� anatt�, yadanatt� ta�
"neta� mama, neso 'hamasmi, na me so att�"ti evameta� yath�bh�ta� sammappa���ya
da��habba�.

Aaa eva� passa� bhikkhave, sutav� ariyas�vako r�pasmimpi nibbindati, vedan�yapi


nibbindati, sa���yapi nibbindati. Sa�kh�resupi nibbindati, vi����asmimpi
nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi� vimuttamiti ���a�
hoti: kh�� j�ti vusita�
Brahmacariya� kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti.

R�pa� bhikkhave, anant�, yadanatt� ta� "neta� mama neso 'hamasmi, na me so att�"ti
evameta� yath�bh�ta� sammappa���ya da��habba�. ȵ� vi����a� anatt�, yadanatt� ta�
"neta� mama, neso 'hamasmi, na me so att�"ti evameta� yath�bhuta� sammappa���ya
da��habba�.

Eva� passa� bhikkhave, sutav� ariyas�vako r�pasmimpi nibbindati, vedan�yapi


nibbindati, sa���yapi nibbindati. Sa�kh�resupi nibbindati, vi����asmimpi
nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi� vimuttamiti ���a�
hoti: kh�� j�ti vusita�
Brahmacariya� kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti.

1. 1. 2. 7
Pa�hama hetu sutta�
18. S�vatthinid�na�-

R�pa� bhikkhave anicca�. Yopi hetu yopi paccayo r�passa upp�d�ya, sopi anicco.
Aniccasambh�ta� bhikkhave, r�pa� kuto nicca� bhavissati.
Vedan� anicc� yopi hetu yopi paccayo vi����assa upp�d�ya, sopi anicco.
Aniccasambh�ta� bhikkhave, vi����a� kuto nicca� bhavissati.

Aaa eva� passa� bhikkhave sutv� ariyas�vako at�tasmi� vi����asmi� anapekho hoti,
an�gata� vi����a� n�bhinandati, paccuppannassa vi����assa nibbid�ya vir�g�ya
pa�ipanno hot�ti.

R�pa� bhikkhave anicca�. Yopi hetu yopi paccayo r�passa upp�d�ya, sopi anicco.
Aniccasambh�ta� bhikkhave, r�pa� kuto nicca� bhavissati ��� sa��� anicc� yopi hetu
yopi paccayo sa��assa upp�d�ya, sopi anicco. Aniccasambh�ta� bhikkhave, sa��a� kuto
nicca� bhavissati.

Aaa eva� passa� bhikkhave sutv� ariyas�vako at�tasmi� vi����asmi� anapekho hoti,
an�gata� vi����a� n�bhinandati, paccuppannassa vi����assa nibbid�ya vir�g�ya
pa�ipanno hot�ti.

R�pa� bhikkhave anicca�. Yopi hetu yopi paccayo r�passa upp�d�ya, sopi anicco.
Aniccasambh�ta� bhikkhave, r�pa� kuto nicca� bhavissati ��� sa�kh�r� anicc� yopi
hetu yopi paccayo sa�kh�rassa upp�d�ya, sopi anicco. Aniccasambh�ta� bhikkhave,
sa�kh�ra� kuto nicca� bhavissati.

Eva� passa� bhikkhave sutv� ariyas�vako at�tasmi� vi����asmi� anapekho hoti,


an�gata� vi����a� n�bhinandati, paccuppannassa vi����assa nibbid�ya vir�g�ya
pa�ipanno hot�ti.

R�pa� bhikkhave anicca�. Yopi hetu yopi paccayo r�passa upp�d�ya, sopi anicco.
Aniccasambh�ta� bhikkhave, r�pa� kuto nicca� bhavissati ��� vi����a� anicca� yopi
hetu yopi paccayo vi����assa upp�d�ya, sopi anicco. Aniccasambh�ta� bhikkhave,
vi����a� kuto nicca� bhavissati.

Eva� passa� bhikkhave sutv� ariyas�vako r�pasmimpi nibbindati, vedan�yapi


nibbindati, sa���yapi nibbindati, sa�kh�resupi nibbindati, vi����asmimpi
nibbindati, nibbinda� virajjati, vir�g� vimuccati, vimuttasmi� vimuttamiti ���a�
hoti: khi� j�ti vusita� brahmacariya� kata� kara�ya� n�para� itthatt�y�ti
paj�n�t�ti.

[BJT Page 042. [\x 42/] ]

1. 1. 2. 8
Dutiya hetu sutta�
19. S�vatthiya�-

R�pa� bhikkhave, dukkha� yopi hetu yopi paccayo r�passa upp�d�ya, sopi dukkho.
Dukkhasambh�ta� bhikkhave, r�pa�, kuto sukha� bhavissati.
Vedan� dukkh�
Yopi hetu yopi paccayo vedanassa upp�d�ya, sopi dukkho aniccasambh�ta� bhikkhave,
vedan� kuto sukha� bhavissati.

Aaa eva� passa� bhikkhave sutv� ariyas�vako at�tasmi� vi����asmi� anapekho hoti,
an�gata� vi����a� n�bhinandati, paccuppannassa vi����assa nibbid�ya vir�g�ya
pa�ipanno hot�ti.

R�pa� bhikkhave anicca�. Yopi hetu yopi paccayo r�passa upp�d�ya, sopi anicco.
Aniccasambh�ta� bhikkhave, r�pa� kuto nicca� bhavissati ��� sa��� dukkh� yopi hetu
yopi paccayo sa��assa upp�d�ya, sopi anicco. Aniccasambh�ta� bhikkhave, sa��a� kuto
sukha� bhavissati.

Aaa eva� passa� bhikkhave sutv� ariyas�vako at�tasmi� vi����asmi� anapekho hoti,
an�gata� vi����a� n�bhinandati, paccuppannassa vi����assa nibbid�ya vir�g�ya
pa�ipanno hot�ti.

R�pa� bhikkhave anicca�. Yopi hetu yopi paccayo r�passa upp�d�ya, sopi anicco.
Aniccasambh�ta� bhikkhave, r�pa� kuto nicca� bhavissati ��� sa�kh�r� dukkh� yopi
hetu yopi paccayo sa�kh�rassa upp�d�ya, sopi dukkho aniccasambh�ta� bhikkhave,
sa�kh�ra� kuto sukha� bhavissati.

Aaa eva� passa� bhikkhave sutv� ariyas�vako at�tasmi� vi����asmi� anapekho hoti,
an�gata� vi����a� n�bhinandati, paccuppannassa vi����assa nibbid�ya vir�g�ya
pa�ipanno hot�ti.

R�pa� bhikkhave anicca�. Yopi hetu yopi paccayo r�passa upp�d�ya, sopi anicco.
Aniccasambh�ta� bhikkhave, r�pa� kuto nicca� bhavissati ��� vi����a� [PTS Page 024]
[\q 24/] dukkha� yopi hetu yopi paccayo vi����assa upp�d�ya, sopi dukkho
aniccasambh�ta� bhikkhave, vi����a� kuto sukha� bhavissati.

Eva� passa� bhikkhave sutv� ariyas�vako r�pasmimpi nibbindati, vedan�yapi


nibbindati, sa���yapi nibbindati, sa�kh�resupi nibbindati, vi����asmimpi
nibbindati, nibbinda� virajjati, vir�g� vimuccati, vimuttasmi� vimuttamiti ���a�
hoti. Kh�� j�ti, vusita� buhmacariya�, kata� kara�ya�, n�para� itthatt�y�ti
paj�n�t�ti.

1. 1. 2. 9
Tatiya hetu sutta�
20. S�vatthiya�-

R�pa� bhikkhave, anatt� yopi hetu yopi paccayo r�passa upp�d�ya, sopi anatt�.
Anattasambh�ta� bhikkhave r�pa�, kuto anatt� bhavissati.
Vedan� anatt� yopi hetu yopi paccayo vedanassa upp�d�ya, sopi anatt�.
Anattasambh�ta� bhikkhave, vedana� kuto anatt� bhavissati.

Aaa eva� passa� bhikkhave sutv� ariyas�vako r�pasmimpi nibbindati, vedan�y�pi


nabbidanti, sa���yapi nibbindati, sa�kh�resupi nibbindati, vi����asmimpi
nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi� vimuttasmi� ���a�
hoti. Kh�� j�ti, vusita� brahmacariya�, kata� kara�ya�, n�para� itthatt�y�ti
paj�n�t�ti.

R�pa� bhikkhave, anatt� yopi hetu yopi paccayo r�passa upp�d�ya, sopi anatt�.
Anattasambh�ta� bhikkhave r�pa�, kuto anatt� bhavissati ��� sa��� anatt� yopi hetu
yopi paccayo sa��assa upp�d�ya, sopi anatt�. Anattasambh�ta� bhikkhave, sa����a�
kuto anatt� bhavissati.

Aaa eva� passa� bhikkhave sutv� ariyas�vako r�pasmimpi nibbindati, vedan�y�pi


nabbidanti, sa���yapi nibbindati, sa�kh�resupi nibbindati, vi����asmimpi
nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi� vimuttasmi� ���a�
hoti. Kh�� j�ti, vusita� brahmacariya�, kata� kara�ya�, n�para� itthatt�y�ti
paj�n�t�ti.

R�pa� bhikkhave, anatt� yopi hetu yopi paccayo r�passa upp�d�ya, sopi anatt�.
Anattasambh�ta� bhikkhave r�pa�, kuto anatt� bhavissati ��� sa�kh�r� anatt� yopi
hetu yopi paccayo sa�kh�rassa upp�d�ya, sopi anatt�. Anattasambh�ta� bhikkhave,
sa�kh�ra� kuto anatt� bhavissati.

Aaa eva� passa� bhikkhave sutv� ariyas�vako r�pasmimpi nibbindati, vedan�y�pi


nabbidanti, sa���yapi nibbindati, sa�kh�resupi nibbindati, vi����asmimpi
nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi� vimuttasmi� ���a�
hoti. Kh�� j�ti, vusita� brahmacariya�, kata� kara�ya�, n�para� itthatt�y�ti
paj�n�t�ti.

R�pa� bhikkhave, anatt� yopi hetu yopi paccayo r�passa upp�d�ya, sopi anatt�.
Anattasambh�ta� bhikkhave r�pa�, kuto anatt� bhavissati ��� vi����a� anatt� yopi
hetu yopi paccayo vi����assa upp�d�ya, sopi anatt�. Anattasambh�ta� bhikkhave,
vi����a� kuto anatt� bhavissati.

Eva� passa� bhikkhave sutv� ariyas�vako r�pasmimpi nibbindati, vedan�y�pi


nibbidanti, sa���yapi nibbindati, sa�kh�resupi nibbindati, vi����asmimpi
nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi� vimuttasmi� ���a�
hoti. Kh�� j�ti, vusita� brahmacariya�, kata� kara�ya�, n�para� itthatt�y�ti
paj�n�t�ti.

1. 1. 2. 10
�nanda sutta�

21. Atha kho �yasm� �nando yena bhagav� tenupasa�kami upasa�kamitv� bhagavanta�
abhiv�detv� ekamanta� nis�di. Ekamanta� nisinno kho �yasm� �nando bhagavanta�
etadavoca:

Nirodho nirodhoti bhante vuccati, katames�na� kho bhante dhamm�na� nirodh�


nirodhoti vuccat�ti?

[BJT Page 044] [\x 44/]


R�pa� kho �nanda, anicca�, sa�khata� pa�iccasamuppanna� khayadhamma� vayadhamma�
vir�gadhamma� nirodhadhamma�. Tassa nirodh� nirodhoti vuccati,
Vedan� anicc� sa�khat� pa�iccasamuppann� khayadhamm� vayadhamm� vir�gadhamm�
nirodhadhamm� tass� nirodh� nirodhoti vuccati.

Aaa imesa� kho �nanda dhamm�na� nirodh� nirodhoti vuccat�ti.

R�pa� kho �nanda, anicca�, sa�khata� pa�iccasamuppanta� khayadhamma� vayadhamma�


vir�gadhamma� nirodha dhamma�. Tassa nanirodh� nirodhoti vuccati, ��� sa��� anicc�
sa�khat� pa�iccasamuppann� khayadhamm� vayadhamm� vir�gadhamm� nirodhadhamm� tass�
nirodh� nirodhoti vuccati.

Aaa imesa� kho �nanda dhamm�na� nirodh� nirodhoti vuccat�ti.

R�pa� kho �nanda, anicca�, sa�khata� pa�iccasamuppanta� khayadhamma� vayadhamma�


vir�gadhamma� nirodha dhamma�. Tassa nanirodh� nirodhoti vuccati, ��� sa�kh�r�
anicc� sa�khat� pa�iccasamuppann� khayadhamm� vayadhamm� vir�gadhamm� nirodhadhamm�
tesa� nirodh� nirodhoti vuccati.

Aaa imesa� kho �nanda dhamm�na� nirodh� nirodhoti vuccat�ti.

R�pa� kho �nanda, anicca�, sa�khata� pa�iccasamuppanta� [PTS Page 025] [\q 25/]
khayadhamma� vayadhamma� vir�gadhamma� nirodha dhamma�. Tassa nanirodh� nirodhoti
vuccati, ��� vi����a� anicca� sa�khata� pa�iccasamuppanna� khayadhamma� vayadhamma�
vir�gadhamma� nirodhadhamma�, tassa nirodh� nirodhoti vuccat�ti.

Imesa� kho �nanda dhamm�na� nirodh� nirodhoti vuccat�ti.

Aniccavaggo dutiyo.

Tassudd�na�:
Anicca� dukkha� anatt� yadanicc�pare tayo
Hetun�pi tayo vutt� �nandena p�rito vaggo.

[BJT Page 046. [\x 46/] ]

3. Bh�ravaggo
1. 1. 3. 1
Bh�ra sutta�

S�vatthiya�-
Bh�ra�ca bhikkhave desiss�mi bh�rah�ra�ca, bh�r�d�na�ca, bh�ranikkhepana�ca. Ta�
su�tha s�dhuka� manasikaretha bh�siss�m�ti eva� bhanteti kho te bhikkh� bhagavato
paccassosu�: bhagav� etadavoca:
Katamo ca bhikkhave bh�ro: pa�cup�d�nakkhandh�tissa vacan�ya�. Katame pa�ca:
r�p�p�d�nakkhandho vedan�p�d�nakkhandho sa���p�d�nakkhandho sa�kh�r�p�d�nakkhandho
vi�����p�d�nakkhandho. Aya� vuccati bhikkhave bh�ro.

Katamo ca bhikkhave bh�rah�ro: puggalotissa vacan�ya�, yo'ya� �yasm� evann�mo


eva�gotto, aya� vuccati bhikkhave, bh�rah�ro.

[PTS Page 026] [\q 26/] katama�ca bhikkhave, bh�r�d�na�: y�ya� ta�h�
ponobhavik� nandir�gasahagat� tatra tatr�bhinandin� seyyath�da�: k�mata�h�
bhavata�h� vibhavata�h�. Ida� vuccati bhikkhave bh�r�d�na�.

Katama�ca bhikkhave bh�ranikkhepana�: yo tass�yeva ta�h�ya asesavir�ganirodho c�go


pa�inissaggo mutti an�layo. Ida� vuccati bhikkhave bh�ranikkhepananti.

Idamavoca bhagav� ida� vatv� sugato ath�para� etadavoca satth�:

1. Bh�r� bhave pa�cakkhandh� bh�rah�ro ca puggalo,


Bh�r�d�na� dukha�1- loke bh�ranikkhepana� sukha�.

2. Nikkhipitv� garu� bh�ra� a��a� bh�ra� an�diya,


Sam�la� ta�ha� abbuyha nicch�to parinibbuto.

1. 1. 3. 2
Pari��� sutta�
23. S�vatthiya�-
Pari��eyye ca bhikkhave dhamme desiss�mi pari��a�ca, ta� su�tha s�dhuka�
manasikarotha bh�sissamiti. Eva� bhanteti kho te bhikkhu bhagavato paccassosu�
bhagav� etadavoca

1. Dukkha� - s�mu. Machasa�,

[BJT Page 048] [\x 48/]

Katame ca bhikkhave pari��eyy� dhamm�:

R�pa� bhikkhave, pari��eyyo dhammo, vedan� pari��eyyo dhammo, sa��� pari��eyyo


dhammo, sa�kh�r� pari��eyyo dhammo, vi����a� pari��eyyo dhammo ime vuccanti
bhikkhave, pari��eyy� dhamm�.

Katam� ca bhikkhave, pari���:

Yo bhikkhave r�gakkhayo dosakkhayo mohakkhayo. Aya� vuccati bhikkhave pari���ti


1. 1. 3. 3
Abhij�na sutta�

24. S�vatthiya�-
[PTS Page 027] [\q 27/] r�pa� bhikkhave, anabhij�na� aparij�na� avir�jaya�
appajaha� abhabbo dukkhakkhay�ya. Vedana� bhikkhave anabhij�na� aparij�na�
avir�jaya� appajaha� abhabbo dukkhakkhay�ya.

Sa��a� bhikkhave, anabhij�na� aparij�na� avir�jaya� appajaha� abhabbo


dukkhakkhay�ya.

Sa�kh�re bhikkhave, anabhij�na� aparij�na� avir�jaya� appajaha� abhabbo


dukkhakkhay�ya.

Vi����a� bhikkhave, anabhij�na� aparij�na� avir�jaya� appajaha� abhabbo


dukkhakkhay�ya.

R�pa�ca bhikkhave, abhij�na� parij�na� vir�jaya� pajaha� bhabbo dukkhakkhay�ya.


Vedana� abhij�na� parij�na� vir�jaya� pajaha� bhabbo dukkhakkhay�ya.

Sa��a� abhij�na� parij�na� vir�jaya� pajaha� bhabbo dukkhakkhay�ya.

Sa�kh�re abhij�na� parij�na� vir�jaya� pajaha� bhabbo dukkhakkhay�ya.

Vi����a� abhij�na� parij�na� vir�jaya� pajaha� bhabbo dukkhakkhay�ya.

1. 1. 3. 4
Chandar�ga sutta�

25. S�vatthiya� -
Yo bhikkhave, r�pasmi� chandar�go, ta� pajahatha, eva� ta� r�pa� pah�na� bhavissati
ucchinnam�l� t�l�vatthukat� anabh�vakat� �yati� anupp�dadhamma�.

Yo vedan�ya chandar�go, ta� paj�bhatha, eva� s� vedan� pah�n� bhavissati


Ucchinnam�l� t�l�vatthukat� anabh�vakat� �yati� anupp�dadhamm�.

So sa���ya chandar�go ta� pajahatha eva� ta� sa���ya pah�n� bhavissati ucchinnam�l�
t�l�vatthukat� anabh�vakat� �yati� anupp�dadhamm�. Sa�kh�resu chandar�go ta�
pajahatha, eva� te sa�kh�r� pah�n� bhavissanti ucchinnam�l� t�lavatthukat�
anabh�vakat� �yati� anupp�dadhamm�.

Yo vi����asmi� chandar�go, ta� paj�bhatha, eva� s� vi����a� pah�na� bhavissati


ucchinnam�l� t�l�vatthukat� anabh�vakat� �yati� anupp�dadhammanti.

[BJT Page 050] [\x 50/]

1. 1. 3. 5
Pa�hama ass�da sutta�

26. S�vatthiya� -
Pubbeva me bhikkhave, sambodh� anabhisambuddhassa bodhisattasseva sato etadahosi:
Ko nu kho r�passa ass�do, ko �d�navo, ki� nissara�a�:
Ko vedan�ya ass�do, ko �d�navo ki� nissara�a�:
Ko nu kho sa���ya ass�do, ko �d�navo, ki� nissara�a�:

Ko nu kho sa�kh�r�na� ass�do, ko �d�navo, ki� nissara�a�:

Ko nu kho vi����assa ass�do, ko �d�navo, ki� nissara�a�:

[PTS Page 028] [\q 28/] tassa mayha� bhikkhave etadahosi: ya� kho r�pa�
pa�icca uppajjati sukha� somanassa�, aya� r�passa ass�do. Ya� r�pa� anicca� dukkha�
vipari�madhamma�, aya� r�passa �dinavo, yo r�pasmi� chandar�gavinayo
chandar�gappah�na�, ida� r�pasasa nissara�a�.

Ya� vedana� pa�icca uppajjati sukha� somanassa�, aya� vedanassa ass�do, ya� vedana�
anicca� dukkha� viparin�madhamma�, aya� vedanassa �dinavo, yo vedanasmi�
chandar�gavinayo chandar�gappah�na�, ida� vedanassa nissara�a�.

Ya� sa��a� pa�icca uppajjati sukha� somanassa�, aya� sa��assa ass�do, ya� sa��a�
anicca� dukkha� viparin�madhamma�, aya� sa��assa �dinavo, yo
Sa��asmi� chandar�gavinayo chandar�gappah�na�, ida� sa��assa nissara�a�.

Ya� sa�kh�re pa�icca uppajjati sukha� somanassa�, aya� sa�kh�r�na� ass�do, ye


sa�kh�r� anicc� dukkh� viparin�madhamm�, aya� sa�kh�r�na� �dinavo, yo sa�kh�resu
chandar�gavinayo chandar�gappah�na�, ida� sa�kh�r�na� nissara�a�.

Ya� vi����a� pa�icca uppajjati sukha� somanassa�, aya� vi����assa ass�do, ya�
vi����a� anicca� dukkha� viparin�madhamma�, aya� vi����assa �dinavo, yo vi����asmi�
chandar�gavinayo chandar�gappah�na�, ida� vi����assa nissara�a�.

Y�vak�va�c�ha� bhikkhave imesa� pa�canna� up�d�nakkhandh�na� eva� ass�da�ca


ass�dato �d�nava�ca �d�navato nissara�a�ca nissara�ato yath�bh�ta� na abbha���si�,
nevat�v�ha� bhikkhave, sadevake loke sam�rake sabrahmake sassama�abr�hma�iy� paj�ya
sadevamanuss�ya anuttara� samm�sambodhi� abhisambuddhoti1 pacca���si�

Yatoca kho'ha� bhikkhave imesa� pa�canna� up�d�nakkhandh�na� eva� ass�da�ca


ass�dato �d�nava�ca �dinavato nissara�a�ca nissara�ato yath�bh�ta� abbha���si�,
ath�ha� bhikkhave, sadevake loke sam�rake sabrahmake sassama�abrahma�iy� paj�ya
sadevamanuss�ya anuttara� samm�sambodhi� abhisambuddhoti1 pacca���si�. ���a�ca pana
me dassana� udap�di, akupp� me cetovimutti, ayamantim� j�ti natthid�ni
punabbhavoti.

1. Abhisambuddho - s�mu.

[BJT Page 052] [\x 52/]

1. 1. 3. 6
Dutiya ass�da sutta�

27. [PTS Page 029] [\q 29/] s�vatthiya� -


R�pass�ha� bhikkhave, ass�dapariyesana� acari�, yo r�passa ass�do tadajjhagama�,
y�vat� r�passa ass�do pa���ya me so sudi��ho. R�pass�ha� bhikkhave,
�d�navapariyesana� acari�, yo r�passa �d�navo tadajjhagama�, y�vat� r�passa �d�navo
pa���ya me so sudi��ho, r�pass�ha� bhikkhave, nissara�apariyesana� acari�. Ya�
r�passa nissara�a� tadajjhagama�, y�vat� r�passa nissara�a� pa���ya me ta�
sudi��ha�.

Vedan�y�ha� bhikkhave, ass�dapariyesana� acari�, yo vedanassa ass�do tadajjhagama�,


y�vat� vedanassa ass�do pa���ya me so sudi��ho. Vedanass�ha� bhikkhave,
�dinavapariyesana� acari�, yo vedanassa �d�navo tadajjhagama�, y�vat� vedanassa
�d�navo pa���ya me so sudi��ho, vedanass�ha� bhikkhave, nissara�apariyesana�
acari�. Ya� vedanassa nissara�a� tadajjhagama�, y�vat� vedanassa nissara�a� pa���ya
me ta� sudi��ha�.
Sa���y�ha� bhikkhave, ass�dapariyesana� acari�, yo sa��assa ass�do tadajjhagama�,
y�vat� sa��assa ass�do pa���ya me so sudi��ho, sa��ass�ha� bhikkhave
�dinavapariyesana� acari�, yo sa��assa �d�navo tadajjhagama� y�vat� sa��assa
�d�navo pa���ya me so sudi��ho. Sa��ass�ha� bhikkhave, nissara�apariyesana� acari�.
Ya� sa��assa nissara�a� tadajjhagama�, y�vat� sa��assa nissara�a� pa���ya me ta�
sudi��ha�.

Sa�kh�r�ha� bhikkhave, ass�dapariyesana� acari�, yo sa�kh�rassa ass�do


tadajjhagama�, y�vat� sa�kh�rassa ass�do pa���ya me so sudi��ho, sa�kh�rass�ha�
bhikkhave �dinavapariyesana� acari�, yo sa�kh�rassa �d�navo tadajjhagama� y�vat�
sa�kh�rassa �d�navo pa���ya me so sudi��ho. Sa�kh�rass�ha� bhikkhave,
nissara�apariyesana� acari�. Ya� sa�kh�rassa nissara�a� tadajjhagama�, y�vat�
sa�kh�rassa nissara�a� pa���ya me ta� sudi��ha�.

Vi����y�ha� bhikkhave, ass�dapariyesana� acari�, yo vi����assa ass�do


tadajjhagama�, y�vat� vi����assa ass�do pa���ya me so sudi��ho, vi����ass�ha�
bhikkhave �dinavapariyesana� acari�, yo vi����assa �d�navo tadajjhagama� y�vat�
vi����assa �d�navo pa���ya me so sudi��ho. Vi����ass�ha� bhikkhave,
nissara�apariyesana� acari�. Ya� vi����assa nissara�a� tadajjhagama�, y�vat�
vi����assa nissara�a� pa���ya me ta� sudi��ha�.

Y�vak�va�c�ha� bhikkhave, imesa� pa�canna� up�d�nakkhandh�na� ass�da�ca ass�dato


�d�nava�ca �d�navato nissara�a�ca nissara�ato yath�bh�ta� n�bbha���si�. Nevat�v�ha�
bhikkhave, sadevake loke sam�rake sabrahmake sassama�abrahma�iy� paj�ya
sadevamanuss�ya anuttara� samm�sambodhi� abhisambuddhoti pacca���si�.

Yato ca kho' ha� bhikkhave imesa� pa�canna� up�d�nakkhandh�na� eva� ass�da�ca


ass�dato �d�nava�ca �d�navato nissara�a�ca nissara�ato yath�bh�ta� abbha���si�.
Ath�ha� bhikkhave, sadevake loke sam�rake sabrahamake sassama�abr�hma�iy� paj�ya
sadevamanuss�ya anuttara� samm�sabodhi� abhisambuddhoti pacca���si�. ���a�ca pana
me dassana� udap�di, akupp� me cetovimutti ayamantim� j�ti, natthid�ni
punabbhavoti.

1. 1. 3. 7
Tatiya ass�da sutta�

S�vatthiya� -
No ceda� bhikkhave, r�passa ass�do abhavissa, nayida� [PTS Page 030] [\q 30/]
satt� r�pasmi� s�rajjeyyu�,10 yasm� ca kho bhikkhave, atthi r�passa ass�do, tasm�
satt� r�pasmi� s�rajjanti.

10 [BJT] s�rajjeyu� [PTS] s�rajjeyyum


[BJT Page 054] [\x 54/]
No ceda� bhikkhave, r�passa �d�navo abhavissa, nayida� satt� r�pasmi� nibbindeyyu�,
yasm� ca kho bhikkhave, atth� r�passa �d�navo, tasm� satt� r�pasmi� nibbindanti.

No ceda� bhikkhave, r�passa nissara�a� abhavissa, nayida� satt� r�pasm�


nissareyyu�, yasm� ca kho bhikkhave, atth� r�passa nissara�a�, tasm� satt� r�pasm�
nissaranti.

No ceda� bhikkhave, vedan�ya ass�do abhavissa, nayida� satt� vedan�ya s�rajjeyyu�,


yasm� ca kho bhikkhave, atthi vedan�ya ass�do, tasm� satt�
Vedan�ya s�rajjanti.

No ceda� bhikkhave, vedan�ya �d�navo abhavissa, nayida� satt� vedan�ya


nibbindeyyu�, yasm� ca kho bhikkhave, atthi vedan�ya �d�navo, tasm� satt� vedan�ya
nibbindanti.

No ceda� bhikkhave, vedan�ya nissara�a� abhavissa, nayida� satt� vedan�ya


nissareyyu�, yasm� ca kho bhikkhave, atth� vedan�ya nissara�a�, tasm� satt�
vedan�ya nissaranti.

No ceda� bhikkhave, sa���ya ass�do abhavissa, nayida� satt� sa���ya s�rajjeyyu�,


yasm� ca kho bhikkhave, atth� sa���ya ass�do, tasm� satt�
Sa���ya s�rajjanti.

No ceda� bhikkhave, sa���ya �d�navo abhavissa, nayida� satt� sa���ya nibbindeyyu�,


yasm� ca kho bhikkhave, atth� sa���ya �d�navo, tasm� satt� sa���ya nibbindanti.

No ceda� bhikkhave, sa���ya nissara�a� abhavissa, nayida� satt� sa���ya


nissareyyu�, yasm� ca kho bhikkhave, atth� sa���ya nissara�a�, tasm� satt� sa���ya
nissaranti.

No ceda� bhikkhave, sa�kh�rassa ass�do abhavissa, nayida� satt� sa�kh�rasmi�


s�rajjeyyu�, yasm� ca kho bhikkhave, atth� sa�kh�rassa ass�do, tasm� satt�
sa�kh�rasmi� s�rajjanti.

No ceda� bhikkhave, sa�kh�rassa �d�navo abhavissa, nayida� satt� sa�kh�rasmi�


nibbindeyyu�. Yasm� ca kho bhikkhave atth� sa�kh�rassa �d�navo, tasm� satt�
sa�kh�rasmi� nibbindanti.

No ceda� bhikkhave, sa�kh�rassa nissara�a� abhavissa, nayida� satt� sa�kh�rasm�


nissareyyu�, yasm� ca kho bhikkhave, atth� sa�kh�rassa nissara�a�, tasm� satt�
sa�kh�rasm� nissaranti.

No ceda� bhikkhave, vi����assa ass�do abhavissa, nayida� satt� vi����asmi�


s�rajjeyyu�, yasm� ca kho bhikkhave, atth� vi����assa ass�do, tasm� satt�
vi����asmi� s�rajjanti.

No ceda� bhikkhave, vi����assa �d�navo abhavissa, nayida� satt� vi����asmi�


nibbindeyyu�. Yasm� ca kho bhikkhave atth� vi����assa �d�navo, tasm� satt�
vi����asmi� nibbindanti.

No ceda� bhikkhave, vi����assa nissara�a� abhavissa, nayida� satt� vi����asm�


nissareyyu�, yasm� ca kho bhikkhave, atth� vi����assa nissara�a�, tasm� satt�
vi����asm� nissaranti.

Y�vakiva�ca bhikkhave, satt� imesa� pa�canna� up�d�nakkhandh�na� ass�da�ca ass�dato


�d�nava�ca �d�navato nissara�a�ca nissara�ato yath�bh�ta� n�bbha��a�su, neva t�va
bhikkhave, satt� sadevak� lok� sam�rak� [PTS Page 031] [\q 31/] sabrahmak�
sassama�abr�hma�i paj� sadevamanuss� nissa�� visa��utt� vippamutt� vimariy�dikatena
cetas� vihari�su.

Yato ca kho bhikkhave, satt� imesa� pa�canna� up�d�nakkhandh�na� ass�da�ca


Ass�dato �d�nava�ca �d�navato nissara�a�ca nissara�ato yath�bh�ta� abbha��a�su,
atha kho bhikkhave, satt� sadevak� lok� sam�rak� sabrahmak� sassama�abr�hma�i paj�
sadevamanuss� nissa�� visa��utt� vippamutt� vimariy�dikatena cetas� viharant�ti.

1. 1. 3. 8
Abhinandana� sutta�

20. S�vatthiya� -

Yo bhikkhave, r�pa� abhinandati, dukkha� so abhinandati, yo dukkha� abhinandati


aparimutto so dukkhasm�ti vad�mi. Yo vedana� abhinandati, dukkha� so abhinandati,
yo dukkha� abhinandati aparimutto so dukkhasm�ti vad�mi.

Yo bhikkhave, sa��a� abhinandati, dukkha� so abhinandati, yo dukkha� abhinandati


aparimutto so dukkhasm�ti vad�mi.

Yo bhikkhave, sa�kh�re abhinandati, dukkha� so abhinandati, yo dukkha� abhinandati


aparimutto so dukkhasm�ti vad�mi.

Yo bhikkhave, vi����a� abhinandati, dukkha� so abhinandati, yo dukkha� abhinandati


aparimutto so dukkhasm�ti vad�mi.

[BJT Page 056] [\x 56/]

Yo ca kho bhikkhave, r�pa� n�bhinandati, dukkha� so n�bhinandati, yo dukkha�


n�bhinandati parimutto so dukkhasm�ti vad�mi.
Yo vedana� n�bhinandati dukkha� so n�bhinandati, yo dukkha� n�bhinandati parimutto
so dukkhasm�ti vad�mi.

Yo ca kho bhikkhave, sa��a� n�bhinandati, dukkha� so n�bhinandati, yo dukkha�


n�bhinandati parimutto so dukkhasm�ti vad�mi.

Yo ca kho bhikkhave, sa�kh�re n�bhinandati, dukkha� so n�bhinandati, yo dukkha�


n�bhinandati parimutto so dukkhasm�ti vad�mi.

Yo ca kho bhikkhave, vi����a� n�bhinandati, dukkha� so n�bhinandati, yo dukkha�


n�bhinandati parimutto so dukkhasm�ti vad�mi.

1. 1. 3. 9
Upp�da sutta�

30. S�vatthiya� -
Yo bhikkhave, r�passa upp�do �h�ti abhinibbatti p�tubh�vo, [PTS Page 032] [\q 32/]
dukkhasseso upp�do rog�na� �h�ti jar�mara�assa p�tubh�vo.
Yo vedan�ya upp�do �h�ti abhinibbatti p�tubh�vo, dukkhasseso upp�do rog�na� �h�ti
jar�mara�assa p�tubh�vo.

Yo bhikkhave, sa���ya upp�do �h�ti abhinibbatti p�tubh�vo. Dukkhasseso upp�do


rog�na� �h�ti jar�mara�assa p�tubh�vo.

Yo bhikkhave, sa�kh�r�na� upp�do �h�ti abhinibbatti p�tubh�vo. Dukkhasseso upp�do


rog�na� �h�ti jar�mara�assa p�tubh�vo. P�tubh�vo,

Yo bhikkhave, vi����assa upp�do �h�ti abhinibbatti p�tubh�vo. Dukkhasseso upp�do


rog�na� �h�ti jar�mara�assa p�tubh�vo.
Yo ca kho bhikkhave, r�passa nirodho v�pasamo attha�gamo, dukkhasseso nirodho
rog�na� vupasamo jar�mara�assa attha�gamo.
Yo vedan�ya nirodho v�pasamo attha�gamo dukkhasseso nirodho rog�na� v�pasamo
jar�mara�assa attha�gamo.

Yo sa���ya nirodho v�pasamo attha�gamo dukkhasseso nirodho rog�na� v�pasamo


jar�mara�assa attha�gamo.

Yo sa�kh�r�na� nirodho v�pasamo attha�gamo dukkhasseso nirodho rog�na� v�pasamo


jar�mara�assa attha�gamo.

Yo vi����assa nirodho v�pasamo attha�gamo dukkhasseso nirodho rog�na� v�pasamo


jar�mara�assa attha�gamo.

1. 1. 3. 10
Agham�la sutta�
31. S�vatthiya�-
Agha�ca kho bhikkhave, desiss�mi, agham�la�ca. Ta� su�tha s�dhuka� manasikarotha
bh�siss�m�ti eva� bhanteti kho te bhikkh� bhagavato paccassosu�: bhagav� etadavoca.

Katama�ca bhikkhave agha�:

R�pa� bhikkhave, agha�, vedan� agha�, sa��� agha�, sa�kh�r� agha�, vi����a� agha�.
Ida� muccati bhikkhave, agha�.

Katama�ca bhikkhave, agham�la�:

Y�ya� ta�h� ponobhavik� nandir�gasahagat� tatratatr�bhinandin�, seyyath�da�:


k�mata�h�, bhavata�h�, vibhavata�h�. Ida� vuccati bhikkhave, agham�lanti.

1. Atthagamo - s�mu machasa�

[BJT Page 058] [\x 58/]

1. 1. 3. 11
Pabha�gu sutta�

32. S�vatthiya� -
Pabha�gu�ca vo kho bhikkhave, desiss�mi appabha�gu�ca. Ta� su�tha. S�dhuka�
manasikarotha bh�sissam�ti eva� bhanteti kho te bhikkh� bhagavato paccassosu�:
bhagav� etadavoca:

Ki�ca bhikkhave, pabha�gu, ki� appabha�gu:

[PTS Page 033] [\q 33/] r�pa� bhikkhave, pabha�gu yo tassa nirodho v�pasamo
attha�gamo ida� appabha�gu. Vedan� pabha�gu, yo tass� nirodho v�pasamo attha�gamo
ida� appabha�gu. Sa��� pabha�gu, yo tass� nirodho v�pasamo attha�gamo, ida�
appabha�gu, sa�kh�r� pabha�gu, yo tesa� nirodho v�pasamo attha�gamo ida�
appabha�gu. Vi����a� pabha�gu, yo tassa nirodho v�pasamo attha�gamo ida�
appabha�g�ti.

Bh�ravaggo tatiyo.

Tassudd�na�:
Bh�ra� pari��a� abhij�na� chandar�gena tayo ca ass�d�
Abhindan� ca upp�do agham�la� pabha�gu c�ti.

[BJT Page 060] [\x 60/]


4. Natumh�ka vaggo
1. 1. 4. 1

33. S�vatthiya� -
Tatra kho bhagav� bhikkh� �mantesi 'bhikkhavo'ti, 'bhadante'ti te bhikkh� bhagavato
paccassosu�. Bhagav� etadavoca.

Ya� bhikkhave. Na tumh�ka� ta� pajahatha, ta� vo pah�na� hit�ya sukh�ya bhavissati.

Ki�ca bhikkhave, na tumh�ka�:

R�pa� bhikkhave, na tumh�ka� ta� pajahatha. Ta� vo pah�na� hit�ya sukh�ya


bhavissati. Vedan� na tumhaka�, ta� pajahatha. Ta� vo pah�na� hit�ya sukh�ya
bhavissati.

Sa��� na tumhaka�, ta� pajahatha. Ta� vo pah�na� hit�ya sukh�ya bhavissati.

[PTS Page 034] [\q 34/] sa�kh�r� na tumh�ka�, ta� pajahatha. Ta� vo pah�na�
hit�ya sukh�ya bhavissati.

Vi����a� na tumhaka�, ta� pajahatha. Ta� vo pah�na� hit�ya sukh�ya bhavissat�ti.

Seyyath�pi bhikkhave ya� imasmi� jetavane ti�aka��has�kh�pal�sa� ta� jano hareyya


v� �aheyya v� yath�paccaya� v� kareyya, api nu tumh�ka� evamassa: "amhe jano harati
v� �ahati v� yath�paccaya� v� karoti"ti.

No heta� bhante.

Ta� kissa hetu?

Na hi no eta� bhante, att� v� attaniya� v�ti.

Evameva kho bhikkhave, r�pa� na tumbh�ka�, ta� pajahatha. Ta� vo pah�na� hit�ya
sukh�ya bhavissati. Vedan� na tumh�ka� ta� pajahatha. Ta� vo pah�na� hit�ya sukh�ya
bhavissati.

Sa��� na tumh�ka� ta� pajahatha. Ta� vo pah�na� hit�ya sukh�ya bhavissati.

Sa�kh�r� na tumh�ka� ta� pajahatha. Ta� vo pah�na� hit�ya sukh�ya bhavissati.

Vi����a� na tumh�ka� ta� pajahatha. Ta� vo pah�na� hit�ya sukh�ya bhavissat�ti.

1. 1. 4. 2
Dutiya natumh�ka sutta�

34. S�vatthiya�-
Ya� bhikkhave, na tumh�ka� ta� pajahatha, ta� vo pah�na� hit�ya sukh�ya bhavissati.

[BJT Page 062] [\x 62/]

Ki�ca bhikkhave, na tumh�ka�:

R�pa� bhikkhave, na tumh�ka� ta� pajahatha, ta� vo pah�na� hit�ya sukh�ya


bhavissati, vedan� na tumh�ka� ta� pajahatha ta� vo pah�ta� hit�ya sukh�ya
bhavissati.

Sa��� na tumh�ka� ta� pajahatha ta� vo pah�na� hit�ya sukh�ya bhavissati.


Sa�kh�r� na tumh�ka� ta� pajahatha ta� vo pah�na� hit�ya sukh�ya bhavissati.

Vi����a� na tumh�ka� ta� pajahatha ta� vo pah�na� hit�ya sukh�ya bhavissati.

Ya� bhikkhave, na tumh�ka� ta� pajahatha, ta� vo pah�na� hit�ya sukh�ya


bhavissat�ti.

1. 1. 4. 3
Pa�hama bhikkhu sutta�

35. S�vatthiya� -
[PTS Page 035] [\q 35/] atha kho a��ataro bhikkhu yena bhagav� tenupasa�kami,
upasa�kamitv� bhagavanta� abhiv�detv� ekamanta� nis�di, ekamanta� nisinno kho so
bhikkhu bhagavanta� etadavoca:

S�dhu me bhante, bhagav� sa�khittena dhamma� desetu, yamaha� bhagavato dhamma�


sutv� eko v�paka��ho appamatto �t�p� pahitatto vihareyyanti.

Ya� kho bhikkhu, anuseti tena sa�kha� gacchati, ya� n�nuseti na tena sa�kha�
gacchat�ti.

A���ta� bhagav�, a���ta� sugat�ti.

Yath�katha� pana tva� bhikkhu, may� sa�khittena bh�sitassa vitth�rena attha�


�j�n�s�ti?
R�pa� ce bhante, anuseti tena sa�kha� gacchati, vedana� ce anuseti tena sa�kha�
gacchati, sa��a� ce anuseti tena sa�kha� gacchati sa�kh�re ce anuseti tena sa�kha�
gacchati, vi����a� ce anuseti tena sa�kha� gacchati.

R�pa� ce bhante, n�nuseti tena sa�kha� gacchati, vedana� ce n�nuseti tena sa�kha�
gacchati, sa��a� ce n�nuseti tena sa�kha� gacchati sa�kh�re ce n�nuseti tena
sa�kha� gacchati, vi����a� ce n�nuseti tena sa�kha� gacchati. Imassa khoha� bhante,
bhagavat� sa�khittena bh�sitassa eva� vitth�rena attha� �j�n�m�ti.

S�dhu s�dhu bhikkhu, s�dhu kho tva� bhikkhu, may� sa�khittena bh�sitasasa
vitth�rena attha� �j�n�si, r�pa� ce bhikkhu, anuseti tena sa�kha� gacchati, vedana�
ce anuseti tena sa�kha� gacchati. Sa��a� ce anuseti tena sa�kha� gacchati. Sa�kh�re
ce anuseti tena sa�kha� gacchati. Vi����a� ce anuseti tena sa�kha� gacchati.

[BJT Page 064] [\x 64/]

R�pa� ce bhikkhu, n�nuseti na tena sa�kha� gacchati, vedana� ce n�nuseti na tena


sa�kha� gacchati. Sa��a� ce n�nuseti na tena sa�kha� gacchati. Sa�kh�re ce n�nuseti
na tena sa�kha� gacchati. Vi����a� ce n�nuseti na tena sa�kha� gacchati. Imassa kho
bhikkhu, may� sa�khittena bh�sitassa eva� vitth�rena attho da��habboti.

Atha kho so bhikkhu bhagavato bh�sita� abhinanditv� [PTS Page 36] [\q 36/]
anumoditv� u��h�y�san� bhagavanta� abhiv�detv� padakkhi�a� katv� pakk�mi. Atha kho
so bhikkhu eko v�paka��ho appamatto �t�p� pahitatto viharanto na cirasseva
yassatth�ya kulaputt� sammadeva ag�rasm� anag�riya� pabbajanti, tadanuttara�
brahmacariyapariyos�na� di��heva dhamme saya� abhi��� sacchikatv� upasampajja
vih�si, kh�� j�ti vusita� brahmacariya� kata� kara�ya� n�para� itthatt�y�ti
abbha���si, a��ataro ca pana so bhikkhu arahata� ahositi.

1. 1. 4. 4
Dutiya bhikkhu sutta�

36. S�vatthiya� -
Atha kho a��ataro bhikkhu yena bhagav� tenupasa�kami, upasa�kamitv� bhagavanta�
abhiv�detv� ekamanta� nis�di, ekamanta� nisinno kho so bhikkhu bhagavanta�
etadavoca:

S�dhu me bhante, bhagav� sa�khittena dhamma� desetu, yamaha� bhagavato dhamma�


sutv� eko v�paka��ho appamatto �t�p� pahitatto vihareyyanti.

Ya� kho bhikkhu, anuseti ta� anum�yati. Ya� anum�yati tena sa�kha� gacchati, ya�
n�nuseti na ta� anum�yati, ya� n�num�yati na tena sa�kha� gacchat�ti.

A���ta� bhagav�, a���ta� sugat�ti.

Yath�katha� pana tva� bhikkhu, may� sa�khittena bh�sitassa vitth�rena attha�


�j�n�s�ti?
R�pa� ce bhante, anuseti ta� anum�yati, ya� anum�yati tena sa�kha� gacchati vedana�
ce anuseti ta� anum�yati, ya� anum�yati tena sa�kha� gacchati, sa��a� ce anuseti
ta� anum�yati, ya� anum�yati tena sa�kha� gacchati.Sa�kh�re ce anuseti ta�
anum�yati, ya� anum�yati tena sa�kha� gacchati. Vi����a� ce anuseti ta� anum�yati,
ya� anum�yati tena sa�kha� gacchati.

[BJT Page 066] [\x 66/]

R�pa� ce bhante, n�nuseti na ta� anum�yati, ya� [PTS Page 037] [\q 37/]
n�num�yati na tena sa�kha� gacchati vedana� ce anuseti ta� anum�yati, ya�
n�num�yati na tena sa�kha� gacchati. Sa��a� ce n�nuseti na ta� anum�yati, ya�
n�num�yati na tena sa�kha� gacchati. Sa�kh�re ce n�nuseti na ta� anum�yati, ya�
n�num�yati na tena sa�kha� gacchati.Vi����a� ce n�nuseti na ta� anum�yati, ya�
n�num�yati na tena sa�kha� gacchati. Imassa kho'ha� bhante, bhagavat� sa�khittena
bhasitassa eva� vitth�rena attha� �j�n�m�ti.

S�dhu s�dhu bhikkh�, s�dhu kho tva� bhikkhu may� sa�khittena bh�sitassa vitth�rena
attha� �j�n�si: r�pa�ce bhikkhu, anuseti ta� anum�yati, ya� anum�yati tena sa�kha�
gacchati. Cedana�ce bhikkhu anuseti, ta� anum�yati. Ya� anum�yati tena sa�kha�
gacchati. Sa��a�ce bhikkhu anuseti, ta� anum�yati. Ya� anum�yati tena sa�kha�
gacchati. Sa�kh�re ce bhikkhu anuseti, ta� anum�yati. Ya� anum�yati tena sa�kha�
gacchati. Vi����a�ce bhikkhu anuseti, ta� anum�yati. Ya� anum�yati tena sa�kha�
gacchati.

R�pa�ce bhikkhu, n�nuseti, na ta� anum�yati. Ya� n�num�yati. Na tena sa�kha�


gacchati, vedana�ce n�nuseti. Na ta� anum�yati. Ya� n�num�yati. Na tena sa�kha�
gacchati. Sa��a�ce n�nuseti. Na ta� anum�yati. Ya� n�num�yati. Na tena sa�kha�
gacchati. Sa�khare ce n�nuseti. Na ta� anum�yati. Ya� n�num�yati. Na tena sa�kha�
gacchati, vi����a�ce n�nuseti. Na ta� anum�yati. Ya� n�num�yati. Na tena sa�kha�
gacchati, imassa kho bhikkhu, may� sa�khitte na bh�sitassa eva� vitth�rena attho
da��habboti.

Atha kho so bhikkhu, bhagavato bh�sita� abhinanditv� anumoditv� u��h�y�san�


bhagavanta� abhiv�detv� padakkhi�a� katv� pakkami. Atha kho so bhikkhu eko
v�paka��ho appamatto �t�p� pahitatto viharanto na cirasseva yassatth�ya kulaputt�
sammadeva ag�rasm� anag�riya� pabbajanti, tadanuttara� brahmacariyapariyos�na�
di��heva dhamme saya� abhi��� sacchikatv� upasampajja vih�si, kh�� j�ti vusita�
brahmacariya� kata� kara�ya� n�para� itthatt�y�ti abbha���si, a��ataro ca pana so
bhikkhu arahata� ahos�ti.

1. 1. 4. 5
Pa�hama �nanda sutta�

37. S�vatthiya� -
Atha kho �yasm� �nando yena bhagav� tenupasa�kami, upasa�kamitv� bhagavanta�
abhiv�detv� ekamanta� n�s�di. Ekamanta� nisinna� kho �yasmanta� �nanda� bhagav�
etadavoca:

Sace ta� �nanda, eva� puccheyyu�: katamesa� �vuso �nanda, dhamm�na� upp�do
pa���yati. Vayo pa���yati, �hitassa a��athatta� pa���yat� ti. Eva� pu��ho tva�
�nanda, kinti khy�kareyy�s�ti?

[BJT Page 068] [\x 68/]

[PTS Page 038] [\q 38/] sace ma� bhante, eva� puccheyyu�: katamesa� �vuso
�nanda, dhamm�na� upp�do pa���yati. Vayo pa���yati, �hitassa a��athatta� pa���yat�
ti .Eva� pu��hoha� bhante, eva� khy�kareyya�: r�passa kho �vuso, upp�do pa���yati.
Vayo pa���yati, �hitassa a��athatta� pa���yati, vedan�ya upp�do pa���yati, vayo
pa���yati, �hitassa a��athatta� pa���yati, sa���ya upp�do pa���yati, vayo
pa���yati, �hitassa a��athatta� pa���yati, sa�kh�r�na� upp�do pa���yati, vayo
pa���yati, �hitassa a��athatta� pa���yati. Vi����assa upp�do pa���yati, vayo
pa���yati, �hitassa a��athatta� pa���yati, imesa� kho �vuso. Dhamm�na� upp�do
pa���yati, vayo pa���yati. �hitassa a��athatta� pa���t�ti, eva� pu��hoha� bhante,
eva� khy�kareyyanti.

S�dhu s�dhu �nanda, r�passa kho �nanda, upp�do pa���yati, vayo pa���yati, �hitassa
a��athatta� pa���yati. Vedan�ya upp�do pa���yati, vayo pa���yati, �hitassa
a��athatta� pa���yati. Sa���ya upp�do pa���yati,vayo pa���yati, �hitassa
a��athatta� pa���yati. Sa�kh�r�na� upp�do pa���yati, vayo pa���yati, �hitassa
a��athatta� pa���yati. Vi����assa upp�do pa���yati, vayo pa���yati, �hitassa
a��athatta� pa���yati. Imesa� kho �nnada, dhamm�na� upp�do pa���yati, vayo
pa���yati, �hitassa a��athatta� pa���yat�ti. Eva� pu��ho tva� �nanda, eva�
khy�kareyy�s�ti.

1. 1. 4. 6
Dutiya �nanda sutta�

38 S�vatthiya�:
Atha kho �yasm� �nando yena bhagav� tenupasa�kami. Upasa�kamitv� bhagavanta�
abhiv�detv� ekamanta� n�sidi. Ekamanta� nisinna� kho �yasmanta� �nanda� bhagav�
etadavoca:

Sace ta� �nanda, eva� puccheyyu�: "katamesa� �vuso �nanda, dhamm�na� upp�do
pa���yittha, vayo pa���yittha, �hitassa a��athatta� pa���yittha, katamesa�
dhamm�na� upp�do pa���yissati, vayo pa���yissati. �hitassa a��athatta�
pa���yissati, katamesa� dhamm�na� upp�do pa���yati. Vayo pa���yati. �hitassa
a��athatta� pa���yati. Eva� pu��ho tva� �nanda, kinti khy�kareyy�s�ti?

Sace ma� bhantena, eva� puccheyyu�: katamesa� �vuso �nanda, dhamm�na� upp�do
pa���yittha, vayo pa���yittha, �hitassa a��athatta� pa���yittha,katamesa� dhamm�na�
upp�do pa���yissati, vayo pa��ayissati, �hitassa [PTS Page 039] [\q 39/]
a��athatta� pa���yissati, katamesa� �vuso �nanda. Dhamm�na� upp�do pa���yati. Vayo
pa���yati. �hitassa a��athatta� pa���yat�ti. Eva� pu��ho aha� bhante, eva�
khy�kareyya�: ya� kho �vuso, r�pa� at�ta� niruddha� vipari�ata�, tassa upp�do
pa���yittha, vayo pa���yittha, �hitassa a��athatta� pa���yittha, y� vedan� at�t�
niruddh� vipari�at�, tass� upp�do pa���yittha, vayo pa���yittha, �hit�ya
a��athatta� pa���yittha, y� sa��� at�t� niruddh� vipari�at�, tass� upp�do
pa���yittha, vayo pa���yittha, �hit�ya a��athatta� pa���yittha, y� sa�kh�r� at�t�
niruddh� vipari�at�, tass� upp�do pa���yittha, vayo pa���yittha, �hit�ya
a��athatta� pa���yittha, ya� vi����a� at�ta� niruddha� vipari�ata�, tassa upp�do
pa���yittha, vayo pa���yittha, �hitassa a��athatta� pa��ayittha, imesa� kho �vuso,
dhamm�na� upp�do pa���yittha, vayo pa���yittha, �hitassa a��athatta� pa���yittha.

[BJT Page 070] [\x 70/]


Ya� kho �vuso, r�pa� aj�ta� ap�tubh�ta� tassa upp�do pa���yissati, vayo
pa���yissati �hitassa a��athatta� pa���yissati. Y� vedan� aj�t� ap�tubh�t� tass�
upp�do pa���yissati, vayo pa���yissati, �hit�ya a��atattha�, pa���yissati. Y� sa���
aj�t� ap�tubh�t� tass� upp�do pa���yissati, vayo pa���yissati, �hit�ya a��athatta�,
pa���yissati. Ye sa�kh�r� aj�t� ap�tubh�t� tass� upp�do pa���yissati, vayo
pa���yissati, �hit�ya a��athatta�, pa���yissati. Vi����a� aj�ta� ap�tubh�ta�, tassa
upp�do pa���yissati, vayo pa���yissati, �hitassa a��athatta� pa���yissati. Imesa�
kho �vuso dhamm�na� upp�do pa���yissati vayo pa���yissati �hit�na� a��athatta�
pa���yissati.

Ya� kho �vuso, r�pa� j�ta� p�tubh�ta� tassa upp�do pa���yati, vayo pa���yati,
�hitassa a��athatta� pa���yati. Y� [PTS Page 040] [\q 40/] vedan� j�t�
p�tubh�t� tass� upp�do pa���yati, vayo pa���yati, �hit�ya a��athatta�, pa���yati,
y� sa��� j�t� p�tubh�t� tass� upp�do pa���yati, vayo pa���yati, �hit�ya
a��athatta�, pa���yati. Y� sa�kh�r� j�t� p�tubh�t� tass� upp�do pa���yati, vayo
pa���yati, �hit�ya a��athatta�, pa���yati.Ya� vi����a� ch�ta� p�tubh�ta�, tassa
upp�do pa���yati, vayo pa���yati, �hitassa a��athatta� pa���yat�ti. Eva� pu��hoha�
bhante, eva� khy�kareyyanti.

S�dhu s�dhu �nanda, r�pa� at�ta� niruddha� vipari�ata�, tassa upp�do pa���yittha,
vayo pa���yittha. �hitassa a��athatta� pa���yittha. Y� vedan� at�t� niruddh�
vipari�at�, tass� upp�do pa���yittha, vayo pa���yittha, �hit�ya a��athatta�,
pa���yittha. Upp�do pa���yittha, vayo pa���yittha. �hitassa a��athatta� pa���yati.
Y� sa��� at�ta� niruddh� vipari�at�, tassa y� sa��� at�t� niruddh�, vipari�at�,
tass� upp�do pa���yittha, vayo pa���yittha, �hitassa a��athatta� pa���yittha. Ye
sa�kh�r� at�t� niruddh�, vipari�at�, tass� upp�do pa���yittha, vayo pa���yittha,
�hitassa a��athatta� pa���yittha. Ya� vi����a� at�ta� niruddha� vipari�ata�, tassa
upp�do pa���yittha, vayo pa���yittha, �hitassa a��athatta� pa���yittha. Imesa� kho
�nanda, dhamm�na� upp�do pa���yittha, vayo pa���yittha, �hitassa a��athatta�
pa���yittha.

Ya� kho �nanda, r�pa� aj�ta� ap�tubh�ta�, tassa upp�do pa���yissati, vayo
pa���yissati, �hitassa a��athatta� pa���yissati. Y� vedan� aj�t� ap�tubh�t� tass�
upp�do pa���yissati, vayo pa���yissati, �hitassa a��athatta� pa���yissati. Y� sa���
aj�t� ap�tubh�t� tass� upp�do pa���yissati, vayo pa���yissati, �hitassa a��athatta�
pa���yissati. Ye sa�kh�r� aj�t� ap�tubh�t� tass� upp�do pa���yissati, vayo
pa���yissati, �hitassa a��athatta� pa���yissati. Ya� vi����a� aj�ta� ap�tubh�ta�
tassa upp�do pa���yissati, vayo pa���yissati, �hitassa a��athatta� pa���yissati.
Imesa� kho �nanda, dhamm�na� upp�do pa���yissati, vayo pa���yissati, �hitassa
a��athatta� pa���yissati.

Ya� kho �nanda, r�pa� j�ta� p�tubhuta�, tassa upp�do pa���yati, vayo pa���yati,
�hitassa a��athatta� pa���yati. Y� vedan� j�t� p�tubhut� tassa upp�do pa���yati,
vayo pa���ti, �hitassa a��athatta� pa���yati. Y� sa��� j�t� p�tubhut� tass� upp�do
pa���yati, vayo pa���yati, �hitassa a��athatta� pa���yati. Ye sa�kh�r� j�t�
p�tubhut� tass� upp�do pa���yati, vayo pa���yati, �hitassa a��athatta� pa���yati.
Ya� vi����a� j�ta� p�tubhuta� tassa upp�do pa���yati, vayo pa���yati, �hitassa
a��athatta� pa���yati. Imesa� kho �nanda, dhamm�na� upp�do pa���yati, vayo
pa���yati, �hitassa a��athatta� pa���yat�ti. Eva� pu��ho tva� �nanda, eva�
khy�kareyy�s�ti.

1. 1. 4. 7
Pa�hama anudhamma sutta�

39. S�vatthiya�:
Dhamm�nudhammapa�ipannassa bhikkhave, bhikkhuno ayamanudhammo hoti.

Ya� r�pe nibbid�bahulo vihareyya, vedan�ya nibbid�bahulo vihareyya, sa���ya


nibbid�bahulo vihareyya, sa�kh�resu nibbid� bahulo vihareyya, vi����e nibbid�bahulo
vihareyya,

[BJT Page 072] [\x 72/]


So r�pe nibbid�bahulo viharanto [PTS Page 041] [\q 41/] vedan�ya nibbid�
bahulo viharanto r�pa� parij�n�ti, vedana� parij�n�ti.Sa��a� parij�n�ti,sa�kh�re
parij�n�ti, vi����a� parij�n�ti, so r�pa� parij�na� vedana� parij�na� sa��a�
parij�na� sa�kh�re parij�na� vi����a� parij�na�, parimuccati r�pamh�, parimuccati
vedan�ya,parimuccati sa���ya, parimuccati sa�kh�rehi, parimuccati vi����amh�,
parimuccati j�tiy� jar�mara�ena sokehi paridevehi dukkhehi domanassehi up�y�sehi.
Parimuccati dukkhasm�ti vad�m�'ti.

So r�pe nibbid�bahulo viharanto sa���ya nibbid� bahulo viharanto r�pa� parij�n�ti,


vedana� parij�n�ti, sa��a� parij�n�ti.Sa�kh�re parij�n�ti,vi����a� parij�n�ti, so
r�pa� parij�na� vedana� parij�na� sa��a� parij�na� sa�kh�re parij�na� vi����a�
parij�na� parimuccati r�pamh�, parimuccati vedan�ya, parimuccati sa���ya,
parimuccati sa�kh�rehi, parimuccati vi����amh�, parimuccati j�tiy� jar�mara�ena
sokehi paridevehi dukkhehi domanassehi up�y�sehi. Parimuccati dukkhasm�ti
vad�m�'ti.

So r�pe nibbid�bahulo viharanto sa�kh�resu nibbid� bahulo viharanto r�pa�


parij�n�ti, vedana� parij�n�ti, sa��a� parij�n�ti, sa�kh�re parij�n�ti, vi����a�
parij�n�ti, so r�pa� parij�na� vedana� parij�na� sa��a� parij�na� sa�kh�re
parij�na� vi���� parij�na� parimuccati r�pamh�, parimuccati vedan�ya, parimuccati
sa���ya, parimuccati sa�kh�rehi, parimuccati vi����amh�, parimuccati j�tiy�
jar�mara�ena sokehi paridevehi dukkhehi domanassehi up�y�sehi. Parimuccati
dukkhasm�ti vad�m�'ti.

So r�pe nibbid�bahulo viharanto vi����e nibbid� bahulo viharanto r�pa� parij�n�ti,


vedana� parij�n�ti, sa��a� parij�n�ti, sa�kh�re parij�n�ti, vi����a� parij�n�ti. So
r�pa� parij�na� vedana� parij�na� sa��a� parij�na� sa�kh�re parij�na� vi����a�
parij�na� parimuccati r�pamh�, parimuccati vedan�ya, parimuccati sa���ya,
parimuccati sa�kh�rehi, parimuccati vi����amh�, parimuccati j�tiy� jar�mara�ena
sokehi paridevehi dukkhehi domanassehi up�y�sehi. Parimuccati dukkhasm�ti
vad�m�'ti.

1. 1. 4. 8
Dutiya anudhamma sutta�

40. S�vatthiya�:
Dhamm�nudhammapa�ipannassa bhikkhave, bhikkhuno ayamanudhammo hoti:

Ya� r�pe anicc�nupass� vihareyya, vedan�ya anicc�nupass� vihareyya, vihareyya, so


r�pe anicc�nupass� viharanto vedan�ya anicc�nupass� viharanto, sa���ya
anicc�nupass� viharanto,sa�kh�resu anicc�nupass� viharanto,vi����e anicc�nupass�
viharanto,r�pa� parij�n�ti, vedana� parij�n�ti, sa��a� parij�n�ti, sa�kh�re
parij�n�ti, vi��a�a� parij�n�ti, so r�pa� parij�na� vedana� parij�na� sa��a�
parij�na� sa�kh�re parij�na� vi����a� parij�na� parimuccati r�pamh�, parimuccati
vedan�ya, parimuccati sa���ya, parimuccati sa�kh�rehi parimuccati
vi����amh�,parimuccati,j�tiy� jar�mara�ena sokehi paridevehi dukkhehi domanassehi
up�y�sehi. Parimuccati
Dukkhasm�ti vad�miti.

Ya� r�pe anicc�nupass� vihareyya, sa���ya anicc�nupass� vihareyya, vihareyya, so


r�pe anicc�nupass� viharanto sa���ya anicc�nupass� viharanto sa�kh�resu
anicc�nupass� viharanto,vi����e anicc�nupass� viharanto, r�pa� parij�n�ti, vedana�
parij�n�ti, sa��a� parij�n�ti. Sa�kh�re parij�n�ti, vi����a� parij�n�ti, so r�pa�
parij�na� vedana� parij�na� sa��a� parij�na� sa�kh�re parij�na� vi����a� parij�na�
parimuccati r�pamh�, parimuccati vedan�ya, parimuccati sa���ya parimuccati
sa�kh�rehi. Parimuccati vi����amh�, parimuccati, j�tiy� jar�mara�ena sokehi
paridevehi dukkhehi domanassehi up�y�sehi. Parimuccati dukkhasm�ti vad�miti.

Ya� r�pe anicc�nupass� vihareyya, sa�kh�resu vihareyya, so r�pe anicc�nupass�


viharanto vedan�ya anicc�nupass� viharanto sa���ya anicc�nupass�
viharanto,sa�kh�resu anicc�nupass� viharanto, vi����e anicc�nupass� viharanto r�pa�
parij�n�ti,vedana� parij�n�ti sa��a� parij�n�ti sa�kh�re parij�n�ti vi����a�
parij�n�ti. So r�pa� parij�na� vedana� parij�na� sa��a� parij�na� sa�kh�re
parij�na� vi����a� parij�na� parimuccati r�pamh�, parimuccati vedan�ya, parimuccati
sa���ya, parimuccati sa�kh�rehi. Parimuccati vi����amh�, parimuccati, j�tiy�
jar�mara�ena sokehi paridevehi dukkhehi domanassehi up�y�sehi. Parimuccati
dukkhasm�ti vad�miti.

Ya� r�pe anicc�nupass� vihareyya, vi����e anicc�nupass� vihareyya, so r�pe


anicc�nupass� viharanto vedan�ya anicc�nupass� viharanto, sa���ya anicc�nupass�
viharanto sa�kh�resu anicc�nupass� viharanto, vi��a�e anicc�nupass� viharanto r�pa�
parij�n�ti, vedana� parij�n�ti, sa��a� parij�n�ti, sa�kh�re parij�n�ti, vi����a�
parij�n�ti. So r�pa� parij�na� vedana� parij�na� sa��a� parij�na� sa�kh�re
parij�na� vi����a� parij�na� parimuccati r�pamh�,parimuccati vedan�ya, parimuccati
sa���ya, parimuccati sa�kh�rehi parimuccati vi����amh�,parimuccati j�tiy�
jar�mara�ena sokehi paridevehi dukkhehi domanassehi up�y�sehi. Parimuccati
dukkhasm�ti vad�miti.

1. 1. 4. 9
Tatiya anudhamma sutta�

41. S�vatthiya�:
Dhamm�nudhammapa�ipannassa bhikkhave, bhikkhuno ayamanudhammo hoti:

Ya� r�pe dukkh�nupass� vihareyya, vedan�ya dukkh�nupass� vihareyya, so r�pe


dukkh�nupass� viharanto vedan�ya dukkh�nupass� viharanto sa���ya dukkh�nupass�
viharanto sa�kh�resu dukkh�nupass� viharanto vi����e dukkh�nupass� viharanto r�pa�
parij�n�ti vedana� parij�n�ti sa��a� parij�n�ti sa�kh�re parij�n�ti vi����a�
parij�n�ti so r�pa� parij�na� vedana� parij�na� sa��a� parij�na� sa�kh�re parij�na�
vi����a� parij�na� parimuccati r�pamh�, parimuccati vedan�ya parimuccati.
Vi����amh�, parimuccati j�tiy� jar�mara�ena sokehi paridevehi dukkhehi domanassehi
up�y�sehi, parimuccati dukkhasm�ti vad�miti.

Ya� r�pe dukkh�nupass� vihareyya, sa���ya dukkh�nupass� vihareyya, so r�pe


dukkh�nupass� viharanto vedan�ya dukkh�nupass� viharanto sa���ya dukkh�nupass�
viharanto sa�kh�resu dukkh�nupass� viharanto vi����e dukkh�nupass� viharanto r�pa�
parij�n�ti vedana� parij�n�ti sa��a� parij�n�ti sa�kh�re parij�n�ti vi����a�
parij�n�ti so r�pa� parij�na� vedana� parij�na� sa��a� parij�na� sa�kh�re parij�na�
vi����a� parij�na� parimuccati r�pamh�, parimuccati vedan�ya parimuccati sa���ya
parimuccati sa�kh�rehi parimuccati vi����amh�, parimuccati j�tiy� jar�mara�ena
sokehi paridevehi dukkhehi domanassehi up�y�sehi, parimuccati dukkhasm�ti vad�miti.

Ya� r�pe dukkh�nupass� vihareyya, sa�kh�resu dukkh�nupass� vihareyya, so r�pe


dukkh�nupass� viharanto sa�kh�resu dukkh�nupass� viharanto vi����e dukkh�nupass�
viharanto r�pa� parij�n�ti vedana� parij�n�ti sa��a� parij�n�ti sa�kh�re parij�n�ti
vi����a� parij�n�ti so r�pa� parij�na� vedana� parij�na� sa��a� parij�na� sa�kh�re
parij�na� vi����a� parij�na� parimuccati r�pamh�, parimuccati vedan�ya parimuccati
sa�kh�re parimuccati vi����amh�, parimuccati j�tiy� jar�mara�ena sokehi paridevehi
dukkhehi domanassehi up�y�sehi, parimuccati dukkhasm�ti vad�miti.

Ya� r�pe dukkh�nupass� vihareyya, vi����e dukkh�nupass� vihareyya, so r�pe


dukkh�nupass� viharanto vedan�ya dukkh�nupass� viharanto sa���ya dukkh�nupass�
viharanet� sa�kh�resu dukkh�nupass� viharanto vi����e dukkh�nupass� viharanto r�pa�
parij�n�ti vedana� parij�n�ti sa��a� parij�n�ti sa�kh�re parij�n�ti vi����a�
parij�n�ti. So r�pa� parij�na� vedana� parij�na� sa��a� parij�na� sa�kh�re
parij�na� vi����a� parij�na� parimuccati r�pamh�, parimuccati vedan�ya, parimuccati
sa���ya, parimuccati sa�kh�rehi parimuccati vi����amh�, parimuccati j�tiy�
jar�mara�ena sokehi paridevehi dukkhehi domanassehi up�y�sehi, parimuccati
dukkhasm�ti vad�m�ti.

[BJT Page 074] [\x 74/]

1.1.4.10.
Catuttha anudhamma sutta�

42. S�vatthiya�:
Dhamm�nudhammapa�ipannassa bhikkhave, bhikkhuno ayamanudhammo hoti:

Ya� r�pe anatt�nupass� vihareyya, vedan�ya anatt�nupass� vihareyya, so r�pe


anatt�nupass� viharanto vedan�ya anatt�nupass� viharanto sa���ya anatt�nupass�
viharanto sa�kh�resu anatt�nupass� viharanto vi����e anatt�nupass� viharanto r�pa�
parij�n�ti vedana� parij�n�ti sa��a� parij�n�ti sa�kh�re parij�n�ti vi����a�
parij�n�ti. So r�pa� parij�na� vedana� parij�na� sa��a� parij�na� sa�kh�re
parij�na� vi����a� parij�na� parimuccati r�pamh�, vedan�ya parimuccati, sa���ya
parimuccati, sa�kh�rehi parimuccati,parimuccati vi����amh�.Parimuccati j�tiy�
jar�mara�ena sokehi paridevehi dukkhehi domanassehi up�y�sehi, parimuccati
dukkhasm�ti vad�m�ti.

Ya� r�pe anatt�nupass� vihareyya, sa���ya anatt�nupass� vihareyya, so r�pe


anatt�nupass� viharanto vedan�ya anatt�nupass� viharanto sa���ya anatt�nupass�
viharanto sa�kh�resu anatt�nupass� viharanto vi����e anatt�nupass� viharanto r�pa�
parij�n�ti vedana� parij�n�ti sa��a� parij�n�ti sa�kh�re parij�n�ti vi����a�
parij�n�ti. So r�pa� parij�na� vedana� parij�na� sa��a� parij�na� sa�kh�re
parij�na� vi����a� parij�na� parimuccati r�pamh�, vedan�ya parimuccati, sa���ya
parimuccati, sa�kh�rehi parimuccati, parimuccati vi����amh�.Parimaccati j�tiy�
jar�mara�ena sokehi paridevehi dukkhehi domanassehi up�y�sehi, parimuccati
dukkhasm�ti vad�m�ti.

Ya� r�pe anatt�nupass� vihareyya, sa�kh�resu anatt�nupass� vihareyya, so r�pe


anatt�nupass� viharanto vedan�ya anatt�nupass� viharanto,sa���ya anatt�nupass�
viharanto sa�kh�resu anatt�nupass� viharanto vi����e anatt�nupass� viharanto, r�pa�
parij�n�ti vedana� parij�n�ti sa��a� parij�n�ti sa�kh�re parij�n�ti vi����a�
parij�n�ti. So r�pa� parij�na� vedana� parij�na� sa��a� parij�na� sa�kh�re
parij�na� vi����a� parij�na� sa�kh�re parij�na� parimuccati r�pamh� vedan�ya
parimuccati sa���ya parimuccati sa�kharehi parimuccati parimuccati j�tiy�
jar�mara�ena sokehi paridevehi dukkhehi domanassehi up�y�sehi, parimuccati
dukkhasm�ti vad�m�ti.

Ya� r�pe anatt�nupass� vihareyya, vi����e anatt�nupass� vihareyya, so r�pe


anatt�nupass� viharanto vedan�ya anatt�nupass� viharanto sa���ya anatt�nupass�
viharanto sa�kh�resu anatt�nupass� viharanto vi����e anatt�nupass� viharanto r�pa�
parij�n�ti vedana� parij�n�ti sa��a� parij�n�ti sa�kh�re parij�n�ti vi����a�
parij�n�ti. So r�pa� parij�na� vedana� parij�na� sa��a� parij�na� sa�kh�re
parij�na� vi����a� parij�na� parimuccati r�pamh�, vedan�ya parimuccati,sa���ya
parimuccati, sa�kh�rehi parimuccati,parimuccati vi����amh�, parimuccati j�tiy�
jar�mara�ena sokehi paridevehi dukkhehi domanassehi up�y�sehi, parimuccati
dukkhasm�ti vad�m�ti.

Natumh�kavaggo catuttho

Tassudd�na�:

[PTS Page 042] [\q 42/] na tumh�kena dve vutt� bhikkhuhi apare duve
�nandena duve vutt� anudhammehi dve duk�ti.

[BJT Page 076. [\x 76/] ]

5. Attad�pavaggo
1. 1. 5. 1

Attad�pa sutta�
43. S�vatthiya�:
Attad�p� bhikkhave, viharatha attasara� ana��asara�. Dhammad�p� dhammasara�
ana��asara�.
Attad�p�na� bhikkhave, viharata� attasara�na� ana��asara�na� dhammad�p�na�
dhammasara�na� ana��asara�na�, yoniyeva upaparikkhitabb�1- "ki�j�tik�
sokaparidevadukkhadomanassup�y�s�. Ki�pahotik�"ti.

Ki�j�tik� ca bhikkhave, sokaparidevadukkhadomanassup�y�s�: ki�pahotik�:

Idha bhikkhave, assutav� puthujjano ariy�na� adass�v� ariyadhammassa akovido


ariyadhamme avin�to, sappuris�na� adass�v� sappurisadhammassa akovido
sappurisadhamme avin�to, r�pa� attato samanupassati, r�pavanta� v� att�na�, attani
v� r�pa�, r�pasmi� v� att�na�. Tassa ta� r�pa� vipari�amati, a��ath� hoti tassa
r�pavipari�ma��ath�bh�v� uppajjanti sokaparidevadukkhadomanassup�y�s�.

Vedana� attato samanupassati, vedan�vanta� v� att�na�. Attani v� vedana�,vedan�ya


v� att�na�. Tassa s� vedan� vipari�amati, a��ath� hoti. Tassa
vedan�vipari�ma��ath�bh�v� uppajjanti sokaparidevadukkhadomanassup�y�s�. Sa��a�
attato samanupassati, sa���vanta� v� att�na�. Attani v� sa��a�, sa���ya v� att�na�.
Tassa s� sa��� vipari�amati, a��ath� hoti. Tassa sa���vipari�ma��ath�bh�v�
uppajjanti sokaparidevadukkhadomanassup�y�s�. Sa�kh�re attato samanupassati,
sa�kh�ravanta� v� att�na�. Attani v� sa�kh�re, sa�kh�resu v� att�na�. Tassa te
sa�kh�r� vipari�amanti, a��ath� honti. Tassa sa�kh�ravipari�ma��ath�bh�v�
uppajjanti sokaparidevadukkhadomanassup�y�s�.

Vi����a� attato samanupassati, vi����avanta� v� att�na�, attani v� vi����a�,


vi����asmi� v� att�na�. [PTS Page 043] [\q 43/] tassa ta� vi����a�
vipari�amati, a��ath� hoti. Tassa vi����avipari�ma��ath�bh�v� uppajjanti
sokaparidevadukkhadomanassup�y�s�.
1. Upaparikkhitabbo - s�mu.

[BJT Page 078] [\x 78/]

R�passa tveva bhikkhave, aniccata� viditv� vipari�mavir�ganirodha� pubbe ceva r�pa�


etarahi ca sabba� r�pa� anicca� dukkha� vipari�madhammanti evameta� yath�bh�ta�
sammappa���ya passato ye sokaparidevadukkhadomanassup�y�s� te pah�yanti, tesa�
pah�n� na paritassati, aparitassa� sukha� viharati. Sukha� vihara� bhikkhu
'tada�ganibbuto"ti vuccati.

Vedan� tveva bhikkhave, aniccata� viditv� vipari�mavir�ganirodha� pubbe ceva vedan�


etarahi ca sabb� vedan� anicc� dukkh� vipari�madhamm�ti evameta� yath�bh�ta�
sammappa���ya passato ye sokaparidevadukkhadomanassup�y�s� te pah�yanti, tesa�
pah�n� na paritassati, aparitassa� sukha� viharati. Sukha� vihara� bhikkhu
'tada�ganibbuto"ti vuccati.

Sa���ya tveva bhikkhave, aniccata� viditv� vipari�mavir�ganirodha� pubbe ceva


sa���ya etarahi ca sabb� sa���ya anicc� dukkh� vipari�madhamm�ti evameta�
yath�bh�ta� sammappa���ya passato ye sokaparidevadukkhadomanassup�y�s� te
pah�yanti, tesa� pah�n� na paritassati, aparitassa� sukha� viharati. Sukha� vihara�
bhikkhu 'tada�ganibbuto"ti vuccati.
Sa�kh�r�na� tveva bhikkhave, aniccata� viditv� vipari�mavir�ganirodha� pubbe ce
sa�kh�r� etarahi ca sabbe sa�kh�r� anicc� dukkh� vipari�madhamm�ti evameta�
yath�bh�ta� sammappa���ya passato ye sokaparidevadukkhadomanassup�y�s� te
pah�yanti, tesa� pah�n� na paritassati, aparitassa� sukha� viharati, sukha� vihara�
bhikkhu 'tada�ganibbuto"ti vuccati.

Vi����assa tveva bhikkhave, aniccata� viditv� vipari�mavir�ganirodha� pubbe ce


vi����a� etarahi ca sabba� vi����a� anicca� dukkha� vipari�madhammanti evameta�
yath�bh�ta� sammappa���ya passato ye sokaparidevadukkhadomanassup�y�s� te
pah�yanti, tesa� pah�n� na paritassati, aparitassa� sukha� viharati. Sukha� vihara�
bhikkhu 'tada�ganibbuto"ti vuccati.

1. 1. 5. 2
Pa�ipad� sutta�

44. S�vatthiya�:
[PTS Page 044] [\q 44/] sakk�yasamudayag�mini�ca vo bhikkhave, pa�ipada�
desiss�mi, sakk�yanirodhag�mini�ca pa�ipada�, ta� su�atha s�dhuka�
Manasikarotha bh�siss�m�ti. Eva� bhanteti kho te bhikkh� bhagavato paccassosu�:
bhagav� etadavoca.
Katam� ca bhikkhave, sakk�yasamudayag�min� pa�ipad�:

Idha bhikkhave. Assutav� puthujjano ariy�na� adass�v� ariyadhammassa akovido


ariyadhamme avin�to, sappuris�na� adass�v� sappurisadhammassa akovido
sappurisadhamme avin�to, r�pa� attato samanupassati, r�pavanta� v� att�na�, attani
v� r�pa�, r�pasmi� v� att�na�, vedana� attato samanupassati, vedan�vanta� v�
att�na�. Attani v� vedana�, vedan�ya v� att�na�,

[BJT Page 080] [\x 80/]

Sa��a� attato samanupassati, sa��a� v� att�na�, attani v� sa��a�, sa��asmi� v�


att�na�, sa�kh�re attato samanupassati,sa�kh�ra� v� att�na�, attani v� sa�kh�ra�
sa�kh�rasmi� v� att�na�, vi����a� attato samanupassati, vi����avanta� v� att�na�
attani v� vi����a�, vi����asmi� v� att�na�, aya� vuccati bhikkhave,
sakk�yasamudayag�min�pa�ipad�ti. Itihida� bhikkhave, vuccati dukkhasamudayag�min�
samanupassan�ti. Ayamevettha attho.

Katam� ca bhikkhave, sakk�yanirodhag�min� pa�ipad�:

Idha bhikkhave, sutv� ariyas�vako ariy�na� dass�v� ariyadhammassa kovido


ariyadhamme suvin�to sappuris�na� dass�v� sappurisadhammassa kovido sappurisadhamme
suvin�to, na r�pa� attato samanupassati,na r�pavanta� v� att�na�. Attani v� r�pa�
na r�pasmi� v� att�na�,na vedana� attato samanupassati na vedan�vanta� v� att�na�
na attani v� vedana�, na vedanasmi� v� att�na�, na sa��a� attato samanupassati, na
sa���vanta� v� att�na� na attani v� sa��a�, na sa��asmi� v� att�na�.Na sa�kh�re
attato samanupassati, na sa�kh�ravanta� v� att�na�,na attani v� sa�kh�ra�, na
sa�kh�rasmi� v� att�na�.Na vi����a� attato samanupassati, na vi����avanta� v�
att�na�, na attani v� vi����a� na vi����asmi� v� att�na�. Aya� vuccati bhikkhave,
Sakk�yasamudayag�min�pa�ipad� sakk�yanirodhag�min� pa�ipad�ti itihida� bhikkhave,
vuccati dukkhasamudayag�min� samanupassan�ti. Ayamevettha atthoti.

Idha bhikkhave, sutv� ariyas�vako ariy�na� dass�v� ariyadhammassa kovido


ariyadhamme suvin�to sappuris�na� dass�v� sappurisadhammassa kovido sappurisadhamma
suvin�to, na r�pa� attato samanunapassati, r�pavanta� v� att�na�. Attani v� r�pa�
na r�pasmi� v� att�na�, sa��� attato samanupassati vi����avanta� v� att�na�, na
attani v� vi����a� na vi����asmi� v� att�na� aya� vuccati bhikkhave,
sakk�yasamudayag�minipa�ipad�ti. Sakk�yanirodhag�mini pa�ipad�ti itihida�
bhikkhave, vuccati dukkhasamudayag�mini samanupapassan�ti. Ayamevettha attho.
Idha bhikkhave, sutv� ariyas�vako ariy�na� dass�v� ariyadhammassa kovido
ariyadhamme suvin�to sappuris�na� dass�v� sappurisadhammassa kovido sappurisadhamma
suvin�to, na r�pa� attato samanunapassati, r�pavanta� v� att�na�. Attani v� r�pa�
na r�pasmi� v� att�na�, sa�kh�re attato samanupassati vi����avanta� v� att�na�, na
attani v� vi����a� na vi����asmi� v� att�na� aya� vuccati bhikkhave,
sakk�yasamudayag�minipa�ipad�ti. Sakk�yanirodhag�mini pa�ipad�ti itihida�
bhikkhave, vuccati dukkhasamudayag�mini samanupapassan�ti. Ayamevettha attho.

Idha bhikkhave, sutv� ariyas�vako ariy�na� dass�v� ariyadhammassa kovido


ariyadhamme suvin�to sappuris�na� dass�v� sappurisadhammassa kovido sappurisadhamma
suvin�to, na r�pa� attato samanunapassati, r�pavanta� v� att�na�. Attani v� r�pa�
na r�pasmi� v� att�na�, vi����a� attato samanupassati vi����avanta� v� att�na�, na
attani v� vi����a� na vi����asmi� v� att�na� aya� vuccati bhikkhave,
sakk�yasamudayag�minipa�ipad�ti. Sakk�yanirodhag�mini pa�ipad�ti itihida�
bhikkhave, vuccati dukkhasamudayag�mini samanupapassan�ti. Ayamevettha attho.

1. 1. 5. 3
Pa�hama aniccat� sutta�

45. S�vatthiniya�:
R�pa� bhikkhave anicca� yadanicca� ta� dukkha� [PTS Page 045] [\q 45/] ya�
dukkha� tadanatt� yadanatt� ta� "neta� mama, nesohamasmi, na me so att�"ti.
Evameta� yath�bh�ta� sammappa���ya da��habba�. Evameta� yath�bh�ta� sammappa���ya
passato citta� virajjati, vimuccati anup�d�ya �savehi. Vedan� anicca�, yadanicca�
ta� dukkha�, ya� dukkha� tadanatt�. Yadanatt� ta� "neta� mama nesohamasmi na me so
att�"ti. Evameta� yath�bh�ta� sammappa���ya da��habba�. Evameta� yath�bh�ta�
Sammappa���ya passato citta� virajjati. Vimuccati anup�d�ya �savehi.

Sa��� anicc�, yadanicca� ta� dukkha�, ya� dukkha� tadanatt�. Yadanatt� ta� "neta�
mama nesohamasmi na meso att�"ti. Evameta� yath�bh�ta� sammappa���ya da��habba�.
Evameta� yath�bh�ta� sammappa���ya passato citta� virajjati. Vimuccati anup�d�ya
�savehi.

Sa�kh�r� anicc�, yadanicca� ta� dukkha�, ya� dukkha� tadanatt�. Yadanatt� ta�
"neta� mama nesohamasmi na me so att�"ti. Evameta� yath�bh�ta� sammappa���ya
da��habba�. Evameta� yath�bh�ta� sammappa���ya passato citta� virajjati. Vimuccati
anup�d�ya �savehi.

Vi����a� anicca�, yadanicca� ta� dukkha�, ya� dukkha� tadanatt�. Yadanatt� ta�
"neta� mama nesohamasmi na me so att�"ti. Evameta� yath�bh�ta� sammappa���ya
da��habba�. Evameta� yath�bh�ta� sammappa���ya passato citta� virajjati. Vimuccati
anup�d�ya �savehi.

R�padh�tuy� ce bhikkhave bhikkhuno citta� ciratta� vimutta� hoti anup�d�ya �savehi,


vedan�dh�tuy� ce bhikkhave bhikkhuno citta� ca�ratta� vimutta� hoti anup�d�ya
�savehi, sa���dh�tuy� ce bhikkhave bhikkhuno citta� sa�kh�radh�tuy� ce bhikkhave
bhikkhuno vi����adh�tuy� ce bhikkhave bhikkhuno citta� ciratta� vimutta� hoti
anup�d�ya �savehi, vimuttatt� �hita�, �hitatt� santusita�, santusitatt� na
paritassati, aparitassa� paccatta� yeva parinibb�yati, "kh�� j�ti vusita�
brahmacariya� kata� kara�ya� n�para� itthatt�y�"ti paj�n�t�ti.

[BJT Page 082] [\x 82/]


1. 1. 5. 4
Dutiya aniccat� sutta�

46. S�vatthiya�

R�pa� bhikkhave anicca� yadanicca� ta� dukkha� ya� dukkha� tadanatt� yadanatt� ta�
"neta� mama, neso'hamasmi, na me so att�"ta�. Evameta� yath�bh�ta� sammappa���ya
da��habba�. Evameta� yath�bh�ta� sammappa�a��ya passato pubbant�nudi��hiyo na
honti, pubbant�nudi��h�na� asati aparant�nudi��hiyo na honti, aparant�nudi��h�na�
asati th�mas� par�m�so na hoti, th�mas� par�m�se asati r�pasmi� vedan�ya sa���ya
sa�kh�resu vi����asmi� citta� virajjati, vimuccati anup�d�ya �savehi, vimuttatt�
�hita�, �hitatt� santusita�, santusitatt� na paritassati, aparitassa� paccatta�yeva
parinibb�yati. "Khi� j�ti vusita� brahmacariya� kata� kara�ya� n�para�
itthatt�y�"ti paj�n�t�ti. Vedan� anicc� yadanicca� yadanicca� ta� dukkha�, ya�
dukkha� tadanatt�. Yadanatt� ta� "neta� mama neso'hamasmi na me so att�"ti.
Evameta� yath�bh�ta� sammappa���ya da��habba�. Pubbant�nudi��hita� asati
aparant�nudi��hiyo na honti, aparant�nudi��hina� asati. Th�mas� par�m�so na hoti,
th�mas� par�m�se asati r�pasmi� vedan�ya sa���ya sa�kh�resu vi����asmi� citta�
virajjati, vimuccati anup�d�ya �savehi, vimuttatt� �hita�, �hitatt� santusita�,
santusitatt� na paritassati, aparitassa� paccatta�yeva parinibb�yati. "Kh�� j�ti
vusita� brahmacariya� kata� kara�ya� n�para� itthatt�y�"ti. Paj�n�t�ti.

Vedan� bhikkhave anicc� yadanicca� ta� dukkha� ya� dukkha� tadanatt� yadanatt� ta�
"neta� mama, neso'hamasmi, na me so att�"ti. Evameta� yath�bh�ta� sammappa���ya
da��habba�. Evameta� yath�bh�ta� sammappa���ya passato pubbant�nudi��hiyo na honti,
pubbant�nudi��h�na� asati aparant�nudi��hiyo na honti, aparant�nudi��hina� asati.
Th�mas� par�m�so na hoti, th�mas� par�m�se asati r�pasmi� vedan�ya sa���ya
sa�kh�resu vi����asmi� citta� virajjati, vimuccati anup�d�ya �savehi, vimuttatt�
�hita�, �hitatt� santusita�, santusitatt� na paritassati, aparitassa� paccatta�yeva
parinibb�yati. "Kh�� j�ti vusita� brahmacariya� kata� kara�ya� n�para�
itthatt�y�"ti. Paj�n�t�ti.

Sa��� bhikkhave anicc� yadanicca� ta� dukkha�, ya� dukkha� tadanatt�. Yadanatt� ta�
"neta� mama neso'hamasmi na me so att�"ti. Evameta� yath�bh�ta� sammappa���ya
da��habba�. Evameta� yath�bh�ta� sammappa���ya passato pubbant�nudi��hiyo na honti,
pubbant�nudi��h�na� asati aparant�nudi��hiyo na honti, aparant�nudi��hina� asati.
Th�mas� par�m�so na hoti, th�mas� par�m�se asati r�pasmi� vedan�ya sa���ya
sa�kh�resu vi����asmi� citta� virajjati, vimuccati anup�d�ya �savehi, vimuttatt�
�hita�, �hitatt� santusita�, santusitatt� na paritassati, aparitassa� paccatta�yeva
parinibb�yati. "Kh�� j�ti vusita� brahmacariya� kata� kara�ya� n�para�
itthatt�y�"ti. Paj�n�t�ti.

Sa�kh�r� bhikkhave anicc� yadanicca� ta� dukkha�, ya� dukkha� tadanatt�. Yadanatt�
ta� "neta� mama neso'hamasmi na me so att�"ti. Evameta� yath�bh�ta� sammappa���ya
da��habba�. Evameta� yath�bh�ta� sammappa���ya passato pubbant�nudi��hiyo na honti,
pubbant�nudi��h�na� asati [PTS Page 046] [\q 46/] aparant�nudi��hiyo na honti,
aparant�nudi��hina� asati. Th�mas� par�m�so na hoti, th�mas� par�m�se asati
r�pasmi� vedan�ya sa���ya sa�kh�resu vi����asmi� citta� virajjati, vimuccati
anup�d�ya �savehi, vimuttatt� �hita�, �hitatt� santusita�, santusitatt� na
paritassati, aparitassa� paccatta�yeva parinibb�yati. "Kh�� j�ti vusita�
brahmacariya� kata� kara�ya� n�para� itthatt�y�"ti. Paj�n�t�ti.

Vi����a� bhikkhave anicca�,yadanicca� ta� dukkha� ya� dukkha� tadanatt� yadanatt�


ta� "neta� mama neso 'hamasmi na meso att�"ti evameta� yath�bh�ta� sammappa���ya
da��habba�, evameta� yath�bh�ta� sammappa���ya passato pubbant�nudi��hiyo na honti,
pubbant�nudi��h�na� asati aparant�nudi��hiyo na honti, aparant�nudi��hina� asati
th�mas� par�m�so na hoti, th�mas� par�m�se asati r�pasmi� vedan�ya sa���ya
sa�kh�resu vi����asmi� citta� virajjati, vimuccati anup�d�ya �savehi, vimuttatt�
�hita�, �hitatt� santusita�, santusitatt� na paritassati,aparitassa� paccatta�yeva
parinibb�yati."Kh�� j�ti vusita� brahmacariya� kata� kara�ya� n�para� itthatt�y�"ti
paj�n�t�ti.

1. 1. 5. 5 Samanupassan� sutta�

47. S�vatthiya�:
Ye hi keci bhikkhave, sama�v� brahma� v� anekavihita� att�na� samanupassam�n�
samanupassanti, sabbe te pa�cup�d�nakkhandhe samanupassanti, etesa� v� a��atara�.

Katame pa�ca:

Idha bhikkhave, assutav� puthujjano ariy�na� adass�v� ariyadhammassa akovido


ariyadhamme avin�to, sappuris�na� adass�v� sappurisadhammassa akovido
sappurisadhamme avin�to, r�pa� attato samanupassati r�pavanta� v� att�na� attati v�
r�pa�, r�pasmi� v� att�na�,

Idha bhikkhave, assutav� puthujjano ariy�na� adass�v� ariyadhammassa akovido


ariyadhamme avin�to, sappuris�na� adass�v� sappurisadhammassa akovido
sappurisadhamme avin�to,vedana� attato samanupassati vedan�vanta� v� att�na� attati
v� vedana�,vedanasmi� v� att�na�,

Idha bhikkhave, assutav� puthujjano ariy�na� adass�v� ariyadhammassa akovido


ariyadhamme avin�to, sappuris�na� adass�v� sappurisadhammassa akovido
sappurisadhamme avin�to, sa��a� attato samanupassati sa���vanta� v� att�na� attani
v� sa��a� sa��asmi� v� att�na�.

Idha bhikkhave, assutav� puthujjano ariy�na� adass�v� ariyadhammassa akovido


ariyadhamme avin�to, sappuris�na� adass�v� sappurisadhammassa akovido
sappurisadhamme avin�to, sa�kh�re attato samanupassati sa�khar�vanta� v� att�na�
attati v� sa�kh�ra�,sa�kh�rasmi� v� att�na�,

Idha bhikkhave, assutav� puthujjano ariy�na� adass�v� ariyadhammassa akovido


ariyadhamme avin�to, sappuris�na� adass�v� sappurisadhammassa akovido
sappurisadhamme avin�to, vi����a� attato samanupassati vi����avanta� v� att�na�
attati v� vi����a� vi����asmi� v� att�na�.

[BJT Page 084] [\x 84/]

Iti aya�ceva samanupassan� asm�ti cassa avigata� hoti. Asm�ti kho pana bhikkhave
avigate, pa�canna� indriy�na� avakkanti hoti: cakkhunadriyassa sotindriyassa
gh�nindriyassa jivhindriyassa k�yindriyassa. Atthi bhikkhave mano atthi dhamm�,
atthi avijj�dh�tu avijj�samphassajena bhikkhave, vedayitena phu��hassa assutavato
puthujjanassa asm�ti'pissa hoti, ayamahamasm�ti'pissa hoti bhavissanti pi'ssa hoti,
r�p� bhavissanti'pissa hoti, ar�p� bhavissanti'pissa hoti. Sa��� bhavissanti'pissa
hoti, asa�a�� bhavissanti'pissa hoti. Nevasa���n�sa�a�� bhavissanti'pissa hoti.

[PTS Page 047] [\q 47/] ti��hanti kho pana bhikkhave, tattheva pa�cindriy�ni,
athettha sutavato ariyas�vakassa avijj� pah�yati, vijj� uppajjati, tassa
avijj�vir�g� vijjupp�d� asm�ti'pissa na hoti. Ayamahamasmiti'pissa na hoti,
bhavissanti'pissa na hoti, na bhavissanti'pissa na hoti, sa��� bhavissanti'pissa na
hoti, asa��� bhavissanti'pissa na hoti, nevasa���n�sa��i bhavissanti' pissa na
hot�ti.

1. 1. 5. 6
Khandha sutta�

48. S�vatthiya�
Pa�ca ca bhikkhave, khandhe desiss�mi, pa�cup�d�nakkhandhe ca: ta� su�tha s�dhuka�
manasi karotha bh�siss�m�ti eva� bhanteti kho te bhikkh� bhagavato paccassosu�:
bhagav� etadavoca.

Katame ca bhikkhave, pa�cakkhandh�: ya� ki�ci bhikkhave, r�pa�


at�t�n�gatapaccuppanna� ajjhatta� v� khahiddh� v�, oŒrika� v� sukhuma� v�, h�na� v�
pa�ta� v�, ya� d�re santike v�, aya� vuccati r�pakkhandho.
Y� k�ci vedan� at�t�n�gatapaccuppann�, ajjhatta� v� khahiddh� v�,oŒrika� v�
sukhuma� v�, h�na� v� pa�ta� v�, ya� d�re santike v�, aya� vuccati vedanakkhandho.

Y� k�ci sa��� at�t�n�gatapaccuppann�, ajjhatta� v� khahiddh� v�, oŒrika� v�


sukhuma� v�, h�na� v� pa�ta� v�, ya� d�re santike v�, aya� vuccati sa���kkhandho.

Ye keci sa�kh�r� at�t�n�gatapaccuppann�, ajjhatta� v� khahiddh� v�, oŒrika� v�


sukhuma� v�, h�na� v� pa�ta� v�, ya� d�re santike v�, aya� vuccati
sa�kh�rakkhandho.

Ya� ki�ci vi����a� at�t�n�gatapaccuppanna�, ajjhatta� v� khahiddh� v�,oŒrika� v�


sukhuma� v�, h�na� v� pa�ta� v�, ya� d�re santike v�, aya� vuccati vi����akkhandho.
Ime vuccanti bhikkhave, pa�cakkhandh�.

Katame ca bhikkhave, pa�cakkhandh�: ya� ki�ci bhikkhave, r�pa�


at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v�, oŒrika� v� sukhuma� v�, h�na� v�
pa�ta� v�, ya� d�re santike v�, s�sava� up�d�n�ya�, aya� vuccati
r�p�p�d�nakkhandho.

[BJT Page 086] [\x 86/]

Y� k�ci vedan� at�t�n�gatapaccuppann�, ajjhatta� v� khahiddh� v�, oŒrika� v�


sukhuma� v�, h�na� v� pa�ta� v�, ya� d�re santike v�, s�sava� up�d�niya�, aya�
vuccati vedan�p�d�nakkhadho.

Y� k�ci sa��� at�t�n�gatapaccuppann�, ajjhatta� v� khahiddh� v�, oŒrika� v�


sukhuma� v�, h�na� v� pa�ta� v�, ya� d�re santike v�, s�sava� up�d�niya� aya�
vuccati sa���p�d�nakkhadho.

Ye keci sa�kh�r� at�t�n�gatapaccuppann�, ajjhatta� v� khahiddh� v�, oŒrika� v�


sukhuma� v�, h�na� v� pa�ta� v�, ya� d�re santike v�, s�sava� up�d�niya� aya�
vuccati sa�kh�r�p�d�nakkhandho.

[PTS Page 048] [\q 48/] ya� ki�ci vi����a� at�t�n�gatapaccuppanna�, ajjhatta�
v� khahiddh� v�, oŒrika� v� sukhuma� v�, h�na� v� pa�ta� v�, ya� d�re santike v�,
s�sava� up�d�niya� aya� vuccati vi�����p�d�nakkhandho.

Ime vuccanti bhikkhave, pa�cup�d�nakkhandh�ti.

1. 1. 5. 7
Pa�hamaso�a sutta�

49. Eva� me suta� eka� samaya� bhagav� r�jagahe viharati ve�uvane kalandakaniv�pe.
Atha kho so�o gahapatiputto yena bhagav� tenupasa�kami upasa�kamitv� bhagavanta�
abhiv�detv� ekamanta� nis�di. Ekamanta� nisinna� kho so�a� gahapatiputta� bhagav�
etadavoca:

Ye hi keci so�a, sama� v� br�hma� v� aniccena r�pena dukkhena vipari�madhammena


seyyohamasm�ti v� samanupassanti, sadisohamasm�ti v� samanupassanti, h�nohamasm�ti
v� samanupassanti, kima��atra yath�bhutassa adassan�. Anicc�ya vedan�ya dukkh�ya
vipari�madhamm�ya seyyohamasm�ti v� samanupassanti, sadiso 'hamasm�ti v�
samanupassanti, hino'hamasm�ti v� samanupassanti. Kima��atra yath�bh�tassa
adassan�. Anicc�ya sa���ya dukkh�ya vipari�madhamm�ya seyy�hamasm�ti v�
samanupassanti sadiso 'hamasm�ti v� samanupassanti, hino' hamasm�ti v�
samanupassanti, kima��atra yath�bhutassa adassan�. Aniccehi sa�kh�rehi dukkhehi
vipari�madhammehi seyy�hamasm�ti v� samanupassanti sadiso 'hamasm�ti v�
samanupassanti, hino' hamasm�ti v� samanupassanti, kima��atra yath�bhutassa
adassan�. Aniccena vi����ena dukkhena vipari�madhammena seyyo'hamasm�ti v�
samanupassanti sadiso' hamasm�ti v� samanupassanti, h�no' hamasm�ti v�
samanupassanti, kima��atra yath�bhutassa adassan�.

Ye ca kho kec� so�a, sama� v� br�hma� v� aniccena r�pena dukkhena vipari�madhammena


seyyo' hamasm�ti'pi na samanu passanti, sadiso'hamasm�ti'pi na samanupassanti, [PTS
Page 049] [\q 49/] h�no'hamasm�ti'pi na samanupassanti, kima��atra
yath�bhutassa dassan�, anicc�ya vedan�ya dukkh�ya vipari�madhamm�ya
seyyo'hamasm�ti'pi na samanupassanti. Sadiso'hamasm�ti'pi na samanupassanti,
seyyo'hamasm�ti'pi samanupassanti, h�no'hamasm�ti'pi samanupassanti. Kima��atra
yath�bhutassa dassan�.

Ye ca kho kec� so�a, sama� v� br�hma� v� aniccena r�pena dukkhena vipari�madhammena


seyyo' hamasm�ti'pi na samanu passanti, sadiso'hamasm�ti'pi na samanupassanti,
h�no'hamasm�ti'pi na samanupassanti, kima��atra yath�bhutassa dassan�, anicc�ya
sa���ya dukkh�ya vipari�madhamm�ya seyyo'hamasm�ti'pi na samanupassanti.
Sadiso'hamasm�ti'pi na samanupassanti, seyyo'hamasm�ti'pi samanupassanti,
h�no'hamasm�ti'pi samanupassanti. Kima��atra yath�bhutassa dassan�.

Ye ca kho kec� so�a, sama� v� br�hma� v� aniccena r�pena dukkhena vipari�madhammena


seyyo' hamasm�ti'pi na samanu passanti, sadiso'hamasm�ti'pi na samanupassanti,
h�no'hamasm�ti'pi na samanupassanti, kima��atra yath�bhutassa dassan�, anicc�ya
sa�kh�r� dukkh�ya vipari�madhamm�ya seyyo'hamasm�ti'pi na samanupassanti.
Sadiso'hamasm�ti'pi na samanupassanti, seyyo'hamasm�ti'pi samanupassanti,
h�no'hamasm�ti'pi samanupassanti. Kima��atra yath�bhutassa dassan�.

Ye ca kho kec� so�a, sama� v� br�hma� v� aniccena r�pena dukkhena vipari�madhammena


seyyo' hamasm�ti'pi na samanu passanti, sadiso'hamasm�ti'pi na samanupassanti,
h�no'hamasm�ti'pi na samanupassanti, kima��atra yath�bhutassa dassan�, aniccena
vi����ena dukkhena vipari�madhammena seyyo'hamasm�ti'pi na samanupassanti.
Sadiso'hamasm�ti'pi na samanupassanti, seyyo'hamasm�ti'pi samanupassanti,
h�no'hamasm�ti'pi samanupassanti. Kima��atra yath�bhutassa dassan�.

Ta� kimma��asi so�a, r�pa� nicca� v� anicca� c�ti?


Anicca� bhante,
Ya� pan�nicca�, dukkha� v� ta� sukha� v�'ti?
Dukkha� bhantena,

[BJT Page 088] [\x 88/]

Ya� pan�nicca� dukkha� vipari�madhamma� kalla� nu ta� samanupassitu�


Eta� mama, eso'hamasmi, eso me att�'ti?

No heta� bhante,

Vedan� nicc� v� anicc� v�ti?

Anicc� bhante,

Ya� pan�nicca�, dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� vipari�madhamma�, kalla� nu ta� samanupassitu� eta� mama,


eso'hamasmi, eso me att�ti?

No he� bhante.

Sa��� nicca� v� anicca� v�ti? Anicca� bhante.

Ya� pan�nicca�, dukkha� v� ta� sukha� v�ti?


Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kalla� nu ta� samanupassitu� eta� mama,


eso'hamasmi, eso me att�'ti?

No heta� bhante,

Sa�kh�r� nicc� v� anicc� v�ti?

Anicc� bhante,

Ya� pan�nicca�, dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� vipari�madhamma�, kalla� nu ta� samanupassitu� eta� mama,


eso'hamasmi, eso me att�ti?

No he� bhante.

Vi����a� nicca� v� anicca� v�ti?

Anicca� bhante.

Ya� pan�nicca�, dukkha� v� ta� sukha� v�ti?

Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma�, kalla� nu ta� samanupassitu�. Eta� mama,


eso'hamasmi, eso me att�ti?

No heta� bhante.

Tasm�tiha so�a, ya� ki�ci r�pa� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v�,


oŒrika� v� sukhuma� v�, h�na� v� pa�ta� v�, ya� d�re santike v�, sabba� r�pa� neta�
mama, neso'hamasmi, na me so att�ti evameta� yath�bh�ta� sammappa���ya da��habba�.

Y� k�ci vedan� at�t�n�gatapaccuppann� ajjhatta� v� bahiddh� v�, oŒrika� v� sukhuma�


v�, h�na� v� pa�ta� v�, ya� d�re santike v�, sabba� vedana� "neta� mama
neso'hamasmi, na meso att�"ti. Evameta� yath�bh�ta� sammappa���ya da��habba�.

Y� k�ci sa��� at�t�n�gatapaccuppann� ajjhatta� v� bahiddh� v�, oŒrika� v� sukhuma�


v�, h�na� v� pa�ta� v�, ya� d�re santike v�, sabba� sa��a� "neta� mama
neso'hamasmi, na meso att�"ti. Evameta� yath�bh�ta� sammappa���ya da��habba�.

Y� keci sa�kh�r� at�t�n�gatapaccuppann� ajjhatta� v� bahiddh� v�, oŒrika� v�


sukhuma� v�, h�na� v� pa�ta� v�, ya� d�re santike v�, sabba� sa�kh�ra� "neta� mama
neso'hamasmi, na meso att�"ti. Evameta� yath�bh�ta� sammappa���ya da��habba�.

Ya� ki�ci vi����a� at�t�n�gatapaccuppanna� [PTS Page 050] [\q 50/] ajjhatta�
v� bahiddh� v�, oŒrika� v� sukhuma� v�, h�na� v� pa�ta� v�, ya� d�re santike v�,
sabba� vi����a� "neta� mama neso'hamasmi, na me so att�"ti. Eyameta� yath�bh�ta�
sammappa���ya da��habba�.

Eva� passa� so�a, sutav� ariyas�vako r�pasmi'mpi nibbindati, vedan�ya'pi


nibbindati. Sa���ya'pi nibbindati, sa�kh�resu'pi nibbindati vi����asmi'mpi
nibbindati. Nibbinda� virajjati, cir�g� vimuccati, vimuttasm�� vimuttamiti ���a�
hoti. "Kh�� j�ti vusita� brahmacariya� kata� kara�ya� n�para� itthatt�y�"ti.
Paj�n�t�ti.

[BJT Page 090] [\x 90/]


1. 1. 5. 8
Dutiya so�a sutta�

50.
Eva� me suta� eka� samaya� bhagav� r�jagahe viharati ve�uvane kalandakaniv�pe. Atha
kho so�o gahapatiputto yena bhagav� tenupasa�kami upasa�kamitv� bhagavanta�
abhiv�detv� ekamanta� nis�di. Ekamanta� nisinna� kho so�a� gahapatiputta� bhagav�
etadavoca:

Ye keci so�a, sama� v� br�hma� v� r�pa� nappaj�nanti r�pasamudaya� nappaj�nanti


r�panirodha� nappaj�nanti r�panirodhag�mini� pa�ipada� nappaj�nanti, na me te so�a,
sama� v� br�hma� v� sama�esu v�sama�asammat� br�hma�esu v� br�hma�asammat�,na ca
pana te �yasmanto s�ma��attha� v� brahma��attha� v� di��heva dhamme saya� abhi���
sacchikatv� upasampajja viharanti.

Ye keci so�a, sama� v� br�hma� v� vedana� nappaj�nanti vedan�samudaya� nappaj�nanti


vedan�nirodha� nappaj�nanti vedan�nirodhag�mini� pa�ipada� nappaj�nanti, na me te
so�a, sama� v� br�hma� v� sama�esu v� sama�asammat� br�hma�esu v� br�hma�asammat�.
Na ca pana te �yasmanto s�ma��attha� v� brahma��attha� v� di��heva dhamme saya�
abhi��� sacchikatv� upasampajja viharanti.

Ye keci so�a, sama� v� br�hma� v� sa��a� nappaj�nanti sa���samudaya� nappaj�nanti


sa���nirodha� nappaj�nanti sa���nirodhag�mini� pa�ipada� nappaj�nanti, na me te
so�a, sama� v� br�hma� v� sama�esu v� sama�asammat� br�hma�esu v� br�hma�asammat�.
Na ca pana te �yasmanto s�ma��attha� v� brahma��attha� v� di��heva dhamme saya�
abhi��� sacchikatv� upasampajja viharanti.

Ye keci so�a, sama� v� br�hma� v� sa�kh�re nappaj�nanti sa�kh�ra samudaya�


nappaj�nanti sa�kh�ranirodha� nappaj�nanti sa�kh�ranirodhag�mini� pa�ipada�
nappaj�nanti, na me te so�a, sama� v� br�hma� v� sama�esu v� sama�asammat�
br�hma�esu v� br�hma�asammat�. Na ca pana te �yasmanto s�ma��attha� v�
brahma��attha� v� di��heva dhamme saya� abhi��� sacchikatv� upasampajja viharanti.

Ye keci so�a, sama� v� br�hma� v� vi����a� nappaj�nanti, vi����asamudaya�


nappaj�nanti, vi����anirodha� nappaj�nanti, vi����anirodhag�mini� pa�ipada�
nappaj�nanti, na mete so�a, sama� v� br�hma� v� sama�esu v� sama�asammat�
br�hma�esu v� br�hma�asammat�, na ca pana te �yasmanto s�ma��attha� v�
brahma��attha� v� di��heva dhamme saya� abhi��� sacchikatv� upasampajja viharanti.

Ye ca kho keci so�a, sama� v� brahma� v� r�pa� paj�nanti r�pasamudaya� paj�nanti


r�panirodha� paj�nanti r�panirodh�g�mini� pa�ipada� paj�nanti, te kho so�a, sama�
v� br�hma� v� sama�esu ceva sama�asammat� br�hma�esu ceva br�hma�asammat�. Te ca
pan�yasmanto s�ma��attha�ecava brahma��attha� ca di��heva dhamme saya� abhi���
sacchikatv� upasampajja viharanti.

Ye ca kho keci so�a, sama� v� br�hma� v� vedana� paj�nanti vedan�samudaya�


paj�nanti vedan�nirodha� paj�nanti vedan�nirodhag�mini� pa�ipada� paj�nanti, te kho
me so�a,sama� v� br�hma�a v� sama�esu ceva sama�asammat� br�hma�esu ceva
br�hma�asammat�. Te ca pan�yasmanto s�ma��attha�ceva brahma��attha� ca di��heva
dhamme saya� abhi��� sacchikatv� upasampajja viharanti.

Ye ca kho keci so�a, sama� v� br�hma� v� sa��a� paj�nanti sa���samudaya� paj�nanti


sa���nirodha� paj�nanti sa���nirodhag�mini� pa�ipada� paj�nanti, te kho me so�a,
sama� v� br�hma�a v� sama�esu ceva sama�asammat� br�hma�esu ceva br�hma�asammat�.
Te ca pan�yasmanto s�ma��attha�ceva brahma��attha� ca di��heva dhamme saya� abhi���
sacchikatv� upasampajja viharanti.
Ye ca kho keci so�a, sama� v� br�hma� v� sa�kh�re [PTS Page 051] [\q 51/]
paj�nanti sa�kh�rasamudaya� paj�nanti sa�kh�ranirodha� paj�nanti
sa�kh�ranirodhag�mini� pa�ipada� paj�nanti, te kho me so�a, sama� v� br�hma� v�
sama�esu ceva sama�asammat� br�hma�esu ceva br�hma�asammat�. Te ca pan�yasmanto
s�ma��attha�ceva brahma��attha� ca di��heva dhamme saya� abhi��� sacchikatv�
upasampajja viharanti.

Ye ca kho keci so�a, sama� v� br�hma� v� vi����a� paj�nanti vi����asamudaya�


paj�nanti vi����anirodha� paj�nanti vi����anirodhag�mini� pa�ipada� paj�nanti, te
kho me so�a,sama� v� br�hma� v� sama�esu ceva sama�asammat� br�hma�esu ceva
br�hma�asammat�, te ca pan�yasmanet� s�ma��attha�ceva brahma��attha� ca di��heva
dhamme saya� abhi��� sacchikatv� upasampajja viharant�ti.

1. 1. 5. 9
Pa�hama nandikkhaya sutta�

51. S�vatthiya�
Anicca��eva bhikkhave, bhikkhu r�pa� aniccanti passati. S�ssa hoti samm�di��hi,
samm�passa� nibbindati. Nandikkhay� r�gakkhayo, r�gakkhay� nandikkhayo.
Nandir�gakkhay�. Nandir�gakkhay� citta� vimutta� suvimuttanti vuccati.

Anicca��eva bhikkhave, bhikkhu vedana� anicc�ti passati, s�ssa hoti samm�di��hi,


samm� passa� nibbindati, nandikkhay� r�gakkhayo, r�gakkhay� nandikkhayo,
nandir�gakkhay� citta� vimutta� suvimuttanti vuccati.

Anicca��eva bhikkhave, bhikkhu sa��a� anicc�ti passati, s�ssa hoti samm�di��hi,


samm� passa� nibbindati, nandikkhay� r�gakkhayo, r�gakkhay� nandikkhayo,
nandir�gakkhay� citta� vimutta� suvimuttanti vuccati.

Anicca��eva bhikkhave, bhikkhu sa�kh�re anicc�ti passati, s�ssa hoti samm�di��hi,


samm� passa� nibbindati, nandikkhay� r�gakkhayo, r�gakkhay� nandikkhayo,
nandir�gakkhay� citta� vimutta� suvimuttanti vuccati.

Anicca��eva bhikkhave, bhikkhu vi����a� aniccanti passati. S�ssa hoti samm�di��hi,


samm� passa� nibbindati, nandikkhay� r�gakkhayo, r�gakkhay� nandikkhayo,
nandir�gakkhay� citta� vimutta� suvimuttanti vuccat�ti.

[BJT Page 092] [\x 92/]


1. 1. 5. 10
Dutiya nandikkhaya sutta�

52. S�vatthitaya�
[PTS Page 052] [\q 52/] r�pa� bhikkhave. Yoniso manasi karotha,
r�p�niccata�ca yath�bh�ta� samanupassatha, r�pa� bhikkhave, bhikkhu yoniso
manasikaronto r�p�niccata�ca yath�bh�ta� samanupassanto r�pasmi� nibbindati.
Nandikkhay� r�gakkhayo, r�gakkhay� nandikkhayo, nandir�gakkhay� citta� vimutta�
sucimuttanti vuccati.

Vedana� bhikkhave, yoniso manasikarotha, vedan�niccata�ca yath�bh�ta�


samanupassatha. Vedana� bhikkhave bhikkhu yoniso manasikaronto vedan�niccata�ca
yath�bh�ta� samanupassanto vedanasmi� nibbindati. Nandikkhay� r�gakkhayo,
r�gakkhay� nandikkhayo, nandir�gakkhay� citta� vimutta� sucimuttanti vuccati.

Sa��a� bhikkhave, yoniso manasikarotha, sa���niccata�ca yath�bh�ta� samanupassatha.


Sa��a� bhikkhave bhikkhu yoniso manasikaronto sa���niccata�ca yath�bh�ta�
samanupassanto sa��asmi� nibbindati. Nandikkhay� r�gakkhayo, r�gakkhay�
nandikkhayo, nandir�gakkhay� citta� vimutta� sucimuttanti vuccati.
Sa�kh�re bhikkhave, yoniso manasikarotha, sa�kh�raniccata�ca yath�bh�ta�
samanupassatha. Sa�kh�ra� bhikkhave bhikkhu yoniso manasikaronto sa�kh�raniccata�ca
yath�bh�ta� samanupassanto sa�kh�rasmi� nibbindati. Nandikkhay� r�gakkhayo,
r�gakkhay� nandikkhayo, nandir�gakkhay� citta� vimutta� sucimuttanti vuccati.

Vi����a� bhikkhave, yoniso manasikarotha, vi����niccata�ca yath�bh�ta�


samanupassatha. Vi����a� bhikkhave bhikkhu yoniso manasikaronto vi����niccata�ca
yath�bh�ta� samanupassanto vi����asmi� nibbindati. Nandikkhay� r�gakkhayo,
r�gakkhay� nandikkhayo, nandir�gakkhay� citta� vimutta� sucimuttanti vuccat�ti.

Attad�pavaggo pa�camo

Tassudd�na�:

Attad�p� pa�ipad� - dve ca honti aniccat�


Samanupassan� khandh� dve so� dve nandikkhayena c�ti.

Mulapa��saka� samatta�

Tassa m�lapa��sakassa vaggudd�na�:

[PTS Page 053] [\q 53/] nakulapit� anicco ca - bh�ro na tumh�kena ca


attad�pena pa���sa� - pa�hama� tena vuccat�ti.

[BJT Page 094] [\x 94/]

2. Majjhimapa��sako
1. Upayavaggo
1. 2. 1. 1
Upaya sutta�

53. S�vatthiya�:
Upayo bhikkhave, avimutto, anupayo vimutto, r�p�paya� v� bhikkhave, vi����a�
ti��ham�na� ti��heyya, r�p�ramma�a� r�pappati��ha� nand�pasecana� vuddhi� vir��ahi�
vepulla� �pajjeyya,

Upayo bhikkhave, avimutto, anupayo vimutto, vedan�paya� v� bhikkhave, vi����a�


ti��ham�na� ti��heyya, vedan�ramma�a� vedanappati��ha� nand�pasecana� vuddhi�
vir��ahi� vepulla�

Upayo bhikkhave, avimutto, anupayo vimutto, sa���paya� v� bhikkhave, vi����a�


ti��ham�na� ti��heyya, sa���ramma�a� sa��appati��ha� nand�pasecana� vuddhi�
vir��ahi� vepulla� �pajjeyya,

Upayo bhikkhave, avimutto, anupayo vimutto, sa�kh�r�paya� v� bhikkhave vi����a�


ti��ham�na� ti��heyya sa�kh�r�ramma�a� sa�kh�rappati��ha� nand�pasecana� vuddhi�
vir��ahi� vepulla� �pajjeyya.

Yo bhikkhave eva� vadeyya: ahama��atra r�p� a��atra vedan�ya a��atra sa���ya


a��atra sa�kh�rehi vi����assa �gati� v� gati� v� cuti� v� uppatti� v� vuddhi� v�
vir��hi� v� vepulla� v� pa���pess�m�ti neta� �h�na� vijjati.

R�padh�tuy� ce bhikkhave, bhikkhuno r�go pah�no hoti, r�gassa pah�n�


vocchijjat�ramma�a�, pati��h� vi����assa na hoti, vedan�dh�tuy� ce bhikkhave
bhikkhuno r�go pah�no hoti, r�gassa pah�n� vocchijjat�ramma�a�, pati��h� vi����assa
na hoti, sa���dh�tuy� ce bhikkhave bhikkhuno r�go pah�no hoti, r�gassa pah�n�
vocchijjat�ramma�a�, pati��h� vi����assa na hoti, sa�kh�radh�tuy� ce bhikkhave
bhikkhuno r�gassa pahino hoti. R�gassa pah�n� vocchijjat�ramma�a� pati��h�
vi����assa na hoti. Vi����adh�tuy� ce bhikkhave, bhikkhun� r�go pah�no hoti.
R�gassa pah�n� vocchijjat�ramma�a�, pati��h� vi����assa na hoti, tadappati��a�hita�
vi����a� avir��ha� anabhi sa�khacca [PTS Page 054] [\q 54/] vimutta�,
vimuttatt� �hita� �hitatt� santusita�, santusitatt� na paritassati aparitassa�
paccatta� yeva parinibb�yati. 'Kh�� j�ti, vusita� brahmacariya�, kata� kara�ya�,
n�para� itthatt�y�'ti paj�n�t�ti.

1. 2. 1. 2
Kh�ja sutta�

52. S�vatthiya�:

Pa�cam�ni bhikkhave kh�jaj�t�ni, katam�ni pa�ca: m�la b�ja� khandhakh�ja� e�ub�ja�


aggab�ja� b�jab�ja�ceva pa�cama�. Im�ni cassu bhikkhave pa�ca kh�ja j�t�ni akha�ni
ap�tik�ni av�t�tapahat�ni s�r�d�y�ni sukhasayit�ni pa�hav� ca n�ssa �po ca n�ssa
api nu im�ni bhikkhave pa�ca kh�jaj�t�ni vuddhi� vir��hi� vepulla� �pajjeyyanti.

[BJT Page 096] [\x 96/]

No heta� bhante.

Im�ni cassu bhikkhave pa�ca b�jaj�t�ni kha�ti p�tik�ni v�t�tapahat�ni as�r�d�y�ni


na sukhasayit�ni pa�havi ca assa, �po ca assa, api nu im�ni bhikkhave pa�ca
b�jaj�t�ni vuddhi� vir��hi� vepulla� �pajjeyyunti?

No heta� bhante,

Im�ni cassu bhikkhave pa�ca b�jaj�t�ni akha�ni ap�tik�ni s�r�d�y�ni sukhasayit�ni


pa�havi ca assa, �po ca assa, api nu im�ni bhikkhave pa�ca bijaj�t�ni vuddhi�
vir��hi� vepulla� �pajjeyyunti?

Eva� bhante,

Seyyath�pi bhikkhave pa�havidh�tu eva� catasso vi����a��hitiyo da��habb� seyyath�pi


bhikkhave �podh�tu eva� nandir�go da��habbo. Seyyath�pi bhikkhave pa�ca bijaj�t�ni
eva� vi����a� s�h�ra� da��habba�.

R�p�paya� bhikkhave vi����a� ti��ham�na� [PTS Page 055] [\q 55/] ti��heyya.
R�p�ramma�a� r�pappati��ha� nandupasecana� vuddhi� vir��hi� vepulla� �pajjeyya,
vedan�paya� v� bhikkhave vi����a� ti��ham�na� ti��heyya. Vedan�ramma�a�
vedanappati��ha� nandupasecana� vuddhi� vir��hi� vepulla� �pajjeyya ,sa���paya� v�
bhikkhave vi����a� ti��ham�na� ti��heyya. Sa���ramma�a� sa��appati��ha�
nandupasecana� vuddhi� vir��hi� vepulla� �pajjeyya, sa�kh�r�paya� v� bhikkhave
vi����a� ti��ham�na� ti��heyya. Sa�kh�r�ramma�a� sa�kh�rappati��ha� nandupasecana�
vuddhi� vir��hi� vepulla� �pajjeyya,

Yo bhikkhave eva� vadeyya ahama��atra r�p� a��atra vedan�ya a��atra sa���ya a��atra
sa�kh�rehi vi����assa �gati� v� gati� v� cuti� v� uppatti� v� vuddhi� v� vir��hi�
v� vepulla� v� pa���pess�m�ti neta� �h�na� vijjati.

R�padh�tuy� ce bhikkhave bhikkhuno r�go pah�no hoti, r�gassa pah�n�


vocchijjat�ramma�a� pati��h� vi����assa na hoti. Vedan�dh�tuy� ce bhikkhave
bhikkhuno r�go pah�no hoti r�gassa pah�n� vocchijjat�ramma�a� pati��h� vi����assa
na hoti. Sa���dh�tuy� ce bhikkhave bhikkhuno r�go pah�no hoti,r�gassa pah�n�
vocchijjat�ramma�a� pati��h� vi����assa na hoti.Sa�kh�radh�tuy� ce bhikkhave
bhikkhuno r�go pah�no hoti,r�gassa pah�n� vocchit�ramma�a� pati��h� vi����assa na
hoti. Sa�kh�radh�tuy� ce bhikkhave bhikkhuno r�go pah�no hoti, r�gassa pah�n�
vocchit�ramma�a� pati��h� vi����assa na hoti. Vi����adh�tuy� ce bhikkhave bhikkhuno
r�go pah�no hoti, r�gassa pah�n� vocchit�ramma�a� pati��h� vi����assa na hoti.
Tadappati��hita� vi����a� avir��ha� anabhisa�khacca vimutta� vimuttatt� �hita�,
�hitatt� santusita�, santusitatt� na paritassati, aparitassa� paccatta� yeva
parinibb�yati, kh�� j�ti vusita� brahmacariya� kata� kara�ya� n�para� itthatt�y�ti
paj�n�t�ti.

[BJT Page 098] [\x 98/]


1. 2. 1. 3
Ud�na sutta�

55. S�vatthiya�:
Tatra kho bhagav� ud�na� ud�nesi "no cassa�, no ca me siy�, na bhavissati, na me
bhavissat�ti eva� [PTS Page 056] [\q 56/] vimuccam�no bhikkhu
jindeyyorambh�giy�ni sa�yojan�n�"ti.

Eva� vutte a��ataro bhikkhu bhagavanta� etadavoca: "yath�katha� pana bhante, no


cassa�, no ca me siy�, na bhavissati, na me bhavissat�ti, eva� vimuccam�no bhikkhu
jindeyyorambh�giy�ni sa�yojan�n�"ti?

Idha bhikkhu, assutav� puthujjano ariy�na� adass�v� ariyadhammassa akovido


ariyadhamme avin�to, sappuris�na� adass�v� sappurisadhammassa akovido
sappurisadhamme avin�to, r�pa� attato samanupassati, r�pavanta� v� att�na�, attani
v� r�pa�, r�pasmi� v� att�na�. Vedana� attato samanupassati, vedan�vanta� v�
att�na�, attani v� vedana�, vedan�ya v� att�na�. Sa��a� attato samanupassati,
sa���vanta� v� att�na�, attani v� sa��a�, sa���ya v� att�na�. Sa�kh�re attato
samanupassati, sa�kh�ravanta� v� att�na�, attani v� sa�kh�re, sa�kh�resu v�
att�na�. Vi����a� attato samanupassati, vi����avanta� v� att�na�, attani v�
vi����a�, c�����asmi� v� atta�na�.

So anicca� r�pa� 'anicca� r�pa'nti yath�bh�ta� nappaj�n�ti anicca� vedan� 'anicc�


vedan�'ti yath�bh�ta� nappaj�n�ti. Anicca� sa��a�'anicc� sa���'ti yath�bh�ta�
nappaj�n�ti. Anicce sa�kh�re anicc� sa�kh�r�'ti yath�bh�ta� nappaj�n�ti. Anicca�
vi����a� 'anicca� vi����a'nti yath�bh�ta� nappaj�n�ti.

Dukkha� r�pa� 'dukkha� r�pa'nti yath�bh�ta� nappaj�n�ti. Dukkha� vedana� 'dukkh�


vedan�'ti yath�bh�ta� nappaj�n�ti. Dukkha� sa��a� 'dukkh� sa���'ti yath�bh�ta�
nappaj�n�ti. Dukkhe sa�kh�re 'dukkh� sa�kh�r�'ti yath�bh�ta� nappaj�n�ti. Dukkha�
vi����a� 'dukkha� vi����anti yath�bh�ta� nappaj�n�ti.

Anatta� r�pa� 'anatta� r�panti yath�bh�ta� nappaj�n�ti. Anatta� vedana� 'anatt�


vedan�'ti yath�bh�ta� nappaj�n�ti. Anatta� sa��a� 'anatt� sa���'ti yath�bh�ta� na
ppaj�n�ti. Anatte sa�kh�re 'anatt� sa�kh�r�'ti yath�bh�ta� nappaj�n�ti. Anatta�
vi����a� 'anatta� vi����anti yath�bh�ta� nappaj�n�ti.

Sa�khata� r�pa� 'sa�khata� r�pa'nti yath�bh�ta� nappaj�n�ti. Sa�khata� vedana�


'sa�khat� vedan�'ti yath�bh�ta� nappaj�n�ti. Sa�khata� sa��a� 'sa�khat� sa���'ti
yath�bh�ta� nappaj�n�ti. Sa�khate sa�kh�re 'sa�khat� sa�kh�r�'ti yath�bh�ta�
nappaj�n�ti. Sa�khata� vi����a� 'sa�khata� vi����anti yath�bh�ta� nappaj�n�ti.
[BJT Page 100] [\x 100/]

R�pa� vibhavissat�ti yath�bh�ta� nappaj�n�ti. Vedan� vibhavissat�ti yath�bh�ta�


nappaj�n�ti. Sa��� vibhavissat�ti yath�bh�ta� nappaj�n�ti. Sa�kh�r� vibhavissant�ti
yath�bh�ta� nappaj�n�ti. Vi����a� vibhavissat�ti yath�bh�ta� nappaj�n�ti.

[PTS Page 057] [\q 57/] sutv� ca kho bhikkhu, 1- ariyas�vako ariy�na� dass�v�
ariyadhammassa kovido ariyadhamme suvin�to sappuris�na� dass�v� sappurisadhammassa
kovido sappurisadhamme suvin�to na r�pa� attato samanupassati. Na r�pavanta� v�
att�na�, na attani v� r�pa�, na r�pasmi� v� att�na�, na vedana� attato
samanupassati, na vedan�vanta� v� att�na�, na attani v� vedana�, na vedan�ya v�
att�na�, sa��� attato samanupassati, na sa���vananta� v� att�na�, na attani v�
sa��a� na sa���ya v� att�na�, sa�kh�re attato samanupassati, na sa�kh�ravanta� v�
att�na�, na attani v� sa�kh�re att�na�, na sa�kh�resu v� att�na�, na vi����a�
attato samanupassati, na vi����avanta� v� att�na�, na attani v� vi����a�, na
vi����asmi� v� att�na�,

So anicca� r�pa� 'anicca� r�panti' yath�bh�ta� paj�n�ti. Anicca� vedana� 'anicc�


vedan�'ti yath�bhuta� paj�n�ti. Anicca� sa��a� 'anicc� sa���ya'ti yath�bh�ta�
paj�n�ti. Anicce sa�kh�re 'anicc� sa�kh�r�'ti yath�bh�ta� paj�n�ti.

Dukkha� r�pa� 'dukkha� r�pa'nti yath�bh�ta� paj�n�ti. Dukkha� vedana� 'dukkh�


vedan�'ti yath�bh�ta� paj�n�ti. Dukkha� sa��a� 'dukkh� sa���'ti yath�bh�ta�
paj�n�ti. Dukkhe sa�kh�re 'dukkh� sa�kh�r�'ti yath�bh�ta� paj�n�ti. Dukkha�
vi����a� 'dukkha� vi����anti yath�bh�ta� paj�n�ti.

Anatta� r�pa� anatta� r�pa'nti yath�bh�ta� paj�n�ti. Anatta� vedana� 'anatt�


vedan�'ti yath�bh�ta� paj�n�ti. Anatta� sa��a� 'anatt� sa���'ti yath�bh�ta�
paj�n�ti. Anatte sa�kh�re anatte sa�kh�re'ti yath�bh�ta� paj�n�ti. Anatta� vi����a�
'anatta� vi����anti yath�bh�ta� paj�n�ti.

Sa�khata� r�pa� 'sa�khata� r�panti yath�bh�ta� paj�n�ti. Sa�khata� vedana�


sa�khata� vedananti yath�bh�ta� paj�n�ti. Sa�khata� sa��a� 'sa�khata� sa��a�'ti
yath�bh�ta� paj�n�ti. Sa�khate sa�kh�re 'sa�khat� sa�kh�r�'ti yath�bh�ta� paj�n�ti.
Sa�khata� vi����a� 'sa�khata� vi����anti yath�bh�ta� paj�n�ti.

R�pa� vibhavissat�ti yath�bh�ta� paj�n�ti. Vedan� vibhavissat�ti yath�bh�ta�


paj�n�ti. Sa��� vibhavissat�ti yath�bh�ta� paj�n�ti. Sa�kh�r� vibhavissant�ti
yath�bh�ta� paj�n�ti. Vi����a� vibhavissat�ti yath�bh�ta� paj�n�ti.

So r�passa vibhav�, vedan�ya vibhav�, sa���ya vibhav�, sa�kh�r�na� vibhav�.


Vi����assa vibhav� eva� kho bhikkhu "no cassa�, no ca me siy�, na bhavissati, na me
bhavissati, na me bhavissat�"ti, eva� vimuccam�no bhikkhu jindeyyorambh�giy�ni
sa�yojan�n�ti?

Eva� vimuccam�no bhante, bhikkhu jindeyyorambh�giy�ni sa�yojan�n�ti.

1. Bhikkhave - s�mu.

[BJT Page 102] [\x 102/]

"Katha� pana bhante, j�nato katha� pana passato anantar� �sav�na� khayo hot�"ti?

Idha bhikkhu, assutav� puthujjano atasit�ye �h�ne t�sa� �pajjati, t�so heso
bhikkhu, assutavato puthujjanassa "no cassa�, no ca me siy�, na bhavissati, na me
bhavissat�'ti.

Sutav� ca kho bhikkhu, ariyas�vako atasit�ye �h�ne na t�sa� �pajjati. Na heso


bhikkhu, t�so sutavato ariyas�vakassa no cassa�, no ca me siy�, na bhavissati. Na
me bhavissati.

[PTS Page 058] [\q 58/]


R�p�paya� v� bhikkhu, vi����a� ti��ham�na� ti��heyya, r�p�ramma�a� r�pappati��ha�,
nandupasecana�, vuddhi� vir��hi� vepulla� �pajjeyya.
Vedan�paya� v� bhikkhu, vi����a� ti��ham�na� ti��heyya, vedan�ramma�a�
vedan�ppati��ha�, nandupasecana�, vuddhi� vir��hi� vepulla� �pajjeyya.
Sa��upaya� v� bhikkhu, vi����a� ti��ham�na� ti��heyya, sa���ramma�a�
sa��appati��ha�, nandupasecana�, vuddhi� vir��hi� vepulla� �pajjeyya.
Sa�kh�r�paya� v� bhikkhu, vi����a� ti��ham�na� ti��heyya, sa�kh�r�ramma�a�
sa�kh�rappati��ha� nandupasecana�, vuddhi� vir��hi� vepulla� �pajjeyya.
Yo bhikkhu, 1- eva� vadeyya: ahama��atra r�p�, a��atra vedan�ya, a��atra sa���ya,
a��atra sa�kh�rehi vi����assa �gati� v� gati� v� cuti� v� uppatti� v� vuddhi� v�
vir��hi� v� vepulla� v� pa���pess�m�ti neta� �h�na� vijjati.

R�padh�tuy� ce bhikkhu, bhikkhuno r�go pah�no hoti, r�gassa pah�n�


vocchijjat�ramma�a� pati��h� vi����assa na hoti, vedan�dh�tuy� ce bhikkhu,
bhikkhuno r�go pah�no hoti. R�gassa pah�n� vocchijjat�ramma�a� pati��h� vi����assa
na hoti. Sa���dh�tuy� ce bhikkhu, bhikkhuno r�go pah�no hoti. R�gassa pah�n�
vocchijjat�ramma�a� pati��h� vi����assa na hoti. Sa�kh�r�dh�tuy� ce bhikkhu,
bhikkhuno r�go pah�no hoti. R�gassa pah�n� vocchijjat�ramma�a� pati��h� vi����assa
na hoti, vi����adh�tuy� ce bhikkhu, bhikkhuno r�go pah�no hoti. R�gassa pah�n�
vocchijjat�ramma�a� pati��h� vi����assa na hoti. Tadappati��hita� vi����a�
avir��ha� anabhisa�khacca vimutta�. Vimuttatt� �hita� �hitatt� santusita�.
Santusitatt� na paritassati. Aparitassa� paccatta� yeva parinibb�yati. Kh�� j�ti
vusita� brahmacariya� kata� kara�ya� n�para� itthatt�y�ti paj�n�ti. Eva� kho
bhikkhu, j�nato eva� passato anantar� �sav�na� kh�yo hot�ti.

1. 2. 1. 4
Up�d�na parivatta sutta�

56. S�vatthiya�
Pa�cime bhikkhave, up�d�nakkhandh�, katame pa�ca: seyyath�da�: r�p�p�d�nakkhandho,
[PTS Page 059] [\q 59/] vedan�p�d�kkhandho, sa���p�d�nakkhandho,
sa�kh�r�p�d�nakkhandho, vi�����p�d�nakkhandho, y�vak�va�c�ha� bhikkhave, ime
pa�cup�d�nakkhandhe catuparivatta� 2- yath�bh�ta� n�bbha���si�, neva t�v�ha�
bhikkhave sadevake loke sam�rake sabrahmake sassama�abr�hma�iy� paj�ya
sadevamanuss�ya anuttara�

1. So bhikkhu - s�mu
2. Catupariva��a� - machasa�.

[BJT Page 104] [\x 104/]

Samm�sambodhi� abhisambuddhoti pacca���si�, yato ca khoha� bhikkhave, ime


pa�cup�d�nakkhandhe catuparivatta� yath�bh�ta� abbha���si�, ath�ha� bhikkhave,
sadevake loke sam�rake sabrahmake sassama�abr�hma�y� paj�ya sadevamanuss�ya
anuttara� samm�sambodhi� abhisambuddhoti pacca���si�.

Katha� catuparivatta� 1-:

R�pa� abbha���si�, r�pasamudaya� abbha���si�, r�panirodha� abbha���si�,


r�panirodhag�mini� pa�ipada� abbha���si�, vedana� abbha���si�, vedan�samudaya�
abbha���si�, vedan�nirodha� abbha���si�, vedan�nirodhag�mini� pa�ipada�
abbha���si�. Sa��a� abbha���si�,sa���samudaya� abbha���si�, sa���nirodha�
abbha���si�, sa���nirodhag�mini� pa�ipada� abbha���si�. Sa�kh�re abbha���si�,
sa�kh�rasamudaya� abbha���si�, sa�kh�ranirodha� abbha���si�, sa�kh�ranirodhag�mini�
pa�ipada� abbha���si�. Vi����a� abbha���si�, vi����asamudaya� abbha���si�,
vi����anirodha� abbha���si�, vi����anirodhag�mini� pa�ipada� abbha���si�.

Katama�ca bhikkhave, r�pa�:

Cattaro ca mah�bh�t� catunna�ca mah�bh�t�na� up�d�ya r�pa�. Ida� vuccati bhikkhave,


r�pa�. �h�rasamuday� r�pasamudayo, �h�ranirodh� r�panirodho, ayameva ariyo
a��ha�giko maggo r�panirodhag�min� pa�ipad� seyyath�da�: samm�di��hi samm�sa�kappo
samm�v�c� samm� kammanto samm��jivo samm�v�y�mo samm�sati samm�sam�dhi.

Ye hi keci bhikkhave sama� v� br�hma� v� eva� r�pa� abhi���ya eva� r�pasamudaya�


abhi���ya eva� r�pa� nirodha� abhi���ya eva� r�panirodhag�mini� pa�ipada� abhi���ya
r�passa nibbid�ya vir�g�ya nirodh�ya pa�ipann�, te supa�ipann�2, ye supa�ipann�. Te
imasmi� dhammavinaye g�dhanti.

Ye ca kho keci bhikkhave sama� v� br�hma� v� eva� r�pa� abhi���ya eva�


r�pasamudaya� abhi���ya eva� r�pa� nirodha� abhi���ya eva� r�panirodhag�mini�
pa�ipada� abhi���ya r�passa nibbid� vir�g� nirodh� anup�d� vimutt�, te suvimutt�,
ye suvimutt� te kevalino, ye kevalino, va��a� tesa� natthi pa���pan�ya.

Katam� ca bhikkhave, vedan�:

Chayime ca bhikkhave, [PTS Page 060] [\q 60/] vedan�k�y�: cakkhusamphassaj�


vedan�, sota samphassaj� vedan�, gh�nasamphassaj� vedan�, jivh�samphassaj� vedan�,
k�yasamphassaj� vedan�, manosamphassaj� vedan� aya� vuccati bhikkhave, vedan�.
Phassasamuday� vedan�samudayo, phassanirodh� vedan�nirodho, ayameva ariyo
a��ha�giko maggo vedan�nirodhag�m�ni pa�ipad�, seyyath�da�: samm�di��hi
samm�sa�kappo samm�v�c� samm� kammanto samm��j�vo samm�v�y�mo samm�sati
samm�sam�dhi.

1. Catupariva��a� - machasa�
2. Suppa�ipann� - s�mu, machasa�.

[BJT Page 106] [\x 106/]

Ye hi keci bhikkhave, sama� v� br�hma� v� eva� vedana� abhi���ya eva�


vedan�samudaya� abhi���ya eva� vedan�nirodha� abhi���ya eva� vedan�nirodhag�mini�
pa�ipada� abhi���ya vedan�ya nibbid�ya vir�g�ya nirodh�ya pa�ipann�, te
supa�ipann�. Ye supa�ipann�, te imasmi� dhammavinaye g�dhanti.

Ye ca kho keci bhikkhave, sama� v� br�hma� v� eva� vedana� abhi���ya eva�


vedan�samudaya� abhi���ya eva� vedan�nirodha� abhi���ya eva� vedan�nirodhag�mini�
pa�ipada� abhi���ya vedan�ya nibbid� vir�g� nirodh� anup�d� vimutt�, te suvimutt�,
ye suvimutt�, te kevalino, ye kevalino, va��a� tesa� natthi pa���pan�ya.

Katam� ca bhikkhave, sa���:

Chayime bhikkhave, sa���k�y�: r�pasa��� saddasa��� gandhasa��� rasasa���


pho��habbasa��� dhammasa���, aya� vuccati bhikkhave, sa���. Phassasamuday�
sa���samudayo, phassanirodh� sa���nirodho, ayameva ariyo a��ha�giko maggo
sa���nirodhag�min�pa�ipad�: seyyathida�: samm�di��hi samm�sa�kappo samm�v�c�
samm�kammanto samm��jivo samm�v�y�mo samm�sati samm�sam�dhi.

Ye hi keci bhikkhave, sama� v� br�hma� v� eva� sa��a� abhi���ya eva� sa���samudaya�


abhi���ya eva� sa���nirodha� abhi���ya eva� sa���nirodhag�mini� pa�ipada� abhi���ya
sa���ya nibbid� vir�g� nirodh� anup�d� vimutt�, te suvimutt�, ye suvimutt�, te
kevalino, ye kevalino, va��a� tesa� natthi pa���pan�ya.

Katame ca bhikkhave, sa�kh�r�:

Chayime bhikkhave, cetan�k�y�: r�pasa�cetan� saddasa�cetan� gandhasa�cetan�


rasasa�cetan� pho��habbasa�cetan� dhammasa�cetan�, ime vuccanti bhikkhave,
sa�kh�r�. Phassasamuday� sa�kh�rasamudayo, phassanirodh� sa�kh�ranirodho, ayameva
ariyo a��ha�giko maggo sa�kh�ranirodhag�min� pa�ipad�: seyyath�da�:samm�di��hi
samm�sa�kappo samm�v�c� samm�kammanto samm��j�vo samm�v�y�mo samm�sati
samm�sam�dhi.

Ye hi keci bhikkhave, sama� v� br�hma� v� eva� sa�kh�re abhi���ya eva�


sa�kh�r�samudaya� abhi���ya eva� sa�kh�ranirodha� abhi���ya eva�
sa�kh�ranirodhag�mini� pa�ipada� abhi���ya sa�kh�r�ya nibbid� vir�g� nirodh�
anup�d� vimutt�, te suvimutt�, ye suvimutt�, te kevalino, ye kevalino, va��a� tesa�
natthi pa���pan�ya.
Katam� ca bhikkhave, vi����a�:

Chayime bhikkhave, vi����ak�y�: cakkhuvi����a� sotavi����a�, gh�navi����a�


jivh�vi����a�, k�yavi����a�, manovi����a�. Ida� vuccati bhikkhave, vi����a�.
N�mar�pasamuday� vi����asamudayo, n�mar�panirodh� vi����anirodho, ayameva ariyo
a��ha�giko maggo vi����anirodhag�min� pa�ipad�: seyyath�da�: samm�di��hi
samm�sa�kappo samm�v�c� samm�kammanto samm��j�vo samm�v�y�mo samm�sati
samm�sam�dhi.

Ye hi keci bhikkhave, sama� v� br�hma� v� eva� vi����a� abhi���ya eva�


vi����asamudaya� abhi���ya eva� vi����anirodha� abhi���ya eva�
vi����anirodhag�mini� pa�ipada� abhi���ya vi����assa nibbid� [PTS Page 061] [\q
61/] vir�g�ya nirodh�ya pa�ipann�, te supa�ipann�, ye supa�ipann�, te imasmi�
dhammavinaye g�dhanti.

[BJT Page 108] [\x 108/]

Ye ca kho keci bhikkhave, sama� v� br�hma� v� eva� vi����a� abhi���ya eva�


vi����asamudaya� abhi���ya eva� vi����anirodha� abhi���ya eva�
vi����anirodhag�mini� pa�ipada� abhi���ya vi����assa nibbid� vir�g� nirodh� anup�d�
vimutt�, te suvimutt� ye suvimutt� te kevalino, ye kevalino, va��a� tesa� natthi
pa���pan�y�ti.

1. 2. 1. 5
Satta��h�na sutta�

57. S�vatthiya�:
Satta��h�nakusalo bhikkhave, bhikkhu .Tividh�paparikkh� imasmi� dhammavinaye keval�
vusitav� uttamapurisoti.

Katha�ca bhikkhave, bhikkhu satta��h�nakusalo hoti:

[PTS Page 062] [\q 62/] idha bhikkhave, bhikkhu r�pa� paj�n�ti, r�pasamudaya�
paj�n�ti, r�panirodha� paj�n�ti, r�panirodhag�mini� pa�ipada� paj�n�ti, r�passa
ass�da� paj�n�ti, r�passa �d�nava� paj�n�ti, r�passa nissara�a� paj�n�ti.

Vedana� paj�n�ti, vedan�samudaya� paj�n�ti, vedan�nirodha� paj�n�ti,


vedan�nirodhag�mini� pa�ipada� paj�n�ti, vedan�ya ass�da� paj�n�ti, vedan�ya
�d�nava� paj�n�ti, vedan�ya nissara�a� paj�n�ti.

Sa��a� paj�n�ti, sa���samudaya� paj�n�ti, sa���nirodha� paj�n�ti,


sa���nirodhag�mini� pa�ipada� paj�n�ti, sa���ya ass�da� paj�n�ti, sa���ya �d�nava�
paj�n�ti, sa���ya nissara�a� paj�n�ti.

Sa�kh�re paj�n�ti, sa�kh�rasamudaya� paj�n�ti, sa�kh�r�nirodha� paj�n�ti,


sa�kh�r�nirodhag�mini� pa�ipada� paj�n�ti, sa�kh�r�na� ass�da� paj�n�ti,
sa�kh�r�na� �d�nava� paj�n�ti, sa�kh�r�na� nissara�a� paj�n�ti.

Vi����a� paj�n�ti, vi��a�asamudaya� paj�n�ti, vi����anirodha� paj�n�ti,


vi����anirodhag�mini� pa�ipada� paj�n�ti, vi����assa ass�da� paj�n�ti, vi����assa
�d�nava� paj�n�ti, vi����assa nissara�a� paj�n�ti.

Katama�ca bhikkhave, r�pa�:

Catt�ro ca mah�bh�t� catunna�ca mah�bh�t�na� up�d�ya r�pa�. Ida� vuccati bhikkhave


r�pa�. �h�rasamuday� r�pasamudayo, �h�ranirodh� r�panirodho, ayameva ariyo
a��ha�giko maggo r�panirodhag�min� pa�ipad�, seyyath�da�: samm�di��hi samm�sa�kappo
samm�v�c� samm�kammanto samm��jivo samm�v�y�mo samm�sati samm�sam�dhi. Ya� r�pa�
pa�icca uppajjati sukha� somanassa� aya� r�passa ass�do. Ya� r�pa� anicca� dukkha�
vipari�madhamma�, aya� r�passa �d�navo. Yo r�pasmi� chandar�gavinayo
chandar�gappah�na� ida� r�passa nissara�a�.

[BJT Page 110] [\x 110/]

Ye hi keci bhikkhave, sama� v� br�hma� v� eva� r�pa� abhi���ya eva� r�pasamudaya�


abhi���ya eva� r�panirodha� abhi���ya eva� r�panirodhag�mini� pa�ipada� abhi���ya
eva� r�passa ass�da� abhi���ya eva� r�passa �d�nava� abhi���ya eva� r�passa
nissara�a� abhi���ya r�passa nibbid�ya vir�g�ya nirodh�ya pa�ipann�, te
supa�ipann�, ye supa�ipann� te imasmi� dhammavinaye g�dhanti.

Ye ca kho keci bhikkhave, sama� v� br�hma� v� eva� r�pa� abhi���ya eva�


r�pasamudaya� abhi���ya eva� r�panirodha� abhi���ya eva� r�panirodhag�mini�
pa�ipada� abhi���ya eva� r�passa ass�da� abhi���ya eva� r�passa �d�nava� abhi���ya
eva� r�passa [PTS Page 063] [\q 63/] nissara�a� abhi���ya r�passa nibbid�
vir�g� nirodh� anup�d� vimutt� te suvimutt�, ye suvimutt� te kevalino, ye kevalino
va��a� tesa� natthi pa���pan�ya.

Katam� ca bhikkhave, vedan�:

Chayime bhikkhave, vedan�k�y�: cakkhusamphassaj� vedan�, sotasamphassaj� vedan�,


gh�nasamphassaj� vedan� jivh�samphassaj� vedan� k�yasamphassaj� vedan�,
manosamphassaj� vedan� aya� vuccati bhikkhave, vedan�. Phassasamuday�
vedan�samudayo, phassanirodh� vedan�nirodho, ayameva ariyo a��ha�giko maggo
vedan�nirodhag�min� pa�ipad� seyyath�da�: samm�di��hi samm�sa�kappo samm�v�c�
samm�kammanto samma�jivo samm�v�y�mo samm�sati samm�sam�dhi. Ya� vedana� pa�icca
uppajjati sukha� somanassa�, aya� vedan�ya ass�do, y� vedan� anicc� dukkh�
vipari�madhamm�, aya� vedan�ya �d�navo, yo vedan�ya chandar�gavinayo
chandar�gappah�na�, ida� vedan�ya nissara�a�.

Ye hi keci bhikkhave, sama� v� br�hma� v� eva� vedana� abhi���ya eva�


vedan�samudaya� abhi���ya eva� vedan�nirodha� abhi���ya eva� vedan�nirodhag�mini�
pa�ipada� abhi���ya eva� vedan�ya ass�da� abhi���ya eva� vedan�ya �d�nava�
abhi���ya eva� vedan�ya nissara�a� abhi���ya vedan�ya nibbid�ya vir�g�ya nirodh�ya
pa�ipann�. Te supa�ipann�, ye supa�ipann� te imasmi� dhammavinaye g�dhanti.

Ye ca kho keci bhikkhave, sama� v� br�hma� v� eva� vedana� abhi���ya eva�


vedan�samudaya� abhi���ya eva� vedan�nirodha� abhi���ya eva� vedan�nirodhag�mini�
pa�ipada� abhi���ya eva� vedan�ya ass�da� abhi���ya eva� vedan�ya �d�nava�
abhi���ya eva� vedan�ya nissara�a� abhi���ya vedan�ya nibbid� vir�g� nirodh�
anup�d� vimutt�, te suvimutt�. Ye suvimutt� te kevalino. Ye kevalino va��a� tesa�
natthi pa���pan�ya.

[BJT Page 112] [\x 112/]

Katam� ca bhikkhave sa���:

Chayive bhikkhave sa���: r�pasa��� saddasa��� gandhasa��� rasasa��� pho��habbasa���


dhammasa���. Aya� vuccati bhikkhave, sa���.

Ye ca kho keci bhikkhave,sama� v� br�hma� v� eva� sa��a� abhi���ya eva�


sa���samudaya� abhi���ya eva� sa��� nirodha� abhi���ya eva� sa���nirodhag�mini�
pa�ipada� abhi���ya eva� sa���ya ass�da� abhi���ya eva� sa���ya �d�nava� abhi���ya
eva� sa���ya nissara�a� abhi���ya sa���ya nibbid� vir�g� nirodh� anup�d� vimutt�,
te suvimutt�. Te kevalino. Ye kevalino va��a� tesa� natthi pa���pan�ya.

Katame ca bhikkhave, sa�kh�r�:


Chayime bhikkhave cetan�k�y�: r�pasa�cetan� saddasa�cetan� gandhasa�cetan�
rasasa�cetan� pho��habbasa�cetan� dhammasa�cetan�. Ime vuccanti bhikkhave sa�kh�r�.

Ye ca kho keci bhikkhave, sama� v� br�hma� v� eva� sa�kh�re abhi���ya eva�


sa�kh�rasamudaya� abhi���ya eva� sa�kh�ra nirodha� abhi���ya eva�
sa�kh�ranirodhag�mini� pa�ipada� abhi���ya eva� sa�kh�rassa ass�da� abhi���ya eva�
sa�kh�re �d�nava� abhi���ya eva� sa�kh�rassa nissara�a� abhi���ya sa�kh�rassa
nibbid� vir�g� nirodh� anup�d� vimutt�, te suvimutt�. Ye suvimutt� te kevalino.Ye
kevalino va��a� tesa� natthi pa���pan�ya.

[Pts is not possible to place as -pe- is not correct yet.]


[PTS Page 064] [\q 64/]

Katama�ca bhikkhave, vi����a�:

Chayime bhikkhave, vi����ak�y�: cakkhuvi����a�, sotavi����a�, gh��avi����a�,


jivh�vi����a�, k�yavi�a���a�, manovi����a�, ida� vuccati bhikkhave, vi����a�.
N�mar�pasamuday� vi����asamudayo, n�mar�panirodh� vi����anirodho, ayameva ariyo
a��ha�giko maggo vi����anirodhag�min� pa�ipad�, seyyath�da�: samm�di��hi
samm�sa�kappo samm�v�c� samm�kammanto samm��j�vo samm�v�y�mo samm�sati samm�m�dhi.
Ya� vi����a� pa�icca uppajjati sukha� somanassa�, aya� vi����assa ass�do, ya�
vi����a� anicca� dukkha� vipari�madhamma�, aya� vi����assa �d�navo. Yo vi����asmi�
chandar�gavinayo chandar�gappah�na�, ida� vi����assa nissara�a�.

Ye hi keci bhikkhave,sama� v� br�hma� v� eva� vi����a� abhi���ya� eva�


vi����asamudaya� abhi���ya eva� vi����anirodha� abhi���ya eva�
vi����anirodhag�mini� pa�ipada� abhi���ya eva� vi����assa ass�da� abhi���ya eva�
vi����assa �d�nava� abhi���ya eva� vi����assa nissara�a� abhi���ya vi����assa
nibbid�ya vir�g�ya nirodh�ya pa�ipann�, te supa�ipann� ye supa�ipann� te imasmi�
dhammavinaye g�dhanti.

[PTS Page 065] [\q 65/] ye ca kho keci bhikkhave, sama� v� br�hma� v� eva�
vi����a� abhi���ya eva� vi����asamudaya� abhi���ya eva� vi����anirodha� abhi���ya
eva� vi����anirodhag�mini� pa�ipada� abhi���ya eva� vi����assa ass�da� abhi���ya
eva� vi����assa �d�nava� abhi���ya eva� vi����assa nissara�a� abhi���ya vi����assa
nibbid� vir�g� nirodh�anup�d� vimutt�, te suvimutt�. Ye suvimutt� te kevalino, ye
kevalino va��a� tesa� natthi pa���pan�ya. Eva� kho bhikkhave, bhikkhu
satta��h�nakusalo hoti.

Katha�ca bhikkhave, bhikkhu tividh�paparikkh� hoti:

Idha bhikkhave, bhikkhu dh�tuso upaparikkhati. �yatanaso upaparikkhati.


Pa�iccasamupp�daso upaparikkhati, eva� kho bhikkhave, bhikkhu tividh�paparikkh�
hoti

Satta��h�nakusalo bhikkhave, bhikkhu tividh�paparikkh� imasmi� dhamma vinaye keval�


vusitav� uttamapurisoti vuccat�ti.

[BJT Page 114] [\x 114/]

1. 2. 1. 6
Sambuddha sutta�

58. S�vatthiya�:
Tath�gato bhikkhave, araha� samm�sambuddho r�passa nibbid� vir�g� nirodh�
anup�d�vimutto 'samm�sambuddh�'ti vuccati, bhikkh�pi bhikkhave, pa���vimutto
r�passa nibbid� vir�g� nirodh� anup�d� vimutto 'pa���vimutto'ti vuccati.
Tath�gato bhikkhave, araha� samm�sambuddho vedan�ya nibbid� vir�g� nirodh�
anup�d�vimutto 'samm�sambuddh�'ti vuccati, bhikkh�pi bhikkhave, pa���vimutto
vedan�ya nibbid� vir�g� nirodh� anup�d� vimutto 'pa���vimutto'ti vuccati.

Tath�gato bhikkhave, araha� samm�sambuddho sa���ya nibbid� vir�g� nirodh�


anup�d�vimutto 'samm�sambuddh�'ti vuccati, bhikkh�pi bhikkhave, pa���vimutto
sa���ya nibbid� vir�g� [PTS Page 066] [\q 66/] nirodh� anup�d� vimutto
'pa���vimutto'ti vuccati.

Tath�gato bhikkhave, araha� samm�sambuddho sa�kh�r�na� nibbid� vir�g� nirodh�


anup�d�vimutto 'samm�sambuddh�'ti vuccati, bhikkh�pi bhikkhave, pa���vimutto
sa�kh�r�na� nibbid� vir�g� nirodh� anup�d� vimutto 'pa���vimutto'ti vuccati.

Tath�gato bhikkhave, araha� samm�sambuddho vi����assa nibbid� vir�g� nirodh�


anup�d�vimutto 'samm�sambuddh�'ti vuccati, bhikkh�pi bhikkhave, pa���vimutto
vi����assa nibbid� vir�g� nirodh� anup�d� vimutto 'pa���vimutto'ti vuccati.

Tatra bhikkhave, ko viseso ko adhipp�yo ki� n�n�kara�a� tath�gatassa arahato


samm�sambuddhassa pa���vimuttena bhikkhun�ti?

Bhagava�m�lak� no bhantena, dhamm� bhagava�nettik� bhagava�pa�i sara�, s�dhu vata


bhante, bhagavanta��eva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressant�ti.

Tena hi bhikkhave, su�tha, s�dhuka� manasi karotha, bh�siss�m�ti. Eva� bhante'ti


kho te bhikkh� bhagavato paccassosu�, bhagav� etadavoca:

Tath�gato bhikkhave, araha� samm�sambuddho anuppannassa maggassa upp�det�.


Asa�j�tassa maggassa sa�janet�. Anakkh�tassa maggassa akkh�t�. Magga��u maggavidu
maggakovido, magg�nug� ca bhikkhave, etarahi s�vak� viharanti, pacch� samann�gat�.

Aya� kho bhikkhave, viseso aya� adhipp�yo, ida� n�n�kara�a� tath�gatassa arahato
samm�sambuddhassa pa���vimuttena bhikkhun�ti.

1. 2. 1. 7
Pa�cavaggiya sutta�

59. Eka� samaya� bhagav� b�r��asiya� viharati isipatane migad�ye. Tatra kho bhagav�
pa�cavaggiye bhikkh� �mantesi, "bhikkhavo'ti. 'Bhadante'ti te bhikkh� bhagavato
paccassosu�, bhagav� etadavoca:

[BJT Page 116] [\x 116/]

R�pa� bhikkhave, anatt�, r�pa�ca hida� bhikkhave, att� abhavissa nayida� r�pa�
�b�dh�ya sa�vatteyya, labbhetha ca r�pe eva� me r�pa� hotu, eva� me r�pa� m�
ahos�'ti. Yasm� ca kho bhikkhave, r�pa� anatt�, tasm� r�pa� �b�dh�ya sa�vattati. Na
ca labbhati r�pe "eva� me r�pa� hotu, eva� me r�pa� m� ahos�"ti.

Vedan� bhikkhave, anatt�, vedana�ca hida� bhikkhave, att� abhavissa nayida� vedana�
�b�dh�ya sa�vatteyya, labbhetha [PTS Page 06] [\q 6/] ca vedan� "eva� me
vedan� hotu, eva� me vedana� m� ahos�'ti. Yasm� ca kho bhikkhave, vedana� anatt�,
tasm� vedana� �b�dh�ya sa�vattati. Na ca labbhati vedan� "eva� me vedana� hotu,
eva� me vedana� m� ahos�"ti.

Sa��� bhikkhave, anatt�, sa��a�ca hida� bhikkhave, att� abhavissa nayida� sa��a�
�b�dh�ya sa�vatteyya, labbhetha ca sa��� "eva� me sa��� hotu, eva� me sa��a� m�
ahos�'ti. Yasm� ca kho bhikkhave, sa��a� anatt�, tasm� sa��a� �b�dh�ya sa�vattati.
Na ca labbhati sa��e "eva� me sa��� hotu, eva� me sa��a� m� ahos�"ti.
Sa�kh�r� bhikkhave, anatt�, sa�kh�ra�ca hida� bhikkhave, att� abhavissa nayida�
sa�kh�ra� �b�dh�ya sa�vatteyya, labbhetha ca sa�kh�r� "eva� me sa�kh�ra� hotu, eva�
me sa�kh�ra� m� ahos�'ti. Yasm� ca kho bhikkhave, sa�kh�ra� anatt�, tasm� sa�kh�ra�
�b�dh�ya sa�vattati. Na ca labbhati sa�kh�re "eva� me sa�kh�ra� hotu, eva� me
sa�kh�ra� m� ahos�"ti.

Vi����a� bhikkhave, anatt�, vi����a�ca hida� bhikkhave, att� abhavissa nayida�


vi����a� �b�dh�ya sa�vatteyya, labbhetha ca vi����e "eva� me vi����a� hotu, eva� me
vi����a� m� ahos�'ti. Yasm� ca kho bhikkhave, vi����a� anatt�, tasm� vi����a�
�b�dh�ya sa�vattati. Na ca labbhati vi����e "evamme vi����a� hotu, evamme vi����a�
m� ahos�"ti.

Ta� kimma��atha bhikkhave, r�pa� nicca� v� anicca� v� anicca� v�'ti? Anicca�


bhante.

Ya� pan�nicca�, dukkha� v� ta� sukha� v�'ti? Dukkha� bhante.

Ya� pan�nicca�, dukkha� vipari�madhamma�, kalla� nu ta� samanupassitu� 'eta� mama,


eso'hamasmi, eso me att�'ti? No heta� bhante.

Vedan� nicca� v� anicca� v� ti? Anicca� bhante.

Ya� pan�nicca�, dukkha� v� ta� sukha� v�'ti? Dukkha� bhante.

Ya� pan�nicca�, dukkha� vipari�madhamma�, kalla� nu ta� samanupassitu� 'eta� mama,


eso'hamasmi, eso me att�'ti? No heta� bhante.

Sa��� nicca� v� anicca� v� ti? Anicca� bhante.

Ya� pan�nicca�, dukkha� v� ta� sukha� v�'ti? Dukkha� bhante.

Ya� pan�nicca�, dukkha� vipari�madhamma�,kalla� nu ta� samanupassitu� 'eta� mama,


eso'hamasmi, eso me att�'ti? No heta� bhante.

Sa�kh�r� nicca� v� anicca� v�'ti? Anicca� bhante.

Ya� pan�nicca�, dukkha� v� ta� sukha� v�'ti? Dukkha� bhante.

Ya� pan�nicca�, dukkha� vipari�madhamma�, kalla� nu ta� samanupassitu� 'eta� mama,


eso,hamasmi, eso me att�'ti? No heta� bhante.

Vi����a� nicca� v� anicca� v� ti? Anicca� bhante.

Ya� pan�nicca�, dukkha� v� ta� sukha� v�'ti? [PTS Page 068] [\q 68/]
Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma�, kalla� nu ta� samanupassitu�, 'eta� mama,


eso'hamasmi, eso me att�'ti? No heta� bhante.

Tasm� tiha bhikkhave, ya� ki�ci r�pa� at�t�n�gatapaccuppanna�, ajjhatta� v�


bahiddh� v�, oŒrika� v� sukhuma� v�, h�na� v� pa�ta� v�, ya� d�re santike v�,
sabba� r�pa�, neta� mama, nesohamasmi. Na me so att�'ti, evameta� yath�bh�ta�
sammappa���ya da��habba�.

Y� k�ci vedan� at�t�n�gatapaccuppanna�, ajjhatta� v� bahiddh� v� oŒrika� v�


sukhuma� v� h�na� v� pa�ta� v�, ya� d�re santike v� sabba� vedana� 'neta� mama,
neso'hamasmi, na me so att�'ti evameta� yath�bh�ta� sammappa���ya da��habba�.

Y� k�ci sa��� at�t�n�gatapaccuppanna�, ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma�


v� h�na� v� pa�ta� v�, ya� d�re santike v� sabba� sa��a� 'neta� mama, neso'hamasmi,
na meso att�'ti evameta� yath�bh�ta� sammappa���ya da��habba�.

Ye keci sa�kh�r� at�t�n�gatapaccuppanna�, ajjhatta� v� bahiddh� v� oŒrika� v�


sukhuma� v� h�na� v� pa�ta� v�, ya� d�re santike v� sabba� sa�kh�ra� 'neta� mama,
neso'hamasmi, na me so att�'ti evameta� yath�bh�ta� sammappa���ya da��habba�.

Ya� ki�ci vi����a� at�t�n�gatapaccuppanna�, ajjhatta� v� bahiddh� v� oŒrika� v�


sukhuma� v� h�na� v� pa�ta� v�, ya� d�re santike v� sabba� vi����a� 'neta� mama,
neso'hamasmi, na me so att�'ti evameta� yath�bh�ta� sammappa���ya da��habba�.

[BJT Page 118] [\x 118/]

Eva� passa� bhikkhave sutv� ariyas�vako r�pasmimpi nibbindati. Vedan�yapi


nibbindati, sa���ya'pi nibbindati, sa�kh�resu'pi nibbindati, vi����asmimpi
nibbindati, nibbinda� virajjati, vir�g� vimuccat�, vimuttasmi� vimuttamiti ���a�
hoti: 'kh�� j�ti, vusita� brahmacariya�, kata� kara�ya� n�para� itthatt�y�ti
paj�n�t�'ti.

Idamavoca bhagav�, attaman� pa�cavaggiy� bhikkh� bhagavato bh�sita� abhinandu�.


Imasmi�ca pana veyy�kara�asmi� bha��am�ne pa�cavaggiy�na� bhikkh�na� anup�d�ya
�savehi citt�ni vimucci�s�ti.

1. 2. 1. 8
Mah�li sutta�

60. Eka� samaya� bhagav� ves�liya� viharati mah�vane ku��g�ra s�l�ya�, atha kho
mah�li licchavi yena bhagav� tenupasa�kami upasa�kamitv� bhagavanta� abhiv�detv�
[PTS Page 069] [\q 69/] ekamanta� nis�di, ekamanta� nisinno kho mah�li
licchavi bhagavanna� etadavoca:

Pura�o bhante, kassapo evam�ha: "natthi hetu natthi paccayo satt�na� sa�kiles�ya.
Ahetu appaccay� satt� sa�kilissanti. Natthi hetu natthi paccayo satt�na� visuddhiy�
ahetu appaccay� satt� visujjhant�"ti. Idha bhagav� kim�h�t�.

Atthi mah�li, hetu atthi paccayo satt�na� sa�kiles�ya, sahetu sappaccay� satt�
sa�kilissanti, atthi mah�li, hetu atthi paccayo satt�na� visuddhiy�, sahetu
sappaccay� satt� visujjhant�ti.

Katamo pana bhante, hetu katamo paccayo satt�na� sa�kiles�ya, katha� sahetu
sappaccay� satt� sa�kilissant�ti?

R�pa�ca hida� mah�li, ekantadukkha� abhavissa dukkh�nupatita� dukkh�vakkanta�,


anavakkanta� sukhena, nayida� satt� r�pasmi� s�rajjeyyu�, yasm� ca kho mah�li,
r�pa� sukha� sukh�nupatita� sukh�vakkanta� anavakkanta� dukkhena1- tasm� satt�
r�pasmi� s�rajjanti, s�r�g� sa�yujjanti, sa�yog� sa�kilissanti. Ayampi kho mah�li,
hetu aya� paccayo satt�na� sa�kiles�ya, eva� sahetu sappaccay� satt� sa�kilissanti.

Vedan� ca hida� mah�li, ekantadukkha� abhavissa dukkh�nupatit� dukkh�vakkant�,


anavakkant� sukhena, nayida� satt� vedan�ya s�rajjeyyu�, yasm� ca kho mah�li,
vedan� sukh� sukh�nupatit�, anavakkant� dukkhena tasm� satt� vedan�ya s�rajjanti,
s�r�g� sa�yujjanti, sa�yog� sa�kilissanti. Ayampi kho mah�li, hetu aya� paccayo
satt�na� sa�kiles�ya, evampi sahetu sappaccay� satt� sa�kilissanti.

1. Avakkanta� sukhena - s�mu.

[BJT Page 120] [\x 120/]


Sa��� ca hida� mah�li, ekantadukkha� abhavissa dukkh�nupatit� dukkh�vakkant�,
anavakkant� sukhena, nayida� satt� sa��asmi� s�rajjeyyu�, yasm� ca kho mah�li,
sa��� sukh� sukh�nupatit�, sukh�vakkant� [PTS Page 070] [\q 70/] anavakkant�
dukkhena tasm� satt� sa��asmi� s�rajjanti, s�r�g� sa�yujjanti, sa�yog�
sa�kilissanti. Ayampi kho mah�li, hetu aya� paccayo satt�na� sa�kiles�ya, evampi
sahetu sappaccay� satt� sa�kilissanti.

Sa�kh�r� ca hida� mah�li, ekantadukkh� abhavissa�su, dukkh�nupatit� dukkh�vakkant�,


anavakkant� sukhena, nayida� satt� sa�kh�resu s�rajjeyyu�, yasm� ca kho mah�li,
sa�kh�r� sukh� sukh�nupatit�, sukh�vakkant� anavakkant� dukkhena tasm� satt�
sa�kh�resu s�rajjanti, s�r�g� sa�yujjanti, sa��og� sa�kilissanti. Ayampi kho
mah�li, hetu aya� paccayo satt�na� sa�kiles�ya, evampi kho sahetu sappaccay� satt�
sa�kilissanti.

Vi����a�ca hida� mah�li, ekantadukkha� abhavissa dukkh�nupatita� dukkh�vakkanta�,


anavakkanta� sukhena, nayida� satt� vi����asmi� s�rajjeyyu�, yasm� ca kho mah�li,
vi����asmi� sukha� sukh�nupatita�, sukh�vakkanta� anavakkant� dukkhena tasm� satt�
vi����asmi� s�rajjanti, s�r�g� sa�yujjanti, sa�yog� sa�kilissanti. Ayampi kho
mah�li, hetu aya� paccayo satt�na� sa�kiles�ya, eva� sahetu sappaccay� satt�
sa�kilissant�ti.

Katamo pana bhante, hetu katamo paccayo satt�na� visuddhiy�, katha� sahetu
sappaccay� satt� visujjhant�ti?

R�pa�ca hida� mah�li, ekantasukha� abhavissa, sukh�nupatita� sukh�vakkanta�


anavakkanta� dukkhena, nayida� satt� r�pasmi� nibbindeyyu�, yasm� ca kho mah�li,
r�pa� dukkha�. Dukkh�nupatita�, dukkh�vakkanta� anavakkanta� sukhena, tasm� satt�
r�pasmi� nibbindanti, nibbinda� virajjanti, vir�g� visujjhanti. Ayampi kho mah�li,
hetu aya� paccayo satt�na� visuddhiy�. Evampi sahetu sappaccay� satt� visujjhanti.

Vedan� ca hida� mah�li, ekantasukh� abhavissa sukh�nupatit�, sukh�vakkant�,


anavakkant� dukkhena, nayida� satt� vedanasmi� nibbindeyyu�, yasm� ca kho mah�li,
vedan� dukkh� dukkh�nupatit� dukkh�vakkant� anavakkant� sukhena, tasm� satt� vedan�
nibbindanti, nibbinda� virajjanti. Vir�g� visujjhanti. Aya� kho mah�li, hetu aya�
paccayo satt�na� visuddhiy�. Eva� sahetu sappaccay� satt� visujjhant�ti.

Sa��� ca hida� mah�li, ekantasukh� abhavissa sukh�nupatit�, sukh�vakkant�,


anavakkant� dukkhena,nayida� satt� sa��asmi� nibbindeyyu�, yasm� ca khe mah�li,
sa��� dukkh� dukkh�nupatit� dukkh�vakkant� anavakkant� sukhena, tasm� satt�
sa��asmi� nibbindanti, nibbinda� virajjanti. Vir�g� visujjhanti. Aya� kho mah�li,
hetu aya� paccayo satt�na� visuddhiy�. Eva� sahetu sappaccay� satt� visujjhant�ti.

Sa�kh�r� ca hida� mah�li, ekantasukh� abhavissa�su sukh�nupatit�, sukh�vakkant�,


anavakkant� dukkhena, nayida� satt� sa�kh�rasmi� nibbindeyyu�, yasm� ca kho mah�li,
sa�kh�resu dukkh� dukkh�nupatit� dukkh�vakkant� anavakkant� sukhena, tasm� satt�
sa�kh�resu nibbindanti, nibbinda� virajjanti. Vir�g� visujjhanti. Aya� kho mah�li,
hetu aya� paccayo satt�na� visuddhiy�. Eva� sahetu sappaccay� satt� visujjhant�ti.

Vi����a�ca hida� mah�li, ekantasukha� abhavissa sukh�nupatita�, sukh�vakkanta�,


anavakkanta� dukkhena, nayida� satt� vi����asmi� nibbindeyyu�, yasm� ca kho mah�li,
vi����a� dukkha� dukkh�nupatita� dukkh�vakkanta� anavakkanta� sukhena, tasm� satt�
vi����asmi� nibbindanti, nibbinda� virajjanti. Vir�g� visujjhanti. [PTS Page 071]
[\q 71/] aya� kho mah�li, hetu aya� paccayo satt�na� visuddhiy�. Eva� sahetu
sappaccay� satt� visujjhant�ti.

1. 2. 1. 9
�ditta sutta�
61. S�vatthiya�:
R�pa� bhikkhave, �ditta�. Vedan� �ditta� sa��� �ditt�, sa�kh�r� �ditt�, vi����a�
�ditta�.

[BJT Page 122] [\x 122/]

Eva� passa� bhikkhave, sutav� ariyas�vako r�pasmimpi nibbindati. Vedan�yapi


nibbindati, sa���yapi nibbindati, sa�kh�resupi nibbindati, vi����asmimpi
nibbindati, nibbinda� virajjati, vir�g� vimuccati, vimuttasmi� vimuttamiti ���a�
hoti. 'Kh�� j�ti, vusita� brahmacariya�, kata� kara�ya�, n�para� itthatt�yati
paj�n�t�'ti.

1. 2. 1. 10
Niruttipatha sutta�

62. S�vatthiya�:
Tayo me bhikkhave, niruttipath� adhivacanapath� pa��attipath� asa�ki��
asa�ki��apubb� na sa�k�yanti, na sa�k�yissanti appatiku��h� sama�ehi br�hma�ehi
vi���hi.

Katame tayo:

Ya� bhikkhave, r�pa� at�ta� niruddha� vipari�ata�, 'ahos�'ti tassa sa�kh�,


'ahos�'ti tassa sama���, 'ahos�'ti tassa pa��atti, na tassa sa�kh� 'atath�'ti. Na
tassa sa�kh� 'bhavissat�'ti.

Y� vedan� at�t� niruddh� vipari�at�, 'ahos�'ti tass� sa�kh�, 'ahos�'ti tass�


sama���, 'ahos�'ti tass� pa��atti, na tass� sa�kh� 'atth�'ti. Na tass� sa�kh�
'bhavissat�'ti.

Y� sa��� at�t� niruddh� vipari�at�, 'ahos�'nti tesa� sa�kh�, 'ahesu'nti tesa�


sama���, ahesu'nti tesa� pa��atti. Na tesa� sa�kh� 'atth�'ti na tesa� sa�kh�
'bhavissant�'ti.

[PTS Page 072] [\q 72/] ye sa�kh�r� at�t� niruddh� vipari�at�, 'ahosi'nti
tesa� sa�kh�, 'ahesu'nti tesa� sama���, ahesu'nti tesa� pa��atti. Na tesa� sa�kh�
'atth�'ti na tesa� sa�kh� 'bhavissant�'ti.

Ya� vi����a� at�ta� niruddha� vipari�ata�, 'ahos�'ti tassa sa�kh�, 'ahes�'ti tassa
sama���, 'ahes�'ti tassa pa��atti. Na tassa sa�kh� 'atth�'ti na tassa sa�kh�
'bhavissat�'ti.

Ya� bhikkhave, r�pa� aj�ta� ap�tubh�ta� 'bhavissat�'ti tassa sa�kh�, 'bhavissat�'ti


tassa sama���, 'bhavissat�'ti tassa pa��atti, na tassa sa�kh� 'atath�'ti na tassa
sa�kh� 'ahos�'ti.

Y� vedan� aj�t� ap�tubh�t� 'bhavissat�'ti tassa sa�kh�, 'bhavissat�'ti tassa


sama���, 'bhavissat�'ti tassa pa��atti. Na tassa sa�kh� 'atth�'ti. Na tassa sa�kh�
'ahos�'ti.

Y� sa��� aj�t� ap�tubh�t� 'bhavissat�'ti tassa sa�kh�, 'bhavissat�'ti tassa


sama���, 'bhavissati'ti tassa pa��atti. Na tassa sa�kh� 'atth�'ti. Na tassa sa�kh�
'ahos�'ti.

Ye sa�kh�r� aj�t� ap�tubh�t� 'bhavissat�'ti tassa sa�kh�, 'bhavissat�'ti tassa


sama���, 'bhavissat�'ti tassa pa��atti. Na tassa sa�kh� 'atth�'ti. Na tassa sa�kh�
'ahos�'ti.

Ya� vi����a� aj�ta� ap�tubh�ta� 'bhavissat�'ti tassa sa�kh�, 'bhavissat�'ti tassa


sama���, 'bhavissat�'ti tassa pa��atti. Na tassa sa�kh� 'atthi'ti. Na tassa sa�kh�
'ahos�'ti.

[BJT Page 124] [\x 124/]

Ya� bhikkhave, r�pa� j�ta� p�tubh�ta� atth�'ti tassa sa�kh�, 'atth�'ti tassa
sama���, 'atth�'ti tassa pa��atti, na tassa sa�kh� 'ahos�'ti. Na tassa
sa�kh�'bhavissat�'ti.

Y� vedan� j�t� p�tubh�t� 'atth�'ti tassa sa�kh�, 'atth�'ti tassa sama���, 'atth�'ti
tassa pa��atti. Na tassa sa�kh� 'ahos�'ti. Na tassa sa�kh� 'bhavissat�'ti.

Y� sa��� j�t� p�tubh�t� 'atth�'ti tassa sa�kh�, 'atth�'ti tassa sama���, 'atth�'ti
tassa pa��atti. Na tassa sa�kh� 'ahos�'ti. Na tassa sa�kh� 'bhavissat�'ti.

Y� sa�kh�r� j�t� p�tubh�t� 'atth�'ti tassa sa�kh�, 'atthi'ti tassa sama���,


'atth�'ti tassa pa��atti. Na tassa sa�kh� 'ahos�'ti. Na tassa sa�kh�
'bhavissat�'ti.

Ya� vi����a� j�ta� p�tubh�ta� 'atth�'ti tassa sa�kh�, 'atthi'ti tassa sama���,
'atth�'ti tassa pa��atti. Na tassa sa�kh� 'ahos�'ti. Na tassa sa�kh�
'bhavissat�'ti.

Ime kho bhikkhave, tayo niruttipath�, adhivacanapath�, pa��attipath�, asa�ki��


asa�ki��apubb�, na sa�k�yanti, [PTS Page 078] [\q 78/] na sa�kiyissanti
appatiku��h�, sama�ehi br�hma�ehi vi���hi.

Yepi te bhikkhave, ahesu� ukkal� vassabha���, ahetukav�d� akiriyav�d� natthikav�d�,


tepime tayo niruttipathe adhivacanapathe pa��attipathe na garahitabba� na
pa�ikkositabba� ma��i�su. Ta� kissa hetu: nind�khy�rosaup�ramhabhay�'ti.

Upayavaggo pa�hamo

Tassudd�na�:
Upayo kh�ja� ud�na� up�d�napariva��a�ca satta��h�na�
Buddho pa�cavaggi mah�li �ditto niruttipathenac�ti.

[BJT Page 126] [\x 126/]

2. Arahatta vaggo
1. 2. 2. 1
Up�diya sutta�

63. S�vatthiya�:
Atha kho a��ataro bhikkhu yena bhagav� tenupasa�kami. Upasa�kamitv� bhagavanta�
abhiv�detv� ekamanta� nis�di, ekamanta� nisinno kho so bhikkhu bhagavanta�
etadavoca:

S�dhu me bhante bhagav� sa�khittena dhamma� desetu, yamaha� bhagavato dhamma� sutv�
eko v�paka��ho appamatto �t�pi pahitatto vihareyyanti,

Up�diyam�no kho bhikkhu, baddho1- m�rassa, anup�diyam�no mutto p�pimato'ti.

[PTS Page 074] [\q 74/] a���ta� bhagav� a���ta� sugat�'ti.

Yath�katha� pana tva� bhikkhu, may� sa�khittena bh�sitassa vitth�rena attha�


�j�n�s�ti?

R�pa� kho bhante, up�diyam�no baddho1- m�rassa, anup�diyam�no mutto p�pimato.


Vedana� up�diyam�no baddho m�rassa, anup�diyam�no mutto p�pimato. Sa��a�
up�diyam�no baddho m�rassa, anup�diyam�no mutto p�pimato. Sa�kh�ra up�diyam�no
baddho m�rassa, anup�diyam�no mutto p�pimato. Vi����a� up�diyam�no baddho m�rassa,
anup�diyam�no mutto p�pimato. Imassa khv�ha� bhante, bhagavat� sa�khittena
bh�sitassa eva� vitth�rena attha� �j�n�m�ti.

S�dhu s�dhu bhikkhu, s�dhu kho tva� bhikkhu, may� sa�khittena bh�sitassa vitth�rena
attha� �j�n�si. R�pa� kho bhikkhu, up�diyam�no baddho m�rassa, anup�diyam�no mutto
p�pimato. Vedana� up�diyam�no baddho m�rassa, anup�diyam�no mutto p�pimato. Sa��a�
up�diyam�no baddho m�rassa, anup�diyam�no mutto p�pimato. Sa�kh�re up�diyam�no
baddho m�rassa, anup�diyam�no mutto p�pimato. Vi����a� up�diyam�no baddho m�rassa,
anup�diyam�no mutto p�pimato. Imassa kho bhikkhu, may� sa�khittena bh�sitassa eva�
vitth�rena attho da��habboti.

Atha kho so bhikkhu bhagavato bh�sita� abhinanditv� anumoditv� u��h�y�san�


bhagavanta� abhiv�detv� padakkhi�a� katv� pakk�mi. Atha kho so bhikkhu eko
v�paka��ho appamatto �t�p� pahitatto

1. Khandho - s�mu.

[BJT Page 128] [\x 128/]


Viharanto na cirasseva yassatth�ya kulaputt� sammadeva ag�rasm� anag�riya�
pabbajanti, tadanuttara� brahmacariyapariyos�na� di��hevadhamme saya� abhi���
sacchikatv� upasampajja vih�si. 'Kh�� j�ti, vusita� brahmacariya� kata� kara�ya�
n�para� itthatt�y�'ti abbha���si. A��ataro ca pana so bhikkhu arahata� ahos�ti.

1. 2. 2. 2
Ma��am�na sutta�

64. S�vatthiya�:
Atha kho a��ataro bhikkhu yena bhagav� tenupasa�kami upasa�kamitv� bhagavanta�
abhiv�detv� ekamanta� nis�di, ekamanta� nisinno kho so bhikkhu bhagavanta� [PTS
Page 075] [\q 75/] etadavoca:

S�dhu me bhante bhagav� sa�khittena dhamma� desetu, yamaha� bhagavato dhamma� sutv�
eko v�paka��ho appamatto �t�pi pahitatto vihareyyanti.

Ma��am�no kho bhikkhu, baddho m�rassa, ama��am�no mutto p�pimato'ti

A���ta� bhagav�, a���ta� sugat�'ti.

Yath�katha� pana tva� bhikkhu, may� sa�khittena bh�sitassa vitth�rena attha�


�j�n�s�ti?
R�pa� kho bhante, ma��am�no baddho m�rassa, ama��am�no mutto p�pimato. Vedana�
baddho m�rassa, ama��am�no mutto p�pimato. Sa��a� baddho m�rassa, ama��am�no mutto
p�pimato. Sa�kh�re baddho m�rassa, ama��am�no mutto p�pimato. Vi����a� ma��am�no
baddho m�rassa, ama��am�no mutto p�pimato. Imassa khv�ha� bhante, bhagavat�
sa�khittena bh�sitassa eva� vitth�rena attha� �j�n�m�ti.

S�dhu s�dhu bhikkhu, s�dhu kho tva� bhikkhu, may� sa�khittena bh�sitassa vitth�rena
attha� �j�n�si. R�pa� kho bhikkhu, ma��am�no baddho m�rassa, ama��am�no mutto
p�pimato. Vedana� ma��am�no baddho m�rassa, ama��am�no mutto p�pimato. Sa��a�
ma��am�no baddho m�rassa, ama��am�no mutto p�pimato. Sa�kh�re ma��am�no baddho
m�rassa, ama��am�no mutto p�pimato. Vi����a� ma��am�no baddho m�rassa, ama��am�no
mutto p�pimato. Imassa kho bhikkhu, may� sa�khittena bh�sitassa eva� vitth�rena
attho da��habboti.

Atha kho so bhikkhu bhagavato bh�sita� abhinanditv� anumoditv� u��h�y�san�


bhagavanta� padakkhi�a� katv� pakk�mi. Atha kho so bhikkhu eko v�paka��ho appamatto
�t�p� pah�tatto viharanto na virasseva yassatth�ya kulaputt� sammadeva ag�rasm�
anag�riya� pabbajanti, tadanuttara� brahmacariyapariyos�na� di��hevadhamme saya�
abhi��� sacchikatv� upasampajja vibh�si. 'Kh�� j�ti, vusita� brahmacariya� kata�
kara�ya� n�para� itthatt�y�'ti abbha���si. A��ataro ca pana so bhikkhu arahata�
ahos�ti.

[BJT Page 130] [\x 130/]


1. 2. 2. 3
Abhinandana sutta�

65. S�vatthiya�:
Atha kho a��ataro bhikkhu yena bhagav� tenunapasa�kami. Upasa�kamitv� bhagavanta�
abhiv�detv� ekamanta� nis�di. Ekamanta� nisinno kho so bhikkhu bhagavanta�
etadavoca:

S�dhu me bhante bhagav� sa�khittena dhamma� desetu, yamaha� bhagavato dhamma� sutv�
eko v�paka��ho appamatto �t�p� pahitatto vihareyyanti.

Abhinandam�no, kho bhikkhu, baddho m�rassa, anabhinandam�no mutto p�pimato'ti.

A���ta� bhagav�, a���ta� sugat�'ti.

Yath�katha� pana tva� bhikkhu, may� sa�khittena bh�sitassa vitth�rena attha�


�j�n�s�'ti. ?

R�pa� kho bhante, abhinandam�no baddho m�rassa, anabhinandam�no mutto p�pimato.


Vedana� abhinandam�no baddho m�rassa, anabhinandam�no mutto p�pimato. Sa��a�
abhinandam�no baddho m�rassa, anabhinandam�no mutto p�pimato.Sa�kh�re abhinandam�no
baddho m�rassa, anabhinandam�no mutto p�pimato. Vi����a� abhinandam�no baddho
m�rassa, anabhinandam�no mutto p�pimato [PTS Page 076] [\q 76/] imassa
khv�ha� bhante, bhagavat� sa�khittena bh�sitassa eva� vitth�rena attha� �j�n�m�ti.

S�dhu s�dhu bhikkhu, s�dhu kho tva� bhikkhu, may� sa�khittena bh�sitassa eva�
vitth�rena attha� �j�n�si.

R�pa� kho bhikkhu, abhinandam�no baddho m�rassa anabhinandam�no mutto p�pimato.


Vedana� abhinandam�no baddho m�rassa, anabhinandam�no mutto p�pimato. Sa��a�
abhinandam�no baddho m�rassa, anabhinandam�no mutto p�pimato. Sa�kh�re
abhinandam�no baddho m�rassa, anabhinandam�no mutto p�pimato. Vi����a�
abhinandam�no baddho m�rassa, anabhinandam�no mutto p�pimato. Imassa khv�ha�
bhante, bhagavat� sa�khittena bh�sitassa eva� vitth�rena attho da��habbo'ti.

Atha kho so bhikkhu bhagavato bh�sita� abhinanditv� anumoditv� u��h�y�san�


bhagavanta� padakkhi�a� katv� pakk�mi. Atha kho so bhikkhu eko v�paka��ho appamatto
�t�p� pahitatto viharanto na virasseva yassatth�ya kulaputt� sammadeva ag�rasm�
anag�riya� pabbajanti, tadanuttara� brahmacariyapariyos�na� di��hevadhamme saya�
abhi��� sacchikatv� upasampajja vih�si. 'Kh�� j�ti, vusita� brahmacariya� kata�
kara�ya� n�para� itthatt�y�'ti abbha���si. A��ataro ca pana so bhikkhu arahata�
ahos�ti.

1. 2. 2. 4
Anicca sutta�

66. S�vatthiya�:
Atha kho a��ataro bhikkhu yena bhagav� tenupasa�kami. Upasa�kamitv� bhagavanta�
abhiv�detv� ekamanta� nis�di. Ekamanta� nisinno kho so bhikkhu bhagavanta�
etadavoca:

S�dhu me bhante bhagav� sa�khittena dhamma� desetu, yamaha� bhagavato dhamma� sutv�
eko v�paka��ho appamatto �t�pi pahitatto vihareyya'nti.

[BJT Page 132] [\x 132/]

Ya� kho bhikkhu, anicca�, tatra te chando pah�tabbo'ti.

A���ta� bhagav�, a���ta� sugat�'ti.

Yath�katha� pana tva� bhikkhu, may� sa�khittena bh�sitassa vitth�rena attha�


�j�n�s�'ti. ?

R�pa� kho bhante, anicca�, tatra me chando pah�tabbo, vedan� anicc� tatra me chando
pah�tabbo, sa��� anicc� tatra me chando pah�tabbo, sa�kh�r� anicc� tatra me chando
pah�tabbo, vi����a� anicca� tatra me chando pah�tabbo, imassa khv�'ha� bhante,
bhagavat� sa�khittena bh�sitassa eva� vitth�rena attha� �j�n�m�ti.

S�dhu s�dhu bhikkhu, s�dhu kho tva� bhikkhu, may� sa�khittena bh�sitassa vitth�rena
attha� �j�n�si. R�pa� kho bhikkhu, anicca�, tatra te chando pah�tabbo. Vedan�
anicc� tatra te chando pah�tabbo. Sa��� anicc� tatra te chando pah�tabbo sa�kh�r�
anicc�, tatra te chando pah�tabbo vi����a� anicca� tatra te chando pah�tabbo imassa
kho bhikkhu may� sa�khittena bh�sitassa eva� vitth�rena attho da��habbo'ti.
[PTS Page 077] [\q 77/]
Atha kho so bhikkhu, bhagavato bh�sita� abhinanditv� anumoditv� u��h�y�san�
bhagavanta� padakkhi�a� katv� pakk�mi. Atha kho so bhikkhu eko v�paka��ho appamatto
�t�p� pahitatto viharanto na virasseva yassatth�ya kulaputt� sammadeva ag�rasm�
anag�riya� pabbajanti, tadanuttara� brahmacariyapariyos�na� di��hevadhamme saya�
abhi��� sacchikatv� upasampajja vih�si. 'Kh�� j�ti, vusita� brahmacariya� kata�
kara�ya� n�para� itthatt�y�'ti abbha���si. A��ataro ca pana so bhikkhu arahata�
ahos�ti.

1. 2. 2. 5
Dukkha sutta�

67. S�vatthiya�:

Atha kho a��ataro bhikkhu yena bhagav� tenupasa�kami. Upasa�kamitv� bhagavanta�


abhiv�detv� ekamanta� nis�di. Ekamanta� nisinno kho so bhikkhu bhagavanta�
etadavoca:

S�dhu me bhante bhagav� sa�khittena dhamma� desetu, yamaha� bhagavato dhamma� sutv�
eko v�paka��ho appamatto �t�pi pahitatto vihareyya'nti.

Ya� kho bhikkhu, dukkha�, tatra te chando pah�tabbo'ti.

A���ta� bhagav�, a���ta� sugat�'ti.

Yath�katha� pana tva� bhikkhu, may� sa�khittena bh�sitassa vitth�rena attha�


�j�n�s�'ti. ?

R�pa� kho bhante, dukkha�, tatra me chando pah�tabbo, vedan� dukkh� tatra me chando
pah�tabbo, sa��� dukkh� tatra me chando pah�tabbo, sa�kh�r� dukkh� tatra me chando
pah�tabbo, vi����a� dukkha� tatra me chando pah�tabbo, imassa khav�'ha� bhante,
bhagavat� sa�khittena bh�sitassa eva� vitth�rena attha� �j�n�m�'ti.

[BJT Page 134] [\x 134/]

S�dhu s�dhu bhikkhu, s�dhu kho tva� bhikkh�, may� sa�khittena bh�sitassa vitth�rena
attha� �j�n�si. R�pa� kho bhikkhu, dukkha�, tatra te chando pah�tabbo. Vedan�
dukkh� tatra te chando pah�tabbo sa��� dukkh� tatra te chando pah�tabbo sa�kh�r�
dukkh� tatra te chando pah�tabbo vi����a� dukkha� tatra te chando pah�tabbo imassa
kho bhikkhu may� sa�khittena bh�sitassa eva� vitth�rena attho da��habbo'ti.

Atha kho so bhikkhu, bhagavato bh�sita� abhinanditv� anumoditv� u��h�y�san�


bhagavanta� padakkhi�a� katv� pakk�mi. Atha kho so bhikkhu eko v�paka��ho appamatto
�t�p� pahitatto viharanto na cirasseva yassatth�ya kulaputt� sammadeva ag�rasm�
anag�riya� pabbajanti, tadanuttara� brahmacariyapariyos�na� di��hevadhamme saya�
abhi��� sacchikatv� upasampajja vih�si.'Kh�� j�ti, vusita� brahmacariya� kata�
kara�ya� n�para� itthatt�y�'ti abbha���si. A��ataro ca pana so bhikkhu arahata�
ahos�ti.

1. 2. 2. 6
Anatta sutta�

68. S�vatthiya�:

Atha kho a��ataro bhikkhu yena bhagav� tenupasa�kami. Upasa�kamitv� bhagavanta�


abhiv�detv� ekamanta� nis�di. Ekamanta� nisinno kho so bhikkhu bhagavanta�
etadavoca:

S�dhu me bhante bhagav� sa�khittena dhamma� desetu, yamaha� bhagavato dhamma� sutv�
eko v�paka��ho appamatto �t�pi pahitatto vihareyya'nti.

Yo kho bhikkhu, anatt�, tatra te chando pah�tabbo'ti.

A���ta� bhagav�, a���ta� sugat�'ti.

[PTS Page 078] [\q 78/] yath�katha� pana tva� bhikkhu,may� sa�khittena
bh�sitassa vitth�rena attha� �j�n�s�'ti.?
R�pa� kho bhante, anatt�, tatra me chando pah�tabbo, vedan� anatt� tatra me chando
pah�tabbo, sa��� anatt� tatra me chando pah�tabbo, sa�kh�r� anatt� tatra me chando
pah�tabbo, vi����a� anatt� tatra me chando pah�tabbo, imassa kho'ha� bhante,
bhagavat� sa�khittena bh�sitassa eva� vitth�rena attha� �j�n�m�'ti.

S�dhu s�dhu bhikkhu, s�dhu kho tva� bhikkhu, may� sa�khittena bh�sitassa eva�
vitth�rena attha� �j�n�si. R�pa� kho bhikkhu, anatt�, tatra te chando pah�tabbo.
Vedan� anatt�, tatra te chando pah�tabbo sa��� anatt�, tatra te chando pah�tabbo
sa�kh�r� anatt�, tatra te chando pah�tabbo vi����a� anatt�, tatra te chando
pah�tabbo imassa kho bhikkhu may� sa�khittena bh�sitassa eva� vitth�rena attho
da��habbo'ti.

Atha kho so bhikkhu, bhagavato bh�sita� abhinanditv� anumoditv� u��h�y�san�


bhagavanta� padakkhi�a� katv� pakk�mi. Atha kho so bhikkhu eko v�paka��ho appamatto
�t�p� pahitatto viharanto na cirasseva yassatth�ya kulaputt� sammadeva ag�rasm�
anag�riya� pabbajanti, tadanuttara� brahmacariyapariyos�na� di��hevadhamme saya�
abhi��� sacchikatv� upasampajja vih�si. 'Kh�� j�ti, vusita� brahmacariya� kata�
kara�ya� n�para� itthatt�y�'ti abbha���si. A��ataro ca pana so bhikkhu arahata�
ahos�ti.

[BJT Page 136] [\x 136/]


1. 2. 2. 7
Anattaniya sutta�

69. S�vatthiya�:

Atha kho a��ataro bhikkhu yena bhagav� tenupasa�kami. Upasa�kamitv� bhagavanta�


abhiv�detv� ekamanta� nis�di. Ekamanta� nisinno kho so bhikkhu bhagavanta�
etadavoca:
S�dhu me bhante bhagav� sa�khittena dhamma� desetu,yamaha� bhagavato dhamma� sutv�
eko v�paka��ho appamatto �t�pi pahitatto vihareyya'nti.

Ya� kho bhikkhu, anattaniya�, tatra te chando pah�tabbo'ti.

A���ta� bhagav�, a���ta� sugat�'ti.

Yath�katha� pana tva� bhikkhu, may� sa�khittena bh�sitassa vitth�rena attha�


�j�n�s�'ti. ?

R�pa� kho bhante, anattaniya�, tatra me chando pah�tabbo, vedan� anattaniy� tatra
me chando pah�tabbo, sa��� anattaniy� tatra me chando pah�tabbo, sa�kh�r�
anattaniy� tatra me chando pah�tabbo, vi����a� anattaniya� tatra me chando
pah�tabbo, imassa kho'ha� bhante, bhagavat� sa�khittena bh�sitassa eva� vitth�rena
attha� �j�n�m�'ti.

S�dhu s�dhu bhikkhu, s�dhu kho tva� bhikkhu, may� sa�khittena bh�sitassa eva�
vitth�rena attha� �j�n�si. R�pa� kho bhikkhu, anattaniya�, tatra te chando
pah�tabbo. [PTS Page 079] [\q 79/] vedan� anattaniy� tatra te chando
pah�tabbo sa��� anattaniy� tatra te chando pah�tabbo, anattaniy� tatra te chando
pah�tabbo, sa�kh�r� anattaniy�, tatra te chando pah�tabbo vi����a� anattaniya�,
tatra te chando pah�tabbo imassa kho bhikkhu may� sa�khittena bh�sitassa eva�
vitth�rena attho da��habbo'ti.

Atha kho so bhikkhu, bhagavato bh�sita� abhinanditv� anumoditv� u��h�y�san�


bhagavanta� padakkhi�a� katv� pakk�mi. Atha kho so bhikkhu eko v�paka��ho appamatto
�t�p� pah�tatto viharanto na cirasseva yassatth�ya kulaputt� sammadeva ag�rasm�
anag�riya� pabbajanti, tadanuttara� brahmacariyapariyos�na� di��hevadhamme saya�
abhi��� sacchikatv� upasampajja vih�si. 'Kh�� j�ti, vusita� brahmacariya� kata�
kara�ya� n�para� itthatt�y�'ti abbha���si. A��ataro ca pana so bhikkhu arahata�
ahos�ti.

1. 2. 2. 8
Rajan�ya sutta�

70. S�vatthiya�:

Atha kho a��ataro bhikkh� yena bhagav� tenupasa�kami. Upasa�kamitv� bhagavanta�


abhiv�detv� ekamanta� nis�di. Ekamanta� nisinno kho so bhikkhu bhagavanta�
etadavoca: s�dhu me bhante bhagav� sa�khittena dhamma� desetu, yamaha� bhagavato
dhamma� sutv� eko v�paka��ho appamatto �t�pi pahitatto vihareyya'nti.

Ya� kho bhikkhu, rajan�yasa�hita�, tatra te chando pah�tabbo'ti.

A���ta� bhagav�, a���ta� sugat�'ti.

[BJT Page 138] [\x 138/]

Yath�katha� pana tva� bhikkhu, may� sa�khittena bh�sitassa vitth�rena attha�


�j�n�s� ?

R�pa� kho bhante, rajan�yasa�hita�, tatra me chando pah�tabbo, vedan�


rajan�yasa�hit� trata me chando pah�tabbo, sa��� rajan�yasa�hit� tatra me chando
pah�tabbo, sa�kh�r� rajan�yasa�hit� tatra me chando pah�tabbo, vi����a�
rajan�yasa�hita� tatra me chando pah�tabbo, imassa kho'ha� bhante, bhagavat�
sa�khittena bh�sitassa eva� vitth�rena attha� �j�n�m�'ti.

S�dhu s�dhu bhikkhu, s�dhu kho tva� bhikkhu, may� sa�khittena bh�sitassa vitth�rena
attha� �j�n�si. R�pa� kho bhikkhu, rajan�yasa�hita�, tatra te chando pah�tabbo.
Vedan� rajan�yasa�hit�, tatra te chando pah�tabbo sa��� rajan�yasa�hit� tatra te
chando pah�tabbo sa�kh�r� rajan�yasa�hit� tatra te chando pah�tabbo vi����a�
rajan�yasa�hita�, tatra te chando pah�tabbo imassa kho bhikkhu may� sa�khittena
bh�sitassa eva� vitth�rena attho da��habbo'ti.

Atha kho so bhikkhu, bhagavato bh�sita� abhinanditv� anumoditv� u��h�y�san�


bhagavanta� abhiv�detv� padakkhi�a� katv� pakk�mi. Atha kho so bhikkhu eko
v�paka��ho appamatto �t�p� pahitatto viharanto na cirasseva yassatth�ya kulaputt�
sammadeva ag�rasm� anag�riya� pabbajanti, tadanuttara� brahmacariyapariyos�na�
di��hevadhamme saya� abhi��� sacchikatv� upasampajja vih�si. 'Kh�� j�ti, vusita�
brahmacariya� kata� kara�ya� n�para� itthatt�y�'ti abbha���si. A��ataro ca pana so
bhikkhu arahata� ahos�ti.

1. 2. 2. 9

R�dha sutta�

71. S�vatthiya�:
Atha kho �yasm� r�dho yena bhagav� tenupasa�kami. [PTS Page 080] [\q 80/]
upasa�kamitv� bhagavanta� abhiv�detv� ekamanta� nis�di. Ekamanata� nisinno kho
�yasm� r�dho bhagavanta� etadavoca:

"Kathannu kho bhante, j�nato katha� passato imasmi�ca savi����ake k�ye bahiddh� ca
sabbanimittesu ahi�k�ramami�k�ra m�n�nusay� na hont�"ti. ?

Ya� ki�ci r�dha, r�pa� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v�


sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� r�pa� "neta� mama,
nesohamasmi, na meso att�"ti. Evameta� yath�bh�ta� sammappa���ya passati. Y� k�ci
vedan� at�t�n�gatapaccuppann� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na�
v� pa�ta� v� ya� d�re santike v� sabba� r�pa� "neta� mama, nesohamasmi, na meso
att�"ti. Evameta� yath�bh�ta� sammappa���ya passati. Y� k�ci sa���
at�t�n�gatapaccuppann� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� r�pa� "neta� mama, nesohamasmi, na me so
att�"ti. Evameta� yath�bh�ta� sammappa���ya passati. Ye keci sa�kh�r�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� r�pa� "neta� mama, nesohamasmi, na me so
att�"ti. Evameta� yath�bh�ta� sammappa���ya passati. Ya� ka�ci vi����a�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba�

[BJT Page 140] [\x 140/]

Vi����a� "neta� mama, nesohamasmi, na me so att�"ti evameta� yath�bh�ta�


sammappa���ya passati. Eva� kho r�dha, j�nato eva� passato imasmi�ca savi����ake
k�ye bahiddh� ca sabbanimittesu ahi�k�ramami�k�ram�n�nusay� na hont�ti. Atha kho so
r�dho, bhagavato bh�sita� abhinanditv� anumoditv� u��h�y�san� bhagavanta�
abhiv�detv� padakkhi�a� katv� pakk�mi. Atha kho so r�dho eko v�paka��ho appamatto
�t�p� pah�tatto viharanto na cirasseva yassatth�ya kulaputt� sammadeva ag�rasm�
anag�riya� pabbajanti, tadanuttara� brahmacariyapariyos�na� di��hevadhamme saya�
abhi��� sacchikatv� upasampajja vih�si. 'Kh�� j�ti, vusita� brahmacariya� kata�
kara�ya� n�para� itthatt�y�'ti abbha���si. A��ataro ca pana so r�dho arahata�
ahos�ti.

1. 2. 2. 10

Sur�dha sutta�

72. S�vatthiya�:
Atha kho �yasm� sur�dho yena bhagav� tenupasa�kami. Upasa�kamitv� bhagavanta�
abhiv�detv� ekamanta� nis�di. Ekamanata� nisinno kho �yasm� sur�dho bhagavanta�
etadavoca:

Kathannu kho bhante, j�nato katha� passato imasmi�ca savi����ake k�ye bahiddh� ca
sabbanimittesu ahi�k�ramami�k�ra m�n�pagata� m�nasa� hoti, vidh� samatikkanta�
santa� suvimuttanti?

Ya� ki�ci sur�dha, r�pa� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika�


v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� r�pa� "neta� mama,
nesohamasmi, na meso att�"ti. Evameta� yath�bh�ta� sammappa���ya disv� anup�d�
vimutto hoti.

Y� k�ci vedan� at�tat�n�gatapaccuppann� ajjhatta� v� bahiddh� v� oŒrika� v�


sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabb� vedan� "neta� mama,
nesohamasmi, na me so att�"ti. Evameta� yath�bh�ta� sammappa���ya disv� anup�do
vimutto hoti.

Y� k�ci sa��� at�tat�n�gatapaccuppann� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma�


v� h�na� v� pa�ta� v� ya� d�re santike v� sabb� sa��� "neta� mama, nesohamasmi, na
me so att�"ti. Evameta� yath�bh�ta� sammappa���ya disv� anup�do vimutto hoti.

Ye keci sa�kh�r� at�tat�n�gatapaccuppann� ajjhatta� v� bahiddh� v� oŒrika� v�


sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabb� sa�kh�r� "neta� mama,
nesohamasmi, na me so att�"ti. Evameta� yath�bh�ta� sammappa���ya disv� anup�do
vimutto hoti.

[PTS Page 081] [\q 81/] ya� ki�ci vi����a� at�tat�n�gatapaccuppanna� ajjhatta�
v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba�
vi����a� "neta� mama, nesohamasmi, na me so att�"ti. Evameta� yath�bh�ta�
sammappa���ya disv� anup�do vimutto hoti.

Eva� kho sur�dha, j�nato eva� passato imasmi�ca savi����ake k�ye bahiddh� ca
sabbanimittesu ahi�k�ramami�k�ram�n�pagata� m�nasa� hoti. Vidh� samatikkanta�
santa� suvimuttanti.

Atha kho so sur�dho, bhagavato bh�sita� abhinanditv� anumoditv� u��h�y�san�


bhagavanta� abhiv�detv� padakkhi�a� katv� pakk�mi. Atha kho so sur�dho eko
v�paka��ho appamatto �t�p� pahitatto viharanto na cirasseva yassatth�ya kulaputt�
sammadeva ag�rasm� anag�riya� pabbajanti, tadanuttara� brahmacariyapariyos�na�
di��hevadhamme saya� abhi��� sacchikatv� upasampajja vih�si. 'Kh�� j�ti, vusita�
brahmacariya� kata� kara�ya� n�para� itthatt�y�'ti abbha���si. A��ataro ca pana so
sur�dho arahata� ahos�ti.

Tassudd�na�:
Up�diya ma��am�no athopi abhinandan�
Anicca� dukkha� anatt� ca anattaniya� rajan�yasa�hita�
R�dha sur�dhena veca dutiyo p�rito vaggo.

[BJT Page 142] [\x 142/]


3.Khajjan�yavaggo

1. 2. 3. 1
Ass�da sutta�

73. S�vatthiya�:
Assutav� bhikkhave, puthujjano r�passa ass�da�ca �d�nava�ca nissara�a�ca
yath�bh�ta� nappaj�n�ti. Vedan�ya ass�da�ca �d�nava�ca nissara�a�ca yath�bh�ta�
nappaj�n�ti. Sa���ya ass�da�ca �d�nava�ca nissara�a�ca yath�bhuta� nappaj�n�ti.
Sa�kh�r�na� ass�da�ca �d�nava�ca nissara�a�ca yath�bh�ta� nappaj�n�ti. Vi����assa
ass�da�ca �d�nava�ca nissara�a�ca yath�bh�ta� nappaj�n�ti.

Sutav� ca kho bhikkhave ariyas�vako r�passa ass�da�ca �d�nava�ca nissara�a�ca


yath�bh�ta� paj�n�ti, [PTS Page 082] [\q 82/] vedan�ya ass�da�ca �d�nava�ca
nissara�a�ca yath�bh�ta� paj�n�ti, sa���ya ass�da�ca �d�nava�ca nissara�a�ca
yath�bh�ta� paj�n�ti, sa�kh�r�na� ass�da�ca �d�nava�ca nissara�a�ca yath�bh�ta�
paj�n�ti, vi����assa ass�da�ca �d�nava�ca nissara�a�ca yath�bh�ta� paj�n�t�ti.

1. 2. 3. 2

Pa�hama samudaya sutta�

74. S�vatthiya�:
Assutav� bhikkhave, puthujjano r�passa samudaya�ca attha�gama�ca ass�da�ca
�d�nava�ca nissara�a�ca yath�bh�ta� nappaj�n�ti. Vedan�ya samudaya�ca attha�gama�ca
ass�da�ca �d�nava�ca nissara�a�ca yath�bh�ta� nappaj�n�ti. Sa���ya samudaya�ca
attha�gama�ca ass�da�ca �d�nava�ca nissara�a�ca yath�bh�ta� nappaj�n�ti.
Sa�kh�r�na� samudaya�ca attha�gama�ca ass�da�ca �d�nava�ca nissara�a�ca yath�bh�ta�
nappaj�n�ti. Vi����assa samudaya�ca attha�gama�ca ass�da�ca �d�nava�ca nissara�a�ca
yath�bh�ta� nappaj�n�ti.

Sutav� ca kho bhikkhave ariyas�vako r�passa samudaya�ca attha�gama�ca ass�da�ca


�d�nava�ca nissara�a�ca yath�bh�ta� paj�n�ti, vedan�ya samudaya�ca attha�gama�ca
ass�da�ca �d�nava�ca nissara�a�ca yath�bh�ta� paj�n�ti, sa���ya samudaya�ca
attha�gama�ca ass�da�ca �d�nava�ca nissara�a�ca yath�bh�ta� paj�n�ti, sa�kh�rana�
samudaya�ca attha�gama�ca ass�da�ca �d�nava�ca nissara�a�ca yath�bh�ta� paj�n�ti,
vi����assa samudaya�ca attha�gama�ca ass�da�ca �d�nava�ca nissara�a�ca yath�bh�ta�
paj�n�t�ti.
Yath�bh�ta� paj�n�ti.

1. 2. 3. 3
Dutiya samudaya sutta�

75. S�vatthiya�:
Sutav� bhikkhave, ariyas�vako r�passa samudaya�ca attha�gama�ca ass�da�ca
�d�nava�ca nissara�a�ca yath�bh�ta� paj�n�ti. Vedan�ya samudaya�ca attha�gama�ca
ass�da�ca �d�nava�ca nissara�a�ca yath�bh�ta� paj�n�ti. Sa���ya samudaya�ca
attha�gama�ca ass�da�ca �d�nava�ca nissara�a�ca yath�bh�ta� paj�n�ti. Sa�kh�r�na�
samudaya�ca attha�gama�ca ass�da�ca �d�nava�ca nissara�a�ca yath�bh�ta� paj�n�ti.
Vi����assa samudaya�ca attha�gama�ca ass�da�ca �d�nava�ca nissara�a�ca yath�bh�ta�
paj�n�t�ti.

[BJT Page 144] [\x 144/]

1. 2. 3. 4

Pa�hama arahanta sutta�

76. S�vatthiya�:
R�pa� bhikkhave, anicca�. Yadanicca� ta� dukkha�. Ya� dukkha� tadanatt�. Yadanatt�
ta� "neta� [PTS Page 083] [\q 83/] mama, neso'hamasmi, na meso att�"ti
evameta� yath�bh�ta� sammappa���ya da��habba�. Vedan� anicc� yadanicca� ta�
dukkha�. Ya� dukkha� tadanatt�. Yadanatt� ta� "neta� mama, neso'hamasmi na me so
att�"ti evameta� yath�bh�ta� sammappa���ya da��habba�. Sa��� anicc� yadanicca� ta�
dukkha�. Ya� dukkha� tadanatt�. Yadanatt� ta� "neta� mama, neso'hamasmi na me so
att�"ti evameta� yath�bh�ta� sammappa���ya da��habba�. Sa�kh�r� anicc� yadanicca�
ta� dukkha�. Ya� dukkha� tadanatt�. Yadanatt� ta� "neta� mama, neso'hamasmi na me
so att�"ti evameta� yath�bh�ta� sammappa���ya da��habba�. Vi����a� anicca�
yadanicca� ta� dukkha�. Ya� dukkha� tadanatt�. Yadanatt� ta� "neta� mama,
neso'hamasmi na me so att�"ti evameta� yath�bh�ta� sammappa���ya da��habba�.

Eva� passa� bhikkhave, sutav� ariyas�vako r�pasmimpi nibbindati, vedan�yapi


nibbindati, sa���yapi nibbindati, sa�kh�resupi nibbindati, vi����asmimpi
nibbindati. Nibbinda� virajjat�, vir�g� vimuccati. Vimutta� vimuttamiti ���a� hoti,
kh�� j�ti vusita� brahmacariya� kata� kara�ya� n�para� itthatt�y�ti paj�n�ti.

Y�vat� bhikkhave, satt�v�s�, y�vat� bhavagga�, ete agg� ete se��h� lokasmi� yadida�
arahanto'ti. Idamavoca bhagav�, ida� vatv� sugato ath�para� etadavoca satth�:

1. Sukhino vata arahanto - ta�h� tesa� na vijjati


Asmim�no samucchinno - mohaj�la� pad�lita�.

2. Aneja� te anuppatt� - citta� tesa� an�vila�


Loke anupalitt� te - brahmabh�t� an�sav�.

3. Pa�cakkhandhe pari���ya - sattasaddhammagocar�


P�sa�siy� sappuris� - putt� buddhassa oras�.

4. Sattaratanasampann� - t�su sikkh�su sikkhit�


Anuvicaranti mah�v�r� - pah�nabhayabherav�.

5. Dasaha�gehi sampann� - mah�n�g� sam�hit�


Ete kho se��h� lokasmi� - ta�h� tesa� na vijjati.

6. Asekha���a� uppanna� - antimoya� samussayo


Yo s�ro brahmacariyassa - tasmi� aparapaccay�.

[PTS Page 084] [\q 84/]

7. Vidh�su na vikampanti - vippamutt� punabbhav�


Dantabhumi� anuppatt� - te loke vijit�vino.

8. Uddha� tiriya� ap�c�na� - nand� tesa� na vijjati


Nadanti te s�han�da� - buddh� loke anuttar�'ti.

[BJT Page 146] [\x 146/]

1. 2. 3. 5

Dutiya arahanta sutta�

77. S�vatthiya�:
R�pa� bhikkhave, anicca�. Yadanicca� ta� dukkha�. Ya� dukkha� tadanatt�. Yadanatt�
ta� "neta� mama, neso'hamasmi, nameso att�"ti evameta� yath�bh�ta� sammappa���va
da��habba�. Vedan� anicc� yadanicca� ta� dukkha�. Ya� dukkha� tadanatt�. Yadanatt�
ta� "neta� mama, neso'hamasmi na me so att�"ti evameta� yath�bh�ta� sammappa���ya
da��habba�. Sa��� anicc� yadanicca� ta� dukkha�. Ya� dukkha� tadanatt�. Yadanatt�
ta� "neta� mama, neso'hamasmi na me so att�"ti evameta� yath�bh�ta� sammappa���ya
da��habba�. Sa�kh�r� anicc� yadanicca� ta� dukkha�. Ya� dukkha� tadanatt�.
Yadanatt� ta� "neta� mama, neso'hamasmi na me so att�"ti evameta� yath�bh�ta�
sammappa���ya da��habba�. Vi����a� anicca� yadanicca� ta� dukkha�. Ya� dukkha�
tadanatt�. Yadanatt� ta� "neta� mama, neso'hamasmi na me so att�"ti evameta�
yath�bh�ta� sammappa���ya da��habba�.

Eva� passa� bhikkhave, sutav� ariyas�vako r�pasmimpi nibbindati, vedan�yapi


nibbindati, sa���yapi nibbindati, sa�kh�resupi nibbindati, vi����asmimpi
nibbindati. Nibbinda� virajjat�, vir�g� vimuccati. Vimutta� vimuttamiti ���a� hoti,
kh�� j�ti vusita� brahmacariya� kata� kara�ya� n�para� itthatt�y�ti paj�n�ti.

Y�vat� bhikkhave, satt�v�s�, y�vat� bhavagga�, ete agg� ete se��h� lokasmi� yadida�
arahanto'ti.

1. 2. 3. 6

S�hopama sutta�

78. S�vatthiya�:

S�ho bhikkhave, migar�j� s�yanhasamaya� �say� nikkhamati, �say� nikkhamitv�


vijambhati, vijambhitv� samant� catuddis� anuviloketi, samant� catuddis�
anuviloketv� tikkhattu� s�han�da� nadati, tikkhattu� s�han�da� naditv� gocar�ya
pakkamati.

[PTS Page 085] [\q 85/] ye keci bhikkhave, tiracch�nagat� p�� s�hassa
migara��o nadato sadda� su�anti, yebhuyyena bhaya� sant�sa� sa�vega� �pajjanti,
bila� bil�say� pavisanti, daka� dak�say� pavisanti, vana� van�say� pavisanti,
�k�sa� pakkhino bhajanti. Yepi te bhikkhave, ra��o n�g� g�manigamar�jadh�n�su
da�hehi carattehi baddh�, tepi t�ni bandhan�ni sa�chinditv� sampad��etv� bh�t�
muttakar�sa� cajam�n� yena v� tena v� pal�yanti. Eva� mahiddhiko kho bhikkhave,
s�ho migar�j� tiracch�nagat�na� p��na� eva� mahesakkho eva� mah�nubh�vo.

Evameva kho bhikkhave, yad� tath�gato loke uppajjati araha� samm�sambuddho


vijj�cara�asampanno sugato lokavidu anuttaro purisadammas�rath� satth�
devamanuss�na� buddho bhagav�, so dhamma� deseti: iti r�pa�, iti r�passa samudayo,
iti r�passa attha�gamo. Iti vedan� iti vedanassa samudayo, iti vedanassa atthagamo.
Iti sa���, iti sa��assa samudayo, iti sa��assa attha�gamo. Iti sa�kh�r� iti
sa�kh�rassa samudayo, iti sa�kh�rassa attha�gamo. Iti vi����a� iti vi����assa
samudayo, iti vi����assa attha�gamo.

[BJT Page 148] [\x 148/]

Yepi te bhikkhave, dev� d�ghayuk� va��avanto sukhabahul� uccesu vim�nesu


cira��hitik�, tepi tath�gatassa dhammadesana� sutv� yebhuyyena bhaya� sant�sa�
sa�vega� �pajjanti. Anicc�va kira bho maya� sam�n� niccamh�ti ama��imha, addhuv�va
kira bho maya� sam�n� dhuvambh�ti ama��imha, maya�'pi kira bho anicc� addhuv�
asassat� sakk�yapariy�pann�ti.

Eva� mahiddhiko kho bhikkhave, tath�gato sadevakassa lokassa eva� mahesakkho eva�
mah�nubh�voti idamavoca bhagav� ida� vatv� sugato ath�para� etadavoca satth�:

[PTS Page 086] [\q 86/] yad� buddho abhi���ya dhammacakka� pavattayi
Sadevakassa lokassa satth� appa�ipuggalo,

Sakk�ya�ca nirodha�ca sakk�yassa ca sambhava�


Ariya� ca��ha�gika� magga� dukkh�pasamag�mina�,

Yepi d�gh�yuk� dev� va��avanto yasassino


Bh�t� sant�sam�p�du� s�hassevitare mig�.

Av�tivatt� sakk�ya� anicc� kira bho maya�


Sutv� arahato v�kya� vippamuttassa t�dinoti.
1.2.3.7.

Khajjan�ya sutta�
79.S�vatthiya�:

Ye hi keci bhikkhave, sama� v� brahma� v� anekavihita� pubbeniv�sa� anussaram�n�


anussaranti, sabbe te pa�cup�d�nakkhandhe anussaranti, etesa� v� a��atara�.

"Eva�r�po ahosi� at�tamaddh�nanti" iti v� hi bhikkhave, anussaram�no r�pa��eva


anussarati. "Eva�vedano ahos�� at�tamaddh�nanti" iti v� bhikkhave, anussaram�no
vedana��e ca anussarati. Eva�sa���1- ahosi� at�tamaddh�nanti iti v� bhikkhave
anussaram�no sa��a� yeva anussarati. Eva� sa�kh�ro ahosi� at�tamaddh�nanti iti v�
hi, bhikkhave, anussaram�no sa�kh�reyeva anussarati. Eva� vi����o ahosi�
at�tamaddh�nanti iti v� hi bhikkhave, anussaram�no vi����ameva
Anussarati.

Ki�ca bhikkhave, r�pa� vadetha: r�ppat�ti kho bhikkhave, tasm� r�panti vuccati.
Kena r�ppati: s�tena'pi ruppati u�hena'pi ruppati jighacch�ya'pi ruppati
pip�s�ya'pi ruppati �a�samakasav�t�tapasiri�sapasamphassena'pi ruppati. Ruppat�ti
kho bhikkhave, tasm� r�panti vuccati.

1. Eva� sa��o - machasa�, sy�.

[BJT Page 150] [\x 150/]

Ki�ca bhikkhave, vedana� vadetha: vediyat�ti 1- kho bhikkhave, tasm� vedan�ti


vuccati ki�ca vediyati 1sukhampi vediyati dukkhampi vediyati [PTS Page 087] [\q
87/] adukkhamasukhampi vediyati. Vediyat�ti kho bhikkhave, tasm� vedan�ti
vuccati.

Ki�ca bhikkhave, sa��a� vadetha: sa�j�n�t�ti kho bhikkhave, tasm� sa���ti vuccati
ki�ca sa�j�n�ti: n�lampi sa�j�n�ti; p�takampi sa�j�n�ti; lohitakampi sa�j�n�ti.
Od�tampi sa�j�n�ti; sa�j�n�t�ti kho bhikkhave, tasm� sa���ti vuccati.

Ki�ca bhikkhave, sa�kh�re vadetha: sa�khata� abhisa�kharont�ti bhikkhave, tasm�


sa�kh�r�ti vuccanti. Ki�ca sa�khata� abhisa�kharonti: r�pa� r�patt�ya 2- sa�khata�
abhisa�kharonti. Vedana� vedanatt�ya sa�khata� abhisa�kharonti. Sa��a� sa��att�ya
sa�khata� abhisa�kharonti. Sa�kh�re sa�kh�ratt�ya sa�khata� abhisa�kharonti.
Vi����a� vi����att�ya sa�khata� abhisa�kharonti. Sa�khata� abhisa�kharont�ti kho
bhikkhave, tasm� sa�kh�r�ti vuccanti.

Ki�ca bhikkhave, vi����a� vadetha: vij�n�t�ti kho bhikkhave, tasm� vi����anti


vuccati. Ki�ca vij�n�ti: ambilampi vij�n�ti, tittakampi vij�n�ti, ka�ukampi
vij�n�ti, madhurakampi 3- vij�n�ti, kh�rikampi vij�n�ti, akh�rikampi
vij�n�ti,lo�ikampi vij�n�ti, alo�ikampi vij�n�ti. Vij�n�t�ti kho bhikkhave, tasm�
vi����anti vuccati.

Tatra bhikkhave, sutav� ariyas�vako iti pa�isa�cikkhati: aha� kho etarahi r�pena
khajj�m�, at�tampaha� addh�na� evameva r�pena khajji�, seyyath�pi etarahi
paccuppannena r�pena khajj�mi. Aha� ceva kho pana an�gata� r�pa� abhinandeyya�,
anagatampaha� addh�na� evameva r�pena khajjeyya�, seyyath�pi etarahi paccuppannena
r�pena khajj�m�ti. So iti pa�isa�kh�ya at�tasmi� r�pasmi� anapekho hoti an�gata�
r�pa� n�bhinandati paccuppannassa r�passa nibbid�ya vir�g�ya nirodh�ya pa�ipanno
hoti.

Aha� kho etarahi vedan�ya khajj�mi, at�tampaha� addh�na� evameva vedan�ya khajji�
seyyath�pi etarahi [PTS Page 088] [\q 88/] paccuppann�ya vedan�ya khajj�mi.
Aha� ceva kho pana an�gata� vedana� abhinandeyya� an�gatampaha� addh�na� evameva
vedan�ya khajjeyya�, seyyath�pi etarahi paccuppann�ya vedan�ya khajj�m�ti. So iti
pa�isa�kh�ya at�t�ya vedan�ya anapekho hoti, an�gata� vedana� n�bhinandati
paccuppann�ya vedan�ya nibbid�ya vir�g�ya nirodh�ya pa�ipanno hoti.
1. Vedayat�ti - machasa�, sy�
2. R�patth�ya - a��hakath�.
3. Madhurampi - machasa�, sy�

[BJT Page 152] [\x 152/]

Aha� kho etarahi sa���ya khajj�mi, at�tampaha� addh�na� evameva sa���ya khajji�
seyyath�pi etarahi paccuppann�ya sa���ya khajj�mi. Aha� ceva kho pana an�gata�
sa��a� abhinandeyya� an�gatampaha� addh�na� evameva sa���ya khajjeyya�, seyyath�pi
etarahi paccuppann�ya vedan�ya khajj�m�ti. So iti pa�isa�kh�ya at�t�ya sa���ya
anapekho hoti, an�gata� sa��a� n�bhinandati paccuppann�ya sa���ya nibbid�ya
vir�g�ya nirodh�ya pa�ipanno hoti.

Aha� kho etarahi sa�kh�rehi khajj�mi, at�tampaha� addh�na� evameva sa�kh�rehi


khajji� seyyath�pi etarahi paccuppannehi sa�kh�rehi khajj�mi. Aha� ceva kho pana
an�gate sa�kh�re abhinandeyya� an�gatampaha� addh�na� evameva sa�kh�rehi
khajjeyya�, seyyath�pi etarahi paccuppannehi sa�kh�rehi khajj�m�ti. So iti
pa�isa�kh�ya at�tesu sa�kh�resu anapekho hoti, an�gate sa�kh�re n�bhinandati
paccuppann�na� sa�khar�na� nibbid�ya vir�g�ya nirodh�ya pa�ipanno hoti.

Aha� kho etarahi vi����ena khajj�mi, at�tampaha� addh�na� evameva vi����ena khajji�
seyyath�pi etarahi paccuppannena vi����ena khajj�mi. Aha� ceva kho pana an�gata�
vi����a� abhinandeyya� an�gatampaha� addh�na� evameva vi����ena khajjeyya�,
seyyath�pi etarahi paccuppannena vi����ena khajj�m�. So iti pa�isa�kh�ya at�tasmi�
vi����asmi� anapekho hoti, an�gata� vi����a� n�bhinandati paccuppannassa vi����assa
nibbid�ya vir�g�ya nirodh�ya pa�ipanno hoti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti? " Anicca� bhante"
'yampan�nicca� dukkha� v� ta� sukha� v�ti? "Dukkha� bhante" yampan�nicca� dukkha�
vipari�madhamma� kalla� nu ta� samanupassitu�: "eta� mama, eso'hamasmi, eso me
att�" ti? "No heta� bhante,

Ta� ki� ma��atha bhikkhave vedan� nicc� v� anicc� v�ti? "Anicc� bhante, "
yampan�nicca� dukkha� v� ta� sukha� v� v�ti? "Dukkha� bhantena', yampan�nicca�
dukkha� vipari�madhamma� kalla� nu ta� samanupassitu�: "eta� mama, eso'hamasmi, eso
me att�"ti? No heta� bhante".

Ta� ki� ma��atha bhikkhave, sa��� nicc� v� anicc� v�ti? " Anicca� bhante"
'yampan�nicca� dukkha� v� ta� sukha� v�ti? "Dukkha� bhante" yampan�nicca� dukkha�
vipari�madhamma� kalla� nu ta� samanupassitu�: "eta� mama, eso'hamasmi, eso me
att�" ti? "No heta� bhante,

Ta� ki� ma��atha bhikkhave, sa�kh�r� nicc� v� anicc� v�ti? " Anicca� bhante"
'yampan�nicca� dukkha� v� ta� sukha� v�ti? "Dukkha� bhante" yampan�nicca� dukkha�
vipari�madhamma� kalla� nu ta� samanupassitu�: "eta� mama, eso'hamasmi, eso me
att�" ti? "No heta� bhante,

Ta� ki� ma��atha bhikkhave, vi����a� nicca� v� anicca� v�ti? " Anicca� bhante"
'yampan�nicca� dukkha� v� ta� sukha� v�ti? "Dukkha� bhante" yampan�nicca� dukkha�
vipari�madhamma� kalla� nu ta� samanupassitu�: "eta� mama, eso'hamasmi, eso me
att�" ti? "No heta� bhante, " [PTS Page 089] [\q 89/]

Tasm�tiha bhikkhave, ya� ki�ci r�pa� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh�


v� oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v�, sabba� r�pa�
"neta� mama, neso'hamasmi, na me so att�"ti, evameta� yath�bh�ta� sammappa���ya
da��habba�. Y� k�ci vedan� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika�
v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v�, sabba� vedana� "neta� mama,
neso'hamasmi, na me so att�"ti evameta� yath�bh�ta� sammappa���ya da��abba�. Y�
k�ci sa��� at�t�k�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v�
h�na� v� pa�ta� v� ya� d�re santike v�, sabba� sa��a� "neta� mama, neso'hamasmi, na
me so att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Ye keci sa�kh�r�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v�, sabba� sa�kh�ra� neta� mama, neso'hamasmi, na me so
att�"ti evameta� yath�bh�ta� sammappa���ya da��abba�. Ya� ki�ci vi����a�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v�, sabba� vi����a� "neta� mama, neso'hamasmi, na me so
att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�.

Aya� vuccati bhikkhave, ariyas�vako apacin�ti, no �cin�ti, pajahati, na up�diyati,


visineti, no ussineti 1- vidhupeti, na sandh�peti.

1. Viseneti, no ussenoti. - S�mu

[BJT Page 154] [\x 154/]


Ki�ca apacin�ti, no �cin�ti: r�pa� apacin�ti, no �cin�ti. Vedana� apacin�ti. No
�cin�ti sa��a� apacin�ti, no �cin�ti. Sa�kh�re apacin�ti, no �cin�ti. Vi����a�
apacin�ti, no �cin�ti.

Ki�ca pajahati. Na up�diyati: r�pa� pajahati na up�diyati. Vedana� pajahati na


up�diyati. Sa��a� pajahati na up�diyati. Sa�kh�re pajahati na up�diyati. Vi����a�
pajahati na up�diyati.

Ki�ca visineti, ussineti: r�pa� visineti na ussineti. Vedana� visineti na ussineti.


Sa��a� visineti na ussineti. Sa�kh�re visineti na ussineti. [PTS Page 090] [\q
90/] vi����a� visineti na ussineti.

Ki�ca vidh�peti, na sandh�peti: r�pa� vidh�peti, na sandh�peti. Vedana� vidh�peti,


na sandh�peti. Sa��a� vidh�peti, na sandh�peti. Sa�kh�re vidh�peti, na sandh�peti.
Vi����a� vidh�peti, na sandh�peti.

Eva� passa� bhikkhave, sutav� ariyas�vako r�pasmimpi nibbindati vedan�ya'pi


nibbindati, sa���ya'pi nibbindati, sa�kh�resupi nibbindati, vi����asmimpi
nibbindati nibbinda� virajjati vir�g� vimuccati vimuttasmi� vimuttamiti ���a� hoti.
Kh�� j�ti vusita� brahmacariya� kata� kara�ya� n�para� itthatt�y�ti paj�n�ti. Aya�
vuccati bhikkhave, bhikkhu nev�cin�ti na apacin�ti. Apacinitv� �hito. Neva
pajahati, na up�diyati, pajahitv� �hito. Neva visineti na ussineti. Visinetv�
�hito. Neva vidh�peti na sandh�peti vidh�petv� �hito

Ki�ca nev�cin�ti na apacin�ti apacinitv� �hito; r�pa� nev�cin�ti, na apacin�ti,


apacinitv� �hito. Vedana� nev�cin�ti, na apacin�ti, apacinitv� �hito. Sa��a�
nev�cin�ti, na apacin�ti. Apacinitv� �hito. Sa�khare nev�cin�ti, na apacin�ti.
Apacinitv� �hito. Vi����a� nev�cin�ti, na apacin�ti. Apacinitv� �hito.

Ki�ca neva pajahati na up�diyati pajahitv� �hito: r�pa� neva pajahati na up�diyati
pajahitv� �hito. Vedana� neva pajahati na up�diyati pajahitv� �hito. Sa��a� neva
pajahati na up�diyati. Pajahitv� �hito. Sa�khare neva pajahati na up�diyati.
Pajahitv� �hito. Vi����a� neva pajahati na up�diyati. Pajahitv� �hito.

Ki�ca neva visineti, na ussineti, visinetv� �hito: r�pa� neva visineti na ussineti
visinetv� �hito vedana� neva visineti na ussineti visinetv� �hito. Sa��a� neva
visineti na ussineti visinetv� �hito. Sa�kh�re neva visineti na ussineti visinetv�
�hito. Vi����a� neva visineti na ussineti visinetv� �hito.

Ki�ca neva vidh�peti na sandh�peti vidh�petv� �hito: r�pa� neva vidh�peti na


sandh�peti, vidh�petv� �hito. Vedana� neva vidh�peti na sandh�peti vidh�petv�
�hito. Sa��a� neva vidh�peti na sandh�peti vidh�petv� �hito. Sa�kh�re neva
vidh�peti na sandh�peti vidh�petv� �hito. Vi����a� neva vidh�peti na sandh�peti
vidh�petv� �hito.

Eva� vimuttacitta� kho bhikkhave, bhikkhu� saind� dev� sabrahmak� sapaj�patik�


�rak�va namassanti:

[PTS Page 091] [\q 91/] "namo te puris�ja��a namo te purisuttama,


Yassa te n�bhij�n�ma yampi niss�ya jh�yas�ti".

[BJT Page 156] [\x 156/]

1. 2. 3. 8

Pi�olya sutta�

Eva� me suta� eka� samaya� bhagav� sakkesu viharati kapilavatthusmi� nigrodh�r�me.


Atha kho bhagav� kismi�cideva pakara�e bhikkhusa�gha� pa�metv� pubba�hasamaya�
niv�setv� pattac�varam�d�ya kapilavatthu�1pi�ya p�visi. Kapilavatthusmi� pi�ya
caritv� pacch�bhatta� pi�ap�ta pa�ikkanto yena mah�vana� tenupasa�kami
div�vih�r�ya, mah�vana� ajjhogahetv� beluvala��hik�ya m�le div�vih�ra� nis�di.

Atha kho bhagavato rahogatassa pa�isall�nassa eva� cetaso parivitakko udap�di:


'may� kho bhikkhusa�gho pav��ho. 2Santettha bhikkh� nav� acirapabbajit� adhun�gat�
ima� dhammavinaya�, tesa� mama� apassant�na� siy� a��athatta� siy� vipari�mo.
Seyyath�pi n�ma vacchassa taru�assa m�tara� apassantassa siy� a��athatta� siy�
vipari�mo. Evameva� santettha bhikkh� nav� acirapabbajit� adhun�gat� ima�
dhammavinaya� tesa� mama� apassant�na� siy� a��athatta� siy� vipari�mo, seyyath�pi
n�ma kh�j�na� taru�na� udaka� alabhant�na� siy� a��athatta�, siy� vipari�mo.
Evameta� santettha bhikkh� nav� acirapabbajit� adhun�gat� ima� dhammavinaya�. Tesa�
mama� alabhant�na� dassan�ya siy� a��athatta� siy� vipari�mo. Yann�n�ha� yatheva
may� pubbe bhikkhusa�gho anuggahito, evameva� etarahi anuggaheyya�
bhikkhusa�ghanti.

Atha kho brahm� sahampati bhagavato cetas� cetoparivitakkama���ya seyyath�pi n�ma


balav� puriso sammi�jita� v� b�ha� pas�reyya pas�rita� v� b�ha� sammi�jeyya,
evameva� brahmaloke antarahito bhagavato purato p�turahosi.

[PTS Page 092] [\q 92/] atha kho brahm� samampati eka�sa� uttar�sa�ga�
karitv� yena bhagav� tena�jalimpa�metv� bhagavanta� etadavoca: "evameta� bhagav�,
evameta� sugata, bhagavat� bhante, bhikkhusa�gho pav��ho. Santettha bhikkh� nav�
acirapabbajit� adhun�gat� ima� dhammavinaya�, tesa� bhagavanta� apassant�na� siy�
a��athatta� siy� vipari�mo. Seyyath�pi n�ma vacchassa taru�assa m�tara�
apassantassa siy� a��athatta� siy� vipari�mo. Evameva santettha bhikkh� nav�
acirapabbajit� adhun�gat� ima� dhammavinaya�, tesa� bhagavanta� apassant�na� siy�
a��athatta� siy� vipari�mo. Seyyath�pi n�ma b�j�na� taru�na� udaka� alabhant�na�
siy� a��athatta� siy� vipari�mo, evameva santettha bhikkhu nav� acirapabbajit�
adhun�gat� ima� dhammavinaya�, tesa� bhagavanta� alabhant�na� dassan�ya siy�
a��athatta� siy� vipari�mo.

Abhinandatu bhante, bhagav� bhikkhusa�gha� abhivadatu bhante, bhagav�


bhikkhusa�gha�. Yatheva bhante, bhagavat� pubbe bhikkhusa�gho anuggahito, evameva�
etarahi anugga�h�tu bhikkhusa�ghanti.

1. Kapilavatthusmi� - s�. 1, 2, Sy�


2. Pab��ho - sy�, machasa�.

[BJT Page 158] [\x 158/]

Adhiv�sesi bhagav� tu�ah�bh�vena. Atha kho brahm� sahampati bhagavato adhiv�sana�


viditv� bhagavanta� abhiv�detv� padakkhi�a� katv� tatthevantaradh�yi.
Atha kho bhagav� s�yanhasamaya� pa�isall�n� vu��hito yena nigrodh�r�mo
tenupasa�kami. Upasa�kamitv� pa��atte �sane nis�di. Nisajja kho bhagav� tath�r�pa�
iddh�bhisa�kh�ra� abhisa�kh�si 1yath� te bhikkh� ekadv�hik�ya s�rajjam�nar�p� yena
bhagav� tenupasa�kameyyu�.

"Tepi bhikkh� ekadvihik�ya s�rajjam�nur�p� yena [PTS Page 093] [\q 93/]
bhagav� tenupasa�kami�su. Upasa�kamitv� bhagavanta� abhiv�detv� ekamanta�
nis�di�su, ekamanta� nisinno kho te bhikkhu bhagav� etadavoca: "antamida�
bhikkhave, j�vik�na� yadida� pi�olya�. Abhis�poya�2 lokasmi� pi�olo vicarasi
pattap��ti" ta� ca kho eva� bhikkhave kulaputt� upenti atthavasik� atthavasa�
pa�icca, neva r�j�bhin�t� na cor�bhin�t� na i�a��� na bhaya��� na �jivik�pakat�.
Api ca kho oti��amh� j�tiy� jar�mara�ena3sokehi paridevehi dukkhehi domanassehi
up�y�sehi dukkhoti�� dukkhaparet� appeva n�ma imassa kevalassa dukkhakkhandhassa
antakiriy� pa���yeth�'ti.

Eva� pabbajito c�ya� bhikkhave, kulaputto so ca hoti abhijjh�l� k�mesu tibbas�r�go


vy�pannacitto padu��hamanasa�kappo mu��hassati asampaj�no asam�hito vibbhantacitto
p�katindriyo. Seyyath�pi bhikkhave, chav�l�ta� ubhato paditta� majjhe g�thagata�
neva g�me ka��hattha� pharati, n�ra��e ka��hattha� pharati, tath�pam�ha� bhikkhave,
ima� puggala� vad�mi gih�bhog� ca parih�no s�ma��attha�ca na parip�reti.

Tayo me bhikkhave, akusalavitakk�. K�mavitakko vy�p�da vitakko vihi�s�vitakko. Ime


ca kho bhikkhave, tayo akusala citakk� ta� kva aparises� nirujjhanti: catusu v�
satipa��h�nesu supati��hitacittassa viharato animitta� v� sam�dhi� bh�vayato.

Y�va�cida� bhikkhave alameva animitto sam�dhi bh�vetu� animitto bhikkhave, sam�dhi


bh�vito bahul�kato mahapphalo hoti mah�nisa�so.

Dvem� bhikkhave, di��hiyo bhavadi��hi ca vibhavadi��hi ca [PTS Page 094] [\q 94/]
tatra bhikkhave, sutav� ariyas�vako iti pa�isa�cikkhati: "atthi nu kho ta� ki�ci
lokasmi� yamaha� up�diyam�no na vajjav� assa"nti so eva� paj�n�ti: natthi nu kho
ta� ki�ci lokasmi� yamaha� up�diyam�no na vajjav� assa�. Aha� ca r�pa��eva
up�diyam�no up�diyeyya�,

1. Abhisa�kh�resi - sy�.
2. Abhis�peyya� - s� 1, 2.
3. Jar�ya mara�ena - machasa�, sy�, [PTS]

[BJT Page 160] [\x 160/]

Vedana��eva up�diyam�no up�diyeyya�, sa��a��eva up�diyam�no up�diyeyya�.


Sa�kh�reyeva up�diyam�no up�diyeyya�. Vi����a��eva up�diyam�no up�diyeyya�, tassa
me assa up�d�napaccay� bhavo, bhavapaccay� j�ti, j�tipaccay� jar�mara�a�
sokaparidevadukkhadomanassup�y�s� sambhaveyyu�. Evametassa kevalassa
dukkhakkhandhassa samudayo assa.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti? Anicca� bhante,
yampan�nicca� dukkha� v� ta� sukha� v� ti? Dukkha� bhante, yampan�nicca� dukkha�
vipari�madhamma� kalla� nu ta� samanupassitu� "eta� mama eso'hamasmi eso me
att�ti"? No heta� bhante, vedan� nicca� v� anicca� v�ti? Anicca� bhante,
yampan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante, yampan�nicca� dukkha�
vipari�madhamma� kalla� nu ta� samanupassitu� "eta� mama, eso'hamasmi, eso me
att�"ti? No heta� bhante. Sa��� nicca� v� anicca� v�ti? Anicca� bhante,
yampan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante, yampan�nicca� dukkha�
vipari�madhamma� kalla� nu ta� samanupassitu� "eta� mama, eso'hamasmi, eso me
att�"ti? No heta� bhante. Sa�kh�r� nicca� v� anicca� v�ti? Anicca� bhante,
yampan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante, yampan�nicca� dukkha�
vipari�madhamma� kalla� nu ta� samanupassitu� "eta� mama, eso'hamasmi, eso me
att�"ti? No heta� bhante. Vi����a� nicca� v� anicca� v�ti? Anicca� bhante,
yampan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante, yampan�nicca� dukkha�
vipari�madhamma� kalla� nu ta� samanupassitu� "eta� mama, eso'hamasmi, eso me
att�"ti? No heta� bhante.

Tasm�tiha bhikkhave, ya� ki�ci r�pa� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh�


v� oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� r�pa�
"neta� mama, neso'hamasmi, na me so att� "ti evameta� yath�bh�ta� sammappa���ya
da��habba�. Y� k�ci vedan� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v�
ol�rika� v� sukhuma� v� h�na� pa�ta� v� ya� d�re santike v� sabba� vedana� 'neta�
mama, neso'hamasmi, na me so att�ti, evameta� yath�bh�ta� sammappa���ya da��habba�.
Y� k�ci sa��� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� ol�rika� v� sukhuma�
v� h�na� pa�ta� v� ya� d�re santike v� sabba� sa��� 'neta� mama, neso'hamasmi, na
me so att�ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Ye keci sa�kh�r�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� ol�rika� v� sukhuma� v� h�na�
pa�ta� v� ya� d�re santike v� sabba� sa�kh�r� 'neta� mama, neso'hamasmi, na me so
att�ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Ya� ki�ci vi����a�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� ol�rika� v� sukhuma� v� h�na�
pa�ta� v� ya� d�re santike v� sabba� vi����a� 'neta� mama, neso'hamasmi, na me so
att�ti, evameta� yath�bh�ta� sammappa���ya da��habba�.

Eva� passa� bhikkhave, sutav� ariyas�vako r�pasmimpi nibbindati vedan�yapi


nibbindati sa���yapi nibbindati sa�kh�resupi nibbindati vi����asmimpi nibbindati,
nibbinda� virajjati. Vir�g� vimuccati. Vimuttasmi� vimuttamiti ���a� hoti. Kh��j�ti
vusita� brahmacariya� kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti.

1. 2. 3. 9
P�rileyyaka sutta�

81. Eka� samaya� bhagav� kosambiya� viharati ghosit�r�me. Atha kho bhagav�
pubba�hasamaya� niv�setv�, pattac�varam�d�ya kosambiya� pi�ya p�visi. Kosambiya�
pi�ya caritv� pacch�bhatta� pi�ap�tapa�ikkanto s�ma� [PTS Page 095] [\q 95/]
sen�sa� sa�s�metv� pattac�varam�d�ya an�mantetv� upa��h�ke anapaloketv�
bhikkhusa�gha� eko adutiyo c�rika� pakk�mi.

[BJT Page 162] [\x 162/]

Atha kho a��ataro bhikkhu acirapakkantassa bhagavato yen�yasm� �nando


tenupasa�kami. Upasa�kamitv� �yasmanta� �nanda� etadavoca: "eh�'vuso �nanda,
bhagav� s�ma� sen�sana� sa�s�metv� pattacivaram�d�ya an�mantetv� upa��h�ke
anapaloketv� bhikkhusa�gha� eko adutiyo c�rika� pakkantoti.

Yasmi� �vuso samaye bhagav� s�ma� sen�sana� sa�s�metv� pattac�varam�d�ya


an�mantetv� upa��h�ke anapaloketv� bhikkhusa�gha� eko adutiyo c�rika� pakkamati
ekova bhagav� tasmi� samaye viharituk�mo hoti. Na bhagav� tasmi� samaye kenaci
anubandhitabbo hot�ti.

Atha kho bhagav� anupubbena c�rika� caram�no yena p�rileyyaka�1tadavasari. Tatra


suda� bhagav� p�rileyyake viharati bhaddas�lam�le atha kho sambahul� bhikkhu yena
�yasm� �nando tenupasa�kami�su. Upasa�kamitv� �yasmat� �nandena saddhi� sammodi�su.
Sammodan�ya� katha� s�r��iya� v�tis�retv� ekamanta� nis�di�su. Ekamanta� nisinn�
kho te bhikkh� �yasmanta� �nanda� etadavocu�: "cirassut� kho no �vuso �nanda
bhagavato sammukh� dhamm�kath� icch�ma maya� �vuso �nanda, bhagavato sammukh�
dhammi� katha� sotunti"

Atha kho �yasm� �nando tehi bhikkh�hi saddhi� yena p�rileyyaka� bhaddas�lam�la�
yena bhagav� tenupasa�kami. Upasa�kamitv� bhagavanta� abhiv�detv� ekamanta� nis�di,
ekamanta� nisinne kho te bhikkh� bhagav� dhammiy� kath�ya sandassesi. Sam�dapesi
samuttejasi. Sampaha�sesi.

[PTS Page 096] [\q 96/] tena kho pana samayena a��atarassa bhikkhuno eva�
cetaso parivitakko udap�di: "katha� nu kho j�nato katha� passato anantar� �sav�na�
khayo hot�"ti.

Atha kho bhagav� tassa bhikkhuno cetas� cetoparivitakkama���ya bhikkh� �mantesi:


"vicayaso desito bhikkhave, may� dhammo: vicayaso desit� catt�ro satipa��h�n�.
Vicayaso desit� catt�ro sammappadh�n�. Vicayaso desit� catt�ro iddhip�d� vicayaso
desit�ni pa�cindriy�ni. Vicayaso desit�ni pa�cabal�ni v�cayaso desit�
sattabojjha�g�. Vicayaso desito ariyo a��ha�giko maggo. Eva� vicayaso kho desito
bhikkhave, may� dhammo. Eva� vicayaso desite kho bhikkhave, may� dhamme atha ca
panidhekaccassa bhikkhuno eva� cetaso parivitakko udap�di: "katha� nu kho j�nato
katha� passato anantar� �sav�na� khayo hot�"ti.

1. P�lileyyaka� - machasa�, sy�.


P�rin�yyanagara� - a��hakath�.

[BJT Page 164] [\x 164/]

Katha� ca bhikkhave, j�nato katha� passato anantar� �sav�na� khayo hoti: idha
bhikkhave, assutav� puthujjano ariy�na� adass�v� ariyadhammassa akovido ariyadhamme
avin�to sappuris�na� adass�v� sappurisadhammassa akovido sappurisadhamme avin�to,
r�pa� attato samanupassati y� kho pana s� bhikkhave, samanupassan�, sa�kh�ro so. So
pana sa�kh�ro kinnid�no ki�samudayo ki�j�tiko kimpabhavoti: avijj�samphassajena
bhikkhave, vedayitena phu��hassa assutavato puthujjanassa uppann� ta�h� tatojo so
sa�kh�ro.

Iti kho bhikkhave, sopi kho sa�kh�ro anicco sa�khato pa�iccasamuppanno, s�pi ta�h�
anicc� sa�khat� pa�iccasamuppann�, s�pi vedan� anicc� sa�khat� pa�iccasamuppann�.
Sopi phasso anicco sa�khato pa�iccasamuppanno. S�pi avijj� anicc� sa�khat�
pa�iccasamuppann�. [PTS Page 097] [\q 97/] evampi kho bhikkhave, j�nato eva�
passato anantar� �sav�na� khayo hoti.

Na heva kho r�pa� attato samanupassati api ca kho r�pavanta� att�na� samanupassati.
Y� kho pana s� bhikkhave, samanupassan� sa�kh�ro so, so pana sa�kh�ro kinnid�no
ki�samudayo ki�j�tiko kimpabhavo: avijj�samphassajena bhikkhave, vedayitena
phu��hassa assutavato puthujjanassa uppann� ta�h�. Tatojo so sa�kh�ro. Iti kho
bhikkhave, sopi sa�kh�ro anicco sa�khato pa�iccasamuppanno s�pi ta�h� anicc�
sa�khat� pa�iccasamuppann�, s�pi vedan� anicc� sa�khat� pa�iccasamuppann�, so'pi
phasso anicco sa�khato pa�iccasamuppanno, s�pi avijj� anicc� sa�khat�
pa�iccasamuppann�. Evampi kho bhikkhave, j�nato eva� passato anantar� �sav�na�
khayo hoti.

Na heva kho r�pa� attato samanupassati, na r�pavanta� att�na� samanupassati. Api ca


kho attani r�pa� samanupassati. Y� kho pana s� bhikkhave, samanupassan� sa�kh�ro
so. So pana sa�kh�ro kinnid�no ki�samudayo ki�j�tiko kimpabhavo:
avijj�samphassajena bhikkhave, vedayitena phu��hassa assutavato puthujjanassa
uppann� ta�h� tatojo so sa�kh�ro.

Iti kho bhikkhave, sopi kho sa�kh�ro anicco sa�khato pa�iccasamuppanno, s�pi [PTS
Page 098] [\q 98/] ta�h� anicc� sa�khat� pa�iccasamuppann�, s�pi vedan�
anicc� sa�khat� pa�iccasamuppann�. Sopi phasso anicco sa�khato pa�iccasamuppanno.
S�pi avijj� anicc� sa�khat� pa�iccasamuppann�. Evampi kho bhikkhave, j�nato eva�
passato anantar� �sav�na� khayo hoti.

Na heva kho r�pa� attato samanupassati, na r�pavanta� att�na� samanupassati. Na


attani r�pa� samanupassati api ca kho r�pasmi� att�na� samanupassati. Y� kho pana
bhikkhave, samanupassan� sa�kh�ro so.So pana sa�kh�ro kinnid�no
[BJT Page 166 [\x 166/] -]

Ki�samudayo ki�j�tiko kimpabhavo: avijj�samphassajena bhikkhave, vedayitena


phu��hassa assutavato puthujjanassa uppann� ta�h�. Tatojo so sa�kh�ro. Iti kho
bhikkhave, so'pi sa�kh�ro anicco sa�khato pa�iccasamuppanno. S�'pi ta�h� anicc�
sa�khat� pa�iccasamuppann�. S�pi vedan� anicc� sa�khat� pa�iccasamuppann�. So'pi
phasso anicco sa�khato pa�iccasamuppanno. S�'pi avijj� anicc� sa�khat�
pa�iccasamuppann�. Evampi kho bhikkhave, j�nato eva� passato anantar� �sav�na�
khayo hoti.

Na heva kho r�pa� attato samanupassati na r�pavanta� att�na� samanupassati na


attani r�pa� samanupassati na r�pasmi� att�na� samanupassati. Api ca kho [PTS Page
099] [\q 99/] vedana� attato samanupassati api ca kho vedan�vanta� att�na�
samanupassati api ca kho attani vedana� samanupassati api ca kho vedan�ya att�na�
samanupassati. Api ca kho sa��a� attato samanupassati api ca kho sa���vanta�
att�na� samanupassati api ca kho attani sa��a� samanupassati api ca kho sa���ya
att�na� samanupassati. Api ca kho sa�kh�re attato samanupassati api ca
sa�kh�ravanta� att�na� samanupassati api ca kho attani sa�kh�re samanupassati na
sa�kh�resu att�na� samanupassati, api ca kho vi����a� attato samanupassati api ca
kho vi����avanta� att�na� samanupassati api ca kho attani vi����a�
samanupassati.Api ca kho vi����asmi� att�na� samanupassati.

Y� kho pana s� bhikkhave samanupassan�,sa�kh�ro so. So pana sa�kh�ro kinnid�no


ki�samudayo ki�j�tiko kimpabhavo:avijj�samphassajena bhikkhave, vedayitena
phu��hassa assutavato puthujjanassa uppann� ta�h�. Tatojo so sa�kh�ro. Iti kho
bhikkhave, so'pi sa�kh�ro anicco sa�khato pa�iccasamuppanno. S�'pi ta�h� anicc�
sa�khat� pa�iccasamuppann�. S�pi vedan� anicc� sa�khat� pa�iccasamuppann�. So'pi
phasso anicco sa�khato pa�iccasamuppanno. S�pi avijj� anicc� sa�khat�
pa�iccasamuppann�.Evampi kho bhikkhave, j�nato passato anantar� �sav�na� khayo
hoti.

Na heva kho r�pa� attato samanupassati na r�pavanta� att�na� samanupassati na


attani r�pa� samanupassati na r�pasmi� att�na� samanupassati. Na vedana� attato
samanupassati na vedan�vanta� att�na� samanupassati na attani vedana� samanupassati
na vedan�ya att�na� samanupassati. Na sa��a� attato samanupassati na sa���vanta�
att�na� samanupassati na attani sa��a� samanupassati na sa���ya att�na� samanupassa
ti.Na sa�kh�re attato samanupassati na sa�kh�ravanta� att�na� samanupassati na
attani sa�kh�re samanupassati na sa�kh�resu att�na� samanupassati. Na vi����a�
attato samanupassati na vi����avanta� att�na� samanupassati na attani vi����a�
samanupassati na vi����asmi� att�na� samanupassati.

[BJT Page 168] [\x 168/]

Api ca kho eva� di��hi hoti: " so att� so loko so pecca bhaviss�mi nicco dhuvo
sassato avipari�madhammo"ti. Y� kho pana s� bhikkhave, sassatadi��hi sa�kh�ro so,
so pana sa�kh�ro kinnid�no ki�samudayo ki�jatiko kimpabhavo: avijj� samphassajena
bhikkhave, vedayitena phu��hassa assutavato puthujjanassa uppann� ta�h�. Tatojo so
sa�kh�ro. Iti kho bhikkhave, so'pi sa�kh�ro anicco sa�khato pa�iccasamuppanno. S�pi
ta�h� anicc� sa�khat� pa�iccasamuppann�. S�'pi vedan� anicc� sa�khat�
pa�iccasamuppann�. So'pi phasso anicco sa�khato pa�iccasamuppanno. S�pi avijj�
anicc� sa�khat� pa�iccasamuppann�. Evampi kho bhikkhave, j�nato eva� passato
anantar� �sav�na� khayo hoti.

Na heva kho r�pa� attato samanupassati na r�pavanta� att�na� samanupassati na


attani r�pa� samanupassati na r�pasmi� att�na� samanupassati. Na vedana� attato
samanupassati na vedana� attato samanupassati vedan�vanta� att�na� samanupassati na
attani vedana� samanupassati na vedan�ya att�na� samanupassat�. Na sa��a� attato
samanupassati na sa���vanta� att�na� samanupassati na attani sa��a� samanupassati
na sa���ya att�na� samanupassati. Na sa�kh�re attato samanupassati na
sa�kh�ravanta� att�na� samanupassati na attani sa�khare samanupassati. Na
sa�kh�resu att�na� samanupassati. Na vi����a� attato samanupassati na vi����avanta�
att�na� samanupassati na attani vi����a� samanupassati na vi����asmi� att�na�
samanupassati. N�'pi eva� di��hi hoti. So att� so loko so pecca bhaviss�mi nicco
dhuvo sassato avipari�madhammo'ti, api ca kho eva� di��hi hoti. " No cassa� no ca
me siy� na bhaviss�mi' na me bhavissati"ti. Y� kho pana s� bhikkhave, ucchedadi��hi
sa�kh�ro so. So pana sa�kh�ro kinnid�no ki�samudayo ki�j�tiko kimpabhavo:
avijj�samphassajena, bhikkhave, vedayitena phu��hassa assutavato puthujjanassa
uppann� ta�h� tatojo so sa�kh�ro. Iti kho bhikkhave, so'pi sa�kh�ro anicco sa�khato
pa�iccasampanno. S�pi ta�h� anicc� sa�khat� pa�iccasamuppann�. S�pi vedan� anicc�
sa�khat� pa�iccasamuppann� sopi phasso anicco sa�khato pa�iccasamuppanno. S�pi
avijj� anicc� sa�khat� pa�iccasamuppann�. Evampi kho bhikkhave, j�nato eva� passato
anantar� �sav�na� khayo hoti.

Na heva kho r�pa� attato samanupassati na r�pavanta� att�na� samanupassati na


attani r�pa� samanupassati na r�pasmi� att�na� samanupassati. Na vedana� attato
samanupassati na vedan�vanta� att�na� samanupassati na attani vedana� samanupassati
na vedan�ya att�na� samanupassati. Na sa��a� attato samanupassati na sa���vanta�
att�na� samanupassati na attani sa��a� samanupassati. Na sa���ya att�na�
samanupassati. Na sa�kh�re samanupassati na sa�kh�ravanta� att�na� samanupassati na
attani sa�kh�re samanupassati na sa�kh�resu att�na� samanupassati. Na vi����a�
attato samanupassati na vi����avanta� att�na� samanupassati na attani vi����a�
samanupassati. Na vi����asmi� att�na� samanupassati.

[BJT Page 170] [\x 170/]

N�'pi eva� di��hi hoti. 'So att� so loko so pecca bhaviss�mi nicco dhuvo sassato
avipari�madhammoti. N�'pi eva� di��hi hoti: "no cassa� no ca me siy� na
bhaviss�mi1- na me bhavissat�"ti. Api ca kho "ka�kh� hoti vecikicch� ani��ha�gato
saddhamme" y� kho pana s� bhikkhave, ka�khit� vecikicchit� ani��ha�gatat�
saddhamme, sa�kh�ro so. So pana sa�kh�ro kinnid�no ki�samudayo ki�j�tiko
kimpabhavo: avijj� samphassajena bhikkhave, vedayitena phu��hassa assutavato
puthujjanassa uppann� ta�h�. Tatojo so sa�kh�ro iti kho bhikkhave, so'pi sa�kh�ro
anicco sa�khato pa�iccasamuppanno, s�'pi ta�h� anicc� sa�khat� pa�iccasamuppann�.
S�'pi vedan� anicc� sa�khat� pa�iccasamuppann�. So'pi phasso anicco sa�khato
pa�iccasamuppanno, s�'pi avijj� anicc� sa�khat� pa�iccasamuppann�. Eva� pi kho
bhikkhave, j�nato eva� passato anantar� �sav�na� khayo hot�ti.

1. 2. 3. 10
Pu��am�sutta�

82. [PTS Page 100] [\q 100/] eka� samaya� bhagav� s�vatthiya� viharati
pubb�r�me mig�ram�tu p�s�de mahat� bhikkhusa�ghena saddhi�. Tena kho pana samayena
bhagav� tadahuposathe pa��arase pu��ya pu��am�ya rattiy� bhikkhusa�ghaparivuto
ajjhok�se nisinno hoti.

Atha kho a��ataro bhikkhu u��h�y�san� eka�sa� uttar�sa�ga� karitv� yena bhagav�
tena�jali� pan�metv� bhagavanta� etadavoca: "puccheyy�ha� bhante. Bhagavanta�
ki�cideva desa�. Sace me bhagav� ok�sa� karoti pa�hassa veyy�kara�y�ti. " "Tena hi
tva� bhikkhu, sake �sane nis�ditv� puccha yad�ka�khas�ti. "

Eva� bhanteni kho so bhikkhu bhagavato pa�issutv� sake �sane nis�ditv� bhagavanta�
etadavoca: "ime nu kho bhante, pa�cup�d�nakkhandh�, seyyath�da�:
r�p�p�d�nakkhandho. Vedan�p�d�nakkhandho sa���p�d�nakkhandho sa�kh�r�p�d�nakkhandho
vi�����p�d�nakkhandhoti" "ime kho bhikkhu, pa�cup�d�nakkhandh� seyyath�da�:
r�p�p�d�nakkhandho vedan�p�d�nakkhandho sa���p�d�nakkhandho sa�kh�r�p�d�nakkhandho
vi�����p�d�nakkhandhoti.
S�dhu bhanteti kho so bhikkhu bhagavato bh�sita� abhinanditv� anumoditv�
bhagavanta� uttari� pa�ha� �pucchi. "Ime kho pana bhante, pa�cup�d�nakkhandh�
kimm�lak�ti? "Ime kho bhikkhu, pa�cup�d�nakkhandh� chandamulak�"ti. "S�dhu
bhante"ti. Kho so bhikkhu

[BJT Page 172] [\x 172/]

Bhagavato bh�sita� abhinanditv� anumoditv� bhagavanta� uttari� pa�ha� �pucchi:


"ta��eva nu kho bhante, up�d�na� te pa�cup�d�nakkhandh� ud�hu a��atra
pa�cup�d�nakkhandhehi1 up�d�nanti?""Na kho bhikkhu, ta��eva up�d�na� te
pa�cup�d�nakkhandh� [PTS Page 101] [\q 101/] na'pi a��atra
pa�cup�d�nakkhandhehi1 up�d�na�, api ca yo tattha chandar�go ta� tattha up�d�nanti.
"

S�dhu bhanteti, kho so bhikkhu bhagavato bh�sita� abhinanditv� anumoditv�


bhagavanta� uttari� pa�ha� �pucchi: "siy� pana bhante, pa�cup�d�nakkhandhesu
chandar�gavemattat�ti? "Siy� bhikkh�ti" bhagav� avoca. "Idha bhikkhu ekaccassa eva�
hoti: eva�r�po siya� an�gatamaddh�na�, eva�vedano siya� an�gatamaddh�na�, eva�sa��o
siya� an�gatamaddh�na�, eva� sa�kh�ro siya� an�gatamaddh�na�, eva� vi����o siya�
an�gatamaddh�nanti. Eva� kho bhikkhu siy� pa�cup�d�nakkhandhesu
chandar�gavemattat�ti.

"S�dhu bhanteti, " kho2- so bhikkhu bhagavato bh�sita� abhinanditv� anumoditv�


bhagavanta� uttari� pa�ha� �pucchi: "kitt�vat� nu kho bhante, khandh�na�
khandh�dhivacana " nti? Ya� ki�ci bhikkhu r�pa� at�n�n�gatapaccuppanna� ajjhatta�
v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� aya�
vuccati r�pakkhandho. Y� k�ci vedan� at�n�n�gatapaccuppanna� ajjhatta� v� bahiddh�
v� oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� aya� vuccati
vedanakkhandho. Y� k�ci sa��� at�n�n�gatapaccuppanna� ajjhatta� v� bahiddh� v�
oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� aya� vuccati
sa���kkhandho. Y� k�ci sa�kh�r� at�n�n�gatapaccuppanna� ajjhatta� v� bahiddh� v�
oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� aya� vuccati
sa�kh�rakkhandho. Ya� ki�ci vi����a� at�n�n�gatapaccuppanna� ajjhatta� v� bahiddh�
v� oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� aya� vuccati
vi����akkhandho. Ett�vat� kho bhikkhu, khandh�na� khandh�dhivacananti"

"S�dhu bhanteti, " kho so bhikkhu bhagavato bh�sita� abhinanditv� anumoditv�


bhagavanta� uttari� pa�ha� �pucchi: "ko nu kho bhante, hetu ko paccayo
r�pakkhandhassa pa���pan�ya? Ko hetu ko paccayo vedan�kkhandhassa pa���pan�ya? Ko
hetu ko paccayo sa���kkhandhassa pa���pan�ya? Ko hetu ko paccayo
sa�kh�rakkhandhassa pa���pan�ya? Ko hetu ko paccayo vi����akkhandhassa
pa���pan�y�"ti? Catt�ro kho bhikkhu, mah�bh�t� hetu catt�ro mah�bh�t� paccayo
r�pakkhandhassa pa���pan�ya. Phasso hetu phasso phasso paccayo vedan�kkhandhassa
pa���pan�ya. Phasso hetu phasso paccayo sa���kkhandhassa pa���pan�ya. [PTS Page
102] [\q 102/] phasso hetu phasso paccayo sa�kh�rakkhandhassa pa���pan�ya.
N�mar�pa� hetu n�mar�pa� paccayo vi����akkhandhassa pa���pan�y�"ti.

"S�dhu bhanteti, " kho so bhikkhu bhagavato bh�sita� abhinanditv� anumoditv�


bhagavanta� uttari� pa�ha� �pucchi: "katha� nu kho bhante, sakk�yadi��hi hot�ti?
"Idha bhikkhu, assutav� puthujjano ariy�na� adass�v� ariyadhammassa akovido
ariyadhamme avin�to sappuris�na� adass�v� sappurisadhammassa akovido sasappurisa
dhamme avin�to
R�pa� attato samanupassati r�pavanta� v� att�na�.

1. Pa�cahi up�d�nakkhandhehi - machasa�, sy�, s�mu.


2. Kho iti �na� - katthavi.

[BJT Page 174] [\x 174/]


Samanupassati attani v� r�pa� samanupassati r�pasmi� v� att�na� samanupassati.
Vedana� attato samanupassati vedan�vanta� v� att�na� samanupassati attani v�
vedana� samanupassati vedan�ya v� att�na� samanupassati. Sa��a� attato
samanupassati sa���vanta� v� att�na� samanupassati attani v� sa��a� samanupassati
sa���ya v� att�na� samanupassati. Sa�kh�re attato samanupassati sa�kh�revanta� v�
att�na� samanupassati attani v� sa�kh�ra samanupassati sa�kh�r��asm�� v� att�na�
samanupassati vi����a� attato samanupassati vi����avanta� v� att�na� samanupassati
attani v� vi����a� samanupassati vi���smi� v� att�na� samanupassati eva� kho
bhikkhu, sakk�yadi��hi hot�"ti.

S�dhu bhante"ti, kho so bhikkhu bhagavato bh�sita� abhinanditv� anumoditv�


bhagavanta� uttari� pa�ha� �pucchi. "Katha� pana bhante, sakk�yadi��hi na hot�"ti?
"Idha bhikkhu sutav� ariyas�vako ariy�na� dass�v� ariyadhammassa kovido ariyadhamme
suvin�to sappuris�na� dass�v� sappurisadhammassa kovido sappurisadhamme suvin�to na
r�pa� attato samanupassati na r�pavanta� v� att�na� samanupassati na attani v�
r�pa� samanupassati na r�pasm�� v� att�na� samanupassati. Na vedana� attato
samanupassati na vedan�vanta� v� att�na� samanupassati na attani v� vedana�
samanupassati na vedan�ya v� att�na� samanupassati, na sa��a� attato samanupassati
na sa���vanta� v� att�na� samanupassati na attani v� sa��a� samanupassati na
sa���ya v� att�na� samanupassati, na sa�kh�re attato samanupassati na
sa�kh�r�vanta� v� att�na� samanupassati na attani v� sa�kh�re samanupassati na
sa�kh�rasmi� v� att�na� samanupassati, na vi����a� attato samanupassati na
vi����avanta� v� att�na� samanupassati na attani v� vi����a� samanupassati na
vi����asmi� v� att�na� samanupassati, eva� kho bhikkhu sakk�yadi��hi na hot�ti.

S�dhu bhanteni, kho so bhikkhu bhagavato bh�sita� abhinanditv� anumoditv�


bhagavanta� uttari� pa�ha� �pucchi. "Ko nu kho bhante, r�passa ass�do, ko �d�navo,
ki� nissara�a�, ko vedan� ass�do, ko �d�navo, ki� nissara�a� ko sa���ya ass�do, ko
�d�navo, ki� nissara�a� ko sa�kh�r�na� ass�do, ko �d�navo, ki� nissara�a� ko
vi����assa ass�do, ko �d�navo, ki� nissara�anti"?

"Ya� kho bhikkhu, r�pa� pa�icca upajjati sukha� somanassa�, aya� r�passa ass�do.
Ya� r�pa� anicca� dukkha� vipari�madhamma�, aya� r�passa �d�navo. Yo r�pasmi�
chandar�gavinayo chandar�gappah�na� ida� r�passa nissara�a�. Ya� vedana� pa�icca
uppajjati sukha� somanassa� aya� vedan�ya ass�do. Y� vedan� anicc� dukkh�
vipari�madhamm� aya� vedan�ya �d�navo. Yo vedan�ya chandar�ga vinayo
chandar�gappah�na�. Ida� vedan�ya nissara�a�, ya� [PTS Page 103] [\q 103/]
sa��a� pa�icca uppajjati sukha� somanassa� aya� sa���ya ass�do. Ya� sa��a� anicca�
dukkha� vipari�madhamma� aya� sa���ya �d�navo. Ya� sa���ya chandar�ga vinayo
chandar�gappah�na�. Ida� sa���ya nissara�a�, ye sa�kh�r� pa�icca uppajjati sukha�
somanassa� aya� sa�kh�r�na� ass�do. Ye sa�kh�r� anicc� dukkh� vipari�madhamm� aya�
sa�kh�r�na� �d�navo. Yo sa�kh�resu chandar�ga vinayo chandar�gappah�na�. Ida�
sa�kh�r�na� nissara�a�, ya� vi����a� pa�icca uppajjati sukha� somanassa� aya�
vi����assa ass�do. Ya� vi����a� anicca� dukkha� vipari�madhamma� aya� vi����assa
�d�navo, yo vi����asmi� chandar�gavinayo chandar�gappah�na� ida� vi����assa
nissara�a"nti.

"S�dhu bhante"ti, kho so bhikkhu bhagavato bh�sita� abhinanditv� bhagavanta�


uttari� pa�ha� �pucchi: "katha� nu kho bhante, j�nato katha� passato imasmi� ca
savi����ake k�ye bahiddh� ca sabba nimittesu ahi�k�ramami�k�ram�n�nusay� na
honti. ? Ya� ki�ci bhikkhu r�pa� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddha v�
oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� r�pa�

[BJT Page 176] [\x 176/]

"Neta� mama neso'hamasmi na me so att�"ti. Evameta� yath�bh�ta� sammappa���ya


passati, y� vedan� at�t�n�gata paccuppann� ajjhatta� v� bahiddh� v� oŒrika� v�
sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� vedana� neta� mama
neso'hamasmi na me'so att�"ti evameta� yath�bh�ta� sammappa���ya passati, y� k�ci
sa��� at�t�n�gata paccuppann� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na�
v� pa�ta� v� ya� d�re santike v� sabba� sa��a� neta� mama neso'hamasmi na me'so
att�"ti evameta� yath�bh�ta� sammappa���ya passati, ye keci sa�kh�r� at�t�n�gata
paccuppann� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya�
d�re santike v� sabba� sa�kh�ra� neta� mama neso'hamasmi na me'so att�"ti evameta�
yath�bh�ta� sammappa���ya passati, ya� ki�ci vi����a� at�t�n�gata paccuppanna�
ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike
v� sabba� vi����a� neta� mama neso'hamasmi na me'so att�"ti evameta� yath�bh�ta�
sammappa���ya passati, eva� kho bhikkhu, j�nato eva� passato imasmi�ca savi����ake
k�ye bahiddh� ca sabbanimittesu abhi�k�ramami�k�ra m�n�nuss� na hont�ti.

Tena kho pana samayena a��atarassa bhikkhuno eva� cetaso parivitakko udap�di: "iti
kira bho r�pa� anatt�, vedan� anatt�, sa��� anatt�, sa�kh�r� anatt�, vi����a�
anatt�. Anattakat�ni kamm�ni kathamatt�na� phusissant�ti.

Atha kho bhagav� tassa bhikkhuno cetas� ceto parivitakkama���ya bhikkhu �mantesi:
"�h�na� kho paneta� bhikkhave,vijjati: ya� idhekacco moghapuriso avidv� avijj�gato
ta�h�dhigatena1 cetas� satthus�sana� atidh�vitabba� ma��eyya: "iti kira bho r�pa�
anatt�, vedan� anatt�, sa��� anatt�, sa�kh�r� anatt�, vi����a� anatt�, anattakat�ni
[PTS Page 104] [\q 104/] kamm�ni kathamatt�na� phusissanant�"ti.
Pa�ipucch�vinit� kho me tumhe bhikkhave, tatra tatra tesu tesu dhammesu. "

"Ta� ki�ma��atha bhikkhave, r�pa� nicca� v� anicca� v�"ti? Anicca� bhante.

"Ya� pan�nicca� dukkha� v� ta� sukha� v�"ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kalla� nu ta� samanupassitu�: "eta� mama


eso 'hamasmi eso me att�"ti? No heta� bhante,

Vedan� nicca� v� anicca� v�"ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�"ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kalla� nu ta� samanupassitu�: "eta� mama


eso'hamasmi eso me att�ti? No heta� bhante,

Sa��� nicca� v� anicca� v�"ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v� "ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kalla� nu ta� samanupassitu�: "eta� mama


eso'hamasmi eso me att�ti? No heta� bhante,

Sa�kh�r� nicca� v� anicca� v�"ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v� "ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kalla� nu ta� samanupassitu�: "eta� mama


eso'hamasmi eso me att�t�? No heta� bhante,

Vi����a� nicca� v� anicca� v�"ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kalla� nu ta� samanupassitu�: "eta� mama


eso'hamasmi eso me att�"ti? No heta� bhante.

1. Ta�h�dhipateyyena - machasa�, [PTS.]


[BJT Page 178] [\x 178/]

Tasm�tiha bhikkhave, ya� ki�ci r�pa� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh�


v� oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� r�pa�
"neta� mama neso'hamasmi na me'so att�"ti. Evameta� yath�bh�ta� sammappa���ya
da��habba�. Y� k�ci vedan� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika�
v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� vedana�: 'neta� mama
neso'hamasmi na me so att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Y�
k�ci sa��� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v�
h�na� v� pa�ta� v� ya� d�re santike v� sabba� sa����a�: 'neta� mama neso'hamasmi na
me so att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Ye keci sa�kh�r�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� sa�kh�r�na�: 'neta� mama neso'hamasmi na me so
att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Ya� ki�ci vi����a�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� vi����a�: 'neta� mama neso'hamasmi na me so
att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�.

Eva� passa� bhikkhave, sutav� ariyas�vako r�pasmimpi nibbindati vedan�yapi


nibbindati sa���yapi, nibbindati sa�kh�resupi nibbindati. Vi����asmimpi nibbindati.
Nibbida� virajjati. Vir�g� vimuccati. Vimuttasmi� vimuttamiti' ���a� hoti. Kh��
j�ti. Vusita� brahmacariya�. Kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti.
Khajjan�ya vaggo tatiyo.

Tassudd�na�:
Ass�do dve samuday� - arahantehi apare duve
S�ho khajjana pi�olya� p�rileyyena pu��am�ti. 1-

1. "Dve khandh� ta��eva siya� - adhivacana�ca hetun�,


Satt� yena duve vutt� - ass�da vi����akena ca,
Ete dasavidh� vutt� - hoti bhikkhu pucch�y�t�"ti.
Dissateya� g�th� machasa�, sy�, [PTS.] Potthakesu.

[BJT Page 180] [\x 180/]

4. Theravaggo
1. 2. 4. 1
�nanda sutta�

83. [PTS Page 105] [\q 105/] eva� me suta�: eka� samaya� �yasm� �nando
s�vatthiya� viharati jetavane an�thapi�ikassa �r�me. Tatra kho, �yasm� �nando
bhikkhu �mantesi: '�vuso bhikkhavoti. '�vusoti kho te bhikkhu �yasmato �nandassa
paccassosu�, �yasm� �nando etadavoca: pu��o n�ma �vuso �yasm� matt�niputto amh�ka�
navak�na� sata� bah�pak�ro hoti. So amhe imin� ov�dena ovadati:

Up�d�ya �vuso �nanda, 'asmi'ti hoti, no anup�d�ya. Ki�ca up�d�ya'asmi'ti hoti no


anup�d�ya: r�pa� up�d�ya'asmi'ti hoti no anup�d�ya. Vedan� up�d�ya 'asmi'ti hoti no
anup�d�ya. Sa��a� up�d�ya 'asmi'ti hoti no anup�d�ya. Sa�kh�re up�d�ya 'asmi'ti
hoti no anup�d�ya. Vi����a� up�d�ya 'asmi'ti hoti no anup�d�ya. Seyyath�pi �vuso
�nanda, itthi v� puriso v� daharo yuv� ma�a�anaj�tiko 1- �d�se v� parisuddhe
pariyod�te acche v� udakapatte saka� mukhanimitta� paccavekkham�no up�d�ya
passeyya, no anup�d�ya. Evameva kho �vuso �nanda r�pa� up�d�ya asm�ti hoti, no
anup�d�ya, vedana� up�d�ya asm�ti hoti , no anup�d�ya, sa��a� up�d�ya asm�ti hoti,
no anup�d�ya, sa�kh�re up�d�ya asm�ti hoti, no anup�d�ya, vi����a� up�d�ya 'asmi'ti
hoti, no anup�d�ya.

Ta� ki� ma��asi �vuso �nanda, r�pa� nicca� v� anicca� v�ti? Anicca� �vuso. Ya�
pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� �vuso. Ya� pan�nicca� dukkha�
vipari�madhamma� kalla� nu ta� samanupassitu� "eta� mama, eso'hamasmi, eso me
att�"ti? No heta� �vuso.

Vedan� nicca� v� anicca� v�ti? Anicca� �vuso. Ya� pan�nicca� dukkha� v� ta� sukha�
v�ti? Dukkha� �vuso. Ya� pan�nicca� dukkha� vipari�madhamma�, kalla� nu ta�
samanupassitu�. Eta� mama, esohamasmi, eso me att�ti? No heta� �vuso.

Sa��� nicca� v� anicca� v�ti? Anicca� �vuso. Ya� pan�nicca� dukkha� v� ta� sukha�
v�ti? Dukkha� �vuso. Ya� pan�nicca� dukkha� vipari�madhamma�, kalla� nu ta�
samanupassitu�. Eta� mama, esohamasmi, eso me att�ti? No heta� �vuso.

Sa�kh�r� nicca� v� anicca� v�ti? Anicca� �vuso. Ya� pan�nicca� dukkha� v� ta�
sukha� v�ti? Dukkha� �vuso. Ya� pan�nicca� dukkha� vipari�madhamma�, kalla� nu ta�
samanupassitu�. Eta� mama, esohamasmi, eso me att�ti? No heta� �vuso.

Vi����a� nicca� v� anicca� v�ti? Anicca� �vuso. Ya� pan�nicca� dukkha� v� ta�
sukha� v�ti? Dukkha� �vuso. Ya� pan�nicca� dukkha� vipari�madhamma�, kalla� nu ta�
samanupassitu�. Eta� mama, esohamasmi, eso me att�ti? No heta� �vuso.

1. Ma�a�anaj�tiyo - s�mu.

[BJT Page 182] [\x 182/]

Tasm�tiha �vuso, �nanda, ya� ki�ci r�pa� at�t�n�gatapaccuppanna� ajjhatta� v�


bahiddh� v� oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba�
r�pa� "neta� mama neso'hamasmi na me'so att�"ti. Evameta� yath�bh�ta� sammappa���ya
da��habba�. Y� k�ci vedan� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika�
v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� vedana�: 'neta� mama
neso'hamasmi na me so att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Y�
k�ci sa��� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v�
h�na� v� pa�ta� v� ya� d�re santike v� sabba� sa��a�: 'neta� mama neso'hamasmi na
me so att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Y� k�ci sa�kh�r�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� sa�kh�ra�: 'neta� mama neso'hamasmi na me so
att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Ya� ki�ci vi����a�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� vi����a�: 'neta� mama neso'hamasmi na me so
att�"ti, evameta� yath�bh�ta� sammapa���ya da��habba�.

Eva� passa� �vuso, �nanda, sutav� ariyas�vako r�pasmimpi nibbindati, vedan�yapi


nibbindati, sa���yapi nibbindati, sa�kh�resupi nibbindati, vi����asmimpi
nibbidanti. Nibbinda� virajjati. Vir�g� vimuccati. Vimuttasmi� vimuttamiti' ���a�
hoti. Khi� j�ti vusita� buhmacariya� kata� kara�iya� n�para� itthatt�y�ti
paj�n�t�ti. "

Pu��o n�ma �vuso, �yasm� mant�niputto amh�ka� [PTS Page 106] [\q 106/]
navak�na� sata� bah�pak�ro hoti, so amhe imin� ov�dena ovadati. Ida�ca pana me
�yasmato pu��assa mant�niputtassa dhammadesana� sutv� dhammo abhisametoti. 1-

1. 2. 4. 2
Tissa sutta�

84. S�vatthiya�:
Tena kho pena samayena �yasm� tisso bhagavato pitucch�putto sambahul�na� bhikkh�na�
evam�roceti: "api me �vuso, madhurakaj�to viya k�yo dis�pi me na pakkh�yanti. 2-
Dhamm�pi ma� nappa�ibhanti3-. Thinamiddha�ca me citta� pariy�d�ya ti��hati.
Anabhirato ca brahmacariya� car�mi. Hoti ca me dhammesu vicikicch�ti"

Atha kho sambahul� bhikkh� yena bhagav� tenupasa�kami�su. Upasa�kamitv� bhagavanta�


abhiv�detv� ekamanta� nis�di�su. Ekamanta� nisinn� kho te bhikkh� bhagavanta�
etadavocu�: "�yasm� bhante, tisso bhagavato pitucch�putto sambahul�na� bhikkh�na�
evam�roceti: 'api me �vuso, madhurakaj�to viya k�yo. Dis�'pi me na pakkh�yanti.
Dhamm�pi ma� nappa�ibhanti. Th�namiddha�ca me citta� pariy�d�ya ti��hati.
Anabhirato ca brahmacariya� car�mi. Hoti ca me dhammesu vicikicch�ti. "
1. Abhisamitoti - machasa�, sy�
2. Pekkh�yanti - machasa�, sy�
3. Na pa�ibhant� - machasa�.

[BJT Page 184] [\x 184/]

Atha kho bhagav� a��atara� bhikkhu� �mantesi. Ehi tva� bhikkhu, mama vacanena
tissa� bhikkhu� �mantehi: "satth� ta� �vuso tissa �mantet�"ti. Eva� bhanteti, kho
so bhikkhu bhagavato pa�issutv� yen�yasm� tisso tenupasa�kami, upasa�kamitv�
�yasmanta� tissa� etadavoca:"satth� ta� �vuso tissa �mantet�"ti. "Evam�vuso"ti kho
�yasm� tisso tassa bhikkhuno pa�issutv� yena bhagav� tenupasa�kami. Upasa�kamitv�
bhagavanta� abhiv�detv� ekamanta� n�sidi. Ekamanta� nisinna� kho �yasmanta� tissa�
bhagav� etadavoca:

Sacca� kira tva� tissa, sambahul�na� [PTS Page 107] [\q 107/] bhikkh�na�
evam�rocesi: api me �vuso madhurakaj�to viya k�yo dis�pi me na pakkh�yanti.
Dhamm�pi ma� nappa�ibhanti. Th�namiddha�ca me citta� pariy�d�ya ti��hati.
Anabhirato ca brahmacariya� car�mi. Hoti ca me dhammesu vicikicch�ti? Eva� bhante,

Ta� ki� ma��asi tissa, r�pe avigatar�gassa avihatachandassa avigatapemassa


avigatapip�sassa avigatapariŒhassa avigatata�hassa tassa r�passa
vipari�ma��ath�bh�v� uppajjanti sokaparidevadukkhadomanassup�y�s�ti? Evambhante.
S�dhu s�dhu tissa, eva� heta� tissa, hoti yath� ta� r�pe avigatar�gassa.

Vedan�ya avigatar�gassa, avigatachandassa avigatapemassa avigatapip�sassa


avigatapariŒhassa avigatata�hassa tass� vedan�ya vipari�ma��ath�bh�v� uppajjanti
sokaparidevadukkhadomanassup�y�s�ti? Eva� bhante. S�dhu s�dhu tissa, eva� heta�
tissa, hoti yath� ta� vedan�ya avigatar�gassa.

Sa���ya avigatar�gassa, avigatachandassa avigatapemassa avigatapip�sassa


avigatapariŒhassa avigatata�hassa tass� sa���ya vipari�ma��ath�bh�v� uppajjanti
sokaparidevadukkhadomanassup�y�s�ti? Eva� bhante. S�dhu s�dhu tissa, eva� heta�
tissa, hoti yath� ta� sa���ya avigatar�gassa.

Sa�kh�resu avigatar�gassa, avigatachandassa avigatapemassa avigatapip�sassa


avigatapariŒhassa avigatata�hassa tesa� sa�kh�r�na� vipari�ma��ath�bh�v� uppajjanti
sokaparidevadukkhadomanassup�y�s�ti? Eva� bhante. S�dhu s�dhu tissa, eva� heta�
tissa, hoti yath� ta� sa�kh�resu avigatar�gassa.

Vi����e avigatar�gassa, avigatachandassa avigatapemassa avigatapip�sassa


avigatapariŒhassa avigatata�hassa tassa vi����assa vipari�ma��ath�bh�v� uppajjanti
sokaparidevadukkhadomanassup�y�s�ti? Eva� bhante. S�dhu s�dhu tissa, eva� heta�
tissa, hoti yath� ta� vi����e avigatar�gassa.

Ta� ki� ma��asi tissa, r�pe vigatar�gassa vigatapemassa vigatapip�sassa


vigatapari�ahassa vigatata�hassa tassa r�passa vipari�ma��ath�bh�v� uppajjanti
sokaparidevadukkhadomanassup�y�s�ti? No heta� bhante. S�dhu s�dhu tissa, eva� heta�
tissa, hoti yath� ta� r�pa� vigatar�gassa.

[BJT Page 186] [\x 186/]

Vedan�ya vigatar�gassa, vigatachandassa vigatapemassa vigatapip�sassa


vigatapariŒhassa vigatata�hassa tass� vedan�ya vipari�ma��ath�bh�v� uppajjanti
sokaparidevadukkhadomanassup�y�s�ti? Eva� bhante. S�dhu s�dhu tissa, eva� heta�
tissa, hoti yath� ta� vedan�ya vigatar�gassa.

Sa���ya vigatar�gassa, vigatachandassa vigatapemassa vigatapip�sassa


vigatapariŒhassa vigatata�hassa tass� sa���ya vipari�ma��ath�bh�v� uppajjanti
sokaparidevadukkhadomanassup�y�s�ti? Eva� bhante. S�dhu s�dhu tissa, eva� heta�
tissa, hoti yath� tass� sa���ya vigatar�gassa.

Sa�kh�resu vigatar�gassa, vigatachandassa vigatapemassa vigatapip�sassa


vigatapariŒhassa vigatata�hassa tesa� sa�kh�r�na� vipari�ma��ath�bh�v� uppajjanti
sokaparidevadukkhadomanassup�y�s�ti? Eva� bhante. S�dhu s�dhu tissa, eva� heta�
tissa, hoti yath� ta� sa�kh�resu vigatar�gassa.

Vi����e vigatar�gassa, vigatachandassa [PTS Page 108] [\q 108/] vigatapemassa


vigatapip�sassa vigatapariŒhassa vigatata�hassa tassa vi����assa
vipari�ma��ath�bh�v� uppajjanti sokaparidevadukkhadomanassup�y�s�ti? Eva� bhante.
S�dhu s�dhu tissa, eva� heta� tissa, hoti yath� ta� vi����e vigatar�gassa.

Ta� ki� ma��asi tissa r�pa� nicca� v� anicca� v�ti? Anicca� v�ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,

Ya� pan�nicca� dukkha� vipari�madhamma� kalla� nu ta� samanupassitu� eta� mama,


eso'hamasmi, eso me att�ti? No heta� bhante,

Vedan� nicca� v� anicca� v�ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kalla� nu ta� samanupassitu� eta� mama,


eso'hamasmi, eso me att�ti? No heta� bhante,

Sa��� nicca� v� anicca� v�ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kalla� nu ta� samanupassitu� eta� mama,


eso'hamasmi, eso me att�ti? No heta� bhante,

Sa�kh�r� nicca� v� anicca� v�ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kalla� nu ta� samanupassitu� eta� mama,


eso'hamasmi, eso me attati? No heta� bhante,

Vi����a� nicca� v� anicca� v�ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante.

Ya� pan�n�cca� dukkha� vipari�madhamma� kalla� nu ta� samanupassitu� "eta� mama,


eso'hamasmi, eso me att�"ti? No heta� bhante,

Tasm�tiha tissa, ya� ki�ci r�pa� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v�


oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� r�pa� "neta�
mama neso'hamasmi na me'so att�"ti. Evameta� yath�bh�ta� sammappa���ya da��habba�.
Y� k�ci vedan� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma�
v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� vedana�: 'neta� mama neso'hamasmi
na me so att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Y� k�ci sa���
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� sa��a�: 'neta� mama neso'hamasmi na me so
att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Ye keci sa�kh�r�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� sa�kh�ra�: 'neta� mama neso'hamasmi na me so
att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Ya� ki�ci vi����a�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� vi����a�: 'neta� mama neso'hamasmi na me so
att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�.

Eva� passa� tissa, sutav� ariyas�vako r�pasmimpi nibbandati vedan�yapi nibbandati


sa���yapi, nibbindati sa�kh�resupi nibbindati. Vi����asmimpi nibbindati. Nibbida�
virajjati. Vir�g� vimuccati. Vimuttasmi� vimuttamiti' ���a� hoti. Kh�� j�ti.
Vusita� brahmacariya�. Kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti. "

Seyyath�pi1- tissa, dve puris�, eko puriso amaggakusalo eko puriso maggakusalo,
tamena� so amaggakusalo puriso amu� maggakusala� purisa� magga� puccheyya, so eva�
vadeyya: "ambho purisa, 2- aya� maggo. Tena muhutta� gaccha. Tena muhutta�.

1. "Seyyath�passu" - s�mu.
2. Ehi bho purisa - machasa�, eva� ho purisa - sy�.

[BJT Page 188] [\x 188/]

Gantv� dakkhissasi dvidh� patha�. Tattha v�ma� mu�citv� dakkhi�a� ga�h�hi. Tena
muhutta� gaccha, tena muhutta� gantv� dakkhissasi tibba� vanasa�a�. Tena muhutta�
gaccha. Tena muhutta� gantv� dakkhissasi mahanta� ninna� pallala�, tena muhutta�
gaccha, tena muhutta� gantv� dakkhissasi sobbha� pap�ta�. Tena muhutta� gaccha.
Tena muhutta� gantv� dakkhissasi sama� bhumibh�ga� rama�ya�.

Upam� kho my�ya� tissa, kat� atthassa vi���pan�ya. Aya� cettha attho: puriso
amaggakusaloti kho tissa, puthujjanasseta� adhivacana�. 'Puriso maggakusaloti' kho
tissa, tath�gatasseta� adhivacana�. Arahato samm�sambuddhassa. 'Dvidh�pathoti 1-
kho tissa, vicikicch�yeta� adhivacana�. [PTS Page 109 [\q 109/] ']v�momaggo'ti
kho tissa, a��ha�gikasseta� micch�maggassa adhivacana� seyyath�da�: micch�di��hiy�
micch�sa�kappassa micch�v�c�ya micch�kammantassa micch��jivassa vicch�v�y�massa
vicch�satiy� micch�sam�dhissa. Dakkhi�o maggoti kho tissa, ariyasseta�
a��ha�gikassa maggassa adhivacana�, seyyath�da�: samm�di��hiy� samm�sa�kappassa
samm�v�c�ya samm�kammantassa samm��jivassa samm�v�y�massa samm�satiy�
samm�sam�dhissa. 'Tibbo vanasa�oti? Kho tissa, avijj�yeta� adhivacana�. 'Mahanta�
ninna� pallalanti' kho tissa, k�m�nameta� adhivacana�.'Sobebh� pap�toti' kho tissa,
kodhup�y�sasseta� adhivacana�. 'Samo bhumibh�go rama�yoti' kho tissa, nibb�nasseta�
adhivacana�.

Abhirama tissa, abhirama tissa, ahamov�dena ahamanuggahena ahamanus�san�y�ti,


idamavoca bhagav�. Attamano �yasm� tisso bhagavato bh�sita� abhinand�ti.

1. 2. 4. 3
Yamaka sutta�

85. Eva� me suta� eka� samaya� �yasm� s�riputto s�vatthiya� viharati jetavane
an�thapi�ikassa �r�me.

Tena kho pana samayena yamakassa n�ma bhikkhuno evar�pa� p�paka� di��higata�
uppanna� hoti tath�ha� bhagavat� dhamma�, desita� �j�n�mi yath� kh��savo bhikkhu
k�yassa bhed� ucchijjati vinassati na hoti parammara�'ti.

Assosu� kho sambahul� bhikkhu yamakassa kira n�ma bhikkhuno evar�pa� p�paka�
di��higata� uppanna� hoti: tath�ha� bhagavat� dhamma� desita� �j�n�mi, yath�
kh��savo bhikkh� k�yassa bhed� ucchijjati vinassati na hoti parammara�"ti.
1. Dvedh�pathoti - machasa�, sy�.

[BJT Page 190] [\x 190/]

Atha kho te bhikkhu yen�yasm� yamako tenupasa�kami�su. Upasa�kamitv� �yasmat�


yamakena saddhi� sammodi�su sammodaniya� katha� s�r��iya� vitis�retv� ekamanta�
nis�di�su. Ekamanta� nisinn� kho te bhikkh� �yasmanta� yamaka� etadavocu�: "sacca�
kira te �vuso yamaka, evar�pa� p�paka� di��higata� uppanna� "tath�ha� [PTS Page
110] [\q 110/] bhagavat� dhamma� desita� �j�n�mi, yath� kh��savo bhikkhu
k�yassa bhed� ucchijjati vinassati na hoti parammara�, ti.

Eva� kho'ha�1- �vuso bhagavat� dhamma� desita� �j�n�mi yath� kh��savo bhikkhu
k�yassa bhed� ucchijjati vinassati na hoti parammara�'ti.

M� �vuso yamaka eva� avaca, bhagavanta� abbh�cikkhi, na hi s�dhu bhagavato


abbhakkh�na�, 2- na hi bhagav� eva� vadeyya: "kh��savo bhikkhu k�yassa bhed�
ucchijjati vinassati na hoti parammara�"ti.

Evampi kho �yasm� yamako tehi bhikkh�hi vuccam�no tatheva ta� p�paka� di��hagata�
th�mas� par�massa3abhinivissa voharati "tath�ha� bhagavat� dhamma� desita� �j�n�mi
yath� kh��savo bhikkhu k�yassa bhed� ucchijjati vinassati na hoti parammara�ti. "

Yato kho te bhikkh� n�sakkhi�su. �yasmanta� yamaka� etasm� p�pak� di��higat�


vivecetu�. Atha kho te bhikkh� u��h�y�san� yen�yasm� s�riputto tenupasa�kami�su,
upasa�kamitv� �yasmanta� s�riputta� etadavocu�: yamakassa n�ma �vuso s�riputta,
bhikkhuno evar�pa� p�paka� di��higata� uppanna�: "tath�'ha� bhagavat� dhamma�
desita� �j�n�mi yath� kh��savo bhikkhu k�yassa bhed� ucchijjati vinassati na hoti
parammara�'ti. S�dh�yasm� s�riputto yena yamako bhikkhu tenupasa�kamatu anukampa�
up�d�y�"ti. Adhiv�sesi kho �yasm� s�riputto tu�h�bh�vena.

Atha kho �yasm� s�riputto s�yanhasamaya� pa�isall�n� vu��hito yen�yasm� yamako


tenupasa�kami, upasa�kamitv� �yasmat� yamakena saddhi� sammodi sammodan�ya� katha�
s�r��iya� v�tis�retv� ekamanta� nis�di, ekamanta� nisinno kho �yasm� s�riputto
�yasmanta� yamaka� etadavoca: sacca� kira te �vuso yamaka, evar�pa� p�paka�
di��higata� uppanna�? Tath�ha� bhagavat� dhamma� desita� �j�n�mi, yath� [PTS Page
111] [\q 111/] kh��savo bhikkhu k�yassa bhed� ucchijjati vinassati na hoti
parammara�"ti.

Eva�ca khoha� �vuso, bhagavat� dhamma� desita� �j�n�mi: "yath� kh��savo bhikkhu
k�yassa bhed� ucchijjati vinassati na hoti parammara�"ti.

1. Eva� khv�ha� - sy�, machasa�


2. Abbh�vikkhana� - machasa�.
3. Par�m�s� - machasa�.

[BJT Page 192] [\x 192/]

"Ta� ki� ma��asi? �vuso, yamaka "r�pa nicca� v� anicca� v�"ti anicca� �vuso.

"Ya� pan�nicca� dukkha� v� ta� sukha� v�"ti? Dukkha� �vuso.

Ya� pan�nicca� dukkha� vipari�madhamma� kallannu ta� samanupassitu� "eta� mama


esohamasmi, eso me att�"ti? No heta� �vuso,

Vedan� nicca� v� anicca� v�"ti? Anicca� �vuso,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� �vuso,


Ya� pan�nicca� dukkha� vipari�madhamma� kallannu ta� samanupassitu� "eta� mama,
eso'hamasmi, eso me att�ti. No heta� �vuso.

Sa��� nicca� v� anicca� v�"ti? Anicca� �vuso,

Ya� pan�nicca� ta� dukkha� v� ta� sukha� v�ti? Dukkha� �vuso,

Ya� pan�nicca� dukkha� vipari�madhamma� kallannu ta� samanupassitu� "eta� mama,


eso'hamasmi, eso me att�ti. No heta� �vuso.

Sa�kh�r� nicca� v� anicca� v�"ti? Anicca� �vuso,

Ya� pan�nicca� ta� dukkha� v� ta� sukha� v�ti? Dukkha� �vuso,

Ya� pan�nicca� dukkha� vipari�madhamma� kallannu ta� samanupassitu� "eta� mama,


eso'hamasmi, eso me att�ti. No heta� �vuso.

Vi����a� nicca� v� anicca� v�"ti? Anicca� �vuso,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� �vuso.

Ya� pan�nicca� dukkha� vipari�madhamma� kallannu ta� samanupassitu� "eta� mama


eso'hamasmi eso me att�"ti? No heta� �vuso.

Tasm�tih�vuso yamaka, ya� ki�ci r�pa� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh�


v� oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� r�pa�
"neta� mama neso'hamasmi na me'so att�"ti. Evameta� yath�bh�ta� sammappa���ya
da��habba�. Y� k�ci vedan� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika�
v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� vedana�: 'neta� mama
neso'hamasmi na me so att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Y�
k�ci sa��� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma�
h�na� v� pa�ta� v� ya� d�re santike v� sabba� sa��a�: 'neta� mama neso'hamasmi na
me so att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Ye keci sa�kh�r�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� sa�kh�ra�: 'neta� mama neso'hamasmi na me so
att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Ya� ki�ci vi����a�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� vi����a�: 'neta� mama neso'hamasmi na me so
att�"ti, evameta�yath�bh�ta� sammappa���ya da��habba�.

Eva� passa� �vuso, yamaka sutav� ariyas�vako r�pasmimpi nibbindati vedan�yapi


nibbindati sa���yapi nibbindati sa�kh�resupi nibbindati. Vi����asmimpi nibbindati.
Nibbinda� virajjati. Vir�g� vimuccati. Vimuttasmi� vimuttamiti' ���a� hoti. Kh��
j�ti. Vusita� brahmacariya�. Kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti.

Ta� ki� ma��asi �vuso yamaka, 'r�pa� tath�gato'ti samanupassas�ti? No heta� �vuso.

Vedan� tath�gato'ti samanupassas�ti? No heta� �vuso.

Sa��� tath�gato'ti samanupassas�ti? No heta� �vuso.

Sa�kh�re tath�gato'ti samanupassas�ti? No heta� �vuso.

Vi����a� tath�gato'ti samanupassas�ti? No heta� �vuso.

Ta� ki� ma��asi �vuso yamaka, r�pasmi� "tath�gato'ti samanupassas�ti? No heta�


�vuso

A��atra r�p� tath�gatoti samanupassas�'ti? No heta� �vuso.


A��atra vedan�ya tath�gato'ti samanupassas�ti? No heta� �vuso.

A��atra sa���ya tath�gato'ti samanupassas�ti? No heta� �vuso.

A��atra sa�kh�resu tath�gato'ti samanupassas�ti? No heta� �vuso.


A��atra vi����asmi� tath�gato'ti samanupassas�ti? No heta� �vuso.

A��atra vi���� tath�gati'ti samanupassas�ti? No heta� �vuso.


[BJT Page 194] [\x 194/]

Ta� ki� ma��asi �vuso yamaka, aya� so ar�p� avedano asa��� asa�kh�ro avi����o
tath�gatoti samanupass�ti. No heta� �vuso.

[PTS Page 112] [\q 112/] ta� ki� ma��asi �vuso yamaka, r�pa� vedana�
tath�gato'ti samanupassas�ti? No heta� �vuso.

Ta� ki� ma��asi �vuso yamaka, r�pa� sa��a� tath�gato'ti samanupassas�ti? No heta�
�vuso.

Ta� ki� ma��asi �vuso yamaka, r�pa� sa�kh�re 1tath�gato'ti samanupassas�ti? No


heta� �vuso.

Ta� ki� ma��asi �vuso yamaka, r�pa� vi����a� tath�gato'ti samanupassas�ti? No heta�
�vuso.

Ettha ca te �vuso yamaka di��heva dhamme saccato thetato2 tath�gate


anupalabbhiyam�ne3- kalla� nu te ta� veyy�kara�a� "tath�ha� bhagavat� dhamma�
desita� �j�n�mi yath� kh��savo bhikkhu k�yassa bhed� ucchijjati vinassati na hoti
parammara�ti? Ahu kho me ta� �vuso sariputta, pubbe aviddasuno p�paka� di��h�gata�
ida�aca pana me �yasmato s�riputtassa dhammadesana� sutv� ta�eca ca p�paka�
di��higata� pah�na�, dhammo ca me abhisametoti. 4-

Sace ta� �vuso yamaka, eva� puccheyyu�- "yo so


�vuso yamaka, bhikkhu araha� kh��savo so k�yassa bhed� parammara� ki� hotiti eva�
pu��ho tva � �vuso yamaka, kinti khy�kareyyas�"ti?

Sace ma� �vuves� eva� puccheyyu�: "yo so yamaka, bhikkhu araha� kh��savo so k�yassa
bhed� parammara� ki� hoti"ti? Eva� pu��ho'ha� �vuso, eva� khy�kareyya�: r�pa� kho
�vuso anicca�, yadanicca� ta� dukkha�, ya� dukkha� ta� niruddha�, tadatthagata�,
vedan� anicca� yadanicca� ta� dukkha� ya� dukkha� ta� niruddha� tadatthagatanti".
Eva� pu��ho'ha� �vuso, eva� khy�kareyyanti.

Sace ma� �vuves� eva� puccheyyu�: "yo so yamaka, bhikkhu araha� kh��savo so k�yassa
bhed� parammara� ki� hoti"ti? Eva� pu��ho'ha� �vuso, eva� khy�kareyya�: r�pa� kho
�vuso anicca�, yadanicca� ta� dukkha�, ya� dukkha� ta� niruddha�, tadatthagata�,
sa��� anicca� yadanicca� ta� dukkha� ya� dukkha� ta� niruddha� tadatthagatanti".
Eva� pu��ho'ha� �vuso, eva� khy�kareyyanti.

Sace ma� �vuves� eva� puccheyyu�: "yo so yamaka, bhikkhu araha� kh��savo so k�yassa
bhed� parammara� ki� hoti"ti? Eva� pu��ho'ha� �vuso, eva� khy�kareyya�: r�pa� kho
�vuso anicca�, yadanicca� ta� dukkha�, ya� dukkha� ta� niruddha�, tadatthagata�,
sa�kh�r� anicca� yadanicca� ta� dukkha� ya� dukkha� ta� niruddha� tadatthagatanti".
Eva� pu��ho'ha� �vuso, eva� khy�kareyyanti.

Sace ma� �vuves� eva� puccheyyu�: "yo so yamaka, bhikkhu araha� kh��savo so k�yassa
bhed� parammara� ki� hoti"ti? Eva� pu��ho'ha� �vuso, eva� khy�kareyya�: r�pa� kho
�vuso anicca�, yadanicca� ta� dukkha�, ya� dukkha� ta� niruddha�, tadatthagata�,
vi����a� anicca� yadanicca� ta� dukkha� ya� dukkha� ta� niruddha� tadatthagatanti".
Eva� pu��ho'ha� �vuso, eva� khy�kareyyanti.

S�dhu s�dhu �vuso yamaka, tenah�vuso yamaka, upamante kariss�mi etasseva atthassa
bhiyyosomatt�ya ���ya.

Seyyath�pi �vuso yamaka, gahapati v� gahapatiputto v� a��ho mahaddhano mah�bhogo,


so ca �rakkhasampanno tassa kocideva puriso uppajjeyya anatthak�mo ahitak�mo
ayogakkhemak�mo j�vit� voropetuk�mo, tassa [PTS Page 113] [\q 113/] evamassa:
"aya� kho gahapati v� gahapatiputto v� a��ho mahaddhano mah�bhogo, so ca
�rakkhasampanno na vy�sukaro 5pasayiha j�vit� voropetu�, yannun�ha� anupakhajja
j�vit� voropeyya'nti. So ta� gahapati� v� gahapatiputta� v� upasa�kamitv� eva�
vadeyya: "upa��haheyya� ta� bhante"ti. Tamena� so gahapati v� gahapati putto v�
upa��h�peyya, so upa��haheyya, pubbu��h�yi pacch�tip�ti ki�k�rapa�iss�vi man�pac�ri
piyav�di. Tassa so gahapati v�

-----------------------
1. Vedan� - sy�
2. Tathato - sy�.
3. Tath�gato anupalabbhiyam�no - machasa�, sy�
4. Abhisamito - machasa�, sy�.
5. "N�ya� sukaro - machasa� nah�ya� sukaro - sy�.

[BJT Page 196] [\x 196/]

Gahapatiputto v� mittato'pi na� saddaheyya. Suhajjato 'pi na� saddaheyya tasmi�


viss�sa� �pajjeyya, yad� kho �vuso tassa purisassa evamassa: "sa�vissa��ho kho
my�ya� gahapati v� gahapatiputto v�ti. " Atha na� rahogata� viditv� ti�hena
satthena j�vit� voropeyya.

Ta� ki� ma��asi �vuso yamaka, yad�'pi so puriso amu� gahapati� v� gahapatiputta� v�
upasa�kamitv� evam�ha: "upa��haheyya� ta� bhante, ti, tad�pi so vadhakova,
vadhaka�ca pana santa� na a���si. "Vadhako me"ti yad�'pi so upa��h�ti pubbu��h�yi
pacch�nip�ti ki�k�rapa�iss�v� man�napac�ri piyav�di. Tad�'pi so vadhakova,
vadhaka�ca pana santa� na a���si. "Vadhako me"ti. Yad�'pi na� rahogata� viditv�
ti�hena satthena j�vit�voropeti. Tad�'pi so vadhakova, vadhaka�ca pana santa� na
a���si "vadhako me'ti. Evam�vusoti.

Evameva kho �vuso assutav� puthujjano ariy�na� adass�v� ariyadhammassa akovido


ariyadhamme avin�to, sappuris�na� adass�v� sappurisadhammassa akovido
sappurisadhamme avin�to, r�pa� attato samanupassati, r�pavanta� v� att�na�. Attani
v� r�pa�, r�pasmi� v� att�na�, vedana�

Evameva kho �vuso assutav� puthujjano ariy�na� adass�v� ariyadhammassa akovido


ariyadhamme avin�to, sappuris�na� adass�v� sappurisadhammassa akovido
sappurisadhamme avin�to, r�pa� attato samanupassati, r�pavanta� v� att�na�. Attani
v� r�pa�, r�pasmi� v� att�na�, sa��a�

Evameva kho �vuso assutav� puthujjano ariy�na� adass�v� ariyadhammassa akovido


ariyadhamme avin�to, sappuris�na� adass�v� sappurisadhammassa akovido
sappurisadhamme avin�to, r�pa� attato samanupassati, r�pavanta� v� att�na�. Attani
v� r�pa�, r�pasmi� v� att�na�, sa�kh�re

Evameva kho �vuso assutav� puthujjano ariy�na� adass�v� ariyadhammassa akovido


ariyadhamme avin�to, sappuris�na� adass�v� sappurisadhammassa akovido
sappurisadhamme avin�to, r�pa� attato samanupassati, r�pavanta� v� att�na�. Attani
v� r�pa�, r�pasmi� v� att�na�,

Vi����a� [PTS Page 114] [\q 114/] attato samanupassati vi����avanta� v�


att�na�, attani v� vi����a� vi����asmi� v� att�na�. So anicca� r�pa�'anicca�
r�panti yath�bh�ta� nappaj�n�ti, anicca� vedana�'anicc� vedan�ti yath�bh�ta�
nappaj�n�ti, anicca� sa��a� "anicc� sa���ti yath�bh�ta� nappaj�n�ti, anicce
sa�kh�re 'anicc� sa�kh�r�ti yath�bh�ta� nappaj�n�ti, anicca� vi����a� 'anicca�
vi��a�anti yath�bh�ta� nappaj�n�ti.

Dukkha� r�pa� 'dukkha� r�panti yath�bh�ta� nappaj�n�ti, dukkha� vedana�'dukkha�


vedan�tti yath�bh�ta� nappaj�n�ti.

Dukkha� r�pa� 'dukkha� r�panti yath�bh�ta� nappaj�n�ti, dukkha� sa����'dukkha�


sa���tti yath�bh�ta� nappaj�n�ti.

Dukkha� r�pa� 'dukkha� r�panti yath�bh�ta� nappaj�n�ti, dukkha� sa�kh�re'dukkha�


sa�kh�retti yath�bh�ta� nappaj�n�ti.

Dukkha� r�pa� 'dukkha� r�panti yath�bh�ta� nappaj�n�ti, dukkha� vi����a�'dukkha�


vi����atti yath�bh�ta� nappaj�n�ti.

Anatta� r�pa� 'anatt�1- r�panti yath�bh�ta� nappaj�n�ti, anatta� vedana� anatt�


vedan�ti yath�bh�ta� nappaj�n�ti, anatta� sa��a� anatt� sa���yati yath�bh�ta�
nappaj�n�ti. Anatte sa�kh�re anatt� sa�kh�r�ti yath�bh�ta� nappaj�n�ti, anatta�
vi����a� anatta� vi����a"nti yath�bh�ta� nappaj�n�ti.

Sa�khata� r�pa� sa�khata� r�panti yath�bh�ta� nappaj�n�ti, sa�khata� vedana�


sa�khat� vedan�ti yath�bh�ta� nappaj�n�ti, sa�khata� sa��a� sa�khat� sa���yati
yath�bh�ta� nappaj�n�ti. Sa�khate sa�kh�re sa�khat� sa�kh�r�ti yath�bh�ta�
nappaj�n�ti, sa�khata� vi����a� sa�khata� vi����a"nti yath�bh�ta� nappaj�n�ti.

Vadhaka� r�pa� vadhaka� r�panti yath�bh�ta� nappaj�n�ti, vadhaka� vedana� vadhak�


vedan�ti yath�bh�ta� nappaj�n�ti, vadhaka� sa��a� vadhak� sa���yati yath�bh�ta�
nappaj�n�ti. Vadhake sa�kh�re sa�khat� sa�kh�r�ti yath�bh�ta� nappaj�n�ti, vadhaka�
vi����a� vadhaka� vi����a"nti yath�bh�ta� nappaj�n�ti.

1. Anatta� - s�mu.

[BJT Page 198] [\x 198/]

So r�pa� upeti up�diyati adhi��h�ti 'att� me'ti, vedana� upeti up�diyati adhi��h�ti
'att�meti' sa��a� upeti up�diyati adhi��h�ti 'att�meti' sa�kh�re upeti up�diyati
adhi��h�ti 'att�meti' vi����a� upeti up�diyati adhi��h�ti 'att� me'ti, tassime
pa�avup�d�kakkhandh� upet� up�dinn� d�gharatta� ahit�ya dukkh�ya pa�vattanti.

Sutav� ca kho �vuso ariyas�vako ariy�na� dass�v� ariyadhammassa kovido ariyadhamme


suvin�to, sappuris�na� dass�v� sappurisadhammassa kovido sappurisadhamme suvin�to
na r�pa� attato samanupassati, na r�pavanta� v� att�na�. Na attani v� r�pa�, na
r�pasmi� v� att�na�, na vedan� attato samanupassati, na vedan�vanta� v� att�na�, na
attani v� vedana�, na vedan�smi� v� att�na�.

Sutav� ca kho �vuso ariyas�vako ariy�na� dass�v� ariyadhammassa kovido ariyadhamme


suvin�to, sappuris�na� dass�v� sappurisadhammassa kovido sappurisadhamme suvin�to
na r�pa� attato samanupassati, na r�pavanta� v� att�na�. Na attani v� r�pa�, na
r�pasmi� v� att�na�, na sa��� attato samanupassati, na sa����avanta� v� att�na�, na
attani v� sa��a�, na sa���smi� v� att�na�.

Sutav� ca kho �vuso ariyas�vako ariy�na� dass�v� ariyadhammassa kovido ariyadhamme


suvin�to, sappuris�na� dass�v� sappurisadhammassa kovido sappurisadhamme suvin�to
na r�pa� attato samanupassati, na r�pavanta� v� att�na�. Na attani v� r�pa�, na
r�pasmi� v� att�na�, na sa�khare attato samanupassati, na sa�kh�r�vanta� v�
att�na�, na attani v� sa�kh�r��a�, na sa�kh�r��asmi� v� att�na�.
Sutav� ca kho �vuso ariyas�vako ariy�na� dass�v� ariyadhammassa kovido ariyadhamme
suvin�to, sappuris�na� dass�v� sappurisadhammassa kovido sappurisadhamme suvin�to
na r�pa� attato samanupassati, na r�pavanta� v� att�na�. Na attani v� r�pa�, na
r�pasmi� v� att�na�, na vi����a� attato samanupassati, na vi����avanta� v� att�na�,
na attani v� vi����a�, na vi����asmi� v� att�na�.

[PTS Page 115] [\q 115/] so anicca� r�pa� anicca� r�panti yath�bh�ta� paj�n�ti
anicca� vedana� so anicca� r�pa� anicca� r�panti yath�bh�ta� paj�n�ti anicca�
sa���� so anicca� r�pa� anicca� r�panti yath�bh�ta� paj�n�ti anicca� sa�kh�re so
anicca� r�pa� anicca� r�panti yath�bh�ta� paj�n�ti anicca� vi����a� anicca�
vi����anti yath�bh�ta� paj�n�ti.

Dukkha� r�pa� dukkha� r�panti yath�bh�ta� paj�n�ti dukkha� vedana� so dukkha� r�pa�
dukkha� r�panti yath�bh�ta� paj�n�ti dukkha� sa���� so dukkha� r�pa� dukkha�
r�panti yath�bh�ta� paj�n�ti dukkha� sa�kh�re so dukkha� r�pa� dukkha� r�panti
yath�bh�ta� paj�n�ti dukkha� vi����a� dukkha� vi����anti yath�bh�ta� paj�n�ti.

Anatta� r�pa� anatt� r�panti yath�bh�ta� paj�n�ti anatta� vedana� so anatt� r�pa�
anatt� r�panti yath�bh�ta� paj�n�ti anatt� sa���� so anatt� r�pa� anatt� r�panti
yath�bh�ta� paj�n�ti anatta� sa�kh�re so anatt� r�pa� anatt� r�panti yath�bh�ta�
paj�n�ti anatt� vi����a� anatta� vi����anti yath�bh�ta� paj�n�ti.

Sa�khata� r�pa� sa�khata� r�panti yath�bh�ta� paj�n�ti sa�khata� vedana� so


sa�khata� r�pa� sa�khata� r�panti yath�bh�ta� paj�n�ti sa�khata� sa��� so sa�khata�
r�pa� r�panti yath�bh�ta� paj�n�ti sa�khate sa�kh�re so anatt� r�pa� sa�khata�
r�panti yath�bh�ta� paj�n�ti sa�khata� vi����a� sa�khata� vi����anti yath�bh�ta�
paj�n�ti.

Vadhaka� r�pa� vadhaka� r�panti yath�bh�ta� paj�n�ti vadhaka� vedana� so vadhaka�


r�pa� vadhaka� r�panti yath�bh�ta� paj�n�ti vadhaka� sa��� so vadhaka� r�pa�
r�panti yath�bh�ta� paj�n�ti vadhake sa�kh�re so vadhaka� r�pa� vadhaka� r�panti
yath�bh�ta� paj�n�ti vadhaka� vi����a� vadhaka� vi����anti yath�bh�ta� paj�n�ti.

So r�pa� na upeti, na up�diyati, na adhi��h�ti att� meti. Vedana� na upeti na


up�diyati, na adhi��h�ti att� me'ti tassime pa�cup�d�nakkhandh� anupet� anup�dinn�
d�gharatta� hit�ya sukh�ya sa�vattant�ti.

So r�pa� na upeti, na up�diyati, na adhi��h�ti att� meti. Sa��a� na upeti na


up�diyati, na adhi��h�ti att� me'ti tassime pa�cup�d�nakkhandh� anupet� anup�dinn�
d�gharatta� hit�ya sukh�ya sa�vattant�ti.

So r�pa� na upeti, na up�diyati, na adhi��h�ti att� meti. Sa�kh�re na upeti na


up�diyati, na adhi��h�ti att� me'ti tassime pa�cup�d�nakkhandh� anupet� anup�dinn�
d�gharatta� hit�ya sukh�ya sa�vattant�ti.

So r�pa� na upeti, na up�diyati, na adhi��h�ti att� meti. Vi����a� na upeti na


up�diyati, na adhi��h�ti att� me'ti tassime pa�cup�d�nakkhandh� anupet� anup�dinn�
d�gharatta� hit�ya sukh�ya sa�vattant�ti.

[BJT Page 200] [\x 200/]

Evameta� 1- �vuso s�riputta hoti. Yesa� �yasmant�dis�2sabrahmac�rino anukampak�


atthak�m� ov�dak� anus�sak�. Ida�ca pana me �yasmato s�riputtassa dhammadesana�
sutv� anup�d�ya �savehi citta� vimuttanti.

Idamavoca �yasm� s�riputto. Attamano �yasm� yamako �yasmato s�riputtassa bh�sita�


abhinand�ti 3-

1. 2. 4. 4
Anur�dha sutta�

[PTS Page 116] [\q 116/] eva� me suta� 4- eka� samaya� bhagav� ves�liya�
viharati mah�vane ku��g�ras�l�ya�, tena kho pana samayena �yasm� anur�dho bhagavato
avid�re ara��aku�ik�ya� viharati. Atha kho sambahul� a��atitthiy� paribb�jak�
yen�yasm� anur�dho tenupasa�kami�su, upasa�kamitv� �yasmat� anur�dhena saddhi�
sammodi�su, sammodan�ya� katha� s�r��ya� vitis�retv� ekamanta� nis�di�su. Ekamanta�
nisinn� kho te a��atitthiy� paribb�jak� �yasmanta� anur�dha� etadavocu�:

Yo so �vuso anur�dha, tath�gato uttamapuriso paramapuriso paramapattipatto, ta�


tath�gato imesu catusu �h�nesu pa���payam�no pa���peti: hoti tath�gato
parammara�'ti v� na hoti tath�gato parammara�ati v� hoti ca na ca hoti tath�gatato
parammara�ti v� neva hoti na na hoti tath�gato parammara�ti v�'ti.

Eva� vutte �yasm� anur�dho5- te a��atitthiye paribb�jake etadavoca: "ye so �vuso


tath�gato uttamapuriso paramapuriso paramapattipatto, ta� tath�gato a��atiramehi
6cat�hi �h�nehi pa���payam�no pa���peti: "hoti tath�gato parammara�'ti v�, 'na hoti
tath�gato parammara�'ti v� 'hoti ca na ca hoti tath�gato parammara�'ti v� 'ne'va
hoti na na hoti tath�gato parammara�ti v�"ti.

Eva� vutte te7- a��atitthiy� paribb�jak� �yasmanta� anur�dha� etadavocu�: "so c�ya�
bhikkhu navo bhavissati. Acirapabbajito, thero v� pana b�lo avyatto"ti.

1. Eva�heta� - sy�.
2. �yasmant�na� t�dis� - machasa�, sy�.
3. �noya� p��ho -machasa�, sy�.
4. �noya� p��ho - machasa�, sy�
5. Eva� vutte anur�dho - [PTS]
6. A��atra imehi - machasa�, sy�
7. Eva� vutte - machasa�.

[BJT Page 202] [\x 202/]

Atha kho te a��atitthiy� paribb�jak� �yasmanta� anur�dha� navav�dena ca b�lav�dena


ca apas�detv� u��h�y�san� pakkami�su [PTS Page 117] [\q 117/] atha kho
�yasmato anur�dhassa acirapakkantesu tesu a��atitthiyesu paribb�jakesu etadahosi:

"Sace kho ma� te a��atitthiy� paribbajak� uttari� pa�ha� puccheyyu�. Katha�


khy�karam�no nu kho'ha�1- tesa� a��atitthiy�na� paribb�jak�na� vuttav�di ceva
bhagav�to assa�, na ca bhagavanta� abh�tena abbh�cikkheyya�, dhammassa c�nudhamma�
khy�kareyya�, na ca koci sahadhammiko v�d�nuv�do2g�rayha� �h�na� �gaccheyy�"ti.

Atha kho �yasm� anur�dho yena bhagav� tenupasa�kami upasa�kamitv� bhagavanta�


abhiv�detv� ekamanta� nis�di. Ekamanta� nisinno kho �yasm� anur�dho bhagavanta�
etadavoca:

"Id�ha� bhante. Bhagavato avid�re ara��aku�ik�ya� vihar�mi. Atha kho bhante


sambahul� a��atitthiy� paribb�jak� yen�ha� tenupasa�kami�su, upasa�kamitv� mama
saddhi� sammodi�su. Sammodan�ya� katha� s�r��ya� vitis�retv� ekamanta� nis�di�su,
ekamanta� nisinn� kho bhante, te a��atitthiy� paribb�jak� ma� etadavocu�:

Yo so �vuso anur�dha, tath�gato uttamapuriso paramapuriso paramapattipatto, ta�


tath�gato imesu catusu �h�nesu pa���payam�no pa���peti: "hoti tath�gato
parammara�'ti v� na hoti tath�gato parammara�ati v� hoti ca na ca hoti tath�gato
parammara�ti v� "neva hoti na na hoti tath�gato parammara�ti v�'ti.

Eva� vutt�'ha� bhante, te a��atitthiye paribb�jake etadavoca�: "yo so �vuso


tath�gato uttamapuriso paramapuriso paramapattipatto, ta� tath�gato a��atiramehi
catuhi �h�nehi pa���payam�no pa���peti: "hoti tath�gato parammara�'ti v�, 'na hoti
tath�gato parammara�'ti v� 'hoti ca na ca hoti tath�gato parammara�'ti v� "neva
hoti na na hoti tath�gato parammara�ti v�"ti.

Eva� vutte bhante, te a��atitthiy� paribb�jak� ma� etadavocu�: "so c�'ya� bhikkhu
navo bhavissati. Acirapabbajito, thero v� pana b�lo abyatto"ti.

Atha kho ma� bhante, te a��atitthiy� paribb�jak� navav�dena ca b�lav�dena ca


apas�detv� u��h�y�san� pakkami�su. [PTS Page 118] [\q 118/] tassa mayha�
bhante, acirapakkantesu tesu a��atitthiyesu paribb�jakesu etadahosi:

1. Nakhv�ha� - machasa�, sy�.


2. V�d�nup�to - s�mu.

[BJT Page 204] [\x 204/]

"Sace kho ma� te a��atitthiy� paribb�jak� uttari� pa�ha� puccheyyu�. Katha�


khy�karam�no nu kho'ha� tesa� a��atitthiy�na� paribb�jak�na� vuttav�di ceva
bhagavato assa�, na ca bhagavanta� abh�tena abbh�cikkheyya�, dhammassa c�nudhamma�
khy�kareyya�, na ca koci sahadhammiko v�d�nuv�do g�rayha� �h�na� �gaccheyy�"ti.

"Ta� ki� ma��asi anur�dha, "r�pa nicca� v� anicca� v�"ti anicca� bhante.

"Ya� pan�nicca� dukkha� v� ta� sukha� v�"ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kallannu ta� samanupassitu� "eta� mama


eso'hamasmi, eso me att�"ti? No heta� bhante,

Vedan� nicca� v� anicca� v�"ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�'ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kallannu ta� samanupassitu� "eta� mama


eso'hamasmi eso me att�ti" ? No heta� bhante.

Sa��� nicca� v� anicca� v�"ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�'ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kallannu ta� samanupassitu� "eta� mama


eso'hamasmi eso me att�"ti? No heta� bhante.

Sa�kh�r� nicca� v� anicca� v�"ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�'ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kallannu ta� samanupassitu� "eta� mama


eso'hamasmi eso me att�"ti? No heta� bhante.

Vi����a� nicca� v� anicca� v�"ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kallannu ta� samanupassitu� "eta� mama


eso'hamasmi eso me att�"ti? No heta� bhante.

Tasm�tiha anur�dha, ya� ki�ci r�pa� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh�


v� oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� r�pa�
"neta� mama neso'hamasmi na me'so att�"ti. Evameta� yath�bh�ta� sammappa���ya
da��habba�.
Tasm�tiha anur�dha, y� k�ci vedan� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v�
oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� vedana�:
'neta� mama neso'hamasmi na me so att�"ti, evameta� yath�bh�ta� sammappa���ya
da��habba�.

Tasm�tiha anur�dha, y� k�ci sa��� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v�


oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� sa��a�: 'neta�
mama neso'hamasmi na me so att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�.

Tasm�tiha anur�dha, ye keci sa�kh�r� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh�


v� oŒrika� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� sa�kh�ra�:
'neta� mama neso'hamasmi na me so att�"ti, evameta� yath�bh�ta� sammappa���ya
da��habba�.

Tasm�tiha anur�dha, ya� ki�ci vi����a� at�t�n�gatapaccuppanna� ajjhatta� v�


bahiddh� v� oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba�
vi����a�: 'neta� mama neso'hamasmi na me so att�"ti, evameta� yath�bh�ta�
sammappa���ya da��habba�. Eva� passa� ariyas�vako r�pasmimpi nibbindati nibbinda�
virajjati, vir�g� vimuccati, vimuttasmi� vimuttamiti ���a� hoti. Kh�� j�ti, vusita�
brahmacariya�, kata� kara�ya�, n�para� itthatt�y�ti paj�n�ti.

Ta� ki� ma��asi anur�dha, r�pasmi� tath�gato'ti samanupassas�ti no heta� bhante

Vedana� tath�gato'ti samanupassas�'ti? No heta� bhante.

Sa��a� tath�gato'ti samanupassas�ti? No heta� bhante.

Sa�kh�re tath�gato'ti samanupassas�ti? No heta� bhante.

Vi����a� tath�gato'ti samanupassas�ti? No heta� bhante.

Ta� ki� ma��asi anur�dha, r�pasmi� tath�gatoti samanupassas�ti. No heta� bhante.

A��atra r�p� tath�gato'ti samanupassas�ti"ti? No heta� bhante.

[BJT Page 206] [\x 206/]

A��atra vi���� tath�gatoti samanupassas�ti? No heta� bhante.

Ta� ki� ma��asi anur�dha, r�pa� tath�gato'ti samanupassas�ti? No heta� bhante.


Vedan� tath�gato'ti samanupassas�ti no heta� bhante. Sa��� tath�gato'ti
samanupassas�ti no heta� bhante. Sa�kh�r� tath�gato'ti samanupassas�ti no heta�
bhante. Vi����a� tath�gato'ti samanupassas�ti no heta� bhante.

Ta� kimma��asi anur�dha, aya� so ar�p� avedano asa��� asa�kh�ro avi����o


tath�gato'ti samanupassasiti? No heta� bhante.

Ettha ca te anur�dha, di��heva dhamme saccato thetato tath�gate anupalabbhiyam�ne1


kallannu te ta� vy�kara�a� "yo so �vuso, tath�gato uttamapuriso paramapuriso
paramapattipatto ta� tath�gato a��atiramehi [PTS Page 119] [\q 119/] cat�hi
�h�nehi pa���payam�no pa���peyya2- "hoti tath�gato parammara�ti v� na hoti
tath�gato parammara�ti v� hoti ca na ca hoti tath�gato parammara�'ti v� neva hoti
na na hoti tath�gato parammara�ti v�"ti? No heta� bhante.

S�dhu s�dhu anur�dha, pubbe c�ha� anur�dha, etarahi ca dukkha�ce va pa���pemi


dukkhassa ca nirodhanti.
1. 2. 4. 5
Vakkali sutta�

87. Eva� me suta� eka� samaya� bhagav� r�jagahe viharati ve�uvane kalandakaniv�pe.
Tena kho pana samayena �yasm� vakkali kumhak�ranivesane viharati �b�dhiko dukkhito
b��hagil�no.

Atha kho �yasm� vakkali upa��h�ke �mantesi: etha tumhe �vuso, yena bhagav�
tenupasa�kamatha upasa�kamitv� mama vacanena bhagavato p�de siras� vandatha.
Vakkali bhante bhikkhu �b�dhiko dukkhito b��hagil�no. So bhagavato p�de siras�
vandat�ti eva�ca vadetha 's�dhu kira bhante, bhagav� yena vakkali bhikkhu
tenupasa�kamatu anukampa� up�d�ya"ti.

Evam�vusoti kho te bhikkh� �yasmato vakkalissa pa�issutv� yena bhagav�


tenupasa�kami�su. Upasa�kamitv� bhagavanta� abhiv�detv� ekamanta� nis�di�su.
Ekamanta� nisinn� kho te bhikkh� bhagavanta� etadavocu�: vakkali bhante, bhikkhu
�b�dhiko dukkhito b��ha gil�no. So bhagavato p�de siras� vandati "s�dhu kira
bhante, bhagav� yena vakkali bhikkhu tenupasa�kamatu anukampa� up�d�y�"ti.
Adhiv�sesi bhagav� tu�h�bh�vena.

1. Tath�gato anupalabbhiyam�no - machasa�, sy�.


2. Pa���peti - machasa�, sy�.

[BJT Page 208] [\x 208/]

Atha kho bhagav� niv�setv� pattac�varam�d�ya yen�yasm� vakkali tenupasa�kami. [PTS


Page 120] [\q 120/] addas� kho �yasm� vakkali bhagavanta� duratova �gacchanta�
disv�na ma�cena sama�cosi. 1-

Atha kho bhagav� �yasmanta� vakkali� etadavoca: "ala� vakkali m� tva� ma�cena
sama�vosi10. Santim�ni �san�ni pa��att�ni, tatth�ha� nis�diss�m�, ti. Nis�di
bhagav� pa��atte �sane. Nisajja kho bhagav� �yasmanta� vakkali� etadavoca:

Kacci te vakkali, khaman�ya�? Kacci y�pan�ya�? Kacci te dukkh� vedan� pa�ikkamanti


no abhikkamanti. Pa�ikkamos�na� pa���yati no abhikkamoti.

Na me bhante, khaman�ya�, na y�pan�ya� b��h� me dukkh� vedan� abhikkamanti no


pa�ikkamanti. Abhikkamos�na� pa���yati no pa�ikkamoti.

Kacci te vakkali,na ki�ci kukkucca� na koci vippa�is�roti? Taggha me bhante,


anappaka� kukkucca� anappako vippa�is�roti.

Kacci pana ta� vakkali, att� s�lato na upavadat�ti? Na kho ma� bhante, att� s�lato
upavadat�ti.

No ce kira vakkali, att� s�lato upavadati, atha ki�ca2- te kukkucca� ko ca


vippa�is�roti? Cirapa�ik�ha� bhante, bhagavanta� dassan�ya upasa�kamituk�mo. Natthi
ca me k�yasm�� t�vatik� balamatt�, y�vat�ha� 3- bhagavanta� dassan�ya
upasa�kameyyanti.

Ala� vakkali. Ki� te imin� p�tik�yena di��hena, yo kho vakkali, dhamma� passati so
ma� passati, yo ma� passati so dhamma� passati, dhamma� hi vakkali, passanto ma�
passati. Ma� passanto dhamma� passati. Ta� ki� ma��asi vakkali, "r�pa� nicca� v�
anicca� v�ti? [PTS Page 121] [\q 121/] anicca� bhante,

Yampan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,

Yampan�nicca� dukkha� vipari�madhamma� kalla� nu ta� samanupassitu� "eta� mama.


So'hamasmi, eso me att�"ti? No heta� bhante,

Vedan� nicca� v� anicca� v�ti? Anicca� bhante .


Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kalla� nu ta� samanupassitu� "eta� mama,


eso'hamasmi, eso me att�"ti? No heta� bhante.

Sa��� nicca� v� anicca� v�ti? Anicca� bhante.

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kalla� nu ta� samanupassitu� "eta� mama,


eso'hamasmi, eso me att�"ti? No heta� bhante.

Sa�kh�r� nicca� v� anicca� v�ti? Anicca� bhante.

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kalla� nu ta� samanupassitu� "eta� mama


eso'hamasmi, eso me att�"ti? No heta� bhante.

Vi����a� nicca� v� anicca� v�ti? Anicca� bhante

Ya� pan�nicca� dukkha� v� ta� sukha� v�'ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kallannu ta� samanupassitu� "eta� mama


eso'hamasmi eso me att�ti? No heta� bhante.

1. Ma�cake samadhosi - machasa�.


2. Kismi�ca - s� 2.
3. Y�ha� - s�mu. Y�y�ha� - [PTS.]
10 [BJT] = sama�vosi [PTS] = samadhosi

[BJT Page 210] [\x 210/]

Tasm�tiha vakkali, ya� ki�ci r�pa� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v�


oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� r�pa� "neta�
mama neso'hamasmi na me'so att�"ti. Evameta� yath�bh�ta� sammappa���ya da��habba�.
Y� k�ci vedan� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma�
v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� vedana�: 'neta� mama neso'hamasmi
na me so att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. . Y� k�ci sa���
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� sa��a�: 'neta� mama neso'hamasmi na me so
att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Ye keci sa�kh�r�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� sa�kh�ra�: 'neta� mama neso'hamasmi na me so
att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Ya� ki�ci vi����a�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� vi����a�: 'neta� mama neso'hamasmi na me so
att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Eva� passa� ariyas�vako
r�pasmimpi nibbindati nibbinda� virajjati, vir�g� vimuccati, vimuttasmi�
vimuttamiti ���a� hoti, kh�� j�ti, vusita� brahmacariya�, kata� kara�ya�, n�para�
itthatt�y�ti paj�n�t�ti.

Atha kho bhagav� �yasmanta� vakkali� imin� ov�dena ovaditv� u��h�y�san� yena
gijjhaku�o pabbato tena pakk�mi.

Atha kho �yasm� vakkali acirapakkantassa bhagavato upa��h�ke �mantesi: "etha ma�
�vuso ma�caka� �ropetv� yena isigilipassa� k��as�l� tenupasa�kamatha. Katha� hi
n�ma m�diso antaraghare k�la� kattabba� ma��eyy�"ti.

Evam�vusoti kho te bhikkh� �yasmato vakkalissa pa�issutv� �yasmanta� vakkali�


ma�caka� �ropetv� yena isigilipassa� k��asil� tenupasa�kami�su.

Atha kho bhagav� ta�ca ratti� ta�ca divas�vasesa� gijjhaku�e pabbate vih�si.

Atha kho dve devat�yo abhikkant�ya rattiy� abhikkantava�� kevalakappa� gijjhak�a�


obh�setv� yena bhagav� tenupasa�kami�su. Upasa�kamitv� bhagavanta� abhiv�detv�
ekamanta� a��ha�su, ekamanta� �hit� kho ek� devat� bhagavanta� etadavoca: vakkali
bhante, bhikkhu vimokkh�ya cetet�'ti. Apar� devat� bhagavanta� etadavoca: "so hi
n�na bhante, 1- suvimutto vimuccissat�'ti, idamavocu�. T� devat�yo ida� vatv�
bhagavanta� abhiv�detv� padakkhi�a� katv� tatthevantaradh�yi�su.

Atha kho bhagav� tass� rattiy� accayena bhikkhu �mantesi: 'etha tumhe bhikkhave,
yena vakkali bhikkhu tenupasa�kamatha, upasa�kamitv� vakkali� bhikkhu� eva�
vadetha: "su�vuso2- vakkali, bhagavato vacana� [PTS Page 122] [\q 122/]
dvinna�ca devat�na�, ima� �vuso ratti� dve devat�yo abhikkant�ya rattiy�
abhikkantava�� kevalakappa� gijjhaku�a� obh�setv� yena bhagav� tenupasa�kami�su.
Upasa�kamitv� bhagavanta� abhiv�detv� ekamanta� a��ha�su. Ekamanta� �hit� kho �vuso
ek� devat� bhagavanta� etadavoca: "vakkali bhante, bhikkhu vimokkh�ya cetet�"ti.
Apar� devat� bhagavanta� etadavoca: "so hi n�na bhante2suvimutto vimuccissat�"ti,
bhagav� ca ta� �vuso vakkali, evam�ha. "M� bh�yi vakkali, ap�paka� te mara�a�
bhavissati ap�pik� k�lakiriy�"ti.

Eva� bhanteti kho te bhikkhu bhagavato pa�issutv� yen�yasm� vakkali


tenupasa�kami�su. Upasa�kamitv� �yasmanta� vakkali� etadavocu�: "su�vuso vakkali,
3- bhagavato vacana� dvinna�ca devat�na"nti.

1. So bhante - s�, s�mu, sy�.


2. So hi nuna so bhante - s�mu, s�, 2, sy�.
3. Su�vuso tva� - machasa�, sy�.

[BJT Page 212] [\x 212/]

Atha tho �yasm� vakkali upa��h�ke �mantesi: "etha ma� �vuso, ma�cak� oropetha,
katha� hi n�ma m�diso ucce �sane nis�ditv� tassa bhagavato s�sana� sotabba�
ma��eyy�"ti.

Evam�vusoti kho te bhikkh� �yasmato vakkalissa pa�issutv� �yasmanta� vakkali�


ma�cak� oropesu�.

Ima� �vuso ratti� dve devat�yo abhikkant�ya rattiy� abhikkantava�� kevalakappa�


gijjhaku�a� obh�setv� yena bhagav� tenupasa�kami�su, upasa�kamitv� bhagavanta�
abhiv�detv� ekamanta� a��ha�su, ekamanta� �h�t� kho �vuso ek� devat� bhagavanta�
etadavoca: "vakkali bhante, bhikkhu vimokkh�ya cetet�"ti. Apar� devat� bhagavanta�
etadavoca: 'so hi n�na bhante, suvimutto vimuccissat�"ti. Bhagav� va ta� �vuso
vakkal�, evam�ha: "m� bh�si vakkali, m� bh�yi vakkali, ap�paka� te mara�a�
bhavissati, ap�pik� k�lakiriy�"ti.

Tenah�vuso mama vacanena bhagavato p�de siras� vandatha. "Vakkali bhante, bhikkhu
�b�dhiko dukkhito b��hagil�no, so bhagavato p�de siras� vandati, eva�ca vadeti1-
"r�pa� anicca� t�ha� bhante, na ka�kh�mi "yadanicca� ta� dukkhanti na vicikicch�mi.
Yadanicca� dukkha� vipari�madhamma� natthi me tattha chando v� r�go v� pema� v�ti
na vicikicch�mi, [PTS Page 123] [\q 123/] vedan� anicc� t�ha� bhante, na
ka�kh�mi. "Yadanicca� ta� dukkhanti na vicikicch�mi.Yadanicca� dukkha�
vipari�madhamma� natthi me tattha chando v� r�go v� pema� v�ti na vicikicch�mi,
sa��� anicc� t�ha� bhante, na ka�kh�mi. "Yadanicca� ta� dukkhanti na
vicikicch�mi.Yadanicca� dukkha� vipari�madhamma� nanthi me tattha chando v� r�go v�
pema� v�ti na vicikicch�mi, sa�kh�r� anicc� t�ha� bhante, na ka�kh�mi. "Yadanicca�
ta� dukkhanti na vicikicch�mi. Yadanicca� dukkha� vipari�madhamma� nanthi me tattha
chando v� r�go v� pema� v�ti na vicikicch�mi, vi����a� anicca� t�ha� bhante, na
ka�kh�mi, yadanicca� ta� dukkhanti na vicikicch�mi, yadanicca� dukkha�
vipari�madhamma�, natthi me natthi chando v� r�go v� pema� v�"ti na
vicikicch�m�"ti.

Evam�vusoti kho te bhikkhu �yasmato vakkalissa pa�issutv� pakkami�su.

Atha kho �yasm� vakkali acirapakkantesu tesu bhikkhusu sattha� aharesi. 2-


Atha kho te bhikkhu yena bhagav� tenupasa�kami�su, upasa�kamitv� bhagavanta�
abhiv�detv� ekamanta� nis�di�su, ekamanta� nisinn� kho te bhikkh� bhagavanta�
etadavocu�: vakkali bhante, bhikkhu �b�dhiko dukkhito b��hagil�no. So bhagavato
p�de siras� vandati, eva�ca vadeti: r�pa� anicca�, t�ha� bhante, na ka�kh�mi,
yadanicca� ta� dukkhanti na vicikicch�mi yadanicca� dukkha� vipari�madhamma� natthi
me tattha chando v� r�go v� pema� v�ti na vicikicch�mi. Vedan� anicc�, t�ha�
bhante, na ka�kh�mi, yadanicca� ta� dukkhanti na vicikicch�mi yadanicca� dukkha�
vipari�madhamma� natthi me tattha chando v� r�go v� pema� v�ti na vicikicch�mi.
Sa��� anicc�, t�ha� bhante, na ka�kh�mi, yadanicca� ta� dukkhanti na vicikicch�mi
yadanicca� dukkha� vipari�madhamma� natthi me tattha chando v� r�go v� pema� v�ti
na vicikicch�mi. Sa�kh�r� anicc� t�ha� bhante, na ka�kh�mi, yadanicca� ta�
dukkhanti na vicikicch�mi yadanicca� dukkha� vipari�madhamma� natthi me tattha
chando v� r�go v� pema� v�ti na vicikicch�mi. Vi����a� anicca�, t�ha� bhante, na
ka�kh�mi, yadanicca� ta� dukkhanti na vicikicch�mi yadanicca� dukkha�
vipari�madhamma� natthi me tattha chando v� r�go v� pema� v�ti na vicikicch�m�"ti.

1. Vandat�ti tva� ca vadetha - machasa�.


2. �h�resi - s�mu.

[BJT Page 214] [\x 214/]

Atha kho bhagav� bhikkhu �mantesi. �y�ma bhikkhave, yena isigilipassa� k��asil�
tenupasa�kamiss�ma, yattha vakkalin� kula puttena sattha� �haritanti. "Eva�
bhante"ti kho te bhikkh� bhagavato paccassosu�.

Atha kho bhagav� sambahulehi bhikkhuhi saddhi� yena isigilipassa� k��asil�


tenupasa�kami, addas� kho bhagav� �yasmanta� vakkali� duratova ma�cake
vivattakkhandha� sem�na�.

[PTS Page 124] [\q 124/] tena kho pana samayena dhum�yitatta� timir�yitatta�
gacchateva purima� disa�, gacchati pacchima� disa�, gacchati uttara� disa�,
gacchati dakkhi�a� disa�, gacchati uddha�, gacchati adho, gacchati1anudisa�.
Atha kho bhagav� bhikkh� �mantesi: "passatha no tumhe bhikkhave, eta�2-
dhum�yitatta� timir�yitatta� gacchateva purima� disa�, gacchati pacchima� disa�,
gacchati uttara� disa�, gacchati dakkhi�a� disa�, gacchati uddha�, gacchati adho,
gacchati anudisanti? Eva� bhante.

Eso kho bhikkhave, m�ro p�pim� vakkalissa kulaputtassa vi����a� samanvesati, kattha
vakkalissa kulaputtassa vi����a� pati��hitanti.

Appati��hatena ca bhikkhave, vi����ena vakkali kulaputto parinibbutoti.

1. 2. 4. 6
Assaji sutta�

88. Eka� samaya� bhagav� r�jagahe viharati ve�uvane kalandaka niv�pe. Tena kho pana
samayena �yasm� assaji kassapak�r�me viharati �b�dhiko dukkhito b��hagil�no.
Atha kho �yasm� assaji upa��h�ke �mantesi "etha tumhe �vuso yena bhagav�
tenupasa�kamatha, upasa�kamitv� mama vacanena bhagavato p�de siras� vandatha
"assaji bhante, bhikkhu �b�dhiko dukkhito b��hagil�no so bhagavato p�de siras�
vandat�"ti, eva�ca vadetha: "s�dhu kira bhante, bhagav� yena assaji bhikkhu
tenupasa�kamatu anukampa� up�d�y�ti. Evam�vusoti kho te bhikkhu �yasmato assajissa
pa�issutv� yena bhagav� tenupasa�kami�su, upasa�kamitv� bhagavanta� abhiv�detv�
ekamanta� nis�di�su, ekamanta� nisinn� kho te bhikkh� bhagavanta� etadavocu�:
assaji bhante, bhikkhu �b�dhiko dukkhito b��hagil�no so bhagavato p�de siras�
vandati, eva� ca3vadeti s�dhu kira bhante, bhagav� yena assaji bhikkhu
tenupasa�kamatu anukampa� up�d�y�'ti. Adhiv�sesi bhagav� tu�h�bh�vena.

1. Uddha� disa� gacchati adho disa� - machasa�, sy�


2. Eva� - sy�
3. Eva� - sy�

[BJT Page 216] [\x 216/]

[PTS Page 125] [\q 125/] atha kho bhagav� s�yanhasamaya� pa�isall�n� vu��hito
yen�yasm� assaji tenupasa�kami. Addas� kho �yasm� assaji bhagavanta� duratova
�gacchanna�. Disv�na ma�cena sama�cosi. 1-

Atha kho bhagav� �yasmanta� assaji� etadavoca: ala� assaji, m� tva� ma�cena
sama�cosi, santim�ni �san�ni pa��att�ni. Tatth�ha� nis�diss�m�ti. Nis�di bhagav�
pa��atena �sane, nissajja kho bhagav� �yasmanta� assaji� etadavoca: "kacci te
assaji khaman�ya�? Kacci y�pan�ya�? Kacci dukkh� vedan� pa�ikkamanti no
abhikkamanti? Pa�ikkamos�na� pa���yati no abhikkamo'ti?

Na me bhante, khaman�ya�, na y�pan�ya�, b��h� me dukkh� vedan�, abhikkamanti no


pa�ikkamanti, abhikkamos�na� pa���yati, no pa�ikkamoti.

Kacci te assaji na ki�ci kukkucca� na koci vippa�is�roti?

Taggha me bhante, anappaka� kukkucca� anappako vippa�is�roti.

Kacci pana ta� assaji, att� s�lato na upavadat�ti?

Na kho ma� bhante, att� s�lato upavadat�ti.

No ce kira ta� assaji att� s�lato upavadati,

Atha ki�ca te kukkucca�, ko ca vippa�is�roti?

Pubbeva khv�ha� bhante, gela��e2- passambhetv� k�yasa�kh�re vihar�mi. 3Soha�5-. �


ta� sam�dhi� nappa�ilabh�mi. Tassa mayha� bhante, ta� sam�dhi� appa�ilabhato eva�
hoti "no ca khv�ha� parih�y�m�4ti.

Ye te assaji, sama�abr�hma� sam�dhis�rak� sam�dhi s�ma��� tesa� ta� sam�dhi�


appa�ilabhata� eva� hoti "no cassu maya� parih�y�m�"ti.

Ta� ki� ma��asi assaji, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante "ya� pan�nicca� dukkha� v� ta� sukha� v�"ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kallannu ta� samanupassitu� "eta� mama


eso'hamasmi, eso me att�"ti? No heta� bhante,

Vedan� nicca� v� anicca� v�"ti?

Anicca� bhante.Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante.


Ya� pan�nicca� dukkha� vipari�madhamma� kallannu ta� samanupassitu� "eta� mama
eso'hamasmi eso me att�"ti? No heta� bhante.

Sa��� nicca� v� anicca� v�"ti?

Anicca� bhante. Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kallannu ta� samanupassitu� "eta� mama


eso'hamasmi eso me att�"ti? No heta� bhante.

Sa�kh�r� nicca� v� anicca� v�"ti?

Anicca� bhante. Ya� pan�nicca� ta� dukkha� v� ta� sukha� v�ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kallannu ta� samanupassitu� "eta� mama


eso'hamasmi eso me att�"ti? No heta� bhante.

[PTS Page 126] [\q 126/] vi����a� nicca� v� anicca� v�"ti?

Anicca� bhante. Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kallannu ta� samanupassitu� "eta� mama


eso'hamasmi eso me att�"ti? No heta� bhante.

Tasm�tiha assaji, ya� ki�ci r�pa� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v�


oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� r�pa� "neta�
mama neso'hamasmi na me'so att�"ti. Evameta� yath�bh�ta� sammappa���ya da��habba�.
Y� k�ci vedan� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma�
v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� vedana�: 'neta� mama neso'hamasmi
na me so att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Y� k�ci sa���
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� sa��a�: 'neta� mama neso'hamasmi na me so
att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Ye keci sa�kh�r�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� sa�kh�ra�: 'neta� mama neso'hamasmi na me so
att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Ya� ki�ci vi����a�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� vi����a�: 'neta� mama neso'hamasmi na me so
att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Eva� passa� ariyas�vako
r�pasmimpi nibbindati nibbinda� virajjati, vir�g� vimuccati, vimuttasmi�
vimuttamiti ���a� hoti, kh�� j�ti, vusita� brahmacariya�, kata� kara�ya�, n�para�
itthatt�y�ti paj�n�t�ti.

1. Ma�cake samadhosi - machasa�.


2. Gela��a� - s�mu.
3. Vippa�is�r� vihar�mi - s�mu.
4. Sota� - [PTS]

[BJT Page 218] [\x 218/]

So sukha� ce vedana� vediyati s� anicc�ti paj�n�ti. Anajjhosit�ni paj�n�ti


anabhinandit�ni paj�n�ti, dukkha� ce vedana� vediyati s� anicc�ti paj�n�ti
anajjhosit�ni paj�n�ti anabhinandit�ni paj�n�ti. Adukkhamasukha� ce vedana�
vediyati s� anicc�ti paj�n�ti anajjhosit�ni paj�n�ti, anabhinandit�ni paj�n�ti.

So sukha� ce vedana� vediyati visa��unto na� vediyati. Dukkha�ce vedana� vediyati


visa��utto na� vediyati, adukkhama sukha�ce vedana� vediyati visa��utto na�
vediyati, so k�ya sukha�ce vedana� vediyati visa��utto na� vediyati, so k�ya
pariyantika�ce vedana� vediyam�no k�yapariyantika� vedana� vediy�m�ti paj�n�ti,
jivitapariyantika�ce vedana� vediyam�no jivitapariyantika� vedana� vediy�miti
paj�n�ti. K�yassa bhed� uddha� j�vitapariy�d�n� idheva sabbavedayit�ni
anabhinandit�ni s�tibhavissant�ti paj�n�ti.

Seyyath�pi assaji, tela�ca pa�icca va��i�ca pa�icca telappad�po jh�yeyya. Tasseva


telassa ca va��iy� ca pariy�d�n� an�h�ro nibb�yeyya, evameva kho assaji bhikkh�
k�yapariyantika� vedana� vediyam�no k�yapariyantika� vedana� vediy�m�ti paj�n�ti,
jivitapariyantika� vedana� vediyam�no jivitapariyantika� vedana� vediy�m�'ti
paj�n�ti, k�yassa bhed� uddha� j�vitapariy�d�n� idheva sabbavedayit�ni
anabhinandit�ni s�tibhavissant�ti paj�n�t�ti.

1. 2. 4. 7
Khemaka sutta�

89. Eka� samaya� sambahul� ther� bhikkh� kosambiya� viharanti ghosit�r�me. Tena kho
pana samayena �yasm� khemako badarik�r�me viharati �b�dhiko dukkhito b��hagil�no.

[PTS Page 127] [\q 127/] atha kho ther� bhikkh� s�yanhasamaya� pa�isall�n�
vu��hit� �yasmanta� d�saka� �mantesu�: "ehi tva� �vuso d�saka, yena khemako bhikkhu
tenupasa�kama, upasa�kamitv� khemaka� bhikkhu� eva� vadehi: ther� ta� �vuso
khemaka, evam�ha�su: "kacci te �vuso khaman�ya�? Kacci y�pan�ya�? Kacci dukkh�
vedan� pa�ikkamanti no abhikkamanti? Pa�ikkamos�na� pa���yati no abhikkamoti?

"Evam�vusoti kho �yasm� d�sako ther�na� bhikkh�na� pa�issutv� yen�yasm� khemako


tenupasa�kami, upasa�kamitv� �yasmanta� khemaka� etadacoca: "ther� ta� �vuso
khemaka, evam�ha�su: kacci te �vuso khaman�ya�? Kacci y�pan�ya�? Kacci dukkh�
vedan� pa�ikkamanti no abhikkamanti? Pa�ikkamos�na� pa���yati no abhikkamoti?

[BJT Page 220] [\x 220/]

Na me �vuso khaman�ya� na y�pan�ya�, b��h� me dukkh� vedan� abhikkamaniti no


pa�ikkamanti, abhikkamos�na� pa���yati no pa�ikkamoti.

Atha kho �yasm� d�sako yena ther� bhikkhu tenupasa�kami upasa�kamitv� there bhikkh�
etadavoca: khemako �vuso, bhikkh� evam�ha: "na me �vuso khaman�ya� na y�pan�ya�
b��h� me dukkh� vedan� abhikkamanti no pa�ikkamanti, abhikkamos�na� pa���yati no
pa�ikkamoti.

Ehi tva� �vuso d�saka, yena khemako bhikkhu tenupasa�kama. Upasa�kamitv� khemaka�
bhikkhu� eva� vadehi "ther� ta� �vuso khemaka, evam�ha�su: "pa�cime �vuso
up�d�nakkhandh� vutt� bhagavat� seyyath�da�: r�p�p�d�nakkhandho
vedan�p�d�nakkhandho sa���p�d�nakkhandho sa�kh�r�p�d�nakkhandho
vi�����p�d�nakkhandho imesu �yasm� khemako pa�casup�d�nakkhandhesu ki�ci att�na�1-
v� attaniya� v� samanupassat�ti?

Evam�vusoti kho �yasm� d�sako ther�na� bhikkh�na� pa�issutv� yen�yasm� khemako


tenupasa�kami upasa�kamitv� �yasmanta� khemaka� etadavoca: "ther� ta� �vuso
khemaka, evam�ha�su: "pa�cime �vuso up�d�nakkhandh� vutt� bhagavat� seyyath�da�:
r�p�p�d�nakkhandho vedan�p�d�nakkhandho sa���p�d�nakkhandho sa�kh�r�p�d�nakkhandho
vi�����p�d�nakkhandho imesu �yasm� khemako pa�casup�d�nakkhandhesu ki�ci att�na�1-
v� attaniya� v� samanupassat�ti?

[PTS Page 128] [\q 128/] pa�cime �vuso up�d�nakkhandh� vutt� bhagavat�
seyyath�da�: r�p�p�d�nakkhandho vedan�p�d�nakkhandho sa���p�d�nakkhandho
sa�kh�r�p�d�nakkhandho vi�����p�d�nakkhandho imesu khoha� �vuso
pa�casup�d�nakkhandhesu na ki�ci att�na� v� attan�ya� v� samanupass�m�ti.

Atha kho �yasm� d�sako yena ther� bhikkh� tenupasa�kami. Upasa�kamitv� there
bhikkh� etadavoca: khemako �vuso bhikkhu evam�ha: "pa�cime �vuso up�d�nakkhandh�
vutt� bhagavat�, seyyath�da�: r�p�p�d�nakkhandho vedan�p�d�nakkhandho
sa���p�d�nakkhandho sa�kh�r�p�d�nakkhandho vi�����p�d�nakkhandho imesu khoha� �vuso
pa�casup�d�nakkhandhesu na ki�ci att�na� v� attan�ya� v� samanupass�m�ti.

Ehi tva� �vuso d�saka, yena khemako bhikkhu tenupasa�kama, upasa�kamitv� khemaka�
bhikkhu� eva� vadehi: ther� ta� �vuso khemaka, evam�ha�su: " pa�cime �vuso
up�d�nakkhandh� vutt� bhagavat�, seyyath�da�: r�p�p�d�nakkhandho
vedan�p�d�nakkhandho sa���p�d�nakkhandho sa�kh�r�p�d�nakkhandho
vi�����p�d�nakkhandho no ce kir�yasm� khemako imesu pa�casup�d�nakkhandhesu ki�ci
att�na� v� attan�ya� v� samanupassati, tena'h�yasm� khemako araha� kh��savoti.
1. Atta� - machasa�
2. Khv�ha� - machasa�, sy�.

[BJT Page 222] [\x 222/]

Evam�vusoti kho �yasm� d�sako ther�na� bhikkh�na� pa�issutv� yen�yasm� khemako


tenupasa�kami. Upasa�kamitv� �yasmanta� khemaka� etadavoca: ther� ta� �vuso
khemaka, evam�ha�su: pa�cime �vuso up�d�nakkhandh� vutt� bhagavat�, seyyath�da�:
r�p�p�d�nakkhandho vedan�p�d�nakkhandho sa���p�d�nakkhandho sa�kh�r�p�d�nakkhandho
vi�����p�d�nakkhandho no ce kir�yasm� khemako imesu pa�casup�d�nakkhandhesu ki�ci
att�na� v� attan�ya� v� samanupassati. Tena'h�yasm� khemako araha� kh��savoti.

Pa�cime �vuso up�d�nakkhandh� vutt� bhagavat� seyyath�da�: r�p�p�d�nakkhandho


vedan�p�d�nakkhandho sa���p�d�nakkhandho sa�kh�r�p�d�nakkhandho
vi�����p�d�nakkhandho imesu khoha� �vuso pa�casup�d�nakkhandhesu na ki�ci att�na�
v� attan�ya� v� samanupass�mi. Nacamhi1- araha� kh��savo, api ca me �vuso,
pa�casup�d�nakkhandhesu 'asm�'ti adhigata�. "Ayamahamasm�"ti ca na samanupass�m�ti.

[PTS Page 129] [\q 129/] atha kho �yasm� d�sako yena ther� bhikkh�
tenupasa�kami. Upasa�kamitv� there bhikkh� etadavoca: "khemako �vuso: bhikkhu
evam�ha� "pa�cime �vuso up�d�nakkhandh� vutt� bhagavat�, seyyath�da�:
r�p�p�d�nakkhandho vedan�p�d�nakkhandho sa���p�d�nakkhandho sa�kh�r�p�d�nakkhandho
vi�����p�d�nakkhandho imesu kho'ha� �vuso pa�casup�d�nakkhandhesu na ki�ci att�na�
v� attan�ya� v� samanupass�mi. Na camhi araha� kh��savo, api ca me �vuso
pa�casup�d�nakkhandhesu asam�'ti 'adhigata�, ayamahamasm�ti ca na samanupass�m�"ti.

Ehi tva� �vuso d�saka, yena khemako bhikkhu tenupasa�kama, upasa�kamitv� khemaka�
bhikkhu� eva� vadehi: ther� ta� �vuso khemaka, evam�ha�su: " yameta� �vuso khemaka,
'asm�'ti vadesi, kimeta� 'asm�ti' vadesi? R�pa� 'asm�'ti vadesi? A��atra r�p�
'asm�'ti vadesi? Vedana� 'asm�ti' vadesi a��atra vedan�ya 'asm�'ti vadesi? Sa��a�
'asm�ti'vadesi a��atra sa���ya 'asm�'ti vadesi? Sa�kh�re 'asm�ti' vadesi a��atra
sa�kh�rehi 'asm�'ti vadesi? Vi����a� 'asm�ti' vadesi? A��atra vi���� 'asm�'ti
vadesi? Yameta� �vuso khemaka, 'asm�'ti vadesi kimeta� 'asm�'ti vades�'ti?

Evam�vusoti kho �yasm� d�sako, ther�na� bhikkh�na� pa�issutv� yen�yasm� khemako


tenupasa�kami, upasa�kamitv� �yasmanta� khemaka� etadavoca: ther� ta� �vuso
khemaka, evam�ha�su: " yameta� �vuso khemaka, 'asm�'ti vadesi, kimeta� 'asm�ti'
vadesi? R�pa� 'asmi'ti vadesi? A��atra r�p� 'asm�'ti vadesi? Vedana� 'asm�ti'
vadesi a��atra vedan�ya 'asm�'ti vadesi? Sa��a� 'asm�ti'vadesi a��atra sa���ya
'asmi'ti vadesi? Sa�kh�re 'asm�ti' vadesi a��atra sa�kh�rehi 'asm�'ti vadesi?
Vi����a� 'asm�ti' vadesi? A��atra vi���� 'asm�'ti vadesi? Yameta� �vuso khemaka,
'asm�'ti vadesi kimeta� 'asm�'ti vades�'ti?

Ala� �vuso d�saka, ki� im�ya sandh�vanik�ya, �har�vuso da�a� ahameva yena ther�
bhikkh� tenupasa�kamiss�m�ti.
1. Na ca - machasa�.

[BJT Page 224] [\x 224/]

Atha kho �yasm� khemako, da�amolubbha yena ther� bhikkh� tenupasa�kami,


upasa�kamitv� therehi bhikkh�hi saddhi� sammodi. Sammodan�ya� katha� s�r��ya�
vis�retv� ekamanta� nis�di. [PTS Page 130] [\q 130/] ekamanta� nisinna� kho
�yasmanta� khemaka� ther� bhikkh� etadavocu�: " yameta� �vuso khemaka, 'asm�'ti
vadesi, kimeta� 'asm�ti' vadesi? R�pa� 'asmi'ti vadesi? A��atra r�p� 'asm�'ti
vadesi? Vedan�ya 'asm�ti' vadesi a��atra vedana� 'asmi'ti vadesi? Sa���ya '
asm�ti'vadesi a��atra sa��a� 'asmi'ti vadesi? Sa�kh�re 'asm�ti' vadesi a��atra
sa�kh�rehi ' asmi'ti vadesi? Vi����a� 'asm�ti' vadesi? A��atra vi����a� 'asmi'ti
vadesi? Yameta� �vuso khemaka, 'asmi'ti vadesi kimeta� 'asmi'ti vades�'ti?

Na kho'ha� �vuso r�pa� 'asmi'ti vad�mi a��atra r�pa� 'asmi'ti vad�mi. Na vedana�
'asmi'ti vad�mi napi a��atra vedan�ya 'asmi'ti vad�mi. Na sa��a� 'asmi'ti vad�mi
napi a��atra sa���ya 'asmi'ti vad�mi. Na sa�kh�re 'asmi'ti vad�mi napi a��atra
sa�kh�rehi 'asmi'ti vad�mi. Na vi����a� 'asmi'ti vad�mi napi a��atra vi����
'asmi'ti vad�mi. Api ca me �vuso pa�casup�d�nakkhandhesu 'asam�'ti adhigata�
"ayamahamasmi"ti na ca samanupass�mi.

Seyyath�pi �vuso, uppalassa v� padumassa v� pu�ar�kassa v� gandho yo nu kho eva�


vadeyya: "pattassa gandhoti v� va��assa gandhoti v� ki�jakkhassa gandhoti v� samm�
nu kho so vadam�no vadeyy�'ti?

No heta� �vuso,

Yath� kathampan�vuso, samm� khy�karam�no khy�kareyy�ti?

Pupphassa gandhoti kho �vuso, samm� khy�karam�no khy�kareyy�ti.

Evameva khoha� �vuso, na r�pa� 'asm�'ti vad�mi napi a��atra r�pa� 'asm�'ti vad�mi.
Na vedana� 'asm�'ti vad�mi napi a��atra vedan�ya 'asmi'ti vad�mi. Na sa��a�
'asm�'ti vad�mi napi a��atra sa��� 'asm�'ti vad�mi. Na sa�kh�re 'asm�'ti vad�mi
napi a��atra sa�kh�rehi 'asm�'ti vad�mi. Na vi����a� 'asm�'ti vad�mi napi a��atra
vi����'asmi'ti vad�mi. Api ca me �vuso pa�casup�d�nakkhandhesu 'asmi'ti adhigata�
"ayamahamasm�"ti na ca samanupass�mi.

Ki�c�pi �vuso, ariyas�vakassa pa�corambh�giy�ni sa��ojan�ni pah�n�ni bhavanti atha


khvassa hotiyeva pa�casup�d�nakkhandhesu a�usahagato 'asmi'ti m�no 'asmi'ti chando
'asmi'ti anusayo asam�hato, so aparena samayena pa�casup�d�nakkhandhesu
udayabbay�nupass� viharati "iti r�pa� iti r�passa samudayo, iti [PTS Page 131] [\q
131/] r�passa atthagamo, iti vedan� iti vedan�ya samudayo, iti vedan�ya
atthagamo, iti sa���, iti sa���ya samudayo,iti sa ���ya atthagamo, iti sa�kh�r� iti
sa�kh�re samudayo, iti sa�kh�re atthagamo, iti vi����a� iti vi����assa samudayo,
iti vi����assa atthagamoti, tassa imesu pa�casup�d�nakkhandhesu udayabbay�nupassino
viharato yopissa hoti pa�casup�d�nakkhandhesu a�usahagato 'asmi'ti m�no 'asm�'ti
chando 'asmi'ti anusayo asam�hato, so'pi samuggh�ta� gacchati.

[BJT Page 226] [\x 226/]

Seyyath�pi �vuso, vattha� sa�kili��ha� malaggahita�. Tamena� s�mik� rajakassa


anuppadajju�, tamena� rajako �se v� kh�re v� gomaye v� sammadditv� acche udake
vikkh�leti ki�c�'pi ta� hoti vattha� parisuddha� pariyod�ta�. Atha khvassa hoteva1
a�usahagato �sagandho v� kh�ragandho v� gomayagandho v� asam�hato, tamena� rajako
s�mik�na� deti. Tamena� s�mik� gandhaparibh�vite kara�ake nikkhipanti. Yo'pissa
hoti a�usahagato �sagandho v� kh�ragandho v� gomayagandho v� asamuhato. So'pi
samuggh�ta� gacchati.
Evameva kho �vuso, ki�c�pi ariyas�vakassa pa�corambh�giy�ni sa��ojan�ti pah�n�ni
bhavanti atha khvassa hotiyeva pa�casup�d�nakkhandhesu a�usahagato 'asm�'ti m�no
'asm�'ti chando 'asm�'ti anusayo asam�hato, so aparena samayena
pa�casup�d�nakkhandhesu udayabbay�nupassi viharati "iti r�pa� iti r�passa samudayo,
iti r�passa atthagamo, iti vedan� iti vedan�ya samudayo, iti vedan�ya atthagamo,iti
sa���, iti sa��assa samudayo, iti sa��assa atthagamo, iti sa�kh�r� iti sa�kh�re
samudayo, iti sa�kh�re atthagamo, iti vi����a� iti vi����assa samudayo, iti
vi����assa atthagamoti, tassa imesu pa�casup�d�nakkhandhesu udayabbay�nupassino
viharato yo'pissa hoti pa�casup�d�nakkhandhesu a�usahagato 'asmi'ti m�no 'asm�'ti
chando 'asmi'ti anusayo asam�hato, so'pi samuggh�ta� gacchati.

Eva� vutte ther� bhikkh� �yasmanta� khemaka� etadavocu�: "na kho maya� �yasmanta�
khemaka� [PTS Page 132] [\q 132/] vihes�pekh� �pucchimh�2- api c�yasm� khemako
pahoti tassa bhagavato s�sana� vitth�rena �cikkhitu� desetu� pa��apetu�3-
pa��hapetu� vivaritu� vibhajitu� utt�n�k�tu�, tayida� �yasmat� khemakena tassa
bhagavato s�sana� vitth�rena �cikkhita� desita� pa��apita� pa��hapita� vivarita�
vibhajita� utt�n�katanti.

Idamavoca �yasm� khemako, attaman� ther� bhikkh� �yasmato khemakassa bh�sita�


abhinandu�.

Imasmi�ca pana veyy�kara�asmi� bha��am�ne sa��himatt�na� ther�na� bhikkh�na�


anup�d�ya �savehi citt�ni vimucci�su �yasmato ca khemakass�ti.

1. 2. 4. 8
Channa sutta�

90. Eka� samaya� sambahul� ther� bhikkh� b�r��asiya� viharanti. Isipatane migad�ye.
Atha kho �yasm� channo s�yanhasamaya� pa�isall�n� vu��hito av�p�ra�a�4- �d�ya
vih�rena vih�ra�

1. Hoti yo - s�mu.
2. Pucchimha - machasa�.
3. Pa���petu� machasa�.
4. Ap�p�ra�a� - s�mu, sy�.

[BJT Page 228] [\x 228/]

Upasa�kamitv� there bhikkh� etadavoca: "ovadantu ma� �yasmanto. 1- Ther� anus�santu


ma� �yasmanto ther�. Karontu me �yasmanto ther� dhammi� katha� yath�ha� dhamma�
passeyyanti.

Eva� vutte �yasmanta� channa� ther� bhikkh� etadavocu�: "r�pa� kho �vuso channa,
anicca�, vedan� anicc�, sa��� anicc�, sa�kh�r� anicc�, vi����a� anicca�, r�pa�
anant�, vedan� anatt�, sa��� anatt�, sa�kh�r� anatt�, vi����a� anatt�, sabbe
sa�kh�r� anicc�, sabbe dhamm� anatt�"ti.

Atha kho �yasmato channassa etadahosi: mayhampi kho eta� eva� hoti: "r�pa� anicca�,
vedan� anicc�, sa��� anicc�, sa�kh�r� anicc�, vi����a� anicca�, r�pa� anant�, [PTS
Page 133] [\q 133/] vedan� anatt�, sa��� anatt�, sa�kh�r� anatt�, vi����a�
anatt�, sabbe sa�kh�r� anicc�, sabbe dhamm� anatt�ti. Atha ca pana me sabbasa�kh�ra
samathe sabb�padhipa�inissagge ta�hakkhaye vir�ge nirodhe nibb�ne citta� na
pakkhandati nappas�dati na santi��hati n�dhimuccati2paritassan� up�d�na� uppajjati,
paccud�vattati m�nasa�, atha kho carahi me att�ti, na kho paneva�3- dhamma� passato
hoti "ko nu kho me tath� dhamma� deseyya yath�ha� dhamma� passeyya"nti.

Atha kho �yasmato channassa etadahosi. "Aya� kho �yam� �nando kosambiya� viharati
ghosit�r�me. Satthu ceva sa�va��ito sambh�vito ca vi����a� sabrahmac�r�na� pahoti
ca me �yasm� �nando tath� dhamma� deseta� yath�ha� dhamma� passeyya�, atthi ca me
�yasmante �nande t�vatik� vissa��hi,ya nn�n�ha� yen�yasm� �nando
tenupasa�kameyya"nti.

Atha kho �yasm� channo sen�sana� sa�s�metv� pattac�varam�d�ya yena kosambi


ghosit�r�mo, yen�yasm� �nando tenupasa�kami. Upasa�kamitv� �yasmat� �nandena
saddhi� sammodi. Sammodan�ya� katha� s�r��ya� vis�retv� ekamanta� nis�di.
Ekamanata� nisinno kho �yasm� channo �yasmanta� �nanda� etadavoca: "ekamid�ha�
�vuso �nanda, samaya� b�r��asiya� vihar�mi isipatane migad�ye, atha kho aha� �vuso
s�yanhasamaya� pa�isall�n� vu��hito av�p�ra�a� �d�ya vih�rena vih�ra� upasa�kami�.
Upasa�kamitv� there bhikkh� etadavocu�: "ovadantu ma� �yasmanto ther� anus�santu
ma� �yasmanto ther�, karontu me �yasmanto ther� dhammi� katha� yath�ha� dhamma�
passeyya"nti.

Eva� vutte ma� �vuso, ther� bhikkh� etadavocu�: r�pa� kho �vuso channa, anicca�,
vedan� anicc�, sa��� anicc�, sa�kh�r� anicc�, vi����a� anicca�, r�pa� anant�,
vedan� anatt�, sa��� anatt�, sa�kh�r� anatt�, vi����a� anatt�, sabbe sa�kh�r�
anicc�, sabbe dhamm� anatt�ti.

1. �yasmant� - s�mu, s� 2.
2. Na vimuccati - s�mu.
3. Nakhopaneta� - s�mu.

[BJT Page 230] [\x 230/]

Tassa mayha� �vuso, etadahosi: "mayhampi kho [PTS Page 134] [\q 134/] eta�
eva� hoti: r�pa� anicca�, vedan� anicc�, sa��� anicc�, sa�kh�r� anicc�, vi����a�
anicca�, r�pa� anant�, vedan� anatt�, sa��� anatt�, sa�kh�r� anatt�, vi����a�
anatt�, sabbe sa�kh�r� anicc�, sabbe dhamm� anatt�ti.

Atha ca pana me sabbasa�kh�rasamathe sabb�padhipa�inissagge ta�hakkhaye vir�ge


nirodhe nibb�ne citta� na pakkhandati nappas�dati na santi��hati n�dhimuccati.
Paritassan� up�d�na� uppajjati. Paccud�vattati m�nasa�. Atha kho carahi me att�ti.
Na kho paneta� dhamma� passato hoti, ko nu kho me tath� dhamma� deyeyya yath�ha�
dhamma� passeyya'nti.

Tassa mayha� �vuso, etadahosi: "aya� kho �yasm� �nando kosambiya� viharati
ghosit�r�me satthu ceva sa�va��ito sambh�vito ca vi���na� sabrahmac�rina�. Pahoti
ca me �yasm� �nando tath� dhamma� desetu�, yath�ha� dhamma� passeyya�. Atthi ca me
�yasmante �nande t�vatik� vissa��hi, yann�n�ha� yen�yasm� �nando
tenupasa�kameyya'nti. Ovadatu ma� �yasm� �nando, anus�satu ma� �yasm� �nando,
karotu me �yasm� �nando dhammi� katha�, yath�ha� dhamma� passeyyanti.

Ettakenapi maya� �yasmato channassa attaman� abhiraddh�, ta�1�yasm� channo


�v�ak�si. Khila� pabhindi, 2- odah�vuso channa sota�. Bhabbo'si dhamma� vi���tunti.
Atha kho �yasmato channassa t�vatakeneva3- uŒra� p�tip�mojja� uppajji bhabbo
kirasmi dhamma� vi���tu"nti.

Sammukh� me ta� �vuso channa, bhagavato suta� sammukh� ca pa�iggahita�


kacc�nagotta� bhikkhu� ovadantassa "dvayanissito khoya� kacc�na, loko [PTS Page
135] [\q 135/] yebhuyyena atthita�ce va natthita�ca, lokasamudaya� kho kacc�na
yath�bh�ta� sammappa���ya passato y� loke natthit� s� na hoti. Lokanirodha� kho
kacc�na yath�bh�ta� sammappa���ya passato y� loke atthit� s� na hoti.
Upay�p�d�n�bhinivesavinibandho kho'ya� kacc�na, loko yebhuyyena, ta�c�ya�
upay�p�d�na� cetaso adhi��h�n�bhinives�nusaya� na upeti. Na up�diyati na adhi��h�ti
'att� me'ti dukkhameva uppajjam�na� uppajjati. Dukkha� nirujjham�na� nirujjhat�"ti.
Na ka�khati na vicikicchati. Aparapaccay� ���amevassa ettha hoti. Ettavat� kho
kacc�na samm�di��hi hoti.
-------------------------
1. Attaman� apin�ma ta� - machasa�,
2. Kh�la� chandi - machasa�.
3. T�vadeva - s�mu.

[BJT Page 232] [\x 232/]

"Sabbamatthi"ti kho kacc�na, ayameko anto, "sabba� natthi"ti kho aya� dutiyo anto,
ete te kacc�na, ubho ante anupagamma majjhena tath�gato dhamma� deseti:
"avijj�paccay� sa�kh�r�, sa�kh�r�paccay� vi����a�, vi����apaccay� n�mar�pa�
n�mar�pa paccay� saŒyatana�. SaŒyatanapaccay� phasso, phassapaccay� vedan�,
vedan�paccay� ta�h�, ta�h�paccay� up�d�na�, upad�napaccay� bhavo, bhavapaccay�
j�ti, j�tipaccay� jar�mara�a� sokaparidevadukkhadomanassup�y�s� sambhavanti,
evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijj�yatveva asesavir�ganirodh� sa�kh�ranirodho sa�kh�ranirodh� vi����anirodho,


vi����anirodh� n�mar�panirodho, n�mar�panirodh� saŒyatananirodho, saŒyatanirodh�
phassanirodho phassanirodh� vedan�nirodho, vedan�nirodh� ta�h�nirodho ta�h�nirodh�
up�d�nanirodho up�d�nanirodh� bhavanirodho, bhavanirodh� j�tinirodho, j�tinirodh�
jar�mara�a� sokaparidevadukkhadomanassup�y�s� nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hot�"ti.

Evameta� 1- �vuso �nanda hohi, yesa� �yasmant�na� t�dis� sabrahmac�rayo anukampak�


attak�m� ov�dak� anus�sak�. Ida�ca pana me �yasmato �nandassa dhammadesana� sutv�
dhammo abhisametoti.

1. 2. 4. 9
Pa�hama r�hula sutta�

91. S�vatthiya�:
Atha kho �yasm� r�hulo yena bhagav� tenupasa�kami. Upasa�kamitv� bhagavanta�
abhiv�detv� ekamanta� nis�di. Ekamanta� nisinno kho �yasm� r�hulo bhagavanta� [PTS
Page 136] [\q 136/] etadavoca

Katha�nu kho bhante, j�nato katha� passato imasmi�ca savi����ake k�ye bahiddh� ca
sabbanimittesu abhi�k�ramami�k�ram�n�nusay�2- na hont�ti?

Ya� ki�ci r�hula, r�pa� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v�


sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� r�pa� "neta� mama
nesohamasmi na meso att�"ti evameta� yath�bh�ta� sammappa���ya passati. Y� k�ci
vedan�

1. Eca�ca te - s�mu.
2. "Aha�k�ramama�k�ram�n�nusay� - machasa�, sy�, [PTS]

[BJT Page 234] [\x 234/]

At�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�


pa�ta� v� ya� d�re santike v� sabba� vedana� "neta� mama nesohamasmi na me so
att�"ti evameta� yath�bh�ta� sammappa���ya passati. Y� k�ci sa���
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� r�pa� "neta� mama nesohamasmi na me so att�"ti
evameta� yath�bh�ta� sammappa���ya passati. Ye keci sa�kh�r�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� sa�kh�ra� "neta� mama nesohamasmi na meso
att�"ti evameta� yath�bh�ta� sammappa���ya passati. Ya� ki�ci vi����a�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� vi����a� "neta� mama nesohamasmi na moso
att�"ti evameta� yath�bh�ta� sammappa���ya passati.
Eva� kho r�hula, j�nato eva� passato imasmi�ca savi����ake k�ye bahiddh� ca
sabbanimittesu ahi�k�ramami�k�ram�n�nusay� na hont�"ti.

1. 2. 4. 10
Dutiya r�hula sutta�

92. S�vatthiya�:
Ekamanta� nisinno kho �yasm� r�hulo bhagavanta� etadavoca:

Katha�nu kho bhante, j�nato katha� passato imasmi�ca savi����ake k�ye bahiddh� ca
sabbanimittesu ahi�k�ramami�k�ram�n�pagata� m�nasa� hoti vidh�samatikkanta� santa�
suvimuttanti?

Ya� ki�ci r�hula, r�pa� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v�


sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� r�pa� "neta� mama
nesohamasmi na me so att�"ti evameta� yath�bh�ta� sammappa���ya disv�
anup�davimutto hoti.

Y� k�ci vedan� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma�


v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� vedana� "neta� mama nesohamasmi na
me so att�"ti evameta� yath�bh�ta� sammappa���ya disv� anup�d� vimutto hoti.

Y� k�ci sa��� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma�


v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� sa��a� "neta� mama nesohamasmi na
me so att�"ti evameta� yath�bh�ta� sammappa���ya disv� anup�d� vimutto hoti.

Ye keci sa�kh�r� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v�


sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� sa�kh�ra� "neta� mama
nesohamasmi na me so att�"ti evameta� yath�bh�ta� sammappa���ya disv� anup�d�
vimutto hoti.

Ya� ki�ci vi����a� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v�


sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� vi����a� "neta� mama
nesohamasmi na meso att�"ti evameta� [PTS Page 137] [\q 137/] yath�bh�ta�
sammappa���ya disv� anup�d� vimutto hoti.

Eva� kho r�hula, j�nato eva� passato imasmi�ca savi����ake k�ye bahiddh� ca
sabbanimittesu ahi�k�ramami�k�ram�n�pagata� m�nasa� hoti vidh�samatikkanta� santa�
suvimuttanti.

Theravaggo catuttho.

Tatrudd�na�:
�nando tisso yamako anur�dho ca vakkali assaji khemako channo r�hul� apare duveti.

[BJT Page 236] [\x 236/]

5. Pupphavaggo
1. 2. 5. 1

93. S�vatthiya�:
Seyyath�pi bhikkhave, nadi pabbateyy� oh�rin� dura�gam� s�ghasot�, tass� ubhosu
t�resu1- k�s� cepi j�t� assu. Te na� ajjholambeyyu�, kus� cepi j�t� assu. Te na�
ajjholambeyyu�. Babbaj� cepi j�t� assu. Te na� ajjholambeyyu�. B�ra� cepi j�t�
assu. Te na� ajjholambeyyu�. Rukkh� cepi j�t� assu. Te na� ajjholambeyyu�.

Tass� puriso sotena vuyham�no k�se cepi ga�heyya, te palujjeyyu�. So tato nid�na�
anayavyasana� �pajjeyya. Kuse cepi ga�heyya te palujjeyyu�. So tato nid�na�
anayavyasana� �pajjeyya babbaje cepi ga�heyya te palujjeyyu�. So tato nid�na�
anayavyasana� �pajjeyya b�ra�e cepi ga�heyya te palujjeyyu�. So tato nid�na�
anayavyasana� �pajjeyya rukkhe cepi ga�heyya te [PTS Page 138] [\q 138/]
palujjeyyu�. So tato nid�na� anayavyasana� �pajjeyya

Evameva kho bhikkhave, assutav� puthujjano ariy�na� adass�v� ariyadhammassa akovido


ariyadhamme avin�to, sappuris�na� adass�v� sappurisadhammassa akovido
sappurisadhamme avin�to r�pa� attato samanupassati, r�pavanta� v� att�na�, attani
v� r�pa�, r�pasmi� v� att�na�, tassa ta� r�pa� palujjati. So tato nid�na�
anayavyasana� �pajjati.

Vedana� attato samanussati vedan�ya v� att�na�. Attani v� vedana� tassa s� vedan�


palujjati. So tato nid�na� anayavyasana� �pajjati. Sa��a� attato samanupassati
sa���ya v� att�na�. Attani v� sa��a� tassa s� sa��� palujjati. So tato nid�na�
anayavyasana� �pajjati. Sa�kh�re attato samanupassati sa�kh�ravanta� v� att�na�.
Attani v� sa�kh�re sa�kh�resu v� att�na�, tassa te sa�kh�r� palujjanti. So tato
nid�na� anayavyasana� �pajjati. Vi����a� attato samanupassati vi����avanta� v�
att�na�. Attani v� vi����a� vi����asmi� v� att�na�. Tassa ta� vi����a� palujjati.
So tato nid�na� anayavyasana� �pajjati.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

1. Ubhato t�re - s�mu. Ubhato t�rosu - sy�.

[BJT Page 238] [\x 238/]

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� vipari�madhamma� kalla� nu ta� samanupassitu� "eta� mama


eso'hamasmi, eso me att�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�"ti? Anicca� bhante,


Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kalla� nu ta� samanupassitu�: "eta� mama


eso'hamasmi, eso me att�ti"? No heta� bhante.

Sa��� nicca� v� anicca� v�"ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kalla� nu ta� samanupassitu�: "eta� mama


eso'hamasmi, eso me att�ti"? No heta� bhante.

Sa�kh�r� nicca� v� anicca� v�"ti? Anicca� bhante,


Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kalla� nu ta� samanupassitu�: "eta� mama


eso'hamasmi,eso me att�ti"? No heta� bhante.

Vi����a� nicca� v� anicca� v�"ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante.


Ya� pan�nicca� dukkha� vipari�madhamma� kallannu ta� samanupassitu� "eta� mama
eso'hamasmi eso me att�"ti? No heta� bhante.

Tasm�tiha bhikkhave, ya� ki�ci r�pa� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh�


v� oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� r�pa�
"neta� mama neso'hamasmi na me'so att�"ti. Evameta� yath�bh�ta� sammappa���ya
da��habba�. Y� k�ci vedan�at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� sabba�
sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� vedana�: 'neta� mama
neso'hamasmi na me so att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Y�
k�ci sa��� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� sabba� sukhuma� v�
h�na� v� pa�ta� v� ya� d�re santike v� sabba� sa��a� 'neta� mama neso'hamasmi na me
so att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Y� k�ci sa�kh�r�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� sabba� sukhuma� v� h�na� v� pa�ta�
v� ya� d�re santike v� sabba� sa�kh�ra�: 'neta� mama neso'hamasmi na me so att�"ti,
evameta� yath�bh�ta� sammappa���ya da��habba�. Ya� ki�ci vi����a�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� sabba� sukhuma� v� h�na� v� pa�ta�
v� ya� d�re santike v� sabba� vi����a�: 'neta� mama neso'hamasmi na me so att�"ti,
evameta� yath�bh�ta� sammappa���ya da��habba�. Eva� passa� ariyas�vako r�pasmimpi
nibbindati nibbida� virajjati, vir�g� vimuccati, vimuttasmi� vimuttamiti ���a�
hoti. Kh�� j�ti, vusita� brahmacariya�, kata� kara�ya�, n�para� itthatt�y�ti
paj�n�ti.

1. 2. 5. 2
Puppha sutta�

94. S�vatthiya�:
N�ha� bhikkhave, lokena vivad�mi. Loko ca1- kho bhikkhave, may� vivadati. Na
bhikkhave, dhammav�di kenaci lokasmi� vivadati.

Ya� bhikkhave, natthisammata� loke pa�it�na� ahampi ta� natth�ti vad�mi. 2- Ya�
bhikkhave, atthisammata� loke pa�it�na� ahampi ta� atth�ti vad�mi.

Ki�ca bhikkhave, natthisammata� loke pa�it�na� yamaha� natthiti vad�mi.

[PTS Page 139] [\q 139/] r�pa� bhikkhave, nicca� dhuva� sassata�
aviparin�madhamma� natthi sammata� loke pa�it�na� ahampi ta� natthiti vad�mi.
Vedan� nicc� dhuv� sassat� aviparin�madhamm� natthisammat� loke pa�it�na� ahampi
ta� natthiti vad�mi. Sa��� nicc� dhuv� sassat� aviparin�madhamm� natthisammat� loke
pa�it�na� ahampi ta� natthiti vad�mi. Sa�kh�r� nicc� dhuv� sassat�
aviparin�madhamm� natthisammat� loke pa�it�na� ahampi ta� natthiti vad�mi. Vi����a�
nicca� dhuva� sassata� aviparin�madhamma� natthisammata� loke pa�it�na� ahampi ta�
natthiti vad�mi. Ida� kho bhikkhave, natthisammata� loke pa�t�na� yamaha� natthiti
vad�mi2-

Ki�ca bhikkhave, atthisammata� loke pa�it�na� yamaha� atth�ti vad�mi.

R�pa� bhikkhave, anicca� dukkha� viparin�madhamma� atthisammata� loke pa�it�na�


ahampi ta� atth�ti vad�mi. Vedan� anicc� dukkh� viparin�madhamm� atthisammat� loke
pa�it�na� ahampi ta� atth�ti vad�mi. Sa��� anicc� dukkh� viparin�madhamm�
atthisammat� loke pa�it�na� ahampi ta� atth�ti vad�mi. Sa�kh�r� anicc� dukkh�
viparin�madhamm� atthisammat� loke pa�it�na� ahampi ta� atth�ti vad�mi. Vi����a�
anicca� dukkha� viparin�madhamma� atthisammata� loke pa�it�na� ahampi ka� atth�ti
vad�mi.
------------------------
1. Lokova - machasa�.
2. Natthi vad�mi - machasa�.

[BJT Page 240] [\x 240/]


Ida� kho bhikkhave, atthisammata� loke pa�it�na� yamaha� atth�ti vad�mi.

Atthi bhikkhave, loke lokadhammo ya�1- tath�gato abhisambujjhati abhisameti


abhisambujjhitv� abhisametv� �cikkhati deseti pa��apeti pa��hapeti vivarati
vibhajati utt�n�karoti. Ki�ca bhikkhave, loke lokadhammo ya� tath�gato
abhisambujjhati, abhisameti. Abhisambujjhitv� abhisametv� �cikkhati deseti,
pa��apeti pa��hapeti vivarati vibhajati utt�n�karoti?

R�pa� bhikkhave, loke lokadhammo, ta� tath�gato abhisambujjhati abhisameti,


abhisambujjhitv� abhisametv� �cikkhati deseti pa��apeti pa��hapeti vivarati
vibhajati utt�n�karoti. Yo bhikkhave, tath�gatena eva� �cikkhiyam�ne desiyam�ne
pa���piyam�ne pa��hapiyam�ne vivariyam�ne [PTS Page 140] [\q 140/]
vibhajiyam�ne utt�n�kayiram�ne na j�n�ti na passati tamaha� bhikkhave, b�la�
puthujjana� andha� acakkhuka� aj�nanta� apassanta� kinti karom�.

Vedan� bhikkhave, loke lokadhammo, ta� tath�gato abhisambujjhati abhisameti,


abhisambujjhitv� abhisametv� �cikkhati deseti pa��apeti pa��hapeti vivarati
vibhajati utt�n�karoti. Yo bhikkhave, tath�gatena eva� �cikkhiyam�ne desiyam�ne
pa���piyam�ne pa��hapiyam�ne vivariyam�ne vibhajiyam�ne utt�n�kayiram�ne na j�n�ti
na passati tamaha� bhikkhave, b�la� puthujjana� andha� acakkhuka� aj�nanta�
apassanta� kinti karom�.

Sa��� bhikkhave, loke lokadhammo, ta� tath�gato abhisambujjhati abhisameti,


abhisambujjhitv� abhisametv� �cikkhati deseti pa��apeti pa��hapeti vivarati
vibhajati utt�n�karoti. Yo bhikkhave, tath�gatena eva� �cikkhiyam�ne desiyam�ne
pa���piyam�ne pa��hapiyam�ne vivariyam�ne vibhajiyam�ne utt�n�kayiram�ne na j�n�ti
na passati tamaha� bhikkhave, b�la� puthujjana� andha� acakkhuka� aj�nanta�
apassanta� kinti karom�.

Sa�kh�r� bhikkhave, loke lokadhammo, ta� tath�gato abhisambujjhati abhisameti,


abhisambujjhitv� abhisametv� �cikkhati deseti pa��apeti pa��hapeti vivarati
vibhajati utt�n�karoti. Yo bhikkhave, tath�gatena eva� �cikkhiyam�ne desiyam�ne
pa���piyam�ne pa��hapiyam�ne vivariyam�ne vibhajiyam�ne utt�n�kayiram�ne na j�n�ti
na passati tamaha� bhikkhave, b�la� puthujjana� andha� acakkhuka� aj�nanta�
apassanta� kinti karom�.

Vi����a� bhikkhave, loke lokadhammo, ta� tath�gato abhisambujjhati abhisameti,


abhisambujjhitv� abhisametv� �cikkhati deseti pa��apeti pa��hapeti vivarati
vibhajati utt�n�karoti. Yo bhikkhave, tath�gatena eva� �cikkhiyam�ne desiyam�ne
pa���piyam�ne pa��hapiyam�ne vivariyam�ne vibhajiyam�ne utt�n�kayiram�ne na j�n�ti
na passati tamaha� bhikkhave, b�la� puthujjana� andha� acakkhuka� aj�nanta�
apassanta� kinti karom�.

Seyyath�pi bhikkhave, uppala� v� paduma� v� pu�ar�ka� v� udake j�ta� udake


sa�vaddha�2- udak� accuggamma �h�ti. Anupalitta� udakena, evameva kho bhikkhave,
tath�gato loke j�to loke sa�vaddho loka� abhibhuyya viharati anupalitto loken�ti.

1. 2. 5. 3
Phe�api��pama sutta�

95. S�vatthiya�:
Eka� samaya� bhagav� ayujjh�ya�3- viharati ga�g�ya nadiy� t�re. Tatra kho bhagav�
bhikkh� �mantesi: 'bhikkhavoti, bhadante'ti te bhikkh� bhagavato paccassosu�.
Bhagav� etadavoca:

1. Ta� - machasa�, sy�


2. A�va��a� - s�, sy�
3. Ayojjh�ya� - s� 2.
[BJT Page 242] [\x 242/]

Seyyath�pi bhikkhave, aya� ga�g�nad� mahanta� phe�api�a� �vaheyya tamena� cakkhum�


puriso passeyya nijjh�yeyya yoniso upa parikkheyya, tassa ta� passato nijjh�yato
yoniso upaparikkhato rittaka��eva kh�yeyya kucchaka��e va, kh�yeyya, as�raka��eva,
kh�yeyya ki� hi siy� bhikkhave, phe�api�e1s�ro?

Evameva kho bhikkhave, ya� ki�ci r�pa� at�t�n�gatapaccuppanna� ajjhatta� v�


bahiddh� v� oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v�, ta� [PTS
Page 141] [\q 141/] bhikkhu passati nijjh�yati yoniso upaparikkhati, tassa ta�
passato nijjh�yato yoniso upaparikkhato rittaka��eva kh�yati tucchaka��eva kh�yati
as�raka��eva kh�yati ki� hi siy� bhikkhave, r�pe s�ro?

Seyyath�pi bhikkhave, saradasamaye thullaphusitake deve vassante udake


udakabubbu�a�1uppajjati ceva nirujjhati ca. Tamena� cakkhum� puriso passeyya
nijjh�yeyya yoniso upaparikkheyya, tassa ta� passato nijjh�yato yoniso
upaparikkhato rittaka��eva kh�yeyya tucchaka��eva kh�yeyya as�raka��eva kh�yeyya
ki� hi siy� bhikkhave, udakabubbu�e s�ro?

Evameva kho bhikkhave, y� k�ci vedan� at�t�n�gatapaccuppann� ajjhatta� v� bahiddh�


v� oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v�, ta� bhikkhu
passati nijjh�yati yoniso upaparikkhati, tassa ta� passato nijjh�yato yoniso
upaparikkhato rittaka��eva kh�yati tucchaka��eva kh�yati as�raka��eva kh�yati ki�
hi siy� bhikkhave, vedan�ya s�ro?

Seyyath�pi bhikkhave, gimh�na� pacchime m�se �hite majjhantike k�le marici


phandati, tamena� cakkhum� puriso passeyya nijjh�yeyya yoniso upaparikkheyya, tassa
ta� passato nijjh�yato yoniso upaparikkhato rittaka��eva kh�yeyya tucchaka��eva
kh�yeyya as�raka��eva kh�yeyya ki� hi siy� bhikkhave, mar�cik�ya s�ro?

Evameva kho bhikkhave, y� k�ci sa��� at�t�n�gatapaccuppann� ajjhatta� v� bahiddh�


v� oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v�, ta� bhikkhu
passati nijjh�yati yoniso upaparikkhati, tassa ta� passato nijjh�yato yoniso
upaparikkhato rittaka��eva kh�yati tucchaka��eva kh�yati as�raka��eva kh�yati ki�
hi siy� bhikkhave, sa���ya s�ro?

1. Phe�api�assa - s�mu.
2. Udakapubbu�ha� - machasa�, udake bubbula� [PTS.]

[BJT Page 244] [\x 244/]

Seyyath�pi bhikkhave, puriso s�ratthiko s�ragaves� s�rapariyesana� caram�no ti�ha�


ku�h�ri� �d�ya vana� paviseyya, so tattha passeyya mahanta� kadalikkhandha� uju�
nava� akukkukaj�ta�1- tamena� m�le chindeyya, m�le chetv� agge chindeyya, agge
chetv� pattava��i� vinibbhujeyya, so tattha pattava��i� vinibbhujanto pheggumpi
n�dhigaccheyya. Kuto s�ra�? Mana� cakkhum� puriso passeyya nijjh�yeyya yoniso
upaparikkheyya, tassa ta� passato nijjh�yato yoniso [PTS Page 142] [\q 142/]
upaparikkhato rittaka��eva kh�yeyya tucchaka��eva kh�yeyya as�raka��eva kh�yeyya.
Ki� hi siy� bhikkhave, kadalikkhandhe s�ro?

Evameva kho bhikkhave, ye keci sa�kh�r� at�t�n�gatapaccuppann� ajjhatta� v�


bahiddh� v� oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v�, ta�
bhikkhu passati nijjh�yati yoniso upaparikkhati, tassa ta� passato nijjh�yato
yoniso upaparikkhato rittaka��eva kh�yati tucchaka��eva kh�yati as�raka��eva
kh�yati ki� hi siy� bhikkhave, sa�kh�resu s�ro?

Seyyath�pi bhikkhave, m�y�k�ro v� m�y�k�rantev�s� v� catummah�pathe2m�y��


vida�seyya, tamena� cakkhum� puriso passeyya nijjh�yeyya yoniso upaparikkheyya,
tassa ta� passato nijjh�yato yoniso upaparikkhato rittaka��eva kh�yeyya
tucchaka��eva kh�yeyya as�raka��eva kh�yeyya ki� hi siy� bhikkhave, m�y�ya s�ro?

Evameva kho bhikkhave, ya� ki�ci vi����a� at�t�n�gatapaccuppanna� ajjhatta� v�


bahiddh� v� oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v�, ta�
bhikkhu passati nijjh�yati yoniso upaparikkhati, tassa ta� passato nijjh�yato
yoniso upaparikkhato rittaka��eva kh�yati tucchaka��eva kh�yati as�raka��eva
kh�yati ki� hi siy� bhikkhave, vi����e s�ro?

Eva� passa� bhikkhave, sutav� ariyas�vako r�pasmimpi nibbindati vedan�yapi


nibbindati sa���yapi nibbindati sa�kh�resu nibbindati vi����asmimpi nibbindati
nibbinda� virajjati vir�g� vimuccati vimuttasmi� 'vimuttamiti ���a� hoti. Kh�� j�ti
vusita� brahmacariya� kata� kara�ya� n�para� itthatt�y�'ti paj�n�t�ti.
Idamavoca bhagav�. Ida� vatv� sugato ath�para� etadavoca satth�:

1.Phe�api��pama� r�pa� vedan� bubbu�upam�


Maricikupam� sa��� sa�kh�r� kadal�pam�,

M�y�pama�ca vi����a� d�pit� 3diccabandhun�.

-------------------------
1. Akkusaj�ta� - s�mu. Akukkujakaj�ta� - sy�.
2. Catumah�pathe - machasa�.
3. Desit� - machasa�, sy�.

[BJT Page 246] [\x 246/]

2. Yath� yath� na�1- nijjh�yati2- yoniso upaparikkhati,


Rittaka� tucchaka� hoti yo na� passati yoniso

3. Yo [PTS Page 143] [\q 143/] ima� k�ya� g�rayha�3- bhuripa��ena desita�,
Pah�na� ti��a� dhamm�na� r�pa� passetha4- cha��hita�.

4. �yu usm� ca vi����a� yad� k�ya� jahantima�


Apaviddho tad� seti parabhatta� acetana�.

5. Et�dis�ya� sant�no m�y�ya� b�lal�pin�,


Vadhako eso akkh�to s�ro ettha na vijjati.

6. Eva� khandhe avekkheyya bhikkhu �raddhav�riyo,


Div� v� yadi v� ratti sampaj�no patissato.

7. Pajahe6- sabbasa�yoga� kareyya sara�attano,


Careyy�dittas�sova patthaya� accuta� padanti.

1. 2. 5. 4
Gomaya pi�upama sutta�

96. S�vatthiya�:
Atha kho a��ataro bhikkhu yena bhagav� tenupasa�kami. Upasa�kamitv� bhagavanta�
abhiv�detv� ekamanta� nis�di. Ekamanta� nisinno kho so bhikkhu bhagavanta�
etadavoca:

Atthi nu kho bhante, ki�ci r�pa� ya� r�pa� nicca� dhuva� sassata�,
aviparin�madhamma� sassatisama� tatheva �hassati? Atthi nu kho bhante, k�ci vedan�
y� vedan� nicc� dhuv� sassat� aviparin�madhamm� sassatisama� tatheva �hassati?
Atthi nu kho bhante, k�ci sa��� nicc� dhuv� sassat� aviparin�madhamm� sassatisama�
tatheva �hassati? Atthi nu kho bhante, keci sa�kh�r� ye sa�kh�r� nicc� dhuv�
sassat� aviparin�madhamm� sassatisama� tatheva �hassati? Atthi nu kho bhante, ki�ci
vi����a�, ya� vi����a� nicc� dhuv� sassat� aviparin�madhamm� sassatisama� tatheva
�hassati?

Natthi kho bhikkhu, ki�ci r�pa� ya� r�pa� nicca� dhuva� sassata�,
aviparin�madhamma� sassatisama� tatheva �hassati natthi kho bhikkhu, k�ci vedan� y�
vedan� nicc� dhuv� sassat� aviparin�madhamm� sassatisama� tatheva �hassati? Natthi
kho bhikkhu, k�ci sa��� nicc� dhuv� sassat� aviparin�madhamm� sassatisama� tatheva
�hassati? Natthi kho bhikkhu, keci sa�kh�r� ye sa�kh�r� nicc� dhuv� sassat�
aviparin�madhamm� sassatisama� tatheva �hassati? Natthi kho bhikkhu, ki�ci
vi����a�, ya� vi����a� [PTS Page 144] [\q 144/] nicca� dhuva� sassata�
aviparin�madhamma� sassatisama� tatheva �hassati?

1. 'Na�' �na� - machasa�, sy�, [PTS]


2. Nijjh�ti - s� 2
3. Ima�ca k�ya� �rabbha - machasa�, sy�, [PTS]
4. Passatha - machasa�
5. Pa�issato - machasa�, sy�
6. Jaheyya - machasa�.

[BJT Page 248] [\x 248/]

Atha kho bhagav� paritta� gomayapi�a� p��in� gahetv� ta� bhikkhu� etadavoca:
ettakopi kho bhikkhu, attabh�vapa�il�bho natthi nicco dhuvo sassato
aviparin�madhammo, ettako cepi bhikkhu, attabh�vapa�il�bho abhavissa nicco dhuvo
sassato aviparin�madhammo nayida� brahmacariyav�so pa���yetha samm� dukkhakkhay�ya,
yasm� ca kho bhikkhu, ettakopi attabh�vapa�il�bho natthi nicco dhuvo sassato
aviparin�madhammo. Tasm� brahmacariyav�so pa���yati samm� dukkhakkhay�ya.

"Bhutapubb�ha� bhikkhu, r�j� ahosi� khattiyo muddh�vasitto. Tassa mayha� bhikkhu,


ra��o sato khattiyassa muddh�vasittassa catur�s�ti nagarasahass�ni ahesu�
kus�vat�r�jadh�nippamukh�ni.

Tassa mayha� bhikkhu, ra��o sato khattiyassa muddh�vasittassa catur�s�ti


p�s�dasahass�ni ahesu� dhammap�s�dappamukh�ni.

Tassa mayha� bhikkhu, ra��o sato khattiyassa muddh�vasittassa


catur�s�tiku��g�rasahassati ahesu� mah�by�haku��g�rappamukh�ni.

Tassa mayha� bhikkhu, ra��o sato khattiyassa muddh�vasittassa


catur�s�tipalla�kasahass�ni ahesu� dantamay�ni s�ramay�ni sova��amay�ni
r�piyamay�ni gonakatthat�ni 1pa�ikatthat�ni pa�alikatthat�ni
k�dalimigapavarapaccatthara�ni [PTS Page 145] [\q 145/]
sauttaracchad�ni2ubhatolohitakupadh�n�ni.

Tassa mayha� bhikkhu, ra��o sato khattiyassa muddh�vasittassa


catur�s�tipalla�kasahass�ni ahesu� sova��la�k�r�ni sova��addhaj�ni
hemaj�lapa�icchann�ni uposathan�gar�jappamukh�ni.

Tassa mayha� bhikkhu, ra��o sato khattiyassa muddh�vasittassa


catur�s�tipalla�kasahass�ni ahesu� sova��la�k�r�ni sova��addhaj�ni
hemaj�lapa�icchant�ni val�hakaassar�jappamukh�ni.

Tassa mayha� bhikkhu, ra��o sato khattiyassa muddh�vasittassa


catur�s�tipalla�kasahass�ni ahesu� sova��la�k�r�ni sova��addhaj�ni
hemaj�lapa�acchant�ni vejayantarathappamukh�ni.

Tassa mayha� bhikkhu, ra��o sato khattiyassa muddh�vasittassa catur�s�ti


ma�isahass�ni ahesu� ma�iratanappamukh�ni.

Tassa mayha� bhikkhu, ra��o sato khattiyassa muddh�vasittassa catur�s�ti


itthisahass�ni ahesu� subhadd�devippamukh�ni.

Tassa mayha� bhikkhu, ra��o sato khattiyassa muddh�vasittassa catur�s�ti


khattiyasahass�ni ahesu� anuyutt�ni 3parin�yakaratanappamukh�ni.

1. Sova��amay�bhi gonakatthakat�ni - machasa�


2. Sauttaracch�dan�ni, - [PTS,] s� 2.
3. Anuyant�ni - machasa�, sy�.

[BJT Page 250] [\x 250/]

Tassa mayha� bhikkhu, ra��o sato khattiyassa muddh�vasittassa


catur�s�tidhenusahass�ni ahesu� duk�lasandan�ni 2ka�supadh�ra�ni.

Tassa mayha� bhikkhu, ra��o sato khattiyassa muddh�vasittassa


catur�s�tivatthako�isahass�ni ahesu�: khomasukhum�ni koseyyasukhum�ni
kambalasukhum�ni kapp�sikasukhum�ni.

Tassa mayha� bhikkhu, ra��o sato khattiyassa muddh�vasittassa


catur�s�tith�lip�kasahass�ni ahesu� s�ya� p�ta� bhatt�bhih�ro abhiharittha.

Tesa� kho pana bhikkhu, catur�s�tiy� nagarasahass�na� eka��eva ta� nagara� hoti
yamaha� tena samayena ajjh�vas�mi kus�vat� r�jadh�ni.

Tesa� kho pana bhikkhu, catur�s�tiy� pas�dasahass�na� [PTS Page 146] [\q 146/]
ekoyeva p�s�do hoti yamaha� tena samayena ajjh�vas�mi dhammap�s�do.

Tesa� kho pana bhikkhu, catur�s�tiy� ku��g�rasahass�na� eka��eva ta� ku��g�ra� hoti
yamaha� tena samayena ajjh�vas�mi mah�khyuha� ku��g�ra�.

Tesa� kho pana bhikkhu, catur�s�tiy� palla�kasahass�na� ekoyeva so palla�ko hoti


yamaha� tena samayena paribhu�j�mi dantamayo v� s�ramayo v� sova��amayo v�
r�piyamayo v�.

Tesa� kho pana bhikkhu, catur�s�tiy� nagarasahass�na� ekoyeva so n�go hoti yamaha�
tena samayena abhiruh�mi uposatho n�gar�j�.

Tesa� kho pana bhikkhu, catur�s�tiy� assasahass�na� ekoyeva so asso hoti yamaha�
tena samayena abhiruh�mi val�hako assar�j�.

Tesa� kho pana bhikkhu, catur�s�tiy� rathasahass�na� ekoyeva so ratho hoti yamaha�
tena samayena abhiruh�mi vejayanto ratho.

Tesa� kho pana bhikkhu, catur�s�tiy� itthisahass�na� ekoyeva s� itthi hoti y� ma�
tena samayena paccupa��h�ti khattiy� v� vel�mik� v�.

Tesa� kho pana bhikkhu, catur�s�tiy� vatthako�isahass�na� eka��eva ta� vatthayuga�


hoti yamaha� tena samayena paridah�mi khomasukhuma� v� koseyyasukhuma� v�
kambalasukhuma� v� kapp�sikasukhuma� v�.

1. Dukulasand�n�ni - machasa�, s� 2.

[BJT Page 252] [\x 252/]

Tesa� kho pana bhikkhu, catur�s�tiy� th�lip�kasahass�na� ekoyeva so th�lip�ko hoti


yato n��ikodanaparama� bhu�j�mi tadupiya�ca supeyya�.

Iti kho bhikkh�, sabbe te sa�kh�r� at�t� niruddh�, viparinat�. Eva� anicc� kho
bhikkhu, sa�kh�r�, eva� addhuv� kho bhikkhu sa�kh�r�, eva� anass�sik� kho bhikkhu
sa�kh�r�, [PTS Page 147] [\q 147/] y�va�cida� bhikkhu, alameva sabbasa�kh�resu
nibbinditu� ala� virajjitu� ala� vimuccitunti.

1. 2. 5. 5
Nakhasikhopama sutta�

97. S�vatthiya�:
Ekamanta� nisinno kho so bhikkhu, bhagavanta� etadavoca:

Atthi nu kho bhante, ki�ci r�pa� ya� r�pa� nicca� dhuva� sassata�,
aviparin�madhamma� sassatisama� tatheva �hassati? Atthi nu kho bhante, k�ci vedan�
y� vedan� nicc� dhuv� sassat� aviparin�madhamm� sassatisama� tatheva �hassati?
Atthi nu kho bhante,k�ci sa��� nicc� dhuv� sassat� aviparin�madhamm� sassatisama�
tatheva �hassati? Atthi nu kho bhante, keci sa�kh�r� ye sa�kh�r� nicc� dhuv�
sassat� aviparin�madhamm� sassatisama� tatheva �hassati? Atthi nu kho bhante, ki�ci
vi����a�, ya� vi����a� nicca� dhuva� sassata� aviparin�madhamma� sassatisama�
tatheva �hassati?

Natthi kho bhikkhu, ki�ci r�pa� ya� r�pa� nicca� dhuva� sassata�,
aviparin�madhamma� sassatisama� tatheva �hassati natthi kho bhikkhu, k�ci vedan� y�
vedan� nicc� dhuv� sassat� aviparin�madhamm� sassatisama� tatheva �hassati? Natthi
kho bhikkhu, k�ci sa��� nicc� dhuv� sassat� aviparin�madhamm� sassatisama� tatheva
�hassati? Natthi kho bhikkhu, keci sa�kh�r� ye sa�kh�r� nicc� dhuv� sassat�
aviparin�madhamm� sassatisama� tatheva �hassati? Natthi kho bhikkhu, ki�ci
vi����a�, ya� vi����a� nicca� dhuva� sassata� aviparin�madhamma� sassatisama�
tatheva �hassati?

Atha kho bhagav� paritta� nakhasikh�ya� pa�su� �ropetv� ta� bhikkhu� etadavoca:
"ettakopi kho bhikkhu, r�pa� natth� nicca� dhuva� sassata� aviparin�madhamma�,
sassatisama� tatheva �hassati. Ettakampi ce bhikkhu, r�pa� abhavissa nicca� dhuva�
sassata� aviparin�madhamma� nayida� brahmacariyav�so pa���yetha samm�
dukkhakkhay�ya, yasm� ca kho bhikkhu, ettakampi r�pa� natthi nicca� dhuva� sassata�
aviparin�madhamma�. Tasm� brahmacariyav�so pa���yati samm� dukkhakkhay�ya, [PTS
Page 148] [\q 148/] ettik�pi1kho bhikkhu, vedan� natthi nicc� dhuv� sassat�
aviparin�madhamm� sassatisama� tatheva �hassati ettik�pi ce bhikkhu, vedan�
abhavissa nicc� dhuv� sassat� aviparin�madhamm� nayida� brahmacariyav�so pa���yetha
samm� dukkhakkhay�ya, yasm� ca kho bhikkhu, ettik�pi vedan� natthi nicc� dhuv�
sassat� aviparin�madhamm� tasm� brahmacariyav�so pa���yati samm� dukkhakkhay�ya,
ettik�pi kho bhikkhu, sa��� natthi nicc� dhuv� sassat� aviparin�madhamm� tasm�
brahmacariyav�so pa���yati samm� dukkhakkhay�ya, ettik�pi kho bhikkhu, sa�kh�r�
natthi nicc� dhuv� sassat� aviparin�madhamm� sasastisama� tatheva �hassanti,
ettak�pi bhikkhu, sa�kh�r� abhavissa�su nicc� dhuv� sassat� aviparin�madhamm�
nayida� brahmacariyav�so pa���yetha samm� dukkhakkhay�ya, yasm� ca

1. Ettak�pi bhikkhu - sy�.

[BJT Page 254] [\x 254/]

Kho bhikkhu,ettak�pi sa�kh�r� natthi nicc� dhuv� sassat� aviparin�madhamm� tasm�


brahmacariyav�so pa���yati samm� dukkhakkhay�ya, ettakampi kho bhikkhu, vi����a�
natthi nicca� dhuva� sassata� aviparin�madhamma� sassatisama� tatheva �hassati,
ettampi ce bhikkhu, vi����a� abhavissa nicca� dhuva� sassata� aviparin�madhamma�
nayida� brahmacariyav�so pa���yetha samm� dukkhakkhay�ya, yasm� ca kho bhikkhu,
ettakampi vi����a� natthi nicca� dhuva� sassata� avipari�ma dhamma� tasm�
brahmacariyav�so pa���yati samm� dukkhakkhay�ya.

Ta� ki� ma��asi bhikkhu, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante "ya� pan�nicca� dukkha� v� ta� sukha� v�"ti? Dukkha� bhante.
Ya� pan�nicca� dukkha� vipari�madhamma� kallannu ta� samanupassitu� "eta� mama
eso'hamasmi, eso me att�"ti? No heta� bhante,

Vedan� nicca� v� anicca� v�"ti?

Anicca� bhante,ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,


Ya� pan�nicca� dukkha� vipari�madhamma� kallannu ta� samanupassitu� "eta� mama
eso'hamasmi, eso me att�"ti? No heta� bhante.

Sa��� nicca� v� anicca� v�"ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,

Ya� pan�nicca� dukkha� vipari�madhamma� kallannu ta� samanupassitu� "eta� mama


eso'hamasmi,eso me att�ti"? No heta� bhante.

Sa�kh�r� nicca� v� anicca� v�"ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,

Ya� pan�nicca� dukkha� vipari�madhamma� kallannu ta� samanupassitu� "eta� mama


eso'hamasmi, eso me att�"ti? No heta� bhante.

Vi����a� nicca� v� anicca� v�"ti? Anicca� bhante,


Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? [PTS Page 149] [\q 149/] dukkha�
bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kallannu ta� samanupassitu�:" eta� mama


eso'hamasmi, eso me att�"ti? No heta� bhante.

Tasm�tiha bhikkhu, ya� ki�ci r�pa� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v�


oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� r�pa� "neta�
mama neso'hamasmi na me'so att�"ti. Evameta� yath�bh�ta� sammappa���ya da��habba�.
Y� k�ci vedan� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma�
v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� vedana�: 'neta� mama neso'hamasmi
na me so att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Y� k�ci sa���
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� sa��a� 'neta� mama neso'hamasmi na me so
att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Ye keci sa�kh�r�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� sa�kh�ra�: 'neta� mama neso'hamasmi na me so
att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Ya� ki�ci vi����a�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� vi����a�: 'neta� mama neso'hamasmi na me so
att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Eva� passa� ariyas�vako
r�pasmipi nibbadanti nibbida� virajjati, vir�g� vimuccati, vimuttasmi� vimuttamiti
���a� hoti, kh�� j�ti, vusita� brahmacariya�, kata� kara�ya�, n�para� itthatt�y�ti
paj�n�t�ti.

1. 2. 5. 6
Suddhika sutta�

98. S�vatthiya�:
Ekamanta� nisinno kho so bhikkhu, bhagavanta� etadavoca:

Atthi nu kho bhante, ki�ci r�pa� ya� r�pa� nicca� dhuva� sassata�,
aviparin�madhamma� sassatisama� tatheva �hassati? Atthi nu kho bhante, k�ci vedan�
y� vedan� nicc� dhuv� sassat� aviparin�madhamm� sassatisama� tatheva �hassati?
Atthi nu kho bhante, k�ci sa��� nicc� dhuv� sassat� aviparin�madhamm� sassatisama�
tatheva �hassati? Atthi nu kho bhante, keci sa�kh�r� ye sa�kh�r� nicc� dhuv�
sassat� aviparin�madhamm� sassatisama� tatheva �hassati? Atthi nu kho bhante, ki�ci
vi����a�, ya� vi����a� nicca� dhuva� sassata� aviparin�madhamma� sassatisama�
tatheva �hassati?

Natthi kho bhikkhu, ki�ci r�pa� ya� r�pa� nicca� dhuva� sassata�,
aviparin�madhamma� sassatisama� tatheva �hassati?

Natthi kho bhikkhu, k�ci vedan� y� vedan� nicc� dhuv� sassat� aviparin�madhamm�
sassatisama� tatheva �hassati? Natthi kho bhikkhu, k�ci sa��� nicc� dhuv� sassat�
aviparin�madhamm� sassatisama� tatheva �hassati? Natthi kho bhikkhu, keci sa�kh�r�
ye sa�kh�r� nicc� dhuv� sassat� aviparin�madhamm� sassatisama� tatheva �hassati?
Natthi kho bhikkhu, ki�ci vi����a�, ya� vi����a� nicca� dhuva� sassata�
aviparin�madhamma� sassatisama� tatheva �hassati?

[BJT Page 256] [\x 256/]

1. 2. 5. 7
Gaddulabaddha sutta�

99. S�vatthiya�:
Anamataggoya� bhikkhave sa�s�ro. Pubb�ko�i na pa���yati avijj�n�vara�na� satt�na�
ta�h�sa�yojan�na� sandh�vata� sa�sarata�.

Hoti kho so1- bhikkhave, samayo ya� mah�samuddo ussussati visussati na bhavani, na
tvev�ha� bhikkhave, avijj�n�vara�na� satt�na� ta�h�sa�yojan�na� sandh�vata�
sa�sarata� dukkhassa antakiriya� vad�mi.

Hoti kho so bhikkhave, samayo ya� sinerupabbatar�j� u��ayhati2- vinassati na


bhavani, na tvev�ha� bhikkhave, [PTS Page 150] [\q 150/] avijj�n�vara�na�
satt�na� ta�h�sa�yojan�na� sandh�vita� sa�sarata� dukkhassa antakiriya� vad�mi.

Hoti kho so bhikkhave, samayo ya� mah�pa�havi u��ayhati vinassati na bhavani, na


tvev�ha� bhikkhave, avijj�n�vara�na� satt�na� ta�h�sa�yojan�na� sandh�vata�
sa�sarata� dukkhassa antakiriya� vad�mi.

Seyyath�pi bhikkhave s� gaddulabaddho da�he kh�le v� thambhe v� upanibaddho tameva


kh�la� v� thambha� v� anuparidh�vati, anuparivattati evameva kho bhikkhave assutav�
puthujjano ariy�na� adass�v� ariyadhammassa akovido ariyadhamme avin�to,
sappuris�na� adass�v� sappurisadhammassa akovido sappurisadhamme avin�to r�pa�
attato samanupassati. R�pavanta� v� att�na�, attani v� r�pa� r�passami� v� att�na�.

Seyyath�pi bhikkhave s� gaddulabaddho da�he kh�le v� thambhe v� upanibaddho tameva


kh�la� v� thambha� v� anuparidh�vati, anuparivattati evameva kho bhikkhave assutav�
puthujjano ariy�na� adass�v� ariyadhammassa akovido ariyadhamme avin�to,
sappuris�na� adass�v� sappurisadhammassa akovido sappurisadhamme avin�to vedana�
attato samanupassati. Vedan�vanta� v� att�na�, attani v� vedan� vedan�ssami� v�
att�na�.

Seyyath�pi bhikkhave s� gaddulabaddho da�he kh�le v� thambhe v� upanibaddho tameva


kh�la� v� thambha� v� anuparidh�vati, anuparivattati evameva kho bhikkhave assutav�
puthujjano ariy�na� adass�v� ariyadhammassa akovido ariyadhamme avin�to,
sappuris�na� adass�v� sappurisadhammassa akovido sappurisadhamme avin�to sa��a�
attato samanupassati. Sa���vanta� v� att�na�, attani v� sa��a� sa��asmi� v�
att�na�.

Seyyath�pi bhikkhave s� gaddulabaddho da�he kh�le v� thambhe v� upanibaddho tameva


kh�la� v� thambha� v� anuparidh�vati, anuparivattati evameva kho bhikkhave assutav�
puthujjano ariy�na� adass�v� ariyadhammassa akovido ariyadhamme avin�to,
sappuris�na� adass�v� sappurisadhammassa akovido sappurisadhamme avin�to sa�kh�re
attato samanupassati. Sa�kh�r�vanta� v� att�na�, attani v� sa�kh�ra� sa�kh�rasmi�
v� att�na�.

Seyyath�pi bhikkhave s� gaddulabaddho da�he kh�le v� thambhe v� upanibaddho tameva


kh�la� v� thambha� v� anuparidh�vati, anuparivattati evameva kho bhikkhave assutav�
puthujjano ariy�na� adass�v� ariyadhammassa akovido ariyadhamme avin�to,
sappuris�na� adass�v� sappurisadhammassa akovido sappurisadhamme avin�to vi����a�
attato samanupassati. Vi����avanta� v� att�na�, attani v� vi����asmi� v� att�na�.
So r�pa��eva anuparidh�vati anuparivattati. Vedana��eva anuparidh�vati
anuparivattati, sa��a��eva anuparidh�vati anuparivattati, sa�kh�reyeva
anuparidh�vati anuparivattati. Vi��a�a��eva anuparidh�vati, anuparivattati.

So r�pa� anuparidh�va� anuparivatta�. Na parimuccati r�pamh� na parimuccati


vedan�ya na parimuccati sa���ya na parimuccati sa�kh�rehi na pirimuccati vi����amh�
na parimuccati j�tiy� jar� mara�ena sokehi paridevehi dukkhehi domanassehi
up�y�sehi na parimuccati dukkhasm�ti vad�mi. So vedana� anuparidh�va� anuparivatta�
na parimuccati r�pamh� na parimuccati vedan�ya na parimuccati sa���ya na
parimuccati sa�kh�rehi na parimuccati vi����amh� na parimuccati j�tiy� jar�mara�ena
sokehi paridevehi dukkhehi domanassehi up�y�sehi na parimuccati dukkhasm�ti vad�mi.
So sa��a� anuparidh�va� anuparivatta�, na parimuccati r�pamh� na parimuccati
vedan�ya na parimuccati sa���ya na parimuccati sa�kh�rehi na parimuccati vi����amh�
na parimuccati j�tiy� jar�mara�ena sokehi paridevehi dukkhehi domanassehi up�y�sehi
na parimuccati dukkhasm�ti vad�mi. So sa�kh�re anuparidh�va� anuparivatta�, na
parimuccati r�pamh� na parimuccati vedan�ya na parimuccati sa��� ya na parimuccati
sa�kh�rehi na parimuccati vi����amh� na parimuccati j�tiy� jar�mara�ena sokehi
parideve hi dukkhehi domanassehi up�y�sehi na parimuccati dukkhasm�ti vad�mi. So
vi����a� anuparidh�va� anuparivatta�, na parimuccati r�pamh� na parimuccati
vedan�ya na parimuccati sa���ya na parimuccati sa�kh�rehi na parimuccati vi����amh�
na parimuccati j�tiy� jar�mara�ena sokehi paridevehi dukkhehi domanassehi up�y�sehi
na parimuccati dukkhasm�ti vad�mi.

1. Hoti so - machasa�, sy�


2. �ayhati - machasa�, sy�, [PTS.]

[BJT Page 258] [\x 258/]

Sutav� ca kho bhikkhave, ariyas�vako ariy�na� dass�vi ariyadhammassa kovido


ariyadhamme suvin�ko sappuris�na� dass�v� sappurisadhammassa kovido sappurisadhamme
suvin�to na r�pa� attato samanupassati na r�pavanta� v� att�na� na attani v� r�pa�
na r�pasmi� v� att�na�, na vedan� attato samanupassati na vedan� vanta� v� att�na�
na attani v� vedana� na vedanasmi� v� att�na�. Na sa��a� attato samanupassati na
sa��� vanta� v� att�na� na attani v� sa��a na sa��asmi� v� att�na�. Na sa�kh�re
attato samanupassati na sa�kh�ra vanta� v� att�na� na attani v� sa�kh�ra� na
sa�kh�rasmi� v� att�na�. Na vi����a� attato samanupassati na vi����a vanta� v�
att�na� na attani v� vi����a� na vi����asmi� v� att�na�.

So r�pa� n�nuparidh�vati n�nuparivattati. Vedana� n�nuparidh�vati n�nuparivattati


sa��a� n�nuparidh�vati n�nuparivattati sa�kh�re n�nuparidh�vati n�nuparivattati
vi����a� n�nuparidh�vati n�nuparivattati .
So r�pa� ananuparidh�va� ananuparivattata�. Parimuccati r�pamh� parimuccati
vedan�ya parimuccati sa���ya parimu ccati sa�kh�rehi parimuccati vi����amh�
parimuccati j�tiy� jar�mara�ena sokehi paridevehi dukkhehi doma nassehi up�y�sehi
parimuccati dukkhasm�ti vad�mi.

So vedana� ananuparidh�va� ananuparivatta� parimuccati vedan�ya, parimuccati


sa���ya, parimuccati sa�kh�rehi parimuccati vi����amh�, parimuccati j�tiy�
jar�mara�ena sokehi paridevehi dukkhehi domanassehi up�y�sehi parimuccati
dukkhasm�ti vad�mi.

So sa��a� ananuparidh�va� ananuparivattata� parimuccati r�pamh� parimuccati


vedan�ya, parimuccati sa���ya, parimuccati sa�kh�rehi parimuccati vi����amh�,
parimuccati j�tiy� jar�mara�ena sokehi paridevehi dukkhehi domanassehi up�y�sehi
parimuccati dukkhasm�ti vad�mi.

So sa�kh�re ananuparidh�va� ananuparivattata� parimuccati r�pamh� parimuccati


vedan�ya, parimuccati sa���ya, parimuccati sa�kh�rehi parimuccati vi����amh�,
parimuccati j�tiy� jar�mara�ena sokehi paridevehi dukkhehi domanassehi up�y�sehi
parimuccati dukkhasm�ti vad�mi.

So vi����a� ananuparidh�va� ananuparivattata� parimuccati r�pamh� parimuccati


vedan�ya, parimuccati sa���ya, parimuccati sa�kh�rehi parimuccati vi����amh�,
parimuccati j�tiy� jar�mara�ena sokehi paridevehi dukkhehi domanassehi up�y�sehi
parimuccati dukkhasm�ti vad�mi.

1. 2. 5. 8
Dutiya gaddulabaddha sutta�

100. [PTS Page 151] [\q 151/] s�vatthiya�:


Anamataggo'ya� bhikkhave, sa�s�ro pubb� ko�i na pa���yati avijj�n�vara�na� satt�na�
ta�h�sa�yojan�na� sandh�vata� sa�sarata�. Seyyath�pi bhikkhave, s� gaddulabaddho
da�he kh�le v� thambhe v� upanibaddho so gacchati cepi tameva kh�la� v� thambha� v�
upati��hati, nis�dati ce'pi tameva kh�la� v� thambha� v� upanis�dati, nipajjati.
Cepi tameva kh�la� v� thambha� v� upanipajjati.

"Evameva kho bhikkhave, assutav� puthujjano r�pa� "eta� mama, eso'hamasmi, eso me
att�"ti samanupassati vedana� "eta� mama, eso'hamasmi eso me att�"ti samanupassati.
Sa��a� "eta� mama, eso'hamasmi, eso me att�"ti samanupassati sa�kh�re "eta� mama,
eso'hamasmi eso me att�"ti samanupassati. Vi����a� "eta� mama eso'hamasmi, eso me
att�"ti samanupassati.So gacchati, ce'pi imeva pa�cup�d�nakkhandhe upagacchati.
Ti��hati ce'pi imeva pa�cup�d�nakkhandhe upati��hati, nis�dati cepi imeva
pa�cup�d�nakkhandhe upanis�dati. Nipajjati cepi imeva pa�cup�d�nakkhandhe
upanipajjati.

1. Upanigacchati - s�mu, s� 2.

[BJT Page 260] [\x 260/]

Tasm�tiha bhikkhave, bhikkhun� abhikkha�a�1- saka� citta� paccavekkhitabba�


d�gharattamida� citta� sa�kili��ha�. R�gena dosena mohen�ti. Cittasa�kiles�
bhikkhave, satt� sa�kilissanti. Cittavod�n� satt� visujjhanti, di��ha� vo
bhikkhave, cara�a� n�ma cittanti?

Evambhante,

Tampi kho bhikkhave, cara�a�2- citta� citteneva cittita� tena'pi kho bhikkhave,
cara�ena cittena cittana citta��eva cittatara�. Tasm�tiha bhikkhave, bhikkhun�
abhikkha�a� saka� citta� paccavekkhitabba� "digharattamida� citta� sa�kili��ha�
r�gena dosena mohen�"ti. Cittasa�kiles� bhikkhave, satt� sa�kilissanti. Cittavod�n�
satt� visujjhanti.
[PTS Page 152] [\q 152/] n�ha� bhikkhave, a��a� ekanik�yampi samanupass�mi,
eva� citta� yathayida� bhikkhave, tiracch�nagat� p��. Te'pi kho bhikkhave,
tiracch�nagat� p�� citteneva cittit�, 3- tehi'pi kho bhikkhave, tiracch�nagatehi
p��ehi citta��eva cittatara�. Tasm�tiha bhikkhave, bhikkhun� abhikkha�a�3saka�
citta� paccavekkhitabba� "d�gharattamida� citta� sa�kili��ha� r�gena dosena
mohen�"ti. Cittasa�kiles� bhikkhave, satt� sa�kilissanti. Cittavod�n� satt�
visujjhanti.

Seyyath�pi bhikkhave, rajako v� cittak�rako v� sati rajan�ya v� l�kh�ya v�


haliddiy� v� n�l�ya v�5- ma�je��h�ya v� suparima��e7- v� phalake bhittiy� v�
dussapa�e v� itthir�pa� v� purisar�pa� v� abhinimmineyya sabba�gapacca�ga�. Evameva
kho bhikkhave, assutav� puthujjano r�pa��eva abhinibbattento abhinibbatteti.
Vedana��eva abhinibbattento abhinibbatteti. Sa��a��eva abhinibbattento
abhinibbatteti. Sa�kh�reyeva abhinibbattento abhinibbatteti. Vi����a�yeva
abhinibbattento abhinibbatteti.

Ta� kima��atha bhikkhave, r�pa� nicca� v� anicca� v�ti? Anicca� bhante

"Ya� pan�nicca� dukkha� v� ta� sukha� v�"ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kallannu ta� samanupassitu� "eta� mama


eso'hamasmi, eso me att�"ti? No heta� bhante,

Vedan� nicca� v� anicca� v�ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante.

Ya� pan�nicca� dukkha� vipari�madhamma� kallannu ta� samanupassitu� "eta� mama


eso'hamasmi, eso me att�ti? No heta� bhante.

Sa��� nicca� v� anicca� v�ti? Anicca� bhante,

Ya� pan�nicca� ta� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,

Ya� pan�nicca� dukka� vipari�madhamma� kalla� nu ta� samanupassitu�" eta� mama


eso'hamasmi, eso so me att�ti? No heta� bhante.

Sa�kh�r� nicca� v� anicca� v�ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,

Ya� pan�nicca� dukkha� vipari�madhamma� kalla� nu ta� samanupassitu� "eta� mama


eso'hamasmi, eso me att�ti? No heta� bhante.

Vi����a� nicca� v� anicc� v�ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,

Ya� pan�nicca� dukkha� vipari�madhamma� kalla� nu ta� samanupassitu� eta� mama


eso'hamasmi, eso so att�ti? No heta� bhante.

Tasm�tiha bhikkhu, ya� ki�ci r�pa� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v�


oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� r�pa� "neta�
mama neso'hamasmi na me'so att�"ti. Evameta� yath�bh�ta� sammappa���ya da��habba�.
Y� k�ci vedan� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma�
v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� vedana� 'neta� mama neso'hamasmi
na me so att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Y� k�ci sa���
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� sa��a� 'neta� mama neso'hamasmi na me so
att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Ye keci sa�kh�r�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� sa�kh�ra� 'neta� mama neso'hamasmi na me so
att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Ya� ki�ci vi����a�
at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma� v� h�na� v�
pa�ta� v� ya� d�re santike v� sabba� vi����a�: 'neta� mama neso'hamasmi na me so
att�"ti, evameta� yath�bh�ta� sammappa���ya da��habba�. Eva� passa� ariyas�vako
r�pasmimpi nibbadanti nibbida� virajjati, vir�g� vimuccati, vimuttasmi� vimuttamiti
���a� hoti, kh�� j�ti, vusita� brahmacariya�, kata� kara�ya�, n�para� itthatt�y�ti
paj�n�t�ti.

------------------------
1. Bhikkhave abhikkha�a� - machasa�, sy�, s� 2.
2. Cara�a� n�ma, machasa�, sy� [PTS]
3. Cittat� - s�. 2. [PTS]
4. Bhikkhave abhikkha�a� - machasa�, sy�.
5. Pan�liy� v� - machasa�, s� 2.
6. Ma�ji��h�ya - machasa�, ma�je��hiy� - [PTS]
7. Suparima��he - machasa�, [PTS]

[BJT Page 262] [\x 262/]

1. 2. 5. 9
V�sija�opama sutta�

101. S�vatthiya�:
J�nato'ha� bhikkhave, passato �sav�na� khaya� vad�mi. No aj�nato no apassato.

Ki�ca bhikkhave, j�nato ki� passato �sav�na� khayo hoti:

Iti r�pa� iti r�passa samudayo iti r�passa atthagamo,eva� kho bhikkhave, j�nato
eva� passato �sav�na� khayo hoti.

Iti vedan� iti vedan�ya samudayo iti vedan�ya atthagamo, eva� kho bhikkhave, j�nato
eva� passato �sav�na� khayo hoti.

Iti sa��� iti sa��assa samudayo iti sa��assa atthagamo, eva� kho bhikkhave, j�nato
eva� passato �sav�na� khayo hoti.

Iti sa�kh�r� iti sa�kh�rassa samudayo iti sa�kh�rassa atthagamo, eva� kho
bhikkhave, j�nato eva� passato �sav�na� khayo hoti.

Iti vi����a�, iti vi����assa samudayo iti vi����assa [PTS Page 153] [\q 153/]
atthagamoti. Eva� kho bhikkhave, j�nato eva� passato �sav�na� khayo hoti.

Bh�van�nuyogamananuyuttassa bhikkhave, bhikkhuno viharato ki�c�'pi eva� icch�


uppajjeyya: "aho vata me anup�d�ya �savehi citta� vimucceyy�"ti, atha khvassa neva
anup�d�ya �savehi citta� vimuccati.

Ta� kissa hetu,

K�ssa abh�vitatt�?

Abh�vitatt� tissa vacan�ya�.

Abh�vitatt� catunna� satipa��h�n�na�, abh�vitatt� catunna� sammappadh�n�na�,


abh�vitatt� catunna� iddh�p�d�na�, abh�vitatt� pa�canna� indriy�na�, abh�vitatt�
pa�canna� bal�na�, abh�vitatt� sattanna� bojjha�g�na�, abh�vitatt� ariyassa
a��ha�gikassa maggassa.

Seyyath�pi bhikkhave, kukku�iy� a�ni a��ha v� dasa v� dv�dasa v� t�nassu kukku�iy�


na samm� adhisayit�ni na samm� parisedit�ni na samm� paribh�vit�ni. Ki�av�'pi tass�
kukku�iy� eva� icch� uppajjeyya: "aho vata me kukku�apotak� p�danakhasikh�ya v�
mukhatu�akena v� a�akosa� pad�letv� sotthin� abhinibbhijjeyyu"nti. Atha kho
abhabb�'va te kukku�apotak� p�danakhasikh�ya v� mukhatu�akena v� a�akosa� pad�letv�
sotthin� abhinibbhijjitu�.

Ta� kisasa hetu?

Tath� hi pana bhikkhave, kukku�iy� a�ni a��ha v� dasa v� dv�dasa v� t�ni kukku�iy�
na samm� adhisayit�ni na samm� parisedit�ni na samm� paribh�vit�ni.

Evameva kho bhikkhave, bh�van�nuyogamananuyuttassa bhikkhuno viharato ki�c�pi eva�


icch� uppajjeyya: "aho vata me anup�d�ya �savehi citta� vimucceyy�ti. Atha khvassa
neva anup�d�ya �savehi citta� vimuccati.

[BJT Page 264] [\x 264/]

Ta� kissa hetu,

Abh�vitatt�tissa vacan�ya�.

Kissa abh�vitatt�:

Abh�vitatt� catunna� satipa��h�n�na�, abh�vitatt� catunna� sammappadh�n�na�,


abh�vitatt� catunna� iddhip�d�na�, abh�vitatt� pa�canna� indriy�na�, abh�vitatt�
pa�canna� bal�na�, abh�vitatt� sattanna� bojjha�g�na�, abh�vitatt� ariyassa
a��ha�gikassa maggassa.

Bh�van�nuyogamananuyuttassa bhikkhave, bhikkhuno [PTS Page 154] [\q 154/]


viharato. Ki�c�pi eva� icch� uppajjeyya, 'aho vata me anup�d�ya �savehi citta�
vimucceyy�ti, atha khvassa anup�d�ya �savehi citta� vimuccati.

Ta� kissa hetu,

Bh�vitatt�tissa vacan�ya�.

Kissa bh�vitatt�:

Bh�vitatt� catunna� satipa��h�n�na�, bh�vitatt� catunna� sammappadh�n�na�,


bh�vitatt� catunna� iddhip�d�na�, bh�vitatt� pa�canna� indriy�na�, bh�vitatt�
pa�canna� bal�na�, bh�vitatt� sattanna� bojjha�g�na�, bh�vitatt� ariyassa
a��ha�gikassa maggassa.

Seyyath�pi bhikkhave, kukku�iy� a�ni a��ha v� dasa v� dv�dasa v� t�nassu kukku�iy�


samm� adhisayit�ni, samm� parisedit�ni samm� paribh�vit�ni. Ki�av�'pi tass�
kukku�iy� na eva� icch� uppajjeyya: "aho vata me kukku�apotak� p�danakhasikh�ya v�
mukhatu�akena v� a�akosa� pad�letv� sotthin� abhinibbhijjeyyu"nti. Atha kho
bhabb�'va te kukku�apotak� p�danakhasikh�ya v� mukhatu�akena v� a�akosa� pad�letv�
sotthin� abhinibbhijjitu�.

Ta� kisasa hetu?

Tath� hi pana bhikkhave, kukku�iy� a�ni a��ha v� dasa v� dv�dasa v� t�ni kukku�iy�
samm� adhisayit�ni samm� parisedit�ni samm� paribh�vit�ni.

Evameva kho bhikkhave, bh�van�nuyogamananuyuttassa bhikkhuno viharato ki�c�pi eva�


icch� uppajjeyya: "aho vata me anup�d�ya �savehi citta� vimucceyy�ti. Atha khvassa
neva anup�d�ya �savehi citta� vimuccati.

Ta� kissa hetu?

Bh�vitatt�tissa vacan�ya�.

[BJT Page 266] [\x 266/]

Kissa bh�vitatt�?

Bh�vitatt� catunna� satipa��h�n�na�, bh�vitatt� catunna� sammappadh�n�na�,


bh�vitatt� catunna� iddhip�d�na�, bh�vitatt� pa�canna� indriy�na�, bh�vitatt�
pa�canna� bal�na�, bh�vitatt� sattanna� bojjha�g�na�, bh�vitatt� ariyassa
a��ha�gikassa maggassa.

Seyyath�pi bhikkhave, palaga�assa v� palaga�antev�sissa v� v�sija�e dissante v�


a�gulipad�ni1dissanti a�gu��hapad�2- no ca khvassa eva� ���a� hoti: "ettaka� vata3-
me ajja v�sija�a� kh��a� ettaka� hiyyo, ettaka� pare"ti.* *Atha khvassa kh��e
kh��a�tveva ���a� hoti.

Evameva kho bhikkhave, bh�van�nuyogamananuyuttassa [PTS Page 155] [\q 155/]


bhikkhuno viharato ki�c�pi eva� ���a� hoti "ettaka� vata me ajja �sav�na� kh��a�,
ettaka� hiyyo, ettaka� pare" ti. Atha khvassa kh��e kh��a�tveva ���a� hoti

Seyyath�pi bhikkhave, s�muddik�ya n�v�ya vettabandhanakhaddh�ya chamm�s�ni 4- udake


pariy�d�ya5hemantikena6- thala� ukkhitt�ya v�t�tapaparet�ni khandhan�ni, t�ni
p�vussakena meghena abhippavu��h�ni7appakasirena pa�ippassambhanti putik�ni
bhavanti.

Evameva kho bhikkhave, bh�van�nuyogamanuyuttassa bhikkhuno viharato appakasireneva


sa��ojan�ni pa�ippassambhanti, putik�ni bhavant�ti.

1. 2. 5. 10
Aniccasa��� sutta�

102. S�vatthiya�:
Aniccasa��� bhikkhave, bh�vit� bahul�kat� sabba� k�mar�ga� pariy�diyati. Sabba�
r�par�ga� pariy�diyati. Sabba� bhavar�ga� pariy�diyati. Sabba� avijja�
pariy�diyati. Sabba� asmim�na� pariy�diyati, sam�hanti8-

1. A�gu��hap�d�ni - s�mu.
2. A�gu��hapada� - sachasa�,
3. Ettaka� v� - simu, sy�
. Aya� p��ho 'machasa�' potthake na dissate
4. Vassam�s�ni - machasa�
5. Pariyod�t�ya - s� 2
6. Hemantike - machasa�
7. Abhippava��� - s� 2
8. Asmim�na� samuhanti - machasa�.

[BJT Page 268] [\x 268/]

Seyyath�pi bhikkhave, saradasamaye kassako mah�na�galena kasanto sabb�ni


m�lasant�nak�ni sampad�lento kasati. Evameva kho bhikkhave, aniccasa��� bh�vit�
bahul�kat� sabba� k�mar�ga� pariy�diyati. Sabba� r�par�ga� pariy�diyati. Sabba�
bhavar�ga� pariy�diyati. Sabba� avijja� pariy�diyati. Sabba� asmim�na�
pariy�diyati, sam�hanti.
Seyyath�pi bhikkhave, babbajal�yako babbaja� l�yitv� agge gahetv� odhun�ti
niddhun�ti nippho�eti, evameva kho bhikkhave, aniccasa��� bh�vit� bahul�kat� sabba�
k�mar�ga� pariy�diyati. Sabba� r�par�ga� pariy�diyati. Sabba� bhavar�ga� pariy�
diyati. Sabba� avijja� pariy�diyati. Sabba� asmim�na� pariy�diyati sam�hanti.

Seyyath�pi bhikkhave, ambapi�iy� va�a�acchinn�ya [PTS Page 156] [\q 156/] y�ni
tatra amb�ni va�a�upanibaddh�ni1sabb�ni t�ni tadanvay�ni2 bhavanti. Evameva kho
bhikkhave, aniccasa��� bh�vit� bahul�kat� sabba� k�mar�ga� pariy�diyati. Sabba�
r�par�ga� pariy�diyati. Sabba� bhavar�ga� pariy�diyati. Sabba� avijja�
pariy�diyati. Sabba� asmim�na� pariy�diyati sam�hanti.

Seyyath�pi bhikkhave, ku��g�rassa y� k�ci gop�nasiyo sabb� t� k�a�gam� k�aninn�


k�asamosara�, k�a� t�sa� aggamakkh�yati. Evameva kho bhikkhave, aniccasa��� bh�vit�
bahulikat� sabba� k�mar�ga� pariy�diyati. Sabba� r�par�ga� pariy�diyati. Sabba�
bhavar�ga� pariy�diyati. Sabba� avijja� pariy�diyati. Sabba� asmim�na� pariy�diyati
sam�hanti.

Seyyapi bhikkhave, ye keci m�lagandh� k�l�nus�r�. 3- Tesa� aggamakkh�yati, evameva


kho bhikkhave, aniccasa��� bh�vit� bahulikat� sabba� k�mar�ga� pariy�diyati. Sabba�
r�par�ga� pariy�diyati. Sabba� bhavar�ga� pariy�diyati. Sabba� avijja�
pariy�diyati. Sabba� asmim�na� pariy�diyati sam�hanti.

Seyyath�pi bhikkhave, ye keci s�ragandh� lohitacandana� tesa� aggamakkh�yati,


evameva kho bhikkhave,ani ccasa��� bh�vit� bahul�kat� sabba� k�mar�ga�
pariy�diyati. Sabba� r�par�ga� pariy�diyati. Sabba� bhavar�ga� pariy�diyati. Sabba�
avijja� pariy�diyati. Sabba� asmim�na� pariy�diyati, sam�hanti.

Seyyath�pi bhikkhave, ye keci pupphagandh� vassika� tesa� aggamakkh�yati, evameva


kho bhikkhave, aniccasa��� bh�vit� bahul�kat� sabba� k�mar�ga� pariy�diyati. Sabba�
r�par�ga� pariy�diyati. Sabba� bhavar�ga� pariy�diyati. Sabba� avijja� pariy�diyati
sabba� asmim�na� pariy�diyati sam�hanti.

Seyyath�pi bhikkhave, ye keci ku��ar�j�no4- sabbe te ra��o cakkavattissa anuyutt�


bhavanti. R�j� tesa� cakkavatti aggamakkh�yati, evameva kho bhikkhave, aniccasa���
bh�vit� bahul�kat� sabba� k�mar�ga� pariy�diyati. Sabba� r�par�ga� pariy�diyati.
Sabba� bhavar�ga� pariy�diyati, sabba� avijja� pariy�diyati. Sabba� asmim�na�
pariy�diyati sam�hanti.

Seyyath�pi bhikkhave, ye keci t�rakar�p�na� pabh� sabb� t� candimappabh�ya kala�


n�gghanti so�asi�, candappabh� t�sa� aggamakkh�yati. Evameva kho bhikkhave,
aniccasa��� bh�vit� bahul�kat� sabba� k�mar�ga� pariy�diyati. Sabba� r�par�ga�
pariy�diyati, sabba� bhavar�ga� pariy�diyati. Sabba� avijja� pariy�diyati. Sabba�
asmim�na� pariy�diyati sam�hanti.

1. Va�a�appa�ibaddh�ni - sy�.
2. Tatvay�ni - sy�.
3. K�l�nus�r� gandho - machasa�.
4. Ku��har�j�no - sy�.

[BJT Page 270] [\x 270/]

Seyyath�pi bhikkhave, saradasamaye v�ddhe vigataval�hake deve �dicco nabha�


abbhussukkam�no1- sabba� �k�sagata� tamagata� abhivihacca bh�sate ca, tapate ca,
virocate2- ca. Evameva kho bhikkhave, aniccasa��� bh�vit� bahulikat� sabba�
k�mar�ga� pariy�diyati, sabba� r�par�ga� pariy�diyati, sabba� bhavar�ga�
pariy�diyati. Sabba� avijja� pariy�diyati. Sabba� asmim�na� pariy�diyati sam�hanti.

Katha� bh�vit� ca bhikkhave, aniccasa��� kata� [PTS Page 157] [\q 157/]
bahulikat� sabba� k�mar�ga� pariy�diyati. Sabba� r�par�ga� pariy�diyati, sabba�
bhavar�ga� pariy�diyati, sabba� avijja� pariy�diyati. Sabba� asmim�na� pariy�diyati
sam�hanti.

Iti r�pa� iti r�passa samudayo iti r�passa atthagamo, iti vedan� iti vedan�ya
samudayo iti veda n�ya atthagamo iti sa��� iti sa��assa samudayo iti sa��assa
atthagamo
Iti sa�kh�r� iti sa�kh�rassa samudayo iti sa�kh�rassa atthagamo, iti vi����a� iti
vi����assa samudayo iti vi����assa atthagamoti. Eva� bh�vit� kho bhikkhave,
aniccasa��� eva� bahulikat� sabba� k�mar�ga� pariy�diyat�, sabba� r�par�ga�
pariy�diyati, sabba� bhavar�ga� pariy�diyati, sabba� avijja� pariy�diyati, sabba�
asmim�na� pariy�diyati, sam�hant�ti.

Pupphavaggo pa�camo.

Tatrudd�na�:

Nad� puppha�ca phe�a�ca gomaya�ca nakhasikha�


Suddhi� dve ca gaddul� v�sija�a� aniccat�t�.

Majjhimapa��saka� samatta�

Tassa majjhimapa��sakassa vaggudd�na�:

Upayo arahanto ca khajjan�yo therasavhayo


Pupphavaggena pa��so dutiyo tena vuccati.

1. Abbhussakkam�no - machasa�, sy�. Abbhussukam�no - s�mu.


2. Virocati - s�mu. S� 2.

[BJT Page 272] [\x 272/]

3. Uparipa��saka�

1. 3. 1. 1
Anta sutta�

103. S�vatthiya�:
Catt�ro me bhikkhave, ant�. Katame catt�ro:

[PTS Page 158] [\q 158/] sakk�yanto sakk�yasamudayanto sakk�yanirodhanto


sakk�yanirodhag�minipa�ipadanto.
Katamo ca bhikkhave, sakk�yanto:

Pa�cup�d�nakkhandh�tissa vacan�ya�,

Katame pa�ca,

Seyyath�da�: r�p�p�d�nakkhandho vedan�p�d�nakkhandho sa���p�d�nakkhanadho


sa�kh�r�p�d�nakkhandho vi�����p�d�nakkhandho. Aya� vuccati bhikkhave, sakk�yanto.

Katamo ca bhikkhave, sakk�yasamudayanto,

Y�ya� ta�h� ponobhavik� nandir�gasahagat� tatratatr�bhinandin�, seyyath�da�:


k�mata�h� bhavata�h� vibhavata�h�, aya� vuccati bhikkhave, sakk�yasamudayanto.

Katamo ca bhikkhave, sakk�yanirodhanto,

Yo tass� yeva ta�h�ya asesavir�ganirodho c�go pa�inissaggo mutti an�layo. Aya�


vuccati bhikkhave, sakk�yanirodhanto.

Katamo ca bhikkhave, sakk�yanirodhag�minipa�ipadanto.

Ayameva ariyo a��ha�giko maggo. Seyyath�da�: samm�di��hi samm�sa�kappo samm�v�c�


samm�kammanto samm��j�vo samm�v�y�mo samm�sati samm�sam�dhi. Aya� vuccati
bhikkhave, sakk�yanirodhag�minipa�ipadanto. Ime kho bhikkhave, catt�ro ant�ti.

[BJT Page 274] [\x 274/]

1. 3. 1. 2
Dukkha sutta�

104. S�vatthiya�:

Dukkha�ca vo bhikkhave, desiss�mi. Dukkhasamudaya�ca


Dukkhanirodha�ca dukkhanirodhag�mini�ca pa�ipada� ta� sun�tha:

Katama�ca bhikkhave, dukkha�:

Pa�cup�d�nakkhandh�tissa vacan�ya�,

Katame pa�ca,

Seyyath�da�: r�p�p�d�nakkhandho vedan�p�d�nakkhandho sa���p�d�nakkhandho


sa�kh�r�p�d�nakkhandho vi�����p�d�nakkhandho. Aya� vuccati bhikkhave, dukkha�.

Katamo ca bhikkhave, dukkhasamudayo:

Y�ya� ta�h� ponobhavik� nandir�gasahagat� tatratatr�bhinandin�, seyyathida�:


k�mata�h� bhavata�h� vibhavata�h�, aya� vuccati bhikkhave, dukkhasamudayo.

Katamo ca bhikkhave, dukkhanirodho,

Yo tass�yeva ta�h�ya asesavir�ganirodho c�go pa�inissaggo mutti an�layo. Aya�


vuccati bhikkhave, dukkhanirodho.

[PTS Page 159] [\q 159/] katamo ca bhikkhave, dukkhanirodhag�minipa�ipad�:

Ayame va ariyo a��ha�giko maggo. Seyyath�da�: samm�di��hi samm�sa�kappo samm�v�c�


samm�kammanto samm��j�vo samm�v�y�mo samm�sati samm�sam�dhi. Aya� vuccati
bhikkhave, dukkhanirodhag�minipa�ipad�ti.

1. 3. 1. 3
Sakk�ya sutta�

105. S�vatthiya�:

Sakk�ya�ca vo bhikkhave, desiss�mi. Sakk�yasamudaya�ca sakk�yanirodha�ca


sakk�yanirodhag�mini�ca pa�ipada� ta� su�tha:

Katama�ca bhikkhave, sakk�yo:

Pa�cup�d�nakkhandh�tissa vacan�ya�,

Katame pa�ca,

Seyyath�da�: r�p�p�d�nakkhandho vedan�p�d�nakkhandho sa���p�d�nakkhandho


sa�kh�r�p�d�nakkhandho vi�����p�d�nakkhandho. Aya� vuccati bhikkhave, sakk�yo.
[BJT Page 276] [\x 276/]

Katamo ca bhikkhave, sakk�yasamudayo:

Y�ya� ta�h� ponobhavik� nandir�gasahagat� tatratatr�bhinandin�, seyyathida�:


k�mata�h� bhavata�h� vibhavata�h�, aya� vuccati bhikkhave, sakk�yasamudayo.

Katamo ca bhikkhave, sakk�yanirodho,

Yo tass�yeva ta�h�ya asesavir�ganirodho c�go pa�inissaggo mutti an�layo. Aya�


vuccati bhikkhave, sakk�yanirodho.

Katamo ca bhikkhave, sakk�yanirodhag�minipa�ipad�:

Ayame va ariyo a��ha�giko maggo. Seyyath�da�: samm�di��hi samm�sa�kappo samm�v�c�


samm�kammanto samm��j�vo samm�v�y�mo samm�sati samm�sam�dhi. Aya� vuccati
bhikkhave, sakk�yanirodhag�minipa�ipad�ti.

1. 3. 1. 4
Pari��eyya sutta�

106. S�vatthiya�:

Pari��eyye ca bhikkhave, dhamme desiss�mi. Pari��a�ca pari���t�vi�ca puggala�. Ta�


su�tha:

Katama�ca ca bhikkhave, pari��eyy� dhamm�:

R�pa� bhikkhave, pari��eyyo dhammo, vedan� pari��eyyo dhammo. R�pa� bhikkhave,


pari��eyyo dhammo, vedan� pari��eyyo dhammo sa��� pari��eyyo dhammo sa�kh�r�
pari��eyyo dhammovi����a� pari��eyyo dhammo, ime vuccanti bhikkhave, pari��eyy�
dhamm�.

[PTS Page 160] [\q 160/] katam� ca bhikkhave, pari���:

Yo bhikkhave, r�gakkhayo1- dosakkhayo mohakkhayo, aya� vuccati bhikkhave, pari���.

Katamo ca bhikkhave, pari���t�vi puggalo:

Arah�'tissa vacan�ya�. Yo'ya� �yasm� eva�n�mo eva�gotto. Aya� vuccati bhikkhave,


pari���t�vi puggaloti.

1. Pari��� r�gakkhayo - machasa�, sy�.

[BJT Page 278] [\x 278/]

1. 3. 1. 5
Sama�a sutta�

107. S�vatthiya�:
Pa�cime bhikkhave, up�d�nakkhandh�, katame pa�ca, seyyathida�: r�pup�d�nakkhandho
vedanup�d�nakkhandho sa��up�d�nakkhandho sa�kh�r�p�d�nakkhandho
vi����ap�d�nakkhandho

Ye hi keci bhikkhave, sama� v� brahma� v� imesa� pa�canna� upad�nakkhandh�na�


ass�da�ca �d�nava�ca nissara�a�ca yath�bh�ta� nappaj�nanti. Na me te bhikkhave,
sama� v� br�hma� v� sama�esu ceva sama�asammat� br�hma�esu ca br�hma�asammat�, na
ca pana te �yasmanto s�ma��attha� v� brahma��attha� v� di��heva dhamme saya�
abhi��� sacchikatv� upasampajja viharatti.

Ye hi keci bhikkhave, sama� v� brahma� v� imesa� pa�canna� upad�nakkhandh�na�


ass�da�ca �d�nava�ca nissara�a�ca yath�bh�ta� nappaj�nanti. Te kho bhikkhave, sama�
v� br�hma� v� sama�esu ceva sama�asammat� br�hma�esu ca br�hma�asammat�, te ca
pan�yasamanto s�ma��attha�aca brahma��attha�aca di��heva dhamme saya� abhi���
sacchikatv� upasampajja viharatti.

1. 3. 1. 6
Dutiya sama�a sutta�

108. S�vatthiya�:

Pa�cime bhikkhave, up�d�nakkhandh�, katame pa�ca, seyyathida�: r�pup�d�nakkhandho


vedanup�d�nakkhandho sa��up�d�nakkhandho sa�kh�r�p�d�nakkhandho
vi����ap�d�nakkhandho

Ye hi keci bhikkhave, sama� v� brahma� v� imesa� pa�canna� upad�nakkhandh�na�


samudaya�ca atthagama�aca ass�da�ca �d�nava�ca nissara�a�ca yath�bh�ta�
nappaj�nanti. Na me te bhikkhave, sama� v� br�hma� v� sama�esu ceva sama�asammat�
br�hma�esu ca br�hma�asammat�, na ca pana te �yasmanto s�ma��attha� v�
brahma��attha� v� di��heva dhamme saya� abhi��� sacchikatv� upasampajja viharatti.

1. 3. 1. 7
Sot�panta sutta�

109. S�vatthiya�:

Pa�cime bhikkhave, up�d�nakkhandh�, katame pa�ca, seyyathida�: r�pup�d�nakkhandho


vedanup�d�nakkhandho sa��up�d�nakkhandho sa�kh�r�p�d�nakkhandho
vi����ap�d�nakkhandho

Yato kho bhikkhave, ariyas�vako imesa� pa�canna� upad�nakkhandh�na� samudaya�ca


atthagama�aca [PTS Page 161] [\q 161/] ass�da�ca �d�nava�ca nissara�a�ca
yath�bh�ta� paj�nanti. Aya� vuccati bhikkhave, ariyas�vako sot�panno
avinip�tadhammo niyato sambodhipar�ya�oti.
[BJT Page 280] [\x 280/]

1. 3. 1. 8
Arahanta sutta�

110. S�vatthiya�:

Pa�cime bhikkhave, up�d�nakkhandh�, katame pa�ca, seyyathida�: r�pup�d�nakkhandho


vedanup�d�nakkhandho sa��up�d�nakkhandho sa�kh�r�p�d�nakkhandho
vi����ap�d�nakkhandho

Yato kho bhikkhave, bhikkhu imesa� pa�canna� upad�nakkhandh�na� samudaya�ca


atthagama�aca ass�da�ca �d�nava�ca nissara�a�ca yath�bh�ta�
Viditv� anup�do vimutto hoti. Aya� vuccati bhikkhave, bhikkhu araha� kh��savo
vusito katakara�yo mbahitabh�ro anuppattasadattho parikkh��abhavasa�yojano
sammada���vimuttoti.

1. 3. 1. 9
Pa�hama chandar�ga sutta�

111. S�vatthiya�:
R�pe bhikkhave, yo chando yo r�go y� nandi y� ta�h� ta� pajahatha, eva� ta� r�pa�
pah�ta� bhavissati ucchinnamula� t�l�vatthukata� anabh�vakata� �yati�
anunapp�dadhamma�.

Vedan� yo chando yo r�go y� nandi y� ta�h� ta� pajahatha. Eva� s� vedan� pah�n�
bhavissati ucchinnam�l� t�l�vatthukat� anabh�vakat� �yati� anupp�dadhamm�.

Sa���ya yo chando yo r�go y� nandi y� ta�h� ta� pajahatha. Eva� s� sa���ya pah�n�
bhavissati ucchinnam�l� t�l�vatthukat� anabh�vakat� �yati� anupp�dadhamm�.
Sa�kh�resu yo chando yo r�go y� nandi y� ta�h� ta� pajahatha. Eva� s� sa�kh�r�
pah�n� bhavissanti ucchinnam�l� t�l�vatthukat� anabh�vakat� �yati� anupp�dadhamm�.

Vi����e yo chando yo r�go y� nandi y� ta�h� ta� pajahatha. Eva� ta� vi����a�
pahina� bhavissati ucchinnamula� t�l�vatthukata� anabh�vakata� �yati�
anupp�dadhammanti

1. 3. 1. 10
Dutiya chandar�ga sutta�

112. S�vatthiya�:

R�pe kho bhikkhave, yo chando yo r�go y� nandi y� ta�h� ye upayup�d�n� cetaso


adhi��h�n�hinives�nusay� te [PTS Page 162] [\q 162/] pajahatha eva� ta� r�pa�
pah�na� bhavissati ucchannam�la� t�l�jatthukana� anabh�vakata� �yati�
anupp�dadhamma�.

[BJT Page 282] [\x 282/]

Vedan� yo chando yo r�go y� nandi y� ta�h� ye upayup�d�n� cetaso


adhi��h�n�bhinives�nusay� te pajahatha, eva� s� vedan� pah�n� bhavissati
ucchinnam�l� t�l�vatthukat� anabh�vakat� �yati� anupp�dadhamm�.

Sa���ya yo chando yo r�go y� nandi y� ta�h� ye upayup�d�n� cetaso


adhi��h�n�bhinives�nusay� te pajahatha, eva� s� sa���ya pah�n� bhavissati
ucchinnam�l� t�l�vatthukat� anabh�vakat� �yati� anupp�dadhamm�.

Sa�kh�resu yo chando yo r�go y� nandi y� ta�h� ye upayup�d�n� cetaso


adhi��h�n�bhinives�nusay� te pajahatha, eva� s� sa�kh�resu pah�n� bhavissati
ucchinnam�l� t�l�vatthukat� anabh�vakat� �yati� anupp�dadhamm�.

Vi����e yo chando yo r�go y� nandi y� ta�h� ye upayup�d�n� cetaso


adhi��h�n�bhinives�nusay� te pajahatha, eva� s� vi����a� pah�n� bhavissati
ucchinnam�l� t�l�vatthukat� anabh�vakat� �yati� anupp�dadhamm�.

Antavaggo pa�hamo.

Tatrudd�na�:
Anto dukkha�aca sakk�yo pari��eyy� sama� duve,
Sot�panno arah� ca duve chandar�giy�ni

[BJT Page 284] [\x 284/]


2. Dhammakathikavaggo
1. 3. 2. 1
Avijj� sutta�

113. S�vatthiya�:
Atha kho a��ataro bhikkhu yena bhagav� tenupasa�kami. Upasa�kamitv� bhagavanta�
abhiv�detv� ekamanta� nis�di. Ekamanta� nisinno kho so bhikkhu bhagavanta�
etadavoca: "avijj� avijj�"ti. Bhante vuccati. Katam� nu kho bhante, avijj�
nitt�vat� ca avijj�gato hon�ti.
Idha bhikkhu assutav� puthujjano r�pa� nappaj�n�ti, r�pasamudaya� nappaj�n�ti,
r�panirodha� nappaj�n�ti, rupanirodhag�mini� pa�ipada� nappaj�n�ti, vedana�
nappaj�n�ti vedan� samudaya� nappaj�n�ti, vedan�nirodha� nappaj�n�ti,
vedan�nirodhag�mini� pa�ipada� nappaj�n�ti. Aya� vuccati bhikkhave, avijj� ett�vat�
ca avijj�gato hot�ti.

Idha bhikkhu assutav� puthujjano r�pa� nappaj�n�ti, r�pasamudaya� nappaj�n�ti,


r�panirodha� nappaj�n�ti, rupanirodhag�mini� pa�ipada� nappaj�n�ti, sa��a�
nappaj�n�ti sa��� samudaya� nappaj�n�ti, sa���nirodha� nappaj�n�ti,
sa���nirodhag�mini� pa�ipada� nappaj�n�ti. Aya� vuccati bhikkhave, avijj� ett�vat�
ca avijj�gato hot�ti.

Idha bhikkhu assutav� puthujjano r�pa� nappaj�n�ti, r�pasamudaya� nappaj�n�ti,


r�panirodha� nappaj�n�ti, rupanirodhag�mini� pa�ipada� nappaj�n�ti, sa�kh�re
nappaj�n�ti sa�kh�re samudaya� nappaj�n�ti, vedan�nirodha� nappaj�n�ti,
sa�kh�ranirodhag�mini� pa�ipada� nappaj�n�ti. Aya� vuccati bhikkhave, avijj�
ett�vat� ca avijj�gato hot�ti.

Idha bhikkhu assutav� puthujjano r�pa� nappaj�n�ti, r�pasamudaya� nappaj�n�ti,


r�panirodha� nappaj�n�ti, rupanirodhag�mini� pa�ipada� nappaj�n�ti, vi����a�
nappaj�n�ti vi����a samudaya� nappaj�n�ti, vi����anirodha� nappaj�n�ti,
vi����anirodhag�mini� pa�ipada� nappaj�n�ti. [PTS Page 163] [\q 163/] aya�
vuccati bhikkhave, avijj� ett�vat� ca avijj�gato hot�ti.

1. 3. 2. 2
Vijj� sutta�

114. S�vatthiya�
Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: "vijj� vijj�"ti bhante,
vuccati. Katam� nu kho bhante, vijj� nitt�vat� ca vijj�gato hot�ti.

Idha bhikkhu sutav� �riyas�vako r�pa� paj�n�ti, r�pasamudaya� paj�n�ti,


r�panirodha� paj�n�ti, rupanirodhag�mini� pa�ipada� paj�n�ti, vedana� paj�n�ti
ved�na samudaya� paj�n�ti, vedan�nirodha� paj�n�ti, vedan�nirodhag�mini� pa�ipada�
paj�n�ti. Aya� vuccati bhikkhave, vijj� ett�vat� ca vijj�gato hot�ti.

Idha bhikkhu sutav� �riyas�vako r�pa� paj�n�ti, r�pasamudaya� paj�n�ti,


r�panirodha� paj�n�ti, rupanirodhag�mini� pa�ipada� paj�n�ti, sa��� paj�n�ti sa���
samudaya� paj�n�ti, sa���nirodha� paj�n�ti, sa���nirodhag�mini� pa�ipada� paj�n�ti.
Aya� vuccati bhikkhave, vijj� ett�vat� ca vijj�gato hot�ti.

Idha bhikkhu sutav� �riyas�vako r�pa� paj�n�ti, r�pasamudaya� paj�n�ti,


r�panirodha� paj�n�ti, rupanirodhag�mini� pa�ipada� paj�n�ti, sa�kh�re paj�n�ti
vi����a samudaya� paj�n�ti, sa�kh�renirodha� paj�n�ti, sa�kh�renirodhag�mini�
pa�ipada� paj�n�ti. Aya� vuccati bhikkhave, vijj� ett�vat� ca vijj�gato hot�ti.

Idha bhikkhu sutav� �riyas�vako r�pa� paj�n�ti, r�pasamudaya� paj�n�ti,


r�panirodha� paj�n�ti, rupanirodhag�mini� pa�ipada� paj�n�ti, vi����a� paj�n�ti
vi����a samudaya� paj�n�ti, vi����anirodha� paj�n�ti, vi����anirodhag�mini�
pa�ipada� paj�n�ti. Aya� vuccati bhikkhave, vijj� ett�vat� ca vijj�gato hot�ti.

1. 3. 2. 3
Pa�hama dhammakathika sutta�

115. S�vatthiya�
Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: "dhammakathiko
dhammakathiko"ti bhante, vuccati. Kitt�vat� nu kho bhante, dhammakathiko hot�ti.

[BJT Page 286] [\x 286/]


R�passa ce bhikkhu nibbid�ya vir�g�ya nirodh�ya dhamma� deseti, "dhammakathiko
bhikkhu"ti ala� vacan�ya. R�passa ce bhikkhu nibbid�ya vir�g�ya nirodh�ya pa�ipanno
hoti, "dhamm�nudhammapa�ipanno bhikkhu"ni ala� vacan�ya, r�passa ce bhikkhu nibbid�
vir�g� nirodh� anup�d� vimutto hoti, "di��hadhammanibb�nappatto bhikkhu"ti ala�
vacan�ya.
Vedan�ya ce bhikkhu nibbid�ya vir�g�ya nirodh�ya dhamma� deseti, "dhammakathiko
bhikkhu"ti ala� vacan�ya. Vedan�ssa ce bhikkhu nibbid�ya vir�g�ya nirodh�ya
pa�ipanno hoti, "dhamm�nudhammapa�ipanno bhikkhu"ni ala� vacan�ya, vedan�ssa ce
bhikkhu nibbid� vir�g� nirodh� anup�d� vimutto hoti, "di��hadhammanibb�nappatto
bhikkhu"ti ala� vacan�y�ti.

Sa���ya ce bhikkhu nibbid�ya vir�g�ya nirodh�ya dhamma� deseti, "dhammakathiko


bhikkhu"ti ala� vacan�ya. Sa���ssa ce bhikkhu nibbid�ya vir�g�ya nirodh�ya
pa�ipanno hoti, "dhamm�nudhammapa�ipanno bhikkhu"ni ala� vacan�ya, sa���ssa ce
bhikkhu nibbid� vir�g� nirodh� anup�d� vimutto hoti, "di��hadhammanibb�nappatto
bhikkhu"ti ala� vacan�y�ti.

Sa�kh�r�na� ce bhikkhu nibbid�ya vir�g�ya nirodh�ya dhamma� deseti, "dhammakathiko


bhikkhu"ti ala� vacan�ya. Sa�kh�rassa ce bhikkhu nibbid�ya vir�g�ya nirodh�ya
pa�ipanno hoti, "dhamm�nudhammapa�ipanno bhikkhu"ni ala� vacan�ya, sa�kh�rassa ce
bhikkhu nibbid� vir�g� nirodh� anup�d� vimutto hoti, "di��hadhammanibb�nappatto
bhikkhu"ti ala� vacan�y�ti.

Vi����assa ce bhikkhu nibbid�ya vir�g�ya nirodh�ya dhamma� deseti, "dhammakathiko


bhikkhu"ti ala� vacan�ya. Vi����assa ce bhikkhu nibbid�ya vir�g�ya nirodh�ya
pa�ipanno hoti, "dhamm�nudhammapa�ipanno bhikkhu"ni ala� vacan�ya, vi����assa ce
bhikkhu nibbid� [PTS Page 164] [\q 164/] vir�g� nirodh� anup�d� vimutto hoti,
"di��hadhammanibb�nappatto bhikkhu"ti ala� vacan�y�ti.

1. 3. 2. 4
116. S�vatthiya�
Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: "dhammakathiko
dhammakathiko"ti bhante, vuccati. Kitt�vat� nu kho bhante, dhammakathiko hot�?
Kitt�vat� dhamm�nudhammapa�ipanno hoti? Kitt�vat� di��hadhammanibb�nappatto
hot�"ti?

R�passa ce bhikkhu nibbid�ya vir�g�ya nirodh�ya dhamma� deseti, "dhammakathiko


bhikkhu"ti ala� vacan�ya. R�passa ce bhikkhu nibbid�ya vir�g�ya nirodh�ya pa�ipanno
hoti, "dhamm�nudhammapa�ipanno bhikkhu"ni ala� vacan�ya, r�passa ce bhikkhu nibbid�
vir�g� nirodh� anup�d� vimutto hoti, "di��hadhammanibb�nappatto bhikkhu"ti ala�
vacan�ya.
Vedan�ya ce bhikkhu nibbid�ya vir�g�ya nirodh�ya dhamma� deseti, "dhammakathiko
bhikkhu"ti ala� vacan�ya. Vedan�ssa ce bhikkhu nibbid�ya vir�g�ya nirodh�ya
pa�ipanno hoti, "dhamm�nudhammapa�ipanno bhikkhu"ni ala� vacan�ya, vedan�ssa ce
bhikkhu nibbid� vir�g� nirodh� anup�d� vimutto hoti, "di��hadhammanibb�nappatto
bhikkhu"ti ala� vacan�y�ti.

Sa���ya ce bhikkhu nibbid�ya vir�g�ya nirodh�ya dhamma� deseti, "dhammakathiko


bhikkhu"ti ala� vacan�ya. Sa���ssa ce bhikkhu nibbid�ya vir�g�ya nirodh�ya
pa�ipanno hoti, "dhamm�nudhammapa�ipanno bhikkhu"ni ala� vacan�ya, sa���ssa ce
bhikkhu nibbid� vir�g� nirodh� anup�d� vimutto hoti, "di��hadhammanibb�nappatto
bhikkhu"ti ala� vacan�y�ti.

Sa�kh�r�na� ce bhikkhu nibbid�ya vir�g�ya nirodh�ya dhamma� deseti, "dhammakathiko


bhikkhu"ti ala� vacan�ya. Sa�kh�rassa ce bhikkhu nibbid�ya vir�g�ya nirodh�ya
pa�ipanno hoti, "dhamm�nudhammapa�ipanno bhikkhu"ni ala� vacan�ya, sa�kh�rassa ce
bhikkhu nibbid� vir�g� nirodh� anup�d� vimutto hoti, "di��hadhammanibb�nappatto
bhikkhu"ti ala� vacan�y�ti.
Vi����assa ce bhikkhu nibbid�ya vir�g�ya nirodh�ya dhamma� deseti, "dhammakathiko
bhikkhu"ti ala� vacan�ya. Vi����assa ce bhikkhu nibbid�ya vir�g�ya nirodh�ya
pa�ipanno hoti, "dhamm�nudhammapa�ipanno bhikkhu"ni ala� vacan�ya, vi����assa ce
bhikkhu nibbid� vir�g� nirodh� anup�d� vimutto hoti, "di��hadhammanibb�nappatto
bhikkhu"ti ala� vacan�y�ti.

[BJT Page 288] [\x 288/]

1. 3. 2. 5
Bandhana sutta�

117. S�vatthiya�:
Assutav� bhikkhave, puthujjano ariy�na� adass�v� ariyadhammassa akovido ariyadhamme
avin�to sappuris�na� adass�v� sappurisadhammassa akovido sappurisadhamme avin�to
r�pa� attato samanupassati. R�pavanta� v� att�na� attani v� r�pa� r�pasmi� v�
att�na�, aya� vuccati bhikkhave, assutav� puthujjano r�pabandhanabaddho
santarab�hirabandhanabadadho at�radassi ap�radass�, baddho j�yati, 2- baddho
m�yati, 3baddho asm� lok� para� loka� gacchati.

[PTS Page 165] [\q 165/] vedana� attato samanupassati. Vedan�vanta� v� att�na�
attani v� vedan�yasmi� v� att�na�, aya� vuccati bhikkhave, assutav� puthujjano
vedan�baddho santarab�hirabandhanabadadho at�radassi ap�radass�, baddho j�yati, 2-
baddho m�yati, 3baddho asm� lok� para� loka� gacchati.

Sa��a� attato samanupassati. Sa���vanta� v� att�na� attani v� sa���nasmi� v�


att�na�, aya� vuccati bhikkhave, assutav� puthujjano sa���bandhanabaddho
santarab�hirabandhanabadadho at�radassi ap�radass�, baddho j�yati, 2- baddho
m�yati, 3baddho asm� lok� para� loka� gacchati.

Sa�kh�re attato samanupassati. Sa�kh�ravanta� v� att�na� attani v� sa�kh�rasmi� v�


att�na�, aya� vuccati bhikkhave, assutav� puthujjano sa�kh�rabandhanabaddho
santarab�hirabandhanabadadho at�radassi ap�radass�, baddho j�yati, 2- baddho
m�yati, 3baddho asm� lok� para� loka� gacchati.

Vi����a� attato samanupassati. Vi����avanta� v� att�na� attani v� vi����a�


vi����asmi� v� att�na�, aya� vuccati bhikkhave, assutav� puthujjano
vi����abandhanabaddho santarab�hirabandhanabadadho at�radassi ap�radass�, baddho
j�yati, baddho m�yati, baddho asm� lok� para� loka� gacchati.

Sutv� bhikkhave, ariyas�vako ariy�na� dass�v� ariyadhammassa kovido ariyadhamme


suvin�to sappuris�na� dass�v� sappurisadhammassa kovido sappurisadhamme suvin�to na
r�pa� attato samanupassati, na r�pavanta� v� att�na�, na attani v� r�pa�, na
r�pasmi� v� att�na�, aya� vuccati bhikkhave, sutav� ariyas�vako na
r�pabandhanabaddho na santarab�hirabandhanabadadho t�radassi p�radass�, parimutto
so dukkhasm�ti vad�mi.
Na vedana� attato samanupassati. Na vedan�vanta� v� att�na� attani v� vedan�yasmi�
v� att�na�, aya� vuccati bhikkhave, sutav� ariyas�vako na vedan�bandhanabaddho
santarab�hirabandhanabadadho t�radassi p�radass�, parimutto so dukkhasm�ti vad�mi.

1. Idha bhikkhave assutav� - machasa�, sy�, [PTS]


4. Jiyati - machasa�, jiyyati - sy�
3. M�yyati - sy�.

[BJT Page 290] [\x 290/]

Na sa��a� attato samanupassati. Na sa���vanta� v� att�na� attani v� sa���nasmi� v�


att�na�, aya� vuccati bhikkhave, sutav� ariyas�vako na sa���bandhanabaddho na
santarab�hirabandhanabadadho t�radassi p�radass�, parimutto so dukkhasm�ti vad�mi.
Na sa�kh�re attato samanupassati. Na sa�kh�ravanta� v� att�na� attani v� na
sa�kh�rasmi� v� att�na�, aya� vuccati bhikkhave, sutav� ariyas�vako na
sa�kh�rabandhanabaddho santarab�hirabandhanabadadho t�radassi p�radass�, parimutto
so dukkhasm�ti vad�mi.

Na vi����a� attato samanupassati, na vi����avanta� v� att�na� attani v� vi����a� na


vi����asmi� v� att�na�, aya� vuccati bhikkhave, sutav� ariyas�vako na
vi����abandhanabaddho t�radassi p�radass�, parimutto so dukkhasm�ti vad�m�ti.

1. 3. 2. 6
Pa�hama paripucchika sutta�

118. S�vatthiya�:
Ta� ki� ma��atha bhikkhave, r�pa� "eta� mama esohamasmi, eso me att�"ti
samanupassath�ti? No heta� bhante, s�dhu bhikkhave, r�pa� bhikkhave "neta� mama
nesohamasmi, na me so att�"ti. Evameta� yath�bh�ta� sammappa���ya da��habba�,
vedana� "eta� mama esohamasmi, eso me att�"ti samanupassath�ti? No heta� bhante,
s�dhu bhikkhave, vedana� bhikkhave "neta� mama nesohamasmi, na me so att�"ti
evameta� yath�bh�ta� sammappa���ya da��habba�, sa��a� "eta� mama esohamasmi, eso me
att�"ti samanupassath�ti? No heta� bhante, s�dhu bhikkhave, sa��a� bhikkhave "neta�
mama nesohamasmi, na me so att�"ti. Evameta� yath�bh�ta� sammappa���ya da��habba�,
sa�kh�re "eta� mama esohamasmi, eso me att�"ti samanupassath�ti? No heta� bhante,
s�dhu bhikkhave, sa�kh�re bhikkhave "neta� mama nesohamasmi, na me so att�"ti.
Evameta� yath�bh�ta� sammappa���ya da��habba�, [PTS Page 166] [\q 166/]
vi����a� "eta� mama esohamasmi, eso me att�"ti samanupassath�ti? No heta� bhante,
s�dhu bhikkhave, vi����a� bhikkhave "neta� mama nesohamasmi, na me so att�"ti.
Evameta� yath�bh�ta� sammappa���ya da��habba�,

Eva� passa� bhikkhave, sutav�, ariyas�vako r�pasmimpi nibbidanti vedan�pi nibbidati


sa���yapi, nibbindati sa�kh�resupi nibbidanti. Vi����asmimpi nibbindati. Nibbinda�
virajjati. Vir�g� vimuccati. Vimuttasmi� vimuttamiti' ���a� hoti. Kh��a� j�ti
vusita� brahmacariya�. Kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti. "

1. 3. 2. 7
Dutiya paripucchika sutta�

119. S�vatthiya�:
Ta� kimma��atha bhikkhave, r�pa� "neta� mama nesohamasmi na me so att�"ti
samanupassath�ti? Eva� bhante.

S�dhu bhikkhave, r�pa� bhikkhave, "neta� mama nesohamasmi na meso att�"ti evameta�
yath�bh�ta� sammappa���ya da��habba�. Vedana� "neta� mama nesuhamasmi na me so
att�"ti samanupassath�ti? "Neta� mama nesohamasmi na me so att�"ti evameta�
yath�bh�ta� sammappa���ya da��habba�. Sa��a� "neta� mama nesuhamasmi na me so
att�"ti samanupassath�ti? "Neta� mama nesohamasmi na me so att�"ti evameta�
yath�bh�ta� sammappa���ya da��habba�. Sa�kh�re "neta� mama nesuhamasmi na meso
att�"ti samanupassath�ti?"Neta� mama nesohamasmi na meso att�"ti evameta�
yath�bh�ta� sammappa���ya da��habba�. Vi����a� "neta� mama nesuhamasmi na me so
att�"ti samanupassath�ti?

[BJT Page 292] [\x 292/]

Eva� bhante, s�dhu bhikkhave, vi����a� bhikkhave, "neta� mama nesohamasmi na mose
att�'ti evameta� yath�bh�ta� sammappa���ya da��habba�.

Eva� passa� bhikkhave, sutav�, ariyas�vako r�pasmimpi nibbidanti vedan�pi nibbidati


sa���yapi, nibbindati sa�kh�resupi nibbidanti. Vi����asmimpi nibbindati. Nibbinda�
virajjati. Vir�g� vimuccati. Vimuttasmi� vimuttamiti' ���a� hoti. Kh��a� j�ti
vusita� brahmacariya�. Kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti. "
1. 3. 2. 8
Sa��ojaniya sutta�

120. S�vatthiya�:

Sa��ojaniye ca bhikkhave, dhamme desiss�mi sa��ojana�aca, ta� su�tha.

Katame ca bhikkhave, sa��ojaniy� dhamm�, katama� sa��ojana�:

R�pa� bhikkhave, sa��ojaniyo dhammo. Yo tattha chandar�go ta� tattha sa��ojana�.


Vedana� sa��ojaniyo dhammo, yo tattha chandar�go, ta� tattha sa��ojana�. Sa���
sa��ojaniyo dhammo, yo tattha chandar�go, ta� tattha sa��ojana�. Sa�kh�r�
sa��ojaniyo dhammo, yo tattha chandar�go, ta� tattha sa��ojana�. [PTS Page 167] [\q
167/] vi����a� sa��ojaniyo dhammo, yo tattha chandar�go, ta� tattha
sa��ojana�. Ime vuccanti bhikkhave, sa��ojaniy� dhamm�, ida� sa��ojana�.
1. 3. 2. 9
Up�d�niya sutta�

121. S�vatthiya�:
Up�d�niye ca bhikkhave, dhamme desiss�mi up�d�na�aca, ta� su�tha.

Katame ca bhikkhave, up�d�niy� dhamma, katama� up�d�na�:

R�pa� bhikkhave, up�d�niyo dhammo, yo tattha chandar�go ta� tattha up�d�na�. Vedan�
upad�niyo dhammo, yo tattha chandar�go ta� tattha up�d�na�. Sa��� up�d�niyo dhammo,
yo tattha chandar�go ta� tattha up�d�na�. Sa�kh�r� upad�niyo dhammo, yo tattha
chandar�go ta� tattha up�d�na�. Vi����a� up�d�niyo dhammo yo tattha chandar�go ta�
tattha up�d�na�. Ime vuccanti bhikkhave, up�d�niy� dhamm�, ida� up�d�nanti.

[BJT Page 294] [\x 294/]

1. 3. 2. 10
S�la sutta�

122.
Eka� samaya� �yasm� s�riputto �yasm� ca mah�ko��hato, 1b�r��asiya� viharanti
isipatane migad�ye. Atha kho �yasm� mah�ko��hito1- s�yanhasamaya� pa�isall�n�
vu��hito yen�yasm� s�riputto tenupasa�kami, upasa�kamitv� �yasmat� s�riputtena
saddhi� sammodi, sammodan�ya� katha� s�ra�ya� v�tis�retv� ekamanta� nis�di.
Ekamanta� nisinno kho �yasm� mah�ko��hato �yasmanta� s�riputta� etadavoca:
"s�lavat� �vuso s�riputta, bhikkhun� katame dhamm� yoniso manasik�tabb�"ti.

S�lavat�vuso ko��hata, bhikkhun� sa�acup�d�nakkhandh� aniccato dukkhato rogato


ga�ato sallato aghato �b�dhato parato palokato su��ato anattato yoniso
manasik�tabb�. Katame pa�ca, seyyath�da�: r�pup�d�nakkhandho vedanup�d�nakkhandho
sa��up�d�nakkhandho sa�kh�r�p�d�nakkhandho vi����ap�d�nakkhandho s�lavat�vuso
ko��hita, bhikkhun� ime pa�cup�d�nakkhandh� aniccato dukkhato yoniso manasi karonto
sotapattiphala� sacchikareyy�ti. Anattato yeniso manasi karonto sot�pattiphala�
sacchikareyy�ti �h�na� kho paneta� �vuso, vijjati ya� s�la� bhikkhu ime
pa�cup�d�nakkhandhe aniccato dukkhato yoniso manasi karonto sot�pattiphala�
sacchikareyy�ti anattato yoniso mananasi karonto sot�patiphala� sacchikareyy�ti.

Sot�pannena pan�vuso s�riputta, bhikkhun� katame dhamm� yoniso manasik�tabb�ti.


Sota�pannena'pi kho �vuso ko��hita, bhikkhun� ime pa�cup�d�nakkhandh� aniccato
dukkhato yoniso manasi karonto sotapattiphala� sacchikareyy�ti. Anattato yeniso
manasik�tabbo, �h�na� kho paneta� �vuso, vijjati ya� sot�panno [PTS Page 168] [\q
168/] bhikkhu ime pa�cup�d�nakkhandhe aniccato dukkhato yoniso manasi karonto
sot�pattiphala� sacchikareyy�ti anattato yoniso mananasi karonto sakad�g�m�phala�
sacchikareyy�ti.

Sakad�g�min� pan�vuso s�riputta, bhikkhun� katame dhamm� yoniso manasik�tabb�ti.


Sakad�g�min�pi kho �vuso ko��hita, bhikkhun� ime pa�cup�d�nakkhandh� aniccato
dukkhato yoniso manasi karonto sotapattiphala� sacchikareyy�ti. Anattato yeniso
manasik�tabbo, �h�na� kho paneta� �vuso, vijjati ya� sakad�g�mi bhikkhu ime
pa�cup�d�nakkhandhe aniccato dukkhato yoniso manasi karonto sot�pattiphala�
sacchikareyy�ti anattato yoniso mananasi karonto an�g�miphala� sacchikareyy�ti.

------------------------
1. Mah� ko��h�ko - machasa�.

[BJT Page 296] [\x 296/]

An�g�min� pan�vuso s�riputta, bhikkhun� katame dhamm� yoniso manasik�tabb�ti?


An�g�min�pi kho �vuso ko��hita, bhikkhun� ime pa�cup�d�nakkhandh� aniccato dukkhato
yoniso manasi karonto sotapattiphala� sacchikareyy�ti. Anattato yeniso
manasik�tabbo, �h�na� kho paneta� �vuso, vijjati ya� an�g�m� bhikkhu ime
pa�cup�d�nakkhandhe aniccato dukkhato yoniso manasi karonto sot�pattiphala�
sacchikareyy�ti anattato yoniso mananasi karonto arahattaphala�1sacchikareyy�ti.

Arahat� pan�vuso s�riputta, katame dhamm� yoniso manasik�tabb�ti.

Arahat�'pi kho �vuso ko��hita, bhikkhun� ime pa�cup�d�nakkhandh� aniccato dukkhato


rog�to gha�a�ato sallato aghato �b�dhato parato palokato su��ato anattato yoniso
manasik�tabbo, natthi kho �vuso, arahato uttari� kara�ya�, katassasa v� [PTS Page
169] [\q 169/] paticayo2api ca ime dhamm� bh�vit� bahul�kat�
di��hadhammasukhavih�raya ceva sa�vattanti satisampaja���ya c�ti.

1. 3. 2. 11
Sutavanta sutta�

123. B�r��asiya�:
Ekamanta� nisinno kho �yasm� mah�ko��hito �yasmanta� s�riputta� etadavoca:
sutavat�vuso s�riputta, bhikkhun� katame dhamm� yoniso manasik�tabb�ti.

Sutavat�vuso ko��hita, bhikkhun� pa�cup�d�nakkhandh� aniccato dukkhato rogato


ga�ato sallato aghato �b�dhato parato palokato su��ato anattato yoniso
manasik�tabb�.

Katame pa�ca, seyyath�da�: r�pup�d�nakkhandho vedanup�d�nakkhandho


sa��up�d�nakkhandho sa�kh�r�p�d�nakkhandho vi����up�d�nakkhandho sutavat�vuso
ko��hita, bhikkhun� ime pa�cup�d�nakkhandh� aniccato dukkhato yoniso manasi karonto
sotapattiphala� sacchikareyy�ti. Anattato yeniso manasitabb�.

�h�na� kho paneta� �vuso, vijjati ya� sutav� bhikkhu ime pa�cup�d�nakkhandhe
aniccato dukkhato yoniso manasi karonto sot�pattiphala� sacchikareyy�ti anattato
yoniso mananasi karonto sot�patiphala� sacchikareyy�ti.

�h�na� kho paneta� �vuso, vijjati ya� sutav� bhikkhu ime pa�cup�d�nakkhandhe
aniccato dukkhato yoniso manasi karonto sakad�g�miphala� sacchikareyy�ti anattato
yoniso mananasi karonto sakad�g�miphala� sacchikareyy�ti.

�h�na� kho paneta� �vuso, vijjati ya� sutav� bhikkhu ime pa�cup�d�nakkhandhe
aniccato dukkhato yoniso manasi karonto an�g�miphala� sacchikareyy�ti anattato
yoniso mananasi karonto an�g�miphala� sacchikareyy�ti.

�h�na� kho paneta� �vuso, vijjati ya� sutav� bhikkhu ime pa�cup�d�nakkhandhe
aniccato dukkhato yoniso manasi karonto arahattaphala� sacchikareyy�ti anattato
yoniso mananasi karonto arahattaphala� sacchikareyy�ti.

1. Arahatta� - machasa�, sy�


2. Pa�iccayo - sy�, [PTS]

[BJT Page 298] [\x 298/]

Arahat� pan�vuso s�riputta, katame dhamm� yoniso manasik�tabb�ti arahat�pi kho


�vuso ko��hita, bhikkhun� ime pa�cup�d�nakkhandh� aniccato dukkhato rogato ga�ato
sallato aghato �b�dhato parato palokato su��ato anattato yeniso manasik�tabbo,
natthi kho �vuso, arahato uttari� kara�ya�, kassaca v� panicayo, api ca ime dhamm�
bh�vit� bahul�kat� di��hidhammasukhavih�r�ya ceva sa�vattanti satisampaja���ya
c�ti.

1. 3. 2. 12
Pa�hama kappa sutta�

124. S�vatthiya�:
Atha kho �yasm� kappo yena bhagav� tenupasa�kami. Upasa�kamitv� bhagavanta�
abhiv�detv� ekamanta� nis�di. Ekamanta� nisinno kho �yasm� kappo bhagavanta�
etadavoca:

Kathannu kho bhante, j�nato katha� passato imasmi�ca savi����ake k�ye bahiddh� ca
sabbanimittesu abhi�k�ramami�k�ram�n�nusay� na hont�ti.

Ya� ki�ci kappa, r�pa� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� mbaŒrika� v�


sukhuma� v� h�na� v� pa�ta� v�, ya� d�re santike v�, sabba� r�pa� "neta� mama,
nesohamasmi, na me'so att�"ti evameta� yath�bh�ta� sammappa���ya passati. Y�

Y� k�ci vedan� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� mbaŒrika� v�


Sukhuma� v� h�na� v� pa�ta� v�, ya� d�re santike v�, sabba� r�pa� "neta� mama,
nesohamasmi, na me'so att�"ti evameta� yath�bh�ta� sammappa���ya passati. Y�
Y� k�ci sa��� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� mbaŒrika� v�
Sukhuma� v� h�na� v� pa�ta� v�, ya� d�re santike v�, sabba� r�pa� "neta� mama,
nesohamasmi, na me'so att�"ti evameta� yath�bh�ta� sammappa���ya passati. Y�
Ye keci sa�kh�r� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� mbaŒrika� v�
sukhuma� v� h�na� v� pa�ta� v�, ya� d�re santike v�, sabba� r�pa� "neta� mama,
nesohamasmi, na me'so att�"ti evameta� yath�bh�ta� sammappa���ya passati. Y�
Ya� ki�ci vi����a� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� mbaŒrika� v�
sukhuma� v� h�na� v� pa�ta� v�, ya� d�re santike v�, sabba� r�pa� "neta� mama,
nesohamasmi, na me'so att�"ti evameta� yath�bh�ta� sammappa���ya passati. Y�
Eva� kho kappa, j�nato eva� passato imasmi�ca savi����ake k�ye bahiddh� ca
sabbanimittesu abhi�k�ramami�k�ram�n�nusay� na hont�ti.

1. 3. 2. 13
Dutiya kappa sutta�

125. [PTS Page 170] [\q 170/] s�vatthiya�:


Ekamanta� nisinno kho �yasm� kappo bhagavanta� etadavoca: kathannu kho bhante,
j�nato katha� passato imasmi�ca savi����ake k�ye bahiddh� ca sabbanimittesu
abhi�k�ramami�k�ram�n�pagata� m�nasa� hoti vidh� samatikkanta� santa� suvimuttanti.

[BJT Page 300] [\x 300/]

Ya� ki�ci kappa, r�pa� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v�


sukhuma� v� h�na� v� pa�ta� v�, ya� d�re santike v�, sabba� r�pa� "neta� mama,
nesohamasmi, na me'so att�"ti evameta� yath�bh�ta� sammappa���ya disv� anup�d�
vimutto hoti.

Y� k�ci vedan� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma�


v� h�na� v� pa�ta� v�, ya� d�re santike v�, sabba� vedana� "neta� mama,
nesohamasmi, na me'so att�"ti evameta� yath�bh�ta� sammappa���ya disv� anup�d�
vimutto hoti.

Y� k�ci sa��� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma�


v� h�na� v� pa�ta� v�, ya� d�re santike v�, sabba� sa��a� "neta� mama, nesohamasmi,
na me'so att�"ti evameta� yath�bh�ta� sammappa���ya disv� anup�d� vimutto hoti.

Ye keci sa�kh�r� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v�


sukhuma� v� h�na� v� pa�ta� v�, ya� d�re santike v�, sabba� sa�kh�ra� "neta� mama,
nesohamasmi, na me'so att�"ti evameta� yath�bh�ta� sammappa���ya dism� anup�d�
vimutto hoti.

Ya� ki�ci vi����a� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v�


sukhuma� v� h�na� v� pa�ta� v�, ya� d�re santike v�, sabba� vi����a� "neta� mama,
nesohamasmi, na me'so att�"ti evameta� yath�bh�ta� sammappa���ya disv� anup�d�
vimutto hoti.

Eva� kho kappa, j�nato eva� passato imasmi�ca savi����ake k�ye bahiddh� ca
sabbanimittesu abhi�k�ramami�k�ram�n�pagata� m�nasa� hoti, vidh� samatikkanta�
satta� suvimuttanti.

Dhammakathikavaggo dutiyo.

Tatrudd�na�:
Avijj� vijj� dve kathik� bandhan� paripucchit� duve,
Sa��ojana� up�d�na� s�la� sutav� dve ca kappen�ti.

[BJT Page 302] [\x 302/]

3. Avijj�vaggo
1. 3. 3. 1
Pa�hama samudayadhamma sutta�

126. S�vatthiya�:
[PTS Page 171] [\q 171/] atha kho a��ataro bhikkhu yena bhagav� tenupasa�kami.
Upasa�kamitv� bhagavanta� abhiv�detv� ekamanta� nis�di. Ekamanta� nisinno kho so
bhikkhu bhagavanta� etadavoca: "avijj�, avijj�"ti bhantena, vuccati. Katam� nu kho
bhante, avijj�? Kitt�vat� ca avijj�gato hotiti.

Idha bhikkhu, assutav� puthujjano samudayadhamma� r�pa� samudayadhamma� r�panti


yath�bh�ta� nappaj�n�ti. Vayadhamma� r�pa� vayadhamma� r�panti yath�bh�ta�
nappaj�n�ti. Samudayavayadhamma� r�pa� samudayavayadhamma� r�panti yath�bh�ta�
nappaj�n�ti. Samudayadhamma� vedana�, 'samudayadhamma� vedan�ti' yath�bh�ta�
nappaj�n�ti 'vayadhamma� vedana� vayadhamma� vedan�ti' yath�bh�ta� nappaj�n�ti.
Samudayavayadhamma� vedana�, samudayavayadhamm� vedan�ti, yath�bh�ta� nappaj�n�ti.
Samudayadhamma� sa��a� samudayadhamma� sa���ti' yath�bh�ta� nappaj�n�ti
'vayadhamma� sa��a� vayadhamma� sa���ti' yath�bh�ta� nappaj�n�ti.
Samudayavayadhamma� sa��a�, samudayavayadhamm� sa���ti, yath�bh�ta� nappaj�n�ti.
Samudayadhamma� sa�kh�re samudayadhamma� sa�kh�r�ti' yath�bh�ta� nappaj�n�ti
'vayadhamme sa�kh�re vayadhamm� sa�kh�r�ti'yath�bh�ta� nappaj�n�ti.
Samudayavayadhamme sa�kh�re, samudayavayadhamm� sa�kh�r�ti, yath�bh�ta�
nappaj�n�ti. Samudayadhamma� vi����a� samudayadhamma� vi����anti yath�bh�ta�
nappaj�n�ti 'vayadhamma� vi����a� vayadhamma� vi����anti' yath�bh�ta� nappaj�n�ti.
Aya� vuccati bhikkhu, avijj�. Ett�vat� ca avijj�gato hot�ti.
Eva� vutte so bhikkhu bhagavanta� etadavoca: "vijj� vijj�"ti bhante vuccati. Katam�
nu kho bhante, vijj�? Kitt�vat� ca vijj�gato hoti?

Idha bhikkhu, sutav� ariyas�vako samudayadhamma� r�pa� samudayadhamma� r�panti


yath�bh�ta� paj�n�ti. Vayadhamma� r�pa� vayadhamma� r�panti yath�bh�ta� [PTS Page
172] [\q 172/] paj�n�ti. Samudayavayadhamma� r�pa� samudayavayadhamma� r�panti
yath�bh�ta� paj�n�ti. Samudayadhamma� vedana�, 'samudayadhamma� vedan�ti'
yath�bh�ta� paj�n�ti 'vayadhamma� vedana� vayadhamma� vedan�ti' yath�bh�ta�
paj�n�ti. Samudayavayadhamma� vedana�, samudayavayadhamm� vedan�ti, yath�bh�ta�
paj�n�ti. Samudayadhamma� sa��a� samudayadhamma� sa���ti' yath�bh�ta� paj�n�ti
'vayadhamma� sa��a� vayadhamma� sa���ti' yath�bh�ta� paj�n�ti. Samudayavayadhamma�
sa��a�, samudayavayadhamm� sa���ti, yath�bh�ta� paj�n�ti. Samudayadhamma� sa�kh�re
samudayadhamma� sa�kh�r�ti' yath�bh�ta� paj�n�ti 'vayadhamma� sa�kh�re vayadhamm�
sa�kh�r�ti'yath�bh�ta� paj�n�ti. Samudayavayadhamma� sa�kh�re, samudayavayadhamm�
sa�kh�r�ti, yath�bh�ta� paj�n�ti. Samudayavayadhamma� vi����a�, samudayavayadhamma�
vi����anti, yath�bh�ta� paj�n�ti. Vayadhamma� vi����a� vayadhamma� vi����anti
yath�bh�ta� paj�n�ti. Samudayavayadhamma� vi����a� samudayavayadhamma� vi����anti
yath�bh�ta� paj�n�ti. Aya� vuccati bhikkhu, vijj�. Ett�vat� ca vijj�gato hot�ti.

[BJT Page 304] [\x 304/]

1. 3. 3. 2
Dutiya samudayadhamma sutta�

127. B�r��asiya�:
Eka� samaya� �yasm� ca s�riputto �yasm� ca mah�ko��hito b�r��asiya� viharanti
isipatane migad�ye. Atha kho �yasm� mah�ko��hito s�yanhasamaya� pa�isall�n�
vu��hito yen�yasm� s�riputto tenupasa�kami. Upasa�kamitv� �yasmat� s�riputtena
saddhi� sammodi. Sammodan�ya� katha� s�r��ya� v�tis�retv� ekamanta� nis�di.
Ekamanta� nisinno kho �yasm� mah�ko��hito �yasmanta� s�riputta� etadavoca: "avijj�
avijj�"ti �vuso s�riputta, vuccati. Katam� nu kho �vuso, avijj�? Kitt�vat� ca
avijj�gato hot�"ti?

Idh�vuso assutav� puthujjano samudayadhamma� r�pa� samudayadhamma� r�panti


yath�bh�ta� nappaj�n�ti. Vayadhamma� r�pa� vayadhamma� r�panti yath�bh�ta�
nappaj�n�ti. Samudayavayadhamma� r�pa� samudayavayadhamma� r�panti yath�bh�ta�
nappaj�n�ti. Samudayadhamma� vedana�, 'samudayadhamm� vedan�ti' yath�bh�ta�
nappaj�n�ti 'vayadhamma� vedana� vayadhamma� vedan�ti' yath�bh�ta� nappaj�n�ti.
Samudayavayadhamma� vedana�, samudayavayadhamm� vedan�ti, yath�bh�ta� nappaj�n�ti.
Samudayadhamma� sa��a� samudayadhamma� sa���ti' yath�bh�ta� nappaj�n�ti
'vayadhamma� sa��a� vayadhamma� sa���ti' yath�bh�ta� nappaj�n�ti.
Samudayavayadhamma� sa��a�, samudayavayadhamm� sa���ti, yath�bh�ta� nappaj�n�ti.
Samudayadhamme sa�kh�re samudayadhamm� sa�kh�r�ti' yath�bh�ta� nappaj�n�ti
'vayadhamme sa�kh�re vayadhamm� sa�kh�r�ti'yath�bh�ta� nappaj�n�ti.
Samudayavayadhamme sa�kh�re, samudayavayadhamm� sa�kh�r�ti, yath�bh�ta�
nappaj�n�ti. Samudayadhamma� vi����a� samudayadhamma� vi����anti yath�bh�ta�
nappaj�n�ti 'vayadhamma� vi����a� vayadhamma� vi����anti' yath�bh�ta� nappaj�n�ti.
Samudayavayadhamma� vi����a�, samudayavayadhamma� vi����anti, yath�bh�ta�
nappaj�n�ti. Aya� vuccati bhikkhu, avijj�. Ett�vat� ca avijj�gato hot�ti.

1. 3. 3. 3
Tatiya samudayadhamma sutta�

128. [PTS Page 178] [\q 178/] b�r��asiya�:


Ekamanta� nisinno kho �yasm� mah�ko��hito �yasmanta� s�riputta� etadavoca: "vijj�
vijj�"ti kho �vuso s�riputta vuccati. Katam� nu kho �vuso vijj�? Kitt�vat� ca
vijj�gato hot�ti?

Idh�vuso sutav� ariyas�vako samudayadhamma� r�pa� samudayadhamma� r�panti


yath�bh�ta� paj�n�ti. Vayadhamma� r�pa� vayadhamma� r�panti yath�bh�ta� paj�n�ti.
Samudayavayadhamma� r�pa� samudayavayadhamma� r�panti yath�bh�ta� paj�n�ti.
Samudayadhamma� vedana�, 'samudayadhamm� vedan�ti' yath�bh�ta� paj�n�ti
'vayadhamma� vedana� vayadhamma� vedan�ti' yath�bh�ta� paj�n�ti.
Samudayavayadhamma� vedana�, samudayavayadhamm� vedan�ti, yath�bh�ta� paj�n�ti.
Samudayadhamma� sa��a� samudayadhamm� sa���ti' yath�bh�ta� paj�n�ti. Vayadhamma�
sa��a� vayadhamm� sa���ti' yath�bh�ta� paj�n�ti. Samudayavayadhamma� sa��a�,
samudayavayadhamm� sa���ti, yath�bh�ta� paj�n�ti. Samudayadhamme sa�kh�re
samudayadhamm� sa�kh�r�ti' yath�bh�ta� paj�n�ti 'vayadhamme sa�kh�re vayadhamm�
sa�kh�r�ti'yath�bh�ta� paj�n�ti. Samudayavayadhamme sa�kh�re, samudayavayadhamm�
sa�kh�r�ti, yath�bh�ta� paj�n�ti. Samudayadhamma� vi����a� samudayadhamma�
vi����anti ' yath�bh�ta� paj�n�ti 'vayadhamma� vi����a� vayadhamma� vi����anti'
yath�bh�ta� paj�n�ti. Samudayavayadhamma� vi����a�, samudayavayadhamma� vi����anti,
yath�bh�ta� paj�n�ti. Aya� vuccati bhikkhu, vijj�. Ett�vat� ca vijj�gato hot�ti.

[BJT Page 306] [\x 306/]

1. 3. 3. 4
Pa�hama ass�da sutta�

129. B�r��asiya�:
Ekamanta� nisinno kho �yasm� mah�ko��hito �yasmanta� s�riputta� etadavoca: "avijj�
avijj�"ti kho �vuso s�riputta vuccati. Katam� nu kho �vuso avijj�? Kitt�vat� ca
avijj�gato hot�ti?

Idh�vuso assutav� puthujjano r�passa ass�da�ca, �d�nava�ca, nissara�a�ca


yath�bh�ta� nappaj�n�ti. Vedan�ya ass�da�ca, �d�nava�ca, nissara�a�ca yath�bh�ta�
nappaj�n�ti. Sa���ya ass�da�ca, �d�nava�ca, nissara�a�ca yath�bh�ta� nappaj�n�ti.
Sa�kh�r�na� ass�da�ca, �d�nava�ca, nissara�a�ca yath�bh�ta� nappaj�n�ti. Vi����assa
ass�da�ca, �d�nava�ca, nissara�a�ca yath�bh�ta� nappaj�n�ti. Aya� vuccat�vuso
avijj�, ettavat� ca avijj�gato hot�ti.

1. 3. 3. 5
Dutiya ass�da sutta�

130. B�r��asiya�:
Ekamanta� nisinno kho �yasm� mah�ko��hito �yasmanta� s�riputta� etadavoca: [PTS
Page 174] [\q 174/] "vijj� vijj�"ti kho �vuso s�riputta vuccati. Katam� nu kho
�vuso vijj�? Kitt�vat� ca vijj�gato hot�ti?

Idh�vuso sutav� ariyas�vako r�passa ass�da�ca, �d�nava�ca, nissara�a�ca yath�bh�ta�


paj�n�ti. Vedan�ya ass�da�ca, �d�nava�ca, nissara�a�ca yath�bh�ta� paj�n�ti.
Sa���ya ass�da�ca, �d�nava�ca, nissara�a�ca yath�bh�ta� paj�n�ti. Sa�kh�r�na�
ass�da�ca, �d�nava�ca, nissara�a�ca yath�bh�ta� paj�n�ti. Vi����assa ass�da�ca,
�d�nava�ca, nissara�a�ca yath�bh�ta� paj�n�ti. Aya� vuccat�vuso vijj�, ettavat� ca
vijj�gato hot�ti.

1. 3. 3. 6
Pa�hama samudaya sutta�

131. B�r��asiya�:
Ekamanta� nisinno kho �yasm� mah�ko��hito �yasmanta� s�riputta� etadavoca: "avijj�
avijj�"ti �vuso s�riputta vuccati. Katam� nu kho �vuso avijj�? Kitt�vat� ca
avijj�gato hot�ti?

Idh�vuso assutav� puthujjano r�passa samudaya�ca, atthagama�ca, ass�da�ca,


�d�nava�ca, nissara�a�ca yath�bh�ta� nappaj�n�ti. Vedan�ya samudaya�ca atthagama�ca
ass�da�ca �d�nava�ca nissara�a�ca yath�bhutha� nappaj�n�ti. Sa���ya samudaya�ca
atthagama�ca ass�da�ca �d�nava�ca nissara�a�ca yath�bhuta� nappaj�n�ti. Sa�kh�r�na�
samudaya�ca atthagama�ca ass�da�ca �d�nava�ca nissara�a�ca yath�bhutha�
nappaj�n�ti. Vi����assa samudaya�ca atthagama�ca ass�da�ca �d�nava�ca nissara�a�ca
yath�bhuta� nappaj�n�ti. Aya� vuccat�vuso, avijj�, ett�vat� ca avijj�gato hot�ti.

[BJT Page 308] [\x 308/]


1. 3. 3. 7
Dutiya samudaya sutta�

132. B�r��asiya�:
Ekamanta� nisinno kho �yasm� mah�ko��hito �yasmanta� s�riputta� etadavoca: "vijj�
vijj�"ti kho �vuso s�riputta vuccati. Katam� nu kho �vuso vijj�? Kitt�vat� ca
vijj�gato hot�ti?

"Idh�vuso sutav� ariyas�vako r�passa samudaya�ca, atthagama�ca, ass�da�ca


�d�nava�ca, nissara�a�ca yath�bh�ta� paj�n�ti. Vedan�ya samudaya�ca atthagama�ca
ass�da�ca �d�nava�ca nissara�a�ca yath�bhuta� paj�n�ti. Sa���ya samudaya�ca
atthagama�ca ass�da�ca �d�nava�ca nissara�a�ca yath�bh�ta� paj�n�ti. Sa�kh�r�na�
samudaya�ca atthagama�ca ass�da�ca �d�nava�ca nissara�a�ca yath�bhuta� paj�n�ti.
Vi����a� samudaya�ca atthagama�ca ass�da�ca �d�nava�ca nissara�a�ca yath�bhuta�
paj�n�ti. Aya� vuccat�vuso, vijj�, ett�vat� ca vijj�gato hot�ti.

1. 3. 3. 8
Ko��hita sutta�

[PTS Page 175] [\q 175/]


133. B�r��asiya�:
Eka� samaya� �yasm� ca s�riputto �yasm� ca mah�ko��hito b�r��asiya� viharanti
isipatane migad�ye. Atha kho �yasm� s�riputto s�yanhasamaya� pa�isall�n� vu��hito
yen�yasm� mah�ko��hito tenupasa�kami. Upasa�kamitv� �yasmat� mah�ko��hitena saddhi�
sammodi. Sammodan�ya� katha� s�r��iya� v�tis�retv� ekamanta� nis�di. Ekamanta�
nisinno kho �yasm� s�riputto �yasmanta� mah�ko��hita� etadavoca: "avijj� avijj�"ti,
�vuso ko��hita, vuccati katam� nu kho �vuso avijj�? Kitt�vat� ca avijj�gato hot�ti?

"Idh�vuso assutav� puthujjano r�passa ass�da�ca, �d�nava�ca, nissara�a�ca


yath�bh�ta� nappaj�n�ti. Vedan�ya ass�da�ca �d�nava�ca nissara�a�ca yath�bhuta�
nappaj�n�ti. Sa���ya ass�da�ca �d�nava�ca nissara�a�ca yath�bhuta� nappaj�n�ti.
Sa�kh�r�na� ass�da�ca �d�nava�ca nissara�a�ca yath�bhuta� nappaj�n�ti. Vi����assa
ass�da�ca �d�nava�ca nissara�a�ca yath�bhuta� nappaj�n�ti. Aya� vuccat�vuso,
avijj�, ett�vat� ca avijj�gato hot�ti.

Eva� vutte �yasm� s�riputto �yasmanta� mah�ko��hita� etadavoca: vijj� vijj�ti �vuso
ko��hita, vuccati katam� nu kho �vuso vijj�? Kitt�vat� ca vijj�gato hot�ti?

Idh�vuso sutav� ariyas�vako r�passa ass�da�ca, �d�nava�ca, nissara�a�ca yath�bh�ta�


paj�n�ti. Vedan�ya ass�da�ca �d�nava�ca nissara�a�ca yath�bhuta� paj�n�ti. Sa���ya
ass�da�ca �d�nava�ca nissara�a�ca yath�bhuta� paj�n�ti. Sa�kh�r�na� ass�da�ca
�d�nava�ca nissara�a�ca yath�bhuta� paj�n�ti. Vi����assa ass�da�ca �d�nava�ca
nissara�a�ca yath�bhuta� paj�n�ti. Aya� vuccat�vuso, vijj�, ett�vat� ca vijj�gato
hot�ti.

[BJT Page 310] [\x 310/]

1. 3. 3. 9
Dutiya ko��hita sutta�

134. B�r��asiya�:
Ekamanta� nisinno kho �yasm� s�riputto �yasmanta� mah�ko��hita� etadavoca: "avijj�
avijj�"ti �vuso ko��hita vuccati katam� nu kho �vuso avijj�? Kitt�vat� ca
avijj�gato hot�ti?
"Idh�vuso assutav� puthujjano r�passa samudaya�ca, atthagama�ca ass�da�ca
�d�nava�ca, nissara�a�ca yath�bh�ta� nappaj�n�ti. Vedan�ya samudaya�ca atthagama�ca
ass�da�ca �d�nava�ca nissara�a�ca yath�bhuta� nappaj�n�ti. Sa���ya samudaya�ca
atthagama�ca ass�da�ca �d�nava�ca nissara�a�ca yath�bhuta� nappaj�n�ti. Sa�kh�r�na�
samudaya�ca atthagama�ca ass�da�ca �d�nava�ca nissara�a�ca yath�bhuta� nappaj�n�ti.
[PTS Page 176] [\q 176/] vi����assa samudaya�ca atthagama�ca ass�da�ca
�d�nava�ca nissara�a�ca yath�bhuta� nappaj�n�ti. Aya� vuccat�vuso, avijj�, ett�vat�
ca avijj�gato hot�ti.

Eva� vutte �yasm� s�riputto �yasnta� mah�ko��hita� etadavoca: 'vijj� vijj�ti' �vuso
ko��h�ta, vuccati katam� nu kho �vuso vijj� kitt�vat� ca vijj�gato hot�ti

"Idh�vuso sutav� puthujjano r�passa samudaya�ca, atthagama�ca ass�da�ca �d�nava�ca,


nissara�a�ca yath�bh�ta� nappaj�n�ti. Vedan�ya samudaya�ca atthagama�ca ass�da�ca
�d�nava�ca nissara�a�ca yath�bhuta� paj�n�ti. Sa���ya samudaya�ca atthagama�ca
ass�da�ca �d�nava�ca nissara�a�ca yath�bhuta� paj�n�ti. Sa�kh�r�na� samudaya�ca
atthagama�ca ass�da�ca �d�nava�ca nissara�a�ca yath�bhuta� paj�n�ti. [PTS Page 176]
[\q 176/] vi����assa samudaya�ca atthagama�ca ass�da�ca �d�nava�ca
nissara�a�ca yath�bhuta� paj�n�ti. Aya� vuccat�vuso, vijj�, ett�vat� ca vijj�gato
hot�ti.

1. 3. 3. 10
Tatiya ko��hita sutta�

135. B�r��asiya�:
Ekamanta� nisinno kho �yasm� s�riputto �yasmanta� mah�ko��hita� etadavoca: "avijj�
avijj�"ti �vuso ko��hita vuccati katam� nu kho �vuso avijj�? Kitt�vat� ca
avijj�gato hot�ti?

Idh�vuso assutav� puthujjano r�pa� nappaj�n�ti. R�pasumadaya� nappaj�n�ti.


R�panirodha� nappaj�n�ti. R�panirodhag�mini� pa�ipada� nappaj�n�ti.

Vedana� nappaj�n�ti vedan� samudaya� nappaj�n�ti. Vedan� nirodha� nappaj�n�ti.


Vedan�nirodhag�mini� pa�ipada� nappaj�n�ti. Sa��a� nappaj�n�ti. Sa���samudaya�
nappaj�n�ti. Sa���nirodha� nappaj�n�ti. Sa���nirodhag�mini� pa�ipada� nappaj�n�ti.
Sa�kh�re nappaj�n�ti sa�kh�rasamudaya� nappaj�n�ti. Sa�kh�ranirodha� nappaj�n�ti .
Sa�kh�ranirodhag�mini� pa�ipada� nappaj�n�ti. Vi����a� nappaj�n�ti vi����asamudaya�
nappaj�n�ti. Vi����anirodha� nappaj�n�ti vi����anirodhag�mini� pa�ipada�
nappaj�n�ti. Aya� vuccat�vuso avijj� ett�vat� ca avijj�gato hot�ti.
[BJT Page 312] [\x 312/]

Eva� vutte �yasm� s�riputto �yasmanta� mah�ko��hita� etadavoca: 'vijj� vijj�ti'


�vuso ko��hita, vuccati katam� nu kho �vuso vijj� kitt�vat� ca vijj�gato hot�ti?

Idh�vuso sutav� ariyas�vako r�pa� paj�n�ti. R�pasamudaya� [PTS Page 177] [\q 177/]
paj�n�ti. R�panirodha� paj�n�ti. R�panirodhag�mini� pa�ipada� paj�n�ti. Vedana�
paj�n�ti. Vedan�samudaya� paj�n�ti vedan�nirodha� paj�n�ti vedan�nirodhag�mini�
pa�ipada� paj�n�ti. Sa��a� paj�n�ti. Sa���samudaya� paj�n�ti sa���nirodha� paj�n�ti
sa���nirodhag�mini� pa�ipada� paj�n�ti. Sa�kh�re paj�n�ti sa�kh�r�samudaya�
paj�n�ti sa�kh�r�nirodha� paj�n�ti sa�kh�ranirodhag�mini� pa�ipada� paj�n�ti.
Vi����a� paj�n�ti vi����asamudaya� paj�n�ti vi����anirodha� paj�n�ti
vi����anirodhag�mini� pa�ipada� paj�n�ti. Aya� vuccat�vuso, vijj�, ett�vat� ca
vijj�gato hot�ti.

Avijj�vaggo tatiyo

Tatrudd�na�:
Samudayadhammena t�� ass�d� apare duve
Samudayena dve vutt� ko��hitena pare tayoti.

[BJT Page 314] [\x 314/]

4. Kukku�avaggo
1. 3. 4. 1
Kukku�a sutta�

136. S�vatthiya�:
R�pa� bhikkhave kukkula�, vedan� kukkul�, sa��� kukkul�, sa�kh�r� kukkul�, vi����a�
kukkula�. Eva� passa� bhikkhave sutav� ariyas�vako r�pasmi� nibbindati, vedan�yapi
nibbindati, sa���yapi nibbindati, sa�kh�resupi nibbindati, vi����asmimpi
nibbindati. Nibbinda� virajjati vir�g� vimuccati. Vimuttasmi� vimuttamiti' ���a�
hoti. Kh�� j�ti vusita� brahmacariya�. Kata� kara�ya� n�para� itthatt�y�ti
paj�n�t�ti.
1. 3. 4. 2
Pa�hama anicca sutta�

137. S�vatthiya�:

Ya� hi bhikkhave anicca�, tatra vo chando pah�tabbo. Ki�ca bhikkhave anicca�.

[PTS Page 178] [\q 178/] r�pa� bhikkhave anicca�, tatra vo chando pah�tabbo.
Vedan� anicc� tatra vo chando pah�tabbo. Sa��� anicc� tatra vo chando pah�tabbo.
Sa�kh�r� anicc�,tatra vo chando pah�tabbo. Vi����a� anicca�, tatra vo chando
pah�tabbo. Ya� hi bhikkhave anicca� tatra vo chando pah�tabboti.

1. 3. 4. 3
Dutiya anicca sutta�

138. S�vatthiya�:

Ya� hi bhikkhave anicca�, tatra vo r�go pah�tabbo. Ki�ca bhikkhave anicca�.

R�pa� bhikkhave anicca�, tatra vo r�go pah�tabbo. Vedan� anicc� tatra vo r�go
pah�tabbo. Sa��� anicc� tatra vo r�go pah�tabbo. Sa�kh�r� anicc�, tatra vo r�go
pah�tabbo. Vi����a� anicca�, tatra vo r�go pah�tabbo. Ya� hi bhikkhave anicca�
tatra vo r�go pah�tabboti.

[BJT Page 316] [\x 316/]

1. 3. 4. 4
Tatiya anicca sutta�

139. S�vatthiya�:

Ya� hi bhikkhave anicca�, tatra vo chandar�go pah�tabbo. Ki�ca bhikkhave anicca�.

R�pa� bhikkhave anicca�, tatra vo chandar�go pah�tabbo. Vedan� anicc� tatra vo


chandar�go pah�tabbo. Sa��� anicc� tatra vo chandar�go pah�tabbo. Sa�kh�r� anicc�,
tatra vo chandar�go pah�tabbo. Vi����a� anicca�, tatra vo chandar�go pah�tabbo. Ya�
hi bhikkhave anicca� tatra vo chandar�go pah�tabboti.

1. 3. 4. 5
Pa�hama dukkha sutta�

140. S�vatthiya�:
Ya� hi bhikkhave, dukkha�, tatra vo chando pah�tabbo. Ki�ca bhikkhave dukkha�.

R�pa� bhikkhave dukkha�, tatra vo chando pah�tabbo. Vedan� dukkh� tatra vo chando
pah�tabbo. Sa��� dukkh� tatra vo chando pah�tabbo. Sa�kh�r� dukkh�, tatra vo chando
pah�tabbo. Vi����a� dukkha�, tatra vo chando pah�tabbo. Ya� hi bhikkhave, dukkha�
tatra vo chando pah�tabboti.

1. 3. 4. 6
Dutiya dukkha sutta�

141. S�vatthiya�:

Ya� hi bhikkhave dukkha�, tatra vo r�go pah�tabbo. Ki�ca bhikkhave, dukkha�.

R�pa� bhikkhave, dukkha�, tatra vo r�go pah�tabbo. Vedan� dukkh� tatra vo r�go
pah�tabbo. Sa��� dukkh� tatra vo r�go pah�tabbo. Sa�kh�r� dukkh�, tatra vo r�go
pah�tabbo. Vi����a� dukkha�, tatra vo r�go pah�tabbo. Ya� hi bhikkhave, dukkha�
tatra vo r�go pah�tabboti.
1. 3. 4. 7
Tatiya dukkha sutta�

142. S�vatthiya�:

Ya� hi bhikkhave dukkha�, tatra vo chandar�go pah�tabbo. Ki�ca bhikkhave dukkha�.


R�pa� bhikkhave dukkha�, tatra vo chandar�go pah�tabbo. Vedan� dukkh�, tatra vo
chandar�go pah�tabbo.Sa��� dukkh� tatra vo chandarago pah�tabbo. Sa�kh�r� dukkh�,
tatra vo chandar�go pah�tabbo. Vi����a� dukkha�, tatra vo chandar�go pah�tabbo. Ya�
hi bhikkhave, dukkha� ,tatra vo chandar�go pah�tabboti.

[BJT Page 318] [\x 318/]

1. 3. 4. 8
Anatta sutta�

143. S�vatthiya�:

Yo hi bhikkhave, anatt�, tatra vo chando pah�tabbo. Ko ca bhikkhave anatt�:

R�pa� bhikkhave anatt�, tatra vo chando pah�tabbo. Vedan� anatt� tatra vo chando
pah�tabbo. Sa��� anatt� tatra vo chando pah�tabbo. Sa�kh�r� anatt�, tatra vo chando
pah�tabbo. Vi����a� anatt�, tatra vo chando pah�tabbo. Yo hi bhikkhave ,anatt�
tatra vo chando pah�tabboti.

1. 3. 4. 9
Dutiya anatta sutta�

144. S�vatthiya�:

Yo hi bhikkhave, anatt�, tatra vo r�go pah�tabbo. Ko ca bhikkhave anatto:

R�pa� bhikkhave anatt�, tatra vo r�go pah�tabbo. Vedan� anatt� tatra vo r�go
pah�tabbo. Sa��� anatt� tatra vo r�go pah�tabbo. Sa�kh�r� anatt�, tatra vo r�go
pah�tabbo. Vi����a� anatt�, tatra vo r�go pah�tabbo. Ya� hi bhikkhave anatt� tatra
vo r�go pah�tabboti.

1. 3. 4. 10
Tatiya anatta sutta�

145. S�vatthiya�:
Yo hi bhikkhave anatt� tatra vo chandar�go [PTS Page 179] [\q 179/] pah�tabbo.
Ko ca bhikkhave anatt�:

R�pa� bhikkhave anatt�, tatra vo chandar�go pah�tabbo. Vedan� anatt� tatra vo


chandar�go pah�tabbo. Sa��� anatt� tatra vo chandar�go pah�tabbo. Sa�kh�r� anatt�,
tatra vo chandar�go pah�tabbo. Vi����a� anatt�, tatra vo chandar�go pah�tabbo. Ya�
hi bhikkhave anatt� tatra vo chandar�go pah�tabboti.

[BJT Page 320] [\x 320/]

1. 3. 4. 11
Nibbid�bahula sutta�

146. S�vatthiya�:

Saddh�pabbajitassa bhikkhave, kulaputtassa ayamanudhammo hoti: ya� r�pa�


nibbid�bahula�1 vihareyya, vedan�ya nibbid�bahula� vihareyya. Sa���ya
nibbid�bahula� vihareyya. Sa�kh�resu nibbid�bahula� vihareyya. Vi����e
nibbid�bahula� vihareyya.

So r�pe nibbid�bahula� viharanto, vedan�ya nibbid�bahula� viharanto, sa���ya


nibbid�bahula� viharanto, sa�kh�resu nibbid�bahula� viharanto, vi����e
nibbid�bahula� viharanto, r�pa� parij�n�ti vedana� parij�n�ti sa��a� parij�n�ti
sa�kh�re parijan�ti vi����a� parijan�ti. So r�pa� parij�na� vedana� parij�na�
sa��a� parip�na�, sa�kh�re parij�na�, vi����a� parij�na�, parimuccati r�pamh�
parimuccati vedan�ya parimuccati sa���ya parimuccati sa�kh�rehi parimuccati
vi����amh�. Parimuccati j�tiy� jar�mara�ena sokehi paridevehi dukkhehi domanassehi
up�y�sehi. Parimuccati dukkhasm�ti vad�m�ti.

1. 3. 4. 12
Anicc�nupassan� sutta�

147. S�vatthiya�:

Saddh�pabbajitassa bhikkhave, kulaputtassa ayamanudhammo hoti: ya� r�pe


anicc�nupass� vihareyya, vedan�ya anicc�nupass� vihareyya. Sa���ya anicc�nupass�
vihareyya. Sa�kh�resu anicc�nupass� vihareyya. Vi����e anicc�nupass� vihareyya.

So r�pe anicc�nupass� viharanto, vedan�ya anicc�nupass� viharanto, sa���ya


anicc�nupass� viharanto, sa�kh�resu anicc�nupass� viharanto, vi����e anicc�nupass�
viharanto, r�pa� parij�n�ti vedana� parij�n�ti sa��a� parij�n�ti sa�kh�re
parijan�ti vi����a� parijan�ti. So r�pa� parij�na� vedana� parij�na� sa��a�
parip�na�, sa�kh�re parij�na�, vi����a� parij�na�, parimuccati r�pamh� parimuccati
vedan�ya parimuccati sa���ya parimuccati sa�kh�rehi parimuccati vi����amh�.
Parimuccati j�tiy� jar�mara�ena sokehi paridevehi dukkhehi domanassehi up�y�sehi.
[PTS Page 180] [\q 180/] parimuccati dukkhasm�ti vad�m�ti.

1. 3. 4. 13
Dukkh�nupassan� sutta�

148. S�vatthiya�:
Saddh�pabbajitassa bhikkhave, kulaputtassa ayamanudhammo hoti: ya� r�pe
anicc�nupass� vihareyya, vedan�ya dukkh�nupass� vihareyya. Sa���ya dukkh�nupass�
vihareyya. Sa�kh�resu dukkh�nupass� vihareyya. Vi����e dukkh�nupass� vihareyya.
------------------------------
1. Nibbid�bahule� - machasa�

[BJT Page 322] [\x 322/]


So r�pe dukkh�nupass� viharanto vedan�ya dukkh�nupass� viharanto sa���ya
dukkh�nupass� viharanto sa�kh�resu dukkh�nupasass� viharanto , vi����e
dukkh�nupass� viharanto, r�pa� parij�n�ti. Vedana� parij�n�ti sa��a� parij�n�ti
sa�kh�re parij�n�ti vi����a� parij�n�ti.
So r�pa� parij�na� vedana� parij�na� sa��a� parij�na� sa�kh�re parij�na� vi����a�
parij�na� parimuccati r�pamh� parimuccati vedan�ya parimuccati sa���ya parimuccati
sa�kh�rehi parimuccati vi����amh�, parimuccati j�tiy� jar�mara�ena sokehi
paridevehi dukkhehi domanassehi up�y�yehi, parimuccati dukkhasm�ti vad�m�ti.

1. 3. 4. 14
Anatt�nupassan� sutta�

149. S�vatthiya�:

Saddh�pabbajitassa bhikkhave, kulaputtassa ayamanudhammo hoti: ya� r�pe


anatt�nupass� vihareyya, vedan�ya anatt�nupass� vihareyya. Sa���ya anatt�nupass�
vihareyya sa�kh�resu anatt�nupass� vihareyya. Vi����e anatt�nupass� vihareyya.

So r�pe anatt�nupass� viharanto vedan�ya anatt�nupass� viharanto sa���ya


anatt�nupass� viharanto,sa�kh�resu anatt�nupass� viharanto, vi����e anatt�nupass�
viharanto, r�pa� parij�n�ti. Vedana� parij�n�ti. Sa��a� parij�n�ti. Sa�kh�re
parij�n�ti. Vi����a� parij�n�ti.
So r�pa� parij�na� vedana� parij�na� sa��a� parij�na� sa�kh�re parij�na� vi����a�
parij�na� parimuccati r�pamh� parimuccati vedan�ya parimuccati sa���ya parimuccati
sa�kh�rehi parimuccati vi����amh�, parimuccati j�tiy� jar�mara�ena sokehi
paridevehi dukkhehi domanassehi up�y�yehi, parimuccati dukkhasm�ti vad�m�ti.

Kukkulavaggo catuttho.

Tatrudd�na�:

Kukkulo tayo aniccena - dukkhena apare tayo


Anattena tayo vutt� - kulaputtena dve duk�ti.

[BJT Page 324] [\x 324/]


5. Di��hi vaggo
1. 3. 5. 1
Ajjhatta sutta�

150. S�vatthiya�:
Kismi� nu kho bhikkhave, sati ki� up�d�ya uppajjati ajjhatta� sukhadukkhanti?

[PTS Page 181] [\q 181/] bhagava�mulak� no bhante, dhamm� bhagava�nettik�


bhagavampa�isara�. S�dhu vata bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa
attho, bhagavato sutv� bhikkhu dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya uppajjati ajjhatta� sukhadukkha�. Vedan�ya
sati vedana� up�d�ya uppajjati ajjhatta� sukhadukkha�. Sa���ya sati up�d�ya
uppajjati ajjhatta sukhadukkha�. Sa�kh�resu sati sa�kh�re up�d�ya uppajjati
ajjhatta� sukhadukkha�. Vi����e sati vi����a� up�d�ya uppajjati ajjhatta�
sukhadukkha�. Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti? Anicca�
bhante,

Yampan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,

Yampan�nicca� dukkha� viparin�madhamma�, api nu ta� anup�d�ya uppajjeyya ajjhatta�


sukhadukkhanti? No heta� bhante,

Vedan� nicca� v� anicca� v�ti? Anicca� bhante,


Sa��� nicca� v� anicca� v�ti? Anicca� bhante,

Sa�kh�r� nicca� v� anicca� v�ti? Anicca� bhante,

Vi����a� nicca� v� anicca� v�ti? Anicca� bhante,

Yampan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,

Yampin�nicca� dukkha� viparin�madhamma�, api nu ta� anup�d�ya uppajjeyya ajjhatta�


sukhadukkhanti? No heta� bhante,

Eva� passa� bhikkhave, sutav�, ariyas�vako r�pasmimpi nibbindati. Vedan�pi


nibbindati sa���yapi, nibbindati sa�kh�resupi nibbindati. Vi����asmimpi nibbindati.
Nibbinda� virajjati. Vir�g� vimuccati. Vimuttasmi� vimuttamiti' ���a� hoti. Kh��
j�ti vusita� brahmacariya�. Kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti. "

1. 3. 5. 2
Eta� mama sutta�

151. S�vatthiya�:
Kismi� nu kho bhikkhave, sati ki� up�d�ya ki� abhinivissa "eta� mama, eso'hamasmi,
eso me att�"ti samanupassati.

Bhagava�m�lak� no bhante, dhamm� dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu


vata bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv�
dh�ressanti.
[BJT Page 326] [\x 326/]

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� [PTS Page 182] [\q 182/]
abhinivissa eta� mama, eso'hamasmi, eso me atta"ti samanupassati. Vedan�ya sati
vedana� up�d�ya vedan� abhinivissa "eta� mama, ese'hamasmi, eso me att�"ti
samanupassati. Sa���ya sati sa��a� up�d�ya sa��� abhinivissa "eta� mama
eso'hamasmi, eso me att�"ti samanupassati sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re
abhinivissa " eta� mama eso'masmi, eso me att�'ti samanupassati. Vi����e sati
vi����a� up�d�ya vi����a� abhinivissa "eta� mama, eso'hamasmi, eso me att�"ti
samanupassati.

Ta� kimama��atha bhikkhave, r�pa� nicca� v� anicca� v�ti? Anicca� bhante,

Yampan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,

Yampan�nicca� dukkha� viparin�madhamma�, api nu ta� anup�d�ya "eta� mama,


eso'hamasmi eso me att�ti samanupassati? No no heta� bhante,

Vedan� nicca� v� anicca� v�ti? Anicca� bhante,

Sa��� nicca� v� anicca� v�ti? Anicca� bhante,

Sa�kh�r� nicca� v� anicca� v�ti? Anicca� bhante,

Vi����a� nicca� v� anicca� v�ti? Anicca� bhante,

Yampan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,

Yampan�nicca� dukkha� viparin�madhamma�, api nu ta� anup�d�ya "eta� mama,


eso'hamasmi, eso me att�"ti samanupasseyy�ti? No heta� bhante,

Eva� passa� bhikkhave, sutav�, ariyas�vako r�pasmimpi nibbindati vedan�pi


nibbindati sa���yapi, nibbindati sa�kh�resupi nibbindati. Vi����asmimpi nibbindati.
Nibbinda� virajjati. Vir�g� vimuccati. Vimuttasmi� vimuttamiti' ���a� hoti. Kh��
j�ti vusita� brahmacariya�. Kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti. "

1. 3. 5. 3
So att� sutta�

152. S�vatthiya�:
Kismi� nu kho bhikkhave, sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati "so
att�, so loko, so pecca bhaviss�mi nicco dhuvo sassato aviparin�madhammo"ti

Bhagava�m�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavatato sutth�
bhikkhu dh�ressant�ti.

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati "so
att�, so loko, so pecca bhaviss�mi, nicco, dhuvo, sassato, aviparin�madhammo"ti
vedan�ya sati vedana� up�d�ya vedan� abhinivissa "eva� di��hi uppajjati "so att�,
so loko, so pecca bhaviss�mi. Nicco, dhuvo, sassato aviparin�madhammoti "ti.
Sa���ya sati sa���ya up�d�ya sa��� abhinivissa eva� di��hi uppajjati. "So att�, so
loko, so pecca bhaviss�mi, nicco dhuvo sassato aviparin�madhammoti. Sa�kh�resu sati
sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi uppajjati. "So att� so loko so
pecca bhaviss�mi, nicco dhuvo sassato aviparin�madhammo "ti. Vi����e sati vi����a�
up�d�ya vi����a� abhinivissa "eva� di��hi [PTS Page 183] [\q 183/] uppajjati
"so att�, so loko so pecca bhaviss�mi, nicco dhuvo, sassato aviparin�madhammo"ti.

Ta� kimama��atha bhikkhave, r�pa� nicca� v� anicca� v�ti? Anicca� bhante, ya�
pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante, ya� pan�nicca� dukkha�
viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya "so att�, so loko, so
pecca bhaviss�mi, nicco dhuvo sassato aviparin�madhammo"ti, no heta� bhante,

[BJT Page 328] [\x 328/]


Vedan� nicca� v� anicca� v�ti? Anicca� bhante,

Sa��� nicca� v� anicca� v�ti? Anicca� bhante,

Sa�kh�r� nicca� v� anicca� v�ti? Anicca� bhante,

Vi����a� nicca� v� anicca� v�ti? Anicca� bhante,

Yampan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,

Yampan�nicca� dukkha� viparin�madhamma�, api nu ta� anup�d�ya "eva� di��hi


uppajjeyya "so att�, so loko, so pecca bhaviss�mi, nicco dhuvo sassato
aviparin�madhammo"ti no heta� bhante,

Eva� passa� bhikkhave, sutav�, ariyas�vako r�pasmimpi nibbindati vedan�pi


nibbindati sa���yapi, nibbindati sa�kh�resupi nibbindati. Vi����asmimpi nibbindati.
Nibbinda� virajjati. Vir�g� vimuccati. Vimuttasmi� vimuttamiti' ���a� hoti. Kh��
j�ti vusita� brahmacariya�. Kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti. "

1. 3. 5. 4
No ca me siy� sitta�

153. S�vatthiya�:
Kismi� nu kho bhikkhave, sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"No cassa� no ca me siy�, na bhaviss�mi, na me bhavissati"ti3-
Bhagava�m�lak� no bhante, dhamm� dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu
vata bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva�
Di��hi uppajjati? "No cassa�, no ca me siy�, na bhaviss�mi na me bhavissati"ti.

Vedan�ya sati vedana� up�d�ya vedan� abhinivissa "eta� mama, eso'hamasmi, eso me
att�"ti samanupassati. Sa���ya sati sa���ya up�d�ya sa��� abhanivissa sa�kh�resu
sati sa�kh�re up�d�ya sa�kh�re abhinivissa [PTS Page 184] [\q 184/] vi����e
sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi uppajjati "no cassa�, no ca
me siy�, na bhaviss�mi, "na me bhavissat�ti.

Ta� ki�ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma�, api nu ta� anup�d�ya "eva� di��hi


uppajjeyya "no ca me siy�, na bhaviss�mi, na me bhaviss�ti"ti? Heta� bhante,

Vedan� nicca� v� anicca� v�ti? Anicca� bhante,

Sa��� nicca� v� anicca� v�ti? Anicca� bhante,

Sa�kh�r� nicca� v� anicca� v�ti? Anicca� bhante,

Vi����a� nicca� v� anicca� v�ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma�, api nu ta� anup�d�ya "eva� di��hi


uppajajeyya "no cassa�, ca me siy�, na bhaviss�mi, na me bhavissat�ti?
. 3
No heta� bhante, eva� passa� bhikkhave, sutav�, ariyas�vako r�pasmimpi nibbindati
vedan�pi nibbindati sa���yapi, nibbindati sa�kh�resupi nibbindati. Vi����asmimpi
nibbindati. Nibbinda� virajjati. Vir�g� vimuccati. Vimuttasmi� vimuttamiti' ���a�
hoti. Kh�� j�ti vusita� brahmacariya�. Kata� kara�ya� n�para� itthatt�y�ti
paj�n�t�ti. "

1. Na bhavissati - sy�.
2. Na bhavissa� na me bhavissat�ti - machasa�.

[BJT Page 330] [\x 330/]

1. 3. 5. 5
Micch�di��hi sutta�

154. S�vatthiya�:

Kismi� nu kho bhikkhave, sati ki� up�d�ya abhinivissa micch�di��hi uppajjatiti?

Bhagava�m�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho bhagavato sutv� bhikkhu
dh�ressanti.

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa micch�di��hi uppajjati
vedan�ya sati vedana� up�d�ya vedana� abhinivissa micch�di��hi uppajjati. Sa���ya
sati sa��a� up�d�ya sa��a� abhinivissa micch�di��hi uppajjati.Sa�kh�re sati
sa�kh�re up�d�ya sa�kh�re abhinivissa micch�di��hi uppajjati. Vi����e sati vi����a�
up�d�ya vi����a� abhinivissa micch�di��hi uppajjati.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,

Ya� pan�nicca� dukkha�, viparin�madhamma� api nu ta� anup�d�ya micch�di��hi


uppajjeyy�ti? No heta� bhante,

Vedan� nicca� v� anicca� v�ti? Anicca� bhante,

Sa��� nicca� v� anicca� v�ti? Anicca� bhante,

Sa�kh�r� nicca� v� anicca� v�ti? Anicca� bhante,

Vi����a� nicca� v� anicca� v�ti? [PTS Page 185] [\q 185/] anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma�, api nu ta� anup�d�ya micch�di��hi


uppajjeyy�ti? No heta� bhante,

Eva� passa� bhikkhave, sutav�, ariyas�vako r�pasmimpi nibbindati vedan�pi


nibbindati sa���yapi, nibbindati sa�kh�resupi nibbindati. Vi����asmimpi nibbindati.
Nibbinda� virajjati. Vir�g� vimuccati. Vimuttasmi� vimuttamiti' ���a� hoti. Kh��
j�ti vusita� brahmacariya�. Kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti. "

1. 3. 5. 6
Sakk�yadi��hi sutta�

155. S�vatthiya�:
Kismi� nu kho bhikkhave, sati ki� up�d�ya ki� abhinivissa sakk�yadi��hi
uppajjat�ti?
Bhagava�m�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata
bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv�
dh�ressanti.

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa sakk�di��hi uppajjati.
Vedan�ya sati vedana� up�d�ya vedana� abhinivissa sakk�yadi��hi uppajjati sa���ya
sati sa���ya up�d�ya sa��a� abhinivissa sakk�yadi��hi uppajjati sa�kh�resu sati
sa�kh�re up�d�ya sa�kh�re abhinivissa sakk�yadi��hi uppajjati vi����e sati vi����a�
up�d�ya vi����a� abhinivissa sakk�yadi��hi uppajjati.

Ta� ka� ma��atha bhikkhave, r�pa� nicca� va� anicca� v�ti? Anicca� bhante,

[BJT Page 332] [\x 332/]

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma�, api nu ta� anup�d�ya sakk�yadi��hi


uppajjeyy�ti? No no heta� bhante,

Vedan� nicca� v� anicca� v�ti? Anicca� bhante,

Sa��� nicca� v� anicca� v�ti? Anicca� bhante,

Sa�kh�r� nicca� v� anicca� v�ti? Anicca� bhante,

Vi����a� nicca� v� anicca� v�ti? Anicca� bhante,


Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma�, api nu ta� anup�d�ya sakk�yadi��hi


uppajjeyy�ti? No heta� bhante,

Eva� passa� bhikkhave, sutav�, ariyas�vako r�pasmimpi nibbindati vedan�pi


nibbindati sa���yapi, nibbindati sa�kh�resupi nibbindati. Vi����asmimpi nibbindati.
Nibbinda� virajjati. Vir�g� vimuccati. Vimuttasmi� vimuttamiti' ���a� hoti. Kh��a�
j�ti vusita� brahmacariya�. Kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti. "

1. 3. 5. 7
Att�nudi��hi sutta�

156. S�vatthiya�:

Kismi� nu kho bhikkhave, sati ki� up�d�ya r�pa� abhinivissa att�nudi��hi


uppajjatiti?
Bhagava�m�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata
bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavatato sutv�
bhikkhu dh�ressant�ti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa att�nudi�hi uppajjati [PTS
Page 186] [\q 186/] vedan�ya sati vedana� up�d�ya vedan� abhinivissa
att�nudi��hi uppajjati. Sa���ya sati sa���ya up�d�ya sa��a� abhinivissa
att�nudi��hi uppajjati. Sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa
att�nudi��hi uppajjati vi����e sati vi����a� up�d�ya vi����a� abhinivissa
att�nudi��hi uppajjati

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya att�nudi��hi


uppajjeyy�ti? No heta� bhante

Vedan� nicca� v� anicca� v�ti? Anicca� bhante,

Sa��� nicca� v� anicca� v�ti? Anicca� bhante,

Sa�kh�r� nicca� v� anicca� v�ti? Anicca� bhante,

Vi����a� nicca� v� anicca� v�ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma�, api nu ta� anup�d�ya att�nudi��hi


uppajjeyy�ti? No heta� bhante,

Eva� passa� bhikkhave, sutav�, ariyas�vako r�pasmimpi nibbindati vedan�pi


nibbindati sa���yapi, nibbindati sa�kh�resupi nibbindati. Vi����asmimpi nibbindati.
Nibbinda� virajjati. Vir�g� vimuccati. Vimuttasmi� vimuttamiti' ���a� hoti. Kh��
j�ti vusita� brahmacariya�. Kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti. "

[BJT Page 334] [\x 334/]

1. 3. 5. 8
Pa�hama abhinivesa sutta�

157. [PTS Page 187] [\q 187/] s�vatthiya�:


Kismi� nu kho bhikkhave, sati ki� up�d�ya ki� abhinivissa uppajjanti
sa��ojan�bhinivesavinibandh�ti?

Bhagava�m�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv�
dh�ressanti.

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa uppajjanti


sa��ojan�bhinivesavinibandh�, vedan�ya sati vedana� up�d�ya vedan� abhinivissa
uppajjanti sa��ojan�bhinivesavinibandh�, sa���ya sati sa���ya up�d�ya sa���
abhinivissa uppajjanti sa��ojan�bhinivesavinibandh�, sa�kh�resu sati sa�kh�re
up�d�ya sa�kh�re abhinivissa uppajjanti sa��ojan�bhinivesavinibandh� vi����e sati
vi����a� up�d�ya vi����a� abhinivissa uppajjanti sa��ojan�bhinivesavinibandh�.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma�, api nu ta� anup�d�ya uppajjeyyu�


sa��ojan�bhinivesavinibandh�ti? No heta� bhante,

Vedan� nicca� v� anicca� v�ti? Anicca� bhante,

Sa��� nicca� v� anicca� v�ti? Anicca� bhante,

Sa�kh�r� nicca� v� anicca� v�ti? Anicca� bhante,

Vi����a� nicca� v� anicca� v�ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhanetata,

Ya� pan�nicca� dukkha� viparin�madhamma�, api nu ta� anup�d�ya uppajjeyyu�


sa��ojan�bhinivesavinibandh�ti. No heta� bhante,

Eva� passa� bhikkhave, sutav�, ariyas�vako r�pasmimpi nibbindati vedan�pi


nibbindati sa���yapi nibbindati sa�kh�resupi nibbindati. Vi����asmimpi nibbindati.
Nibbinda� virajjati. Vir�g� vimuccati. Vimuttasmi� vimuttamiti' ���a� hoti. Kh��
j�ti vusita� brahmacariya�. Kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti. "

1. 3. 5. 9
Dutiya abhinivesa sutta�

158. S�vatthiya�:

Kismi� nu kho bhikkhave, sati ki� up�d�ya ki� abhinivissa uppajjanti


sa��ojan�bhinivesavinibandh�jjhos�n�ti?

Bhagava�m�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv�
dh�ressanti.

R�pe kho bhikkhave, sati ra pa� up�d�ya r�pa� abhinivissa uppajjanti


sa��ojan�bhinivesavinibandh�jjhos�n�. Vedan�ya sati vedana� up�d�ya vedan�
abhinivissa uppajjanti sa��ojan�bhinivesavinibandh�jajhos�n�. Sa���ya sati sa���ya
up�d�ya sa��� abhinivissa uppajjanti sa��ojan�bhinivesavinibandh�jjhos�n�.
Sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa uppajjanti
sa��ojan�bhinivesavinibandh�jjhos�n�. Vi����e sati vi����a� up�d�ya vi����a�
abhinivissa uppajjanti sa��ojan�bhinivesavinibandh�jjhos�n�.
---------------------------------------
1. Sa��ojanavinivesavinibaddh�ti - s�mu, s� 1, 2.

[BJT Page 336] [\x 336/]

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma�, api nu ta� anup�d�ya uppajjeyyu�


sa��ojan�bhinivesavinibandh�jjhos�n�ti? No heta� bhante,

Vedan� nicca� v� anicca� v�ti? Anicca� bhante,

Sa��� nicca� v� anicca� v�ti? Anicca� bhante,

Sa�kh�r� nicca� v� anicca� v�ti? Anicca� bhante,

Vi����a� nicca� v� anicca� v�ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma�, api nu ta� anup�d�ya uppajjeyyu�


sa��ojan�bhinivesavinibandh�jjhos�n�ti. No heta� bhante,

[PTS Page 188] [\q 188/] eva� passa� bhikkhave, sutav�, ariyas�vako r�pasmimpi
nibbindati vedan�pi nibbindati sa���yapi nibbindati sa�kh�resupi nibbindati.
Vi����asmimpi nibbindati. Nibbinda� virajjati. Vir�g� vimuccati. Vimuttasmi�
vimuttamiti' ���a� hoti. Kh�� j�ti vusita� brahmacariya�. Kata� kara�ya� n�para�
itthatt�y�ti paj�n�t�ti. "

1. 3. 5. 10
�nand� sutta�

159. S�vatth�ya�:

Atha kho �yasm� �nando yena bhagav� tenupasa�kami, [PTS Page 189] [\q 189/]
upasa�kamitv� bhagavanta� abhiv�detv� ekamanta� nis�di, ekamanta� nisinno kho
�yasm� �nando bhagavanta� etadavoca: s�dhu me bhante, bhagav� sa�khittena dhamma�
desetu yamaha� bhagavato dhamma� sutv� eko v�paka��ho appamatto �t�pi pahitatto
vihareyya"nti.

Ta� ki� ma��asi �nanda, r�pa� nicca� v� anicca� v�ti? Anicca� bhante.
Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma�, kallannu ta� samanupassitu� "eta� mama,


eso hamasmi, eso me att�"ti no heta� bhante,

Vedan� nicca� v� anicca� v�ti? Anicca� bhante,

Sa��� nicca� v� anicca� v�ti? Anicca� bhante,

Sa�kh�r� nicca� v� anicca� v�ti? Anicca� bhante,

Vi����a� nicca� v� anicca� v�ti? Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,


Ya� pan�nicca� dukkha� viparin�madhamma�, kallannu ta� samanupassitu� "eta� mama,
eso hamasmi, eso me att�"ti no heta� bhante.

[BJT Page 338] [\x 338/]

Tasm�tiha �nanda, ya� ki�ci r�pa� at�tan�gatapaccuppanna� ajjhatta� v� bahiddh� v�


oŒrika� v� sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v�, sabba� r�pa� "netana
mama, nes�hamasmi, na me so att�"ti. Evameta� yath�bh�ta� sammappa���ya da��habba�.
Y� k�ci vedan� at�tan�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma�
v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� vedan� "neta� mama nos�hamasmi na
me so att�ti evameta� yath�bh�ta� sammappa���ya da��habba�.

Y� k�ci sa��� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v� sukhuma�


v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� sa��a� "neta� mama nesohamasmi na
me so att�ti evameta� yath�bh�ta� sammappa���ya da��habba�.

Ye keci sa�kh�r� at�tan�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v�


sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� sa�kh�ra� "neta� mama
nesohamasmi, na me so att�ti evameta� yath�bh�ta� sammappa���ya da��habba�.

Ya� ki�ci vi����a� at�t�n�gatapaccuppanna� ajjhatta� v� bahiddh� v� oŒrika� v�


sukhuma� v� h�na� v� pa�ta� v� ya� d�re santike v� sabba� vi����a� "neta� mama
nesohamasmi na me so att�ti evameta� yath�bh�ta� sammappa���ya da��habba�.

Eva� passa� �nanda, sutav�, ariyas�vako r�pasmimpi nibbindati vedan�pi nibbindati


sa���yapi nibbindati sa�kh�resupi nibbindati. Vi����asmimpi nibbindati. Nibbinda�
virajjati. Vir�g� vimuccati. Vimuttasmi� vimuttamiti' ���a� hoti. Kh�� j�ti vusita�
brahmacariya�. Kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti. "

Di��hivaggo pa�camo.

Tatrudd�na�:

Ajjhattika� eta� mama so att� no ca me siy�,


Micch� sakk�ya att�nudvebhinives� �nanden�ti.

Uparipa��sako samatto.

Tatra vagagudd�na�:
Anto dhammakath�k�vijj� kukkulo di��hipa�cama�,
Tatiyo pa��sako vutto nip�to tena vuccat�ti

Khandhakavaggassa nip�take tipa��saka� samatta�.

Khandhasa�yutta� ni��hita�.

[BJT Page 340] [\x 340/]

2. R�dhasa�yutta�
1. Pa�hama m�ravaggo
2. 1. 1
M�ra sutta�

160. S�vatth�ya�:

Atha kho �yasm� r�dho yena bhagav� tenupasa�kami, upasa�kamitv� bhagavanta�


abhiv�detv� ekamanta� nis�di, ekamanta� nisinno kho �yasm� r�dho bhagavanta�
etadavoca: m�ro m�roti bhante, vuccati kitt�vat� nu kho bhante, m�rot�1-
R�pe kho r�dha, sati m�ro v� assa m�ret� v� so v� pana miyati. 2- Tasm� tihatva�
r�dha r�pa� m�roti passa, m�ret�ti passa, miyat�ti passa, rogoti passa, ga�oti
passa, sallanti passa, aghanti passa, aghabh�tanti passa, ye na� eva� passanti te
samm� passanti. Vedan�ya sati m�ro v� assa m�ret� v� yo v� pana m�yati2tasm�tiha
tva� r�dha, vedana� m�roti passa, m�ret�ti passa, miyatiti passa, rogoti passa,
ga�oti passa, sallanti passa, aghanti passa, aghabh�tanti passa, ye na� eva�
passanti te samm� passanti. Sa���ya sati m�ro v� assa m�ret� v� so v� pana m�yati2-
tasm�tiha tva� r�dha, sa��a� m�roti passa, m�ret�ti passa, miyatiti passa, rogoti
passa, ga�oti passa, sallanti passa, aghanti passa, aghabh�tanti passa, ye na� eva�
passanti te samm� passanti. Sa�kh�resu sati m�ro v� assa m�ret� v� yo v� pana
m�yati. Tasm�tiha tva� r�dha, sa�kh�re m�ro'ti passa maret�ti passa miyat�ti passa,
rogoti passa, ga�oti passa, sallanti passa, aghanti passa, aghabh�tanti passa, ye
na� eva� passanti te samm� passanti. Vi����e sati m�ro v� assa m�ret� v� yo v� pana
m�yati tasm�tiha tva� r�dha, vi����a� m�roti passa m�ret�ti passa, miyat�ti passa,
rogoti passa, ga�oti passa, sallanti passa, aghanti passa, aghabh�tanti passa, ye
na� eva� passanti te te samm� passanti. Te samm� passant�ti.

Samm�dassana� pana bhante, kimatthiyanti?

Samm�dassaka� kho r�dha, nibbidattha�.

Nibbid� pana bhante, kimatthiy�ti?

Nibbid� kho r�dha, vir�gatth�.

Vir�go pana bhante kimatthiyoti?

Vir�go kho r�dha, vimuttattho.


-------------------------------
1. M�roti vuccati - s�mu, s� 2.
2. M�yyati - sy�.

[BJT Page 342] [\x 342/]

Vimutti pana bhante, kimatthiy�'ti?

Vimutti kho r�dha, nibb�natth�.

Nibb�na� pana bhante, kimatthiyanti?

Accasar�1- r�dha, pa�ha�. N�sakkhi pa�hassa pariyanta� gahetu�. Nibb�nogadha� hi


r�dha, brahmacariya� vussati nibb�napar�yana� nibb�napariyos�nanti.

2. 1. 2
Satta sutta�

161. S�vatthiya�:

Ekamanta� nisinno kho �yasm� r�dho bhagavanta� [PTS Page 190] [\q 190/]
etadavoca: satto sattoti bhante, vuccati kitt�vat� nu kho bhante, sattoti vuccati?

R�pe kho r�dha, yo chando yo r�go y� nandi y� ta�h�. Tatra satto tatra visatto
tasm� sattoti vuccati. Vedan�ya yo chando yo r�go y� nandi y� ta�h� tatra satto
tatra visatto tasm� sattoti vuccati.
Sa���ya yo chando yo r�go y� nandi y� ta�h� tatra satto tatra visatto tasm� sattoti
vuccati. Sa�kh�resu yo chando yo r�go y� nandi y� ta�h� tatra satto tatra visatto
tasm� sattoti vuccati. Vi����e yo chando yo r�go y� nandi y� ta�h� tatra satto
tatra visatto tasm� sattoti vuccati.
Seyyath�'pi r�dha, kum�rak� v� kum�rik�yo2- v� pa�sv�g�rakehi k��anti3 y�vakiva�ca
tesu pa�sv�g�rakesu avigata4r�g� honti avigata5- cchand� avigata4pem�
avigata4pip�s� avigata4- pariŒh� avigata4-ta�ah� t�va t�ni pa�sv�g�rak�ni all�yanti
kel�yanti dhan�yanti. 5- Mam�yanti.

Yato ca kho r�dha, kum�rak� v� kum�rik�yo v� tesu sa�sm�g�rakesu vigatar�g� honti


vigatachand� vigatapem� vigatapip�s� vigatapariŒh� vigatata�h�, atha kho t�ni
pa�sv�g�rak�ni hatthehi ca p�dehi ca vikiranti vidhamanti viddha�senti vik��anika�.
6- Karonti.

Evameva kho r�dha, tumbhepi r�pa� vikiratha vidhamatha viddha�setha, viki�anika�


karotha. Ta�hakkhay�ya pa�ipajjatha. Vedana� vikiratha vidhamatha viddha�setha
viki�anika� karotha ta�hakkhay�ya pa�ipajjatha. Sa��a� vikiratha vidhamatha
viddha�setha viki�anika� karotha ta�hakkhay�ya pa�ipajjatha. Sa�kh�re vikiratha
vidhamatha viddha�setha viki�anika� karotha ta�hakkhay�ya pa�ipajjatha. Vi����a�
vikiratha vidhamatha viddha�setha viki�anika� karotha ta�hakkhay�ya pa�ipajjatha.
Ta�hakkhayo hi r�dha, nibb�nanti.
--------------------------------------------
1. Accag�r�dha - machasa�.
2. Kum�riyo v� - s�mu, s� 1.
3. Pa�sv�g�rakesuk��ant� - s�mu, s� 1. 2.
4. Av�ta - sy�.
5. Man�yanti - s�mu. [PTS.]
6. Viki�aniya� - machasa�.
[BJT Page 344] [\x 344/]

2. 1. 3
Bhavanetti sutta�

162. S�vatthiya�:

Ekamanta� nisinno kho �yasm� r�dho bhagavanta� etadavoca: bhavanetti bhavanettiti1-


bhante, vuccati. Katam� nu kho bhante, bhavanetti. Katamo bhavanettinirodhoti?

[PTS Page 191] [\q 191/] r�pe kho r�dha, yo chando yo r�go y� nandi y� ta�h�.
Ye upay�p�d�n� cetaso adhi��h�n�bhinives�nusay�, aya� vuccati bhavanetti. Tesa�
nirodh�2- bhavanettinirodho. Vedan�ya yo chando yo r�go y� nandi y� ta�h� ye
upay�p�d�n� cetaso adhi��h�n�bhinives�nusay� aya� vuccati bhavanetti. Tesa�
nirodh�3- bhavanettinirodhoti. Sa���ya yo chando yo r�go y� nandi y� ta�h� ye
upay�p�d�n� cetaso adhi��h�n�bhinives�nusay� aya� vuccati bhavanetti. Tesa�
nirodh�3- bhavanettinirodhoti. Sa�kh�resu yo chando yo r�go y� nandi y� ta�h� ye
upay�p�d�n� cetaso adhi��h�n�bhinives�nusay� aya� vuccati bhavanetti. Tesa�
nirodh�3- bhavanettinirodhoti. Vi����e yo chando yo r�go y� nandi y� ta�h� ye
upay�p�d�n� cetaso adhi��h�n�bhinives�nusay� aya� vuccati bhavanetti. Tesa�
nirodh�3- bhavanettinirodhoti.

2. 1. 4
Pari��eyya sutta�

163. S�vatthiya�:

Ekamanta� nisinna� kho �yasmanta� r�dha� bhagav� etadavoca: pari��eyye ca r�dha


dhamme desess�mi. Pari��a�ca pari���t�vi�ca puggala� ta� su�hi : s�dhuka� manasi
karohi bh�siss�m�ti. Eva� bhanteti kho te bhikkhu bhagavato paccassosi: bhagav�
edacavoca.

Katame ca r�dha, pari��eyy� dhamm�: r�pa� kho r�dha, pari��eyyo dhammo. Vedan�
pari��eyyo dhammo, sa��� pari��eyyo dhammo sa�kh�r� pari��eyyo dhammo, vi����a�
pari��eyyo dhammo, ime vuccati r�dha, pari��eyy� dhamm�.
Katam� ca r�dha, pari���: yo kho r�dha, r�gakkhayo dosakkhayo mohakkhayo aya�
vuccati r�dha, pari���.

Katamo ca r�dha, pari���t�v� puggalo?

Arah�tissa vacan�ya� yoya�3- �yasm� eva�n�mo eva�gotto. Aya� vuccati r�dha,


pari���t�v� puggaloti.
----------------------------------------------- -
1. "Bhavanettinirodho bhavanentinirodhoti - machasa�.
"Bhavanettibhavanettinirodhoti. [PTS]
2.N�rodho - machasa�.
3. Yv�ya� - machasa�.

[BJT Page 346. [\x 346/] ]

2. 1. 5
Sama�a sutta�

164. S�vatthiya�:

Ekamanta� nisinna� kho �yasmanta� r�dha� bhagav� etadavoca: pa�cime r�dha,


up�d�nakkhandh�. Katame pa�ca, seyyath�da�: r�p�p�d�nakkhandho vedan�p�d�nakkhandho
sa���p�d�nakkhandho sa�kh�r�p�d�nakkhandho vi�����p�d�nakkhandho, ye hi keci r�dha,
sama� v� brahma� v� imesa� [PTS Page 192] [\q 192/] pa�canna�
up�d�nakkhandh�na� ass�da� ca �dinava� ca nissara�a� ca yath�bh�ta� nappaj�nanti
namete r�dha, sama� v� br�hma� v� sama�esu v� sama�asammat� br�hma�esu v�
brahma�asammat�. Na ca pana te �yasmanto s�ma��attha� v� brahma��attha� v�
di��hevadhamme saya� abhi��� sacchikatv� upasampajja viharanti.

Ye ca kho keci r�dha, sama� v� br�hma� v� imesa� pa�canna� up�d�nakkhandh�na�


ass�da� ca �dinava� ca nissara�a� ca yath�bh�ta� paj�nanti te kho te r�dha, sama�
v� br�hma� v� sama�esu ceva sama�asammat�, br�hma�esu ca br�hma�asammat� te ca
pan�yasmanto s�ma��attha� ca br�hma��attha� ca di��hevadhamme saya� abhi���
sacchikatv� upasampajja viharant�ti.

2. 1. 6
Dutiya sama�a sutta�

165. S�vatthiya�:

Ekamanta� nisinna� kho �yasmanta� r�dha� bhagav� etadavoca: pa�cime r�dha,


up�d�nakkhandh�. Katame pa�ca, seyyath�da�: r�p�p�d�nakkhandho vedan�p�d�nakkhandho
sa���p�d�nakkhandho sa�kh�r�p�d�nakkhandho vi�����p�d�nakkhandho, ye hi keci r�dha,
sama� v� br�hma� v� imesa� pa�canna� up�d�nakkhandh�na� samudaya� ca attha�gama�ca
assada� ca �d�nava� ca nissara�a� ca yath�bh�ta� nappaj�nanti namete r�dha, sama�
v� br�hma� v� sama�esu v� sama�asammat� br�hma�esu v� br�hma�asammat�. Naca pana te
�yasmanto s�ma��attha� v� brahma��attha� v� di��hevadhamme saya� abhi���
sacchikatv� upasampajja viharanti.

Ye ca kho keci r�dha, sama� v� br�hma� v� imesa� pa�canna� up�d�nakkhandh�na�


ass�da� ca �dinava� ca nissara�a� ca yath�bh�ta� paj�n�ti te kho te r�dha, sama� v�
brahma� v� sama�esu ceva sama�asammat�, br�hma�esu ca br�hma�asammat� te ca
pan�yasmanto s�ma��attha� ca br�hma��attha� ca di��hevadhamme saya� abhi���
sacchikatv� upasampajja viharant�ti.

2. 1. 7
Sot�panna sutta�
166. S�vatthiya�:

Ekamanta� nisinna� kho �yasmanta� r�dha� bhagav� etadavoca: pa�cime r�dha,


up�d�nakkhandh�. Katame pa�ca, seyyath�da�: r�p�p�d�nakkhandho vedan�p�d�nakkhandho
sa���p�d�nakkhandho sa�kh�r�p�d�nakkhandho vi�����p�d�nakkhandho,

[PTS Page 198] [\q 198/] yato kho r�dha, ariyas�vako imesa� pa�canna�
up�d�nakkhandh�na� samudaya� ca attha�gama�ca assada� ca �d�nava� ca nissara�a� ca
yath�bh�ta� paj�n�ti aya� vuccati r�dha, ariyas�vako sot�panno avinip�tadhammo
niyato sambodhipar�yanoti.

[BJT Page 348] [\x 348/]

2. 1. 8
Arahanta sutta�

167. S�vatthiya�:

Ekamanta� nisinna� kho �yasmanta� r�dha� bhagav� etadavoca: pa�cime r�dha,


up�d�nakkhandh�. Katame pa�ca, seyyath�da�: r�p�p�d�nakkhandho vedan�p�d�nakkhandho
sa���p�d�nakkhandho sa�kh�r�p�d�nakkhandho vi�����p�d�nakkhandho,

Yato kho r�dha, bhikkhu imesa� pa�canna� up�d�nakkhandh�na� samudaya� ca


attha�gama�ca ass�da� ca �d�nava� ca nissara�a� ca yath�bh�ta� viditv� anup�d�
mimutto hoti, aya� vuccati r�dha, bhikkhu araha� kh��savo vusitv� katakara�yo
ohitabh�ro anuppattasadattho parikkhi�abhavasa��ojano sammada��� vimuttoti.

2. 1. 9
Chandar�ga sutta�

168. S�vatthiya�:
Ekamanta� nisinna� kho �yasmanta� r�dha� bhagav� etacavoca:

R�pe kho r�dha, yo chando yo r�go y� nandi y� ta�h� ta� pajahatha. Eva� ta� r�pa�
pah�na� bhavissati ucchinnam�la� t�l�vatthukata� anabh�vakata� �yati�
anupp�dadhamma�. Vedan�ya yo chando yo r�go y� nandi y� ta�h� ta� pajahatha. Eva�
s� vedan� pah�n� bhavissati ucchinnam�l� t�l�vatthukat� anabh�vakat� �yati�
anupp�dadhamm�. Sa���ya yo chando yo r�go y� nandi y� ta�h� ta� pajahatha. Eva� s�
sa��� pah�n� bhavissati ucchinnam�l� t�l�vatthukat� anabh�vakat� �yati�
anupp�dadhamm�. Sa�kh�resu yo chando yo r�go y� nandi y� ta�h� ta� pajahatha. Eva�
te sa�kh�r� pah�n� bhavissanti ucchinnam�l� t�l�vatthukat� anabh�vakat� �yati�
anupp�dadhamm�. [PTS Page 194] [\q 194/] vi����e yo chando yo r�go y� nandi y�
ta�h� ta� pajahatha. Eva� ta� vi����a� pah�na� bhavissati ucchinnamula�
t�l�vatthukata� anabh�vakata� �yati� anupp�dadhammanti.

2. 1. 10
Dutiya chandar�ga sutta�

169. S�vatthiya�:
Ekamanta� nisinna� kho �yasmanta� r�dha� bhagav� etadavoca:

R�pe kho r�dha, yo chando yo r�go y� nandi y� ta�h� ye upay�p�d�n�1- cetaso


adhi��h�n�bhinives�nusay� te pajahatha. Eva� ta� r�pa� pah�na� bhavissati
ucchinnam�la� t�l�vatthukata�

1. Upay�p�d�n� - s�mu.

[BJT Page 350] [\x 350/]


Anabh�vakata� �yati� anupp�dadhamma�. Vedan�ya yo chando yo r�go y� nandi y� ta�h�
ye upay�p�d�n� cetaso adhi��h�n�bhinives�nusay� te pajahatha. Eva� s� vedan� pah�n�
bhavissati ucchinnam�l� t�l�vatthukat� anabh�vakat� �yati� anupp�dadhamm�. Sa���ya
yo chando yo r�go y� nandi y� ta�h� ye upay�p�d�n� cetaso adhi��h�n�bhinives�nusay�
te pajahatha. Eva� s� sa��� pah�n� bhavissati ucchinnam�l� t�l�vatthukat�
anabh�vakat� �yati� anupp�dadhamm�. Sa�kh�resu yo chando yo r�go y� nandi y� ta�h�
ye upay�p�d�n� cetaso adhi��h�n�bhinives�nusay� te pajahatha. Eva� te sa�kh�r�
pah�n� bhavissati ucchinnam�l� t�l�vatthukat� anabh�vakat� �yati� anupp�dadhamm�.
Vi����e yo chando yo r�go y� nandi y� ta�h� ye upay�p�d�n�1- cetaso
adhi��h�n�bhinives�nusay� te pajahatha. Eva� ta� vi����a� pah�na� bhavissati
ucchinnam�la� t�l�vatthukata� anabh�vakata� �yati� anupp�dadhammanti.

M�ravaggo pa�hamo.

Tatrudd�na�:

M�ro satto bhavanetti - pari��eyyo sama� duve,


Sot�panno arah� ca - duve ca chandar�giy�ti.
---------------------------------------
1. Up�yup�d�n� - s�mu.

[BJT Page 352] [\x 352/]

2. Dutiya m�ravaggo
2. 2. 1
M�ra sutta�

170. [PTS Page 195] [\q 195/] s�vatthiya�:


Ekamanta� nisinno kho �yasm� r�dho bhagavanta� etadavoca: 'm�ro m�ro'ti bhante,
vuccati, katamo nu kho bhante m�rot�?

R�pa� kho r�dha m�ro, vedan� m�ro, sa��� m�ro, sa�kh�r� m�ro vi����a� m�ro. Eva�
passa� r�dha sutav� ariyas�vako r�pasmimpi nibbindati, vedan�yapi nibbindati,
sa���yapi nibbindati, sa�kh�resupi nibbindati, vi����asmimpi nibbindati. Nibbinda�
virajjati, vir�g� vimuccati, vimuttasmi� vimuttamiti ���a� hoti kh�� j�ti vusita�
brahmacariya� kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti.

2. 2. 2
M�radhamma sutta�

171. S�vatthiya�:
Ekamanta� nisinno kho �yasm� r�dho bhagavanta� etadavoca: 'm�radhammo m�radhammo"ti
bhante, vuccati, katamo nu kho bhante m�radhammot�?

R�pa� kho r�dha m�radhammo, vedan� m�radhammo, sa��� m�radhammo, sa�kh�r�


m�radhammo vi����a� m�radhammo. Eva� passa� r�dha sutav� ariyas�vako r�pasmimpi
nibbindati, vedan�yapi nibbindati, sa���yapi nibbindati, sa�kh�resupi nibbindati,
vi����asmimpi nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi�
vimuttamiti ���a� hoti kh�� j�ti vusita� brahmacariya� kata� kara�ya� n�para�
itthatt�y�ti paj�n�t�ti.
2. 2. 3
Anicca sutta�

172. S�vatthiya�:
Ekamanta� nisinno kho �yasm� r�dho bhagavanta� etadavoca: "anicca� aniccanti"
bhante, vuccati, katamannu kho bhante aniccant�?

R�pa� kho r�dha anicca�, vedan� anicc�, sa��� anicc�, sa�kh�r� anicc� vi����a�
anicca�. Eva� passa� r�dha sutav� ariyas�vako r�pasmimpi nibbindati, vedan�yapi
nibbindati, sa���yapi nibbindati, sa�kh�resupi nibbindati, vi����asmimpi
nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi� vimuttamiti ���a�
hoti kh�� j�ti vusita� brahmacariya� kata� kara�ya� n�para� itthatt�y�ti
paj�n�t�ti.

[BJT Page 354] [\x 354/]

2. 2. 4
Aniccadhamma sutta�

173. S�vatthiya�:
Ekamanta� nisinno kho �yasm� r�dho bhagavanta� etadavoca: "aniccadhammo
aniccadhammoti" bhante, vuccati, katamo nu kho bhante aniccadhammoti?

R�pa� kho r�dha aniccadhammo, vedan� aniccadhammo, [PTS Page 196] [\q 196/]
sa��� aniccadhammo, sa�kh�r� aniccadhammo vi����a� aniccadhammo. Eva� passa� r�dha
sutav� ariyas�vako r�pasmimpi nibbindati, vedan�yapi nibbindati, sa���yapi
nibbindati, sa�kh�resupi nibbindati, vi����asmimpi nibbindati. Nibbinda� virajjati,
vir�g� vimuccati, vimuttasmi� vimuttamiti ���a� hoti kh�� j�ti vusita�
brahmacariya� kata� kara�ya� n�para� itthatt�y�ti paj�n�t�ti.
2. 2. 5
Dukkha� sutta�

174. S�vatthiya�:

Ekamanta� nisinno kho �yasm� r�dho bhagavanta� etadavoca: "dukkha� dukkha"nti


bhante, vuccati, katamannu kho bhante dukkhanti?

R�pa� kho r�dha dukkha�, vedan� dukkh�, sa��� dukkh�, sa�kh�r� dukkh� vi����a�
dukkha�. Eva� passa� r�dha sutav� ariyas�vako r�pasmimpi nibbindati, vedan�yapi
nibbindati, sa���yapi nibbindati, sa�kh�resupi nibbindati, vi����asmimpi
nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi� vimuttamiti ���a�
hoti kh�� j�ti vusita� brahmacariya� kata� kara�ya� n�para� itthatt�y�ti
paj�n�t�ti.

2. 2. 6
Dukkhadhamma sutta�

175. S�vatthiya�:

Ekamanta� nisinno kho �yasm� r�dho bhagavanta� etadavoca: "dukkhadhammo


dukkhadhammoti" bhante, vuccati, katamo nu kho bhante dukkhadhammoti?
R�pa� kho r�dha dukkhadhammo, vedan� dukkhadhammo, sa��� dukkhadhammo, sa�kh�r�
dukkhadhammo vi����a� dukkhadhammo. Eva� passa� r�dha sutav� ariyas�vako r�pasmimpi
nibbindati, vedan�yapi nibbindati, sa���yapi nibbindati, sa�kh�resupinibbindati,
vi����asmimpi nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi�
vimuttamiti ���a� hoti kh�� j�ti vusita� brahmacariya� kata� kara�ya� n�para�
itthatt�y�ti paj�n�t�ti.
[BJT Page 356] [\x 356/]

2. 2. 7
Anatta sutta�

176. S�vatthiya�:

Ekamanta� nisinno kho �yasm� r�dho bhagavanta� etadavoca: "anatt� anatt�"ti bhante,
vuccati, katamo nu kho bhante anatt�ti?
R�pa� kho r�dha, anatt�, vedan� anatt�, sa��� anatt�, sa�kh�r� anatt� vi����a�
anatt�. Eva� passa� r�dha sutav� ariyas�vako r�pasmimpi nibbindati,
Vedan�yapi nibbindati, sa���yapi nibbindati, sa�kh�resupi nibbindati, vi����asmimpi
nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi� vimuttamiti ���a�
hoti kh�� j�ti vusita� brahmacariya� kata� kara�ya� n�para� itthatt�y�ti
paj�n�t�ti.

2. 2. 8
Anattadhamma sutta�

177. S�vatthiya�:

Ekamanta� nisinno kho �yasm� r�dho bhagavanta� etadavoca: "anattadhammo


anattadhammo"ti bhante, vuccati, katamo nu kho bhante anattadhammoti?
R�pa� kho r�dha anattadhammo, vedan� anattadhammo, [PTS Page 196] [\q 196/]
sa��� anattadhammo, sa�kh�r� anattadhammo vi����a� anattadhammo eva� passa� r�dha
sutav� ariyas�vako r�pasmimpi nibbindati, vedan�yapi nibbindati, sa���yapi
nibbindati, sa�kh�resupi nibbindati, vi����asmimpi nibbindati. Nibbinda� virajjati,
vir�g� vimuccati, vimuttasmi� vimuttamiti ���a� hoti kh�� j�ti vusita�
brahmacariya� kata� kara�ya� n�para� itthatt�y�ti
Paj�n�t�ti.

2. 2. 9
Khayadhamma sutta�

178. S�vatthiya�:

Ekamanta� nisinno kho �yasm� r�dho bhagavanta� etadavoca: "khayadhammo


khayadhammo"ti bhante, vuccati, katamo nu kho bhante khayadhammoti?

R�pa� kho r�dha khayadhammo, vedan� khayadhammo, sa��� khayadhammo, sa�kh�r�


khayadhammo vi����a� khayadhammo. Eva� passa� r�dha sutav� ariyas�vako r�pasmimpi
nibbindati, vedan�yapi nibbindati, sa���yapi nibbindati, sa�kh�resupi nibbindati,
vi����asmimpi nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi�
vimuttamiti ���a� hoti kh�� j�ti vusita� brahmacariya� kata� kara�ya� n�para�
itthatt�y�ti paj�n�t�ti.
[BJT Page 358] [\x 358/]

2. 2. 10
Vayadhamma sutta�

179. S�vatthiya�:

Ekamanta� nisinno kho �yasm� r�dho bhagavanta� etadavoca: "vayadhammo vayadhammo"ti


bhante, vuccati, katamo nu kho bhante vayadhammoti?

R�pa� kho r�dha, vayadhammo, vedan� vayadhammo, sa��� vayadhammo, sa�kh�r�


vayadhammo vi����a� vayadhammo. Eva� passa� r�dha sutav� ariyas�vako r�pasmimpi
nibbindati, vedan�yapi nibbindati, sa���yapi nibbindati, sa�kh�resupi nibbindati,
vi����asmimpi nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi�
vimuttamiti ���a� hoti kh�� j�ti vusita� brahmacariya� kata� kara�ya� n�para�
itthatt�y�ti paj�n�t�ti.

2. 2. 11

Samudayadhamma sutta�

180. S�vatthiya�:

Ekamanta� nisinno kho �yasm� r�dho bhagavanta� etadavoca: "samudayadhammo


samudayadhammo"ti bhante, vuccati, katamo nu kho bhante samudayadhammoti?
R�pa� kho r�dha samudayadhammo, vedan� samudayadhammo, sa��� samudayadhammo,
sa�kh�r� samudayadhammo vi����a� samudayadhammo eva� passa� r�dha sutav�
ariyas�vako r�pasmimpi nibbindati, vedan�yapi nibbindati, sa���yapi nibbindati,
sa�kh�resupi nibbindati,
Vi����asmimpi nibbindati. Nibbinda� virajjati, vir�g� vimuccati, vimuttasmi�
vimuttamiti ���a� hoti kh�� j�ti vusita� brahmacariya� kata� kara�ya� n�para�
itthatt�y�ti
Paj�n�t�ti.

2. 2. 12
Nirodhadhamma sutta�

181. S�vatthiya�:

Ekamanta� nisinno kho �yasm� r�dho bhagavanta� etadavoca: "nirodhadhammo [PTS Page
198] [\q 198/] nirodhadhammo"ti bhante, vuccati, katamo nu kho bhante
nirodhadhammoti?

R�pa� kho r�dha nirodhadhammo, vedan� nirodhadhammo, sa��� nirodhadhammo, sa�kh�r�


nirodhadhammo vi����a� nirodhadhammo. Eva� passa� r�dha sutav� ariyas�vako
r�pasmimpi nibbindati, vedan�yapi nibbindati, sa���yapi nibbindati, sa�kh�resupi
nibbindati, vi����asmimpi nibbindati. Nibbinda� virajjati, vir�g� vimuccati,
vimuttasmi� vimuttamiti ���a� hoti kh�� j�ti vusita� brahmacariya� kata� kara�ya�
n�para� itthatt�y�ti paj�n�t�ti.

Dutiya m�ravaggo

Tatrudd�na�:

M�ro ca m�radhammo ca aniccena pare duve,


Dukkhena ca duve vutt� anattena tatheva ca
Khayavayasamudayadhamm� nirodhadhammena dv�das�ti.

[BJT Page 360] [\x 360/]

3. �y�canavaggo

2. 3. 1

M�rasutta�

182. S�vatthiya�:

Ekamanta� nisinno kho �yasm� r�dho bhagavanta� etadavoca: s�dhu me bhante, bhagav�
sa�khittena dhamma� desetu yamaha� bhagavato dhamma� sutv� eko v�paka��ho appamatto
�t�pi pahitatto vihareyyanti.

Yo kho r�dha, m�ro tatra te chando pah�tabbo, r�go1pah�tabbo, chandar�go2-


pah�tabbo. Ko ca r�dha, m�ro:

R�pa� kho r�dha, m�ro tatra te chando pah�tabbo, r�go1- pah�tabbo, chandar�go2-
pah�tabbo vedan� m�ro tatra te chando pah�tabbo, r�go1pah�tabbo,
chandar�go2pah�tabbo sa��� m�ro tatra te chando pah�tabbo, r�go1- pah�tabbo,
chandar�go pah�tabbo sa�kh�r� m�ro tatra te chando pah�tabbo, r�go1pah�tabbo,
chandar�go2pah�tabbo vi����a� m�ro tatra te chando pah�tabbo, r�go1- pah�tabbo,
chandar�go2- pah�tabbo yo kho r�dha, m�ro tatra te chando pah�tabbo, r�go
pah�tabbo, chandar�go pah�tabboti.

2. 3. 2
M�radhamma sutta�

183. S�vatthiya�:

Ekamanta� nisinno kho �yasm� r�dho bhagavanta� etadavoca: s�dhu me bhante, bhagav�
sa�khittena dhamma� desetu yamaha� bhagavato dhamma� sutv� eko v�paka��ho appamatto
�t�pi pahitatto vihareyyanti.

Yo kho r�dha, m�radhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go


pah�tabbo. Ko ca r�dha, maradhammo:

R�pa� kho r�dha, m�radhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo vedan� m�radhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo sa��� m�radhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo sa�kh�r� m�radhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo vi����a� m�radhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo yo kho r�dha, m�radhammo tatra te chando pah�tabbo, r�go pah�tabbo,
chandar�go pah�tabboti.
-----------------------------
1. Tatra te r�go - s�mu.
2. Tatra te chandar�go - s�mu.

[BJT Page 362] [\x 362/]

2. 3. 3
Anicca sutta�

184. S�vatthiya�:

Ekamanta� nisinno kho �yasm� r�dho bhagavanta� etadavoca: s�dhu me bhante, bhagav�
sa�khittena dhamma� desetu yamaha� bhagavato dhamma� sutv� eko v�paka��ho appamatto
�t�pi pahitatto vihareyyanti.

[PTS Page 199] [\q 199/] ya� kho r�dha, anicca� tatra te chando pah�tabbo,
r�go pah�tabbo, chandar�go pah�tabbo, ki�ci r�dha, anicca�? R�pa� kho r�dha,
anicca�, tatra te chando pah�tabbo, r�go pah�tabbo chandar�go pah�tabbo vedan�
anicc� tatra te chando pah�tabbo r�go pah�tabbo, chandar�go pah�tabbo ya� kho r�dha
anicca� tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabboti sa���
anicc� tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabboti sa�kh�r�
anicc� tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabboti. Vi����a�
anicca� tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabboti. Ya� kho
r�dha, anicca�, tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabboti.

2. 3. 4

Aniccadhamma sutta�

185. S�vatthiya�:

Ekamanta� nisinno kho �yasm� r�dho bhagavanta� etadavoca: s�dhu me bhante, bhagav�
sa�khittena dhamma� desetu yamaha� bhagavato dhamma� sutv� eko v�paka��ho appamatto
�t�pi pahitatto vihareyyanti.

Yo kho r�dha, aniccadhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go


pah�tabbo.

Ko ca r�dha, aniccadhammo: r�pa� kho r�dha, aniccadhammo, tatra te chando


pah�tabbo, r�go pah�tabbo chandar�go pah�tabbo vedan� aniccadhammo tatra te chando
pah�tabbo r�go pah�tabbo, chandar�go pah�tabbo sa��� aniccadhammo tatra te chando
pah�tabbo, r�go pah�tabbo, chandar�go pah�tabboti sa�kh�r� aniccadhammo tatra te
chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabboti. Vi����a� aniccadhammo
tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabboti. Ya� kho r�dha,
aniccadhammo , tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabboti.

2. 3. 5

Dukkha sutta�

186. S�vatthiya�:

Ekamanta� nisinno kho �yasm� r�dho bhagavanta� etadavoca: s�dhu me bhante, bhagav�
sa�khittena dhamma� desetu yamaha� bhagavato dhamma� sutv� eko v�paka��ho appamatto
�t�pi pahitatto vihareyyanti.

[BJT Page 364] [\x 364/]

Ya� kho r�dha, dukkha� tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo, ki� ca r�dha, dukkha�: r�pa� kho r�dha, dukkha�, tatra te chando
pah�tabbo, r�go pah�tabbo chandar�go pah�tabbo vedan� dukkh� tatra te chando
pah�tabbo r�go pah�tabbo, chandar�go pah�tabbo, sa��� dukkh� tatra te chando
pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo, sa�kh�r� dukkh� tatra te chando
pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo, vi����a� dukkha� tatra te chando
pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo, ya� kho r�dha, dukkha� , tatra te
chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabboti.
2. 3. 6
Dukkhadhamma sutta�

187. S�vatthiya�:

Ekamanta� nisinno kho �yasm� r�dho bhagavanta� etadavoca: s�dhu me bhante, bhagav�
sa�khittena dhamma� desetu yamaha� bhagavato dhamma� sutv� eko v�paka��ho appamatto
�t�pi pahitatto vihareyyanti.

Yo kho r�dha, dukkhadhammo tatra chando pah�tabbo, r�go pah�tabbo, chandar�go


pah�tabbo, ko ca r�dha, dukkhadhammo: r�pa� kho r�dha, dukkhadhammo, tatra te
chando pah�tabbo, r�go pah�tabbo chandar�go pah�tabbo vedan� dukkhadhammo tatra te
chando pah�tabbo r�go pah�tabbo, chandar�go pah�tabbo, sa��� dukkhadhammo tatra te
chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo, sa�kh�r� dukkhadhammo tatra
te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo, vi����a� dukkhadhammo
tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabboti. Yo kho r�dha,
dukkhadhammo , tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabboti.
2. 3. 7
Anatta sutta�

188. S�vatthiya�:

Ekamanta� nisinno kho �yasm� r�dho bhagavanta� etadavoca: s�dhu me bhante, bhagav�
sa�khittena dhamma� desetu yamaha� bhagavato dhamma� sutv� eko v�paka��ho appamatto
�t�pi pahitatto vihareyyanti.

Yo kho r�dha, anatt� tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go


pah�tabbo, ko ca r�dha, anatt�: r�pa� kho r�dha, anatt�, tatra te chando pah�tabbo,
r�go pah�tabbo chandar�go pah�tabbo vedan� anatt� tatra te chando pah�tabbo r�go
pah�tabbo, chandar�go pah�tabbe sa��� anatt� tatra te chando pah�tabbo, r�go
pah�tabbo, chandar�go pah�tabbo, sa�kh�r� anatt� tatra te chando pah�tabbo, r�go
pah�tabbo, chandar�go pah�tabbo, vi����a� anatt� tatra te chando pah�tabbo, r�go
pah�tabbo, chandar�go pah�tabboti. Yo kho r�dha, anatt� , tatra te chando
pah�tabbo, r�go pah�tabbo, chandar�go pah�tabboti.
[BJT Page 366] [\x 366/]

2. 3. 8

Anattadhamma sutta�

189. S�vatthiya�:

Ekamanta� nisinno kho �yasm� r�dho bhagavanta� etadavoca: s�dhu me bhante, bhagav�
sa�khittena dhamma� desetu yamaha� bhagavato dhamma� sutv� eko v�paka��ho appamatto
�t�pi pahitatto vihareyyanti.

Yo kho r�dha, anattadhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go


pah�tabbo, ko ca r�dha, anattadhammo: r�pa� kho r�dha, anattadhammo, tatra te
chando pah�tabbo, r�go pah�tabbo chandar�go pah�tabbo vedan� anattadhammo tatra te
chando pah�tabbo r�go pah�tabbo, chandar�go pah�tabbe sa��� anattadhammo tatra te
chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo, sa�kh�r� anattadhammo tatra
te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo, vi����a� anattadhammo
tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo, yo kho r�dha,
anattadhammo , tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabboti.
2. 3. 9
Khayadhamma sutta�

190. S�vatthiya�:

Ekamanta� nisinno kho �yasm� r�dho bhagavanta� etadavoca: s�dhu me bhante, bhagav�
sa�khittena dhamma� desetu yamaha� bhagavato dhamma� sutv� eko v�paka��ho appamatto
�t�pi pahitatto vihareyyanti.

Yo kho r�dha, khayadhammo tatra chando pah�tabbo, r�go pah�tabbo, chandar�go


pah�tabbo, ko ca r�dha, khayadhammo: r�pa� kho r�dha, dukkha�, tatra te chando
pah�tabbo, r�go pah�tabbo chandar�go pah�tabbo, vedan� khayadhammo tatra te chando
pah�tabbo r�go pah�tabbo, chandar�go pah�tabbo sa��� khayadhammo tatra te chando
pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo, sa�kh�r� khayadhammo tatra te
chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo, vi����a� khayadhammo tatra
te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo, yo kho r�dha,
khayadhammo , tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabboti.
2. 3. 10
Vayadhamma sutta�

191. S�vatthiya�:

Ekamanta� nisinno kho �yasm� r�dho bhagavanta� etadavoca: s�dhu me bhante, bhagav�
sa�khittena dhamma� desetu yamaha� bhagavato dhamma� sutv� eko v�paka��ho appamatto
�t�pi pahitatto vihareyyanti.

[BJT Page 368] [\x 368/]

Yo kho r�dha, vayadhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go


pah�tabbo,

Ko ca r�dha, vayadhammo:

R�pa� kho r�dha, vayadhammo, tatra te chando pah�tabbo, r�go pah�tabbo chandar�go
pah�tabbo vedan� vayadhammo tatra te chando pah�tabbo r�go pah�tabbo, chandar�go
pah�tabbo, sa��� vayadhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo, sa�kh�r� vayadhammo tatra te chando pah�tabbo, r�go pah�tabbo,
chandar�go pah�tabbo, vi����a� vayadhammo tatra te chando pah�tabbo, r�go
pah�tabbo, chandar�go pah�tabboti, yo kho r�dha, vayadhammo , tatra te chando
pah�tabbo, r�go pah�tabbo, chandar�go pah�tabboti.
2. 3. 11
Samudaya dhamma sutta�

192. S�vatthiya�:

Ekamanta� nisinno kho �yasm� r�dho bhagavanta� etadavoca: s�dhu me bhante, bhagav�
sa�khittena dhamma� desetu yamaha� bhagavato dhamma� sutv� eko v�paka��ho appamatto
�t�pi pahitatto vihareyyanti.

Yo kho r�dha, samudayadhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�ho


pah�tabbo,
Ko ca r�dha, samudayadhammo: r�pa� kho r�dha, samudayadhammo, tatra te chando
pah�tabbo, r�go pah�tabbo chandar�go pah�tabbo vedan� samudayadhammo tatra te
chando pah�tabbo r�go pah�tabbo, chandar�go pah�tabbo sa��� samudayadhammo tatra te
chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo, sa�kh�r� samudayadhammo
tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo, vi����a�
samudayadhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo, yo
kho r�dha, samudayadhammo , tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabboti.
2. 3. 12
Nirodha dhamma sutta�

193. S�vatthiya�:

Ekamanta� nisinno kho �yasm� r�dho bhagavanta� etadavoca: s�dhu me bhante, bhagav�
sa�khittena dhamma� desetu yamaha� bhagavato dhamma� sutv� eko v�paka��ho appamatto
�t�pi pahitatto vihareyyanti.

[BJT Page 370] [\x 370/]

Yo kho r�dha, nirodhadhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go


pah�tabbo, ko ca r�dha, nirodhadhammo: r�pa� kho r�dha, nirodhadhammo, tatra te
chando pah�tabbo, r�go pah�tabbo chandar�go pah�tabbo vedan� nirodhadhamm� tatra te
chando pah�tabbo r�go pah�tabbo, chandar�go pah�tabbo, sa��� nirodhadhammo tatra te
chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo, sa�kh�r� nirodhadhammo
tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo, vi����a�
nirodhadhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabboti, yo
kho r�dha, nirodhadhammo , tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabboti.
�y�canavaggo tatiyo.

Tatrudd�na�:

[PTS Page 200] [\q 200/] m�ro ca m�radhammo ca aniccena pare duve,
Dukkhena ca duve vutt� anattena tatheva ca,
Khayavayasamudayadhamm� nirodhammena dv�das�ti

[BJT Page 372] [\x 372/]

4. Upanisinnavaggo
2. 4. 1
M�ra sutta�

194. S�vatthiya�:

Atha kho �yasm� r�dho yena bhagav� tenupasa�kami. Upasa�kamitv� bhagavanta�


abhiv�detv� ekamanta� nis�di. Ekamanta� nisinna� kho �yasmanta� r�dha� bhagav�
etadavoca: yo kho r�dha, m�ro tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo.

Ko ca r�dha, m�ro: r�pa� kho r�dha, m�ro, tatra te chando pah�tabbo, r�go
pah�tabbo, chandar�go pah�tabbo. Vedan� m�ro tatra te chando pah�tabbo, r�go
pah�tabbo, chandar�go pah�tabbo. Sa��� m�ro tatra te chando pah�tabbo, r�go
pah�tabbo, chandar�go pah�tabbo. Sa�kh�r� m�ro tatra te chando pah�tabbo, r�go
pah�tabbo, chandar�go pah�tabbo. Vi����a� m�ro tatra te chando pah�tabbo, r�go
pah�tabbo, chandar�go pah�tabbo. Yo kho r�dha, m�ro, tatra te chando pah�tabbo,
r�go pah�tabbo, chandar�go pah�tabboti.

2. 4. 2
M�radhamma sutta�

195. S�vatthiya�:

Ekamanta� nisinna� kho �yasmanta� r�dha� bhagav� etadavoca: yo kho r�dha,


m�radhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo.

Ko ca r�dha, m�radhammo: r�pa� kho r�dha, m�radhammo, tatra te chando pah�tabbo,


r�go pah�tabbo, chandar�go pah�tabbo. Vedan� m�radhammo tatra te chando pah�tabbo,
r�go pah�tabbo, chandar�go pah�tabbo. Sa��� m�radhammo tatra te chando pah�tabbo,
r�go pah�tabbo, chandar�go pah�tabbo. Sa�kh�r� m�radhammo tatra te chando
pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo. Vi����a� m�radhammo tatra te
chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo. Yo kho r�dha, m�ro, tatra
te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabboti.

2. 4. 3

Anicca sutta�

196. S�vatthiya�:

Ekamanta� nisinna� kho �yasmanta� r�dha� bhagav� etadavoca: ya� kho r�dha, anicca�
tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo.

Ko ca r�dha, anicca�: tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go


pah�tabbo. Vedan� anicc� tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo. Sa��� anicc� tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo. Sa�kh�r� anicc� tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo. Vi����a� anicca� tatra te chando pah�tabbo r�go pah�tabbo, chandar�go
pah�tabbo. Yo kho r�dha,anicca�, tatra te chando pah�tabbo, r�go pah�tabbo,
chandar�go pah�tabboti.

[BJT Page 374] [\x 374/]

. 92. 4. 4
Aniccadhamma sutta�

197. S�vatthiya�:

Ekamanta� nisinna� kho �yasmanta� r�dha� bhagav� etadavoca: yo kho r�dha,


aniccadhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo.
Vedan� aniccadhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo. Sa��� aniccadhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo. Sa�kh�r� aniccadhammo, tatra te chando pah�tabbo, r�go pah�tabbo,
chandar�go pah�tabbo, vi����a� aniccadhammo tatra te chando pah�tabbo r�go
pah�tabbo, chandar�go pah�tabbo. Yo kho r�dha, aniccadhammo, tatra te chando
pah�tabbo, r�go pah�tabbo, chandar�go pah�tabboti.
. 02. 4. 5
Dukkha sutta�

198. S�vatthiya�:

Ekamanta� nisinna� kho �yasmanta� r�dha� bhagav� etadavoca: [PTS Page 201] [\q
201/] ya� kho r�dha, dukkha� tatra te chando pah�tabbo, r�go pah�tabbo,
chandar�go pah�tabbo.
Ko ca r�dha, dukkha�: tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo. Vedan� dukkh� tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo. Sa��� dukkh� tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo. Sa�kh�r� dukkh� tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo. Vi����a� dukkha� tatra te chando pah�tabbo r�go pah�tabbo, chandar�go
pah�tabbo. Yo kho r�dha, dukkha�, tatra te chando pah�tabbo, r�go pah�tabbo,
chandar�go pah�tabboti.

2. 4. 6
Dukkhadhamma sutta�

199. S�vatthiya�:

Ekamanta� nisinna� kho �yasmanta� r�dha� bhagav� etadavoca: yo kho r�dha,


dukkhadhammo: tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo.
R�pa� kho r�dha dukkhadhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo, vedan� dukkhadhammo tatra te chando pah�tabbo, r�go pah�tabbo,
chandar�go pah�tabbo. Sa��� dukkhadhammo tatra te chando pah�tabbo, r�go pah�tabbo,
chandar�go pah�tabbo. Sa�kh�r� dukkhadhammo tatra te chando pah�tabbo, r�go
pah�tabbo, chandar�go pah�tabbo. Vi����a� dukkhadhammo tatra te chando pah�tabbo
r�go pah�tabbo, chandar�go pah�tabbo. Yo kho r�dha, dukkhadhammo, tatra te chando
pah�tabbo, r�go pah�tabbo, chandar�go pah�tabboti.

2. 4. 7
Anatta sutta�

200. S�vatthiya�:

Ekamanta� nisinna� kho �yasmanta� r�dha� bhagav� etadavoca: yo kho r�dha, anatt�
tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo.
R�pa� kho r�dha anatt�, tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo vedan� anatt� tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo. Sa��� anatt� tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo. Sa�kh�r� anatt� tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo. Vi����a� anatt� tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo. Yo kho r�dha, anatt�, tatra te chando pah�tabbo, r�go pah�tabbo,
chandar�go pah�tabboti.

2. 4. 8
Anattadhamma sutta�

201 S�vatthiya�:

Ekamanta� nisinna� kho �yasmanta� r�dha� bhagav� etadavoca: yo kho r�dha,


anattadhammo, tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo.
R�pa� kho r�dha anattadhammo tatra te chando pah�tabbo r�go pah�tabeb� chandar�go
pah�tabbo. Vedan� anattadhammo tatra te chando pah�tabbo, r�go pah�tabbo,
chandar�go pah�tabbo. Sa��� anattadhammo tatra te chando pah�tabbo, r�go pah�tabbo,
sa�kh�r� anattadhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo. Vi����a� anattadhammo, tatra te chando pah�tabbo, r�go pah�tabbo,
chandar�go pah�tabboti. Yo kho r�dha, anattadhammo, tatra te chando pah�tabbo, r�go
pah�tabbo, chandar�go pah�tabboti.

2. 4. 9
Khayadhamma sutta�

202. S�vatthiya�:

Ekamanta� nisinna� kho �yasmanta� r�dha� bhagav� etadavoca: yo kho r�dha,


khayadhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo. R�pa�
kho r�dha khayadhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandarago
pah�tabbo, vedan� khayadhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo. Sa��� khayadhammo, tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo. Sa�kh�r� khayadhammo tatra te chando pah�tabbo, r�go pah�tabbo,
chandar�go pah�tabbo. Vi����a� khayadhammo tatra te chando pah�tabbo r�go
pah�tabbo, chandar�go pah�tabbo. Yo kho r�dha, khayadhammo, tatra te chando
pah�tabbo, r�go pah�tabbo, chandar�go pah�tabboti.

[BJT Page 376] [\x 376/]

2. 4. 10
Vayadhamma sutta�

203. S�vatthiya�:

Ekamanta� nisinna� kho �yasmanta� r�dha� bhagav� etadavoca: yo kho r�dha,


vayadhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo.
R�pa� kho r�dha vayadhammo, tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo vedan� vayadhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo. Sa��� vayadhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabbo. Sa�kh�r� vayadhammo tatra te chando pah�tabbo, r�go pah�tabbo,
chandar�go pah�tabbo. Vi����a� vayadhammo tatra te chando pah�tabbo r�go pah�tabbo,
chandar�go pah�tabbo. Yo kho r�dha, vayadhammo, tatra te chando pah�tabbo, r�go
pah�tabbo, chandar�go pah�tabboti.

2. 4. 11
Samudayadhamma sutta�

204. S�vatthiya�:

Ekamanta� nisinna� kho �yasmanta� r�dha� bhagav� etadavoca: yo kho r�dha,


samudayadhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo.
R�pa� kho r�dha samudayadhammo, tatra te chando pah�tabbo r�go pah�tabbo,
chandar�go pah�tabbo, vedan� samudayadhammo tatra te chando pah�tabbo, r�go
pah�tabbo, chandar�go pah�tabbo. Sa��� samudayadhammo tatra te chando pah�tabbo,
r�go pah�tabbo, chandar�go pah�tabbo. Sa�kh�r� samudayadhammo tatra te chando
pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo. Vi����a� samudayadhammo tatra te
chando pah�tabbo r�go pah�tabbo, chandar�go pah�tabbo. Yo kho r�dha,
samudayadhammo, tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabboti.

2. 4. 12
Nirodhadhamma sutta�

205. S�vatthiya�:

Ekamanta� nisinna� kho �yasmanta� r�dha� bhagav� etadavoca: yo kho r�dha,


nirodhadhammo tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo.
Ko ca r�dha, nirodhadhammo: r�pa� kho r�dha, nirodhadhammo, tatra te chando
pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo. Vedan� nirodhadhammo tatra te
chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo. Sa��� nirodhadhammo tatra
te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo. Sa�kh�r� nirodhadhammo
tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go pah�tabbo. Vi����a�
nirodhadhammo tatra te chando pah�tabbo r�go pah�tabbo, chandar�go pah�tabbo. Yo
kho r�dha, nirodhadhammo, tatra te chando pah�tabbo, r�go pah�tabbo, chandar�go
pah�tabboti.

Upanisinnavaggo catuttho

Tatrudd�na�:

M�ro ca m�radhammo ca aniccenapare duve,


Dukkhena ca duve vutt� anattena tatheva ca,
Khayavayasamudayadhamm� nirodhammena dv�das�ti.

(Eva� m�rasutt�ni vitth�retabb�ti, eva� nirodhadhammena jatti�saveyy�kara�ni.


Vitth�retabb�ni. Eva� r�dhasa�yutte pi�ite catunavuti veyy�kara�ni honti. )
R�dhasa�yutta� ni��hita�.

[BJT Page 378] [\x 378/]

3. Di��hisa�yutta�
1. Sot�pattivaggo
3. 1. 1
V�ta sutta�

206. [PTS Page 202] [\q 202/] s�vatthiya�:

Kismi� nu kho bhikkhave, sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati:
"na v�t� v�yanti, na najjo sandanti, na gabbhiniyo vij�yanti, na candimasuriy�
udenti v� apenti v� esika��h�yi��hit�ti?

Bhagava�m�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressant�ti.

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati: "na
v�t� v�yanni, na najjo sandanti, na gabbhiniyo vij�yanti, na candimasuriy� udenti
v� apenti v� esika��h�yi��hit�"ti vedan�ya sati vedana� up�d�ya vedan� abhinivissa
eva� di��hi upajjati: "na v�t� v�yanti, na najjo sandanti, na gabbhiniyo vij�yanti,
na candimasuriy� udenti v� apenti v� esika��h�yi��hit�"ti. Sati sa���ya up�d�ya
sa��� abhinivissa eva� di��hi upajjati: "na v�t� v�yanti, na najjo sandanti, na
gabbhiniyo vij�yanti, na candimasuriy� udenti v� apenti v� esika��h�yi��hit�"ti.
Sati sa�kh�resu up�d�ya sa�kh�resu abhinivissa eva� di��hi upajjati: "na v�t�
v�yanti, na najjo sandanti, na gabbhiniyo vij�yanti, na candimasuriy� udenti v�
apenti v� esika��h�yi��hit�"ti. Sati vi����a� up�d�ya vi����a� abhinivissa eva�
di��hi upajjati: "na v�t� v�yanti, na najjo sandanti, na gabbhiniyo vij�yanti, na
candimasuriy� udenti v� apenti v� esika��h�yi��hit�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Yampan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma�, api nu ta� anup�d�ya "eva� di��hi


uppajjeyya"na v�t� v�yanti, na najjo sandanti,na gabbhiniyo vij�yanti, na
candimasuriy� udanti v� apenti v� esika��h�si��hit�"ti?
No heta� bhante,

Vedan� nicca� v� anicca� v�ti? Anicca� bhante,

Sa��� nicca� v� anicca� v�ti? Anicca� bhante,

Sa�kh�r� nicca� v� anicca� v�ti? Anicca� bhante,

Vi����a� nicca� v� anicca� v�ti? Anicca� bhante,

[BJT Page 380] [\x 380/]

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti? Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma�, api nu ta� anup�d�ya "eva� di��hi


uppajajeyya "na v�t� v�yanti, na najjo sandanti, na gabbhiniyo vij�yanti, na
candimasuriy� udenti v� apenti v� esika��h�yi��hit�"ti ?

No heta� bhante,

Yampida� di��ha�, suta�, muta�, vi���ta�, patta�, pariyesita�,anuvicarita� manas�


tampi nicca� v� anicca� v�ti?
Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,
Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi
uppajjeyya "na v�t� v�yanti, na najjo sandanti, na gabbhiniyo vij�yanti, na
candimasuriy� udenti v� apenti v� esika��h�yi��hit�"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu1 chasu �h�nesu ka�kh� pah�n� hoti,
dukkhe'pissa ka�kh� pah�n� hoti,dukkhasamudaye'pissa ka�kh� pah�n� hoti,
dukkhanirodhe'pissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy�pa�ipad�ya'pissa
ka�kh� pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo
niyato sambodhipar�yano"ti.

3. 1. 2
Eta�mama sutta�

207 S�vatthiya�:
Kismi� nu kho bhikkhave, sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati:
"eta� mama, eso'hamasmi, eso me att�"ti.

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�a. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
[PTS Page 204] [\q 204/] r�pe kho bhikkhave, sati r�pa� up�d�ya r�pa�
abhinivissa eva� di��hi uppajjati: "eta� mama, eso'hamasmi, eso me att�'ti vedan�ya
sati vedan�ya up�d�ya vedan�ya abhinivissa eva� di��hi uppajjati: "eta� mama,
eso'hamasmi, eso me att�'ti sa���ya sati sa���ya up�d�ya sa���ya abhinivissa eva�
di��hi uppajjati: "eta� mama, eso'hamasmi, eso me att�'ti sa�kh�resu sati
sa�kh�resu up�d�ya sa�kh�resu abhinivissa eva� di��hi uppajjati:"eta� mama,
eso'hamasmi, eso me att�'ti vi����a� sati vi����a� up�d�ya vi����a� abhinivissa
eva� di��hi uppajjati:"eta� mama, eso'hamasmi, eso me att�'ti
1. "Imesuca" - machasa�.

[BJT Page 382] [\x 382/]

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "eta� mama, esohamasmi, eso me att�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "eta� mama, esohamasmi, eso me att�"ti?

No heta� bhante,

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "eta� mama, esohamasmi, eso me att�"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 1. 3
Soatt� sutta�
208 S�vatthiya�:
Kismi� nu kho bhikkhave, sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati:
"so att� so loko so pecca bhaviss�mi, nicco dhuvo sassato aviparin�madhammo"ti.

[BJT Page 384] [\x 384/]

[PTS Page 205] [\q 205/] bhagavamm�lak� no bhante, dhamm� bhagava�nettik�


bhagavampa�isara�. S�dhu vata bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa
attho, bhagavato sutv� bhikkh� dh�ressant�ti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati: "
so att� so loko so pecca bhaviss�mi. Nicco dhuvo sassato aviparin�madhammo"ti
vedan�ya sati vedan�ya up�d�ya vedan�ya abhinivissa eva� di��hi uppajjati: sa���ya
sati sa���ya up�d�ya sa���ya abhinivissa eva� di��hi uppajjati: sa�kh�resu sati
sa�kh�resu up�d�ya sa�kh�resu abhinivissa eva� di��hi uppajjati: vi����e sati
vi����a� up�d�ya vi����a� abhinivissa eva� di��hi uppajjati:"so att� so loko so
pecca bhaviss�mi, nicco dhuvo sasasto aviparin�madhammo"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "so att� so loko so pecca bhaviss�mi, nicco dhuvo sassato
aviparin�madhammo"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "so att� so loko so pecca bhaviss�mi, nicc� dhuvo sassato
aviparin�madhammo"ti?

No heta� bhante,

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,
Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi
uppajjeyya: "so att� so loko so pecca bhaviss�mi, nicco dhuvo sassato
aviparin�madhammo"ti?

No heta� bhante,

[BJT Page 386] [\x 386/]

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 1. 4
Nocamesiy� sutta�

209 S�vatthiya�:

Kismi� nu kho bhikkhave, sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati: no
cassa� no ca me siy� na bhaviss�mi na me bhavissat�, 'ti.

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa [PTS Page 206] [\q 206/]
eva� di��hi uppajjati: no cassa� no va me siy� na bhaviss�mi na me bhavissat�ti.
Vedanay� sati vedan�ya up�d�ya vedan�ya abhinivissa eva� di��hi uppajjati: sa���ya
sati sa���ya up�d�ya sa���ya abhinivissa eva� di��hi uppajjati: sa�kh�resu sati
sa�kh�resu up�d�ya sa�kh�resu abhinivissa eva� di��hi uppajjati: vi����e sati
vi����a� up�d�ya vi����a� abhinivissa eva� di��hi uppajjati: no cassa� no ca me
siy� na bhaviss�mi na me bhavissat�ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: no cassa� no ca me siy� na bhaviss�m�, na me bhavissat�ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: no cassa� no ca me siy�, na bhaviss�mi na me bhavissat�ti?

[BJT Page 388] [\x 388/]

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhepissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 1. 5
Natthidinna sutta�

210 S�vatthiya�:

Kismi� nu kho bhikkhave, sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati:
"natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na� kamm�na�
phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi pit�, natthi
satt� opap�tik�, natth� loke sama�abr�hma� sammaggat� samm�pa�ipann� ye ima�ca
loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko aya�
puriso, [PTS Page 207] [\q 207/] yad� k�la� karoti, pa�havi pa�havik�ya�
anupeti, anupagacchati, �po �pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti
anupagacchati, v�yo v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti,
�sandipa�cam� puriso mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti,
k�potak�ni a��hini bhavanti, bhasmant�1�hutiyo, datt�pa��attamida� d�na� n�ma tesa�
kuccha� mus� vippal�po, ye keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa
bhed� ucchijjanti vinassanti, na honti parammara�"ti.

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na� kamm�na�
phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi pit�, natthi
satt� opap�tik�, natth� loke sama�abr�hma� sammaggat� samm�pa�ipann� ye ima�ca
loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko aya�
puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puriso
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��hini bhavanti,
bhasmant�1 �hutiyo, datt�pa��attamida� d�na� n�ma tesa� kuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�"ti. Vedan�ya sati vedan�ya up�d�ya vedan�ya abhinivissa eva�
di��hi uppajjati: sa���ya sati sa���ya up�d�ya sa���ya abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�resu up�d�ya sa�kh�resu abhinivissa eva� di��hi
uppajjati: vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na�
kamm�na� phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi
pit�, natthi satt� opap�tik�, natth� loke sama�abr�hma� sammaggat� samm�pa�ipann�
ye ima�ca loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko
aya� puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puriso
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��hini bhavanti,
bhasmant�1- �hutiyo, datt�pa��attamida� d�na� n�ma tesa� kuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�"ti.

Ta� ki� ma��atha bhikkhave r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na�
kamm�na� phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi
pit�, natthi satt� opap�tik�, natth� loke sama�abr�hma� sammaggat� samm�pa�ipann�
ye ima�ca loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko
aya� puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puriso
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��hini bhavanti,
bhasmant�1ahutiyo, datt�pa��attamida� d�na� n�ma tesa� kuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�"ti.

1. Bhassant� �hutiyo - machasa�. Sy�

[BJT Page 390] [\x 390/]

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Anicca� bhante,

"Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na�
kamm�na� phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi
pit�, natthi satt� mbapap�tik�, natth� loke sama�abr�hma� sammaggat� samm�pa�ipann�
ye ima�ca loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko
aya� puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puriso
mata� �d�ya gacchanti, y�va �Œhan� pad�ni na���yanti, k�potak�ni a��hini bhavanti,
bhasmant�1�hutiyo, datt�pa��attamida� d�na� n�matuccha� tesa� tuccha� mus�
vippal�po, ye keci atthikav�da� vadanti b�le ca pa�ite ca [PTS Page 208] [\q 208/]
k�yassa bhed� ucchijjanti vinassanti, na honti parammara�"ti.

No heta� bhante,
Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,
tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya:
"Natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na� kamm�na�
phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi pit�, natthi
satt� opap�tik�, natth� loke sama�abr�hma� sammaggat� samm�pa�ipann� ye ima�ca
loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko aya�
puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puriso
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��hini bhavanti,
bhasmant� �hutiyo, datt�pa��attamida� d�na� n�ma tesa� tuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�ti?.

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

[BJT Page 392] [\x 392/]

3. 1. 6
Karato sutta�
211 S�vatthiya�:

Kismi� nu kho bhikkhave, sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati:
"karato k�rayato1- chindato ched�payato2- pacato p�cayato3- socato4 soc�payato
kilamato5 kilam�payato phandato phand�payoto6 p��amatip�tayato6 adinna� �diyato
sandhi� chindato nillopa� harato ek�g�rika� karoto paripatthe ti��hato. Parad�ra�
gacchato mus� bha�ato karato na kar�yati p�pa�7, khurapariyantena ce'pi cakkena yo
imiss� pa�haviy� p��e ekama�sakhala� ekama�sapu�ja� kareyya, natthi tato nid�na�
p�pa�. Natthi p�passa �gamo, dakkhi�a�ce'pi ga�g�ya t�ra�8 gaccheyya [PTS Page 209]
[\q 209/] hananto gh�tento chindanto ched�pento pacento, p�cento natthi tato
nid�na� p�pa� natthi p�passa �gamo, uttara�ce'pi ga�g�ya t�ra�2gaccheyya dadanto
d�pento yajanto y�jento, 9natthi tato nid�na� pu��a� natthi pu��assa �gamo, d�nena
damena sa�yamena saccavajjena10natthi pu��a� natthi pu��assa �gamo"ti.

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pa� kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"karato k�rayato chindato ched�payato pacato p�cayato3- socato ka soc�payato
kilamato kilam�payato phandato phand�payato6p��amatip�tayato6adinna� �diyato
sandhi� chindato nillopa� harato ek�g�rika� karoto paripatthe ti��hato. Parad�ra�
gacchato mus� bha�ato karato na kar�yati p�pa�, 7khurapariyantena ce'pi cakkena yo
imiss� pa�haviy� pa�e ekama�sakhala� ekama�sapu�ja� kareyya, natthi tato nid�na�
p�pa�. Natthi p�passa �gamo, dakkhi�a�ce'pi ga�g�ya t�ra�8- gaccheyya hananto
gh�tento chindanto ched�pento pacento, p�cento natthi tato nid�na� p�pa� natthi
p�passa �gamo, uttara�eca'pi ga�g�ya t�ra�2gaccheyya dadanto d�pento yajanto
y�jento, 9natthi tato nid�na� pu��a� natthi pu��assa �gamo, d�nena damena sa�yamena
saccavajjena10natthi pu��a� natthi pu��assa �gamo"ti.
Vedan�ya sati vedan�ya up�d�ya vedan�ya abhinivissa eva� di��hi uppajjati. Sa���ya
sati sa���ya up�d�ya sa���ya abhinivissa eva� di��hi uppajjati. Sa�kh�resu sati
sa�kharesu up�d�ya sa�kharesu abhinivissa eva� di��hi uppajjati. Vi����e sati
vi����a� up�d�ya abhinivissa eva� di��hi uppajjati. "Karato k�rayato chindato
ched�payato pacato p�cayato3socato soc�payato kilamato kilam�payato phandato
phand�payato6 p��amatip�tayato6- adinna� �diyato sandhi� chindato nillopa� harato
ek�g�rika� karoto paripatthe ti��hato. Parad�ra� gacchato mus� bha�ato karato na
kar�yati p�pa�, 7khurapariyantena ce'pi cakkena yo imiss� pa�haviy� pa�e
ekama�sakhala� ekama�sapu�ja� kareyya, natthi tato nid�na� p�pa�. Natthi p�passa
�gamo, dakkhi�a�ce'pi ga�g�ya t�ra�8gaccheyya hananto gh�tento chindanto ched�pento
pacento, p�cento natthi tato nid�na� p�pa� natthi p�passa �gamo, uttara�ce'pi
ga�g�ya t�ra�2- gaccheyya dadanto d�pento yajanto y�jento, 9- natthi tato nid�na�
pu��a� natthi pu��assa �gamo, d�nena damena sa�yamena saccavajjena10natthi pu��a�
natthi pu��assa �gamo"ti.

. 4"Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

"Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Yampan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya,
"Karato k�rayato chindato ched�payato pacato p�cayato3socato soc�payato kilamato
kilam�payato phandato phand�payato6 p��amatip�tayato6- adinna� �diyato sandhi�
chindato nillopa� harato ek�g�rika� karoto paripatthe ti��hato. Parad�ra� gacchato
mus� bha�ato karato na kar�yati p�pa�, 7khurapariyantena ce'pi cakkena yo imiss�
pa�haviy� pa�e ekama�sakhala� ekama�sapu�ja� kareyya, natthi tato nid�na� p�pa�.
Natthi p�passa �gamo, dakkhi�a�ce'pi ga�g�ya t�ra�8gaccheyya hananto gh�tento
chindanto ched�pento pacento, p�cento natthi tato nid�na� p�pa� natthi p�passa
�gamo, uttara�ce'pi ga�g�ya t�ra�2- gaccheyya dadanto d�pento yajanto y�jento,
9natthi tato nid�na� pu��a� natthi pu��assa �gamo, d�nena damena sa�yamena
saccavajjena10natthi pu��a� natthi pu��assa �gamo"ti.

1. Karoto k�rayato - machasa�.


2. Vadato vad�payato ta� sahita�. [PTS]
3. Pac�payato - machasa�.
4. Socayato - s�mu.
5. Kilamayato - simu.
6. Khandhato khandh�payato - s�mu.
7. Karato na karisy�tip�pa� s�mu, 1. - 2,
Karoto nakam�yat� p�pa� machasa�.
8. Ga�g�t�ra� - s� 1.
9.Yaj�pento-machasa�, sy�. 10. Saccav�cena - s�mu.

[BJT Page 394] [\x 394/]

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?


Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Yampan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya,
"Karato k�rayato chindato ched�payato pacato p�cayato3socato soc�payato kilamato
kilam�payato phandato phand�payato6 p��amatip�tayato6- adinna� �diyato sandhi�
chindato nillopa� harato ek�g�rika� karoto paripatthe ti��hato. Parad�ra� gacchato
mus� bha�ato karato na kar�yati p�pa�, 7khurapariyantena ce'pi cakkena yo imiss�
pa�haviy� pa�e ekama�sakhala� ekama�sapu�ja� kareyya, natthi tato nid�na� p�pa�.
Natthi p�passa �gamo, dakkhi�a�ce'pi ga�g�ya t�ra�8gaccheyya hananto gh�tento
chindanto ched�pento pacento, p�cento natthi tato nid�na� p�pa� natthi p�passa
�gamo, uttara�ce'pi ga�g�ya t�ra�2- gaccheyya dadanto d�pento yajanto y�jento,
9natthi tato nid�na� pu��a� natthi pu��assa �gamo, d�nena damena sa�yamena
saccavajjena10natthi pu��a� natthi pu��assa �gamo"ti.

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu jasu �h�nesu ka�kh� pah�n� hoti,
dukkhepissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti.
Dukkhanirodhepissa ka�kh� pah�n� hoti. Dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 1. 7
Hetu sutta�

212. S�vatthiya�: [PTS Page 210] [\q 210/]

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Natthi hetu natthi paccayo satt�na� sa�kililes�ya, ahetu appaccay� satt�
sa�kilissanti, natthi hetu natthi paccayo satt�na� visuddhiy�, ahetu appaccay�
satt� visujjhanti, natthi satt� sabbe p�� sabbe bh�t� sabbe j�v� avas� abal�
aviriy�, 2- niyati sa�gatibh�vaparinat� chasvev�bhij�tisu sukhadukkha�
pa�isa�vedent�"ti?

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
1. V�riya� - machasa�
2. Av�r�y� - machasa�

[BJT Page 396] [\x 396/]

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"natthi hetu natthi paccayo satt�na� sa�kiles�ya ahetu appaccay� satt�
sa�kilissanti, natthi hetu natthi paccayo satt�na� visuddhiy� ahetu paccay� satt�
visujjhanati natthi bala� natthi viriya� natthi purisath�mo natthi purisaparakkamo
sabbe satt� sabbe p�� sabbe bh�t� sabbe j�v� avas� abal� aviriy�, niyati
sa�gatibh�vaparinat� chasvev�bhij�tisu sukha dukkha� pa�isa�vedent�" vedan�ya sati
vedan�ya up�d�ya vedan�ya abhinivissa eva� di��hi uppajjati: sa���ya sati sa���ya
up�d�ya sa���ya abhinivissa eva� di��hi uppajjati: sa�kh�resu sati sa�kh�resu
up�d�ya sa�kh�resu abhinivissa eva� di��hi uppajjati:" vi����e sati vi����a�
up�d�ya vi����a� abhinivissa eva� di��hi uppajjati:"natthi hetu natthi paccayo
satt�na� sa�kiles�ya ahetu appaccay� satt� sa�kilissanti, natthi hetu natthi
paccayo satt�na� visuddhiy� ahetu paccay� satt� visujjhanati natthi bala� natthi
viriya� natthi purisath�mo natthi purisaparakkamo sabbe satt� sabbe p�� sabbe bh�t�
sabbe j�v� avas� abal� aviriy�, niyati sa�gatibh�vaparinat� chasvev�bhij�tisu sukha
dukkha� pa�isa�vedent�"

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: natthi hetu natthi paccayo satt�na�sa�kiles�ya ahetu appaccay� satt�
sa�kilissanti, natthi hetu natthi paccayo satt�na� visuddhiy� ahetu paccay� satt�
visujjhanati natthi bala� natthi viriya� natthi purisath�mo natthi purisaparakkamo
sabbe satt� sabbe p�� sabbe bh�t� sabbe j�v� avas� abal� aviriy�, niyati
sa�gatibh�vaparinat� chasvev�bhij�tisu sukha dukkha� pa�isa�vedent�"

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: natthi hetu natthi paccayo satt�na� sa�kiles�ya ahetu appaccay� satt�
sa�kilissanti, natthi hetu natthi paccayo satt�na� visuddhiy� ahetu paccay� satt�
visujjhanati natthi bala� natthi viriya� natthi purisath�mo natthi purisaparakkamo
sabbe satt� sabbe p�� sabbe bh�t� sabbe j�v� avas� abal� aviriy�, niyati
sa�gatibh�vaparinat� chasvev�bhij�tisu sukha dukkha� pa�isa�vedent�"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� [PTS Page 211] [\q 211/] hoti,
dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh� pah�n� hoti. Aya� vuccati bhikkhave,
ariyas�vako sot�panno avinip�tadhammo niyato sambodhipar�yanoti.

3. 1. 8
Mah�di��hi sutta�

213. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Sattime k�y� aka�� aka�avidh� animmit� animm�t�1va�jh� k�a��h� phasika���yi��hit�,
te na i�janti na viparinamanti na a��ama��a� khy�kh�dhenti, n�la� a��ama��assa
sukh�ya v� dukkh�ya v�, sukhadukkh�ya v�:

1. "Animmitavidh�" - sy�. "Animmitabb� tipip��ho2-" sa� - a:

[BJT Page 398] [\x 398/]

Katame satta: pa�havik�yo �pok�yo tejok�yo v�yok�yo sukhe dukkhe j�ve. Sattime k�y�
aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h� esika��h�yi��hit�, te na i�janti
na viparinamanti na a��ama��a� khy�b�dhenti1n�la� a��ama��assa sukh�ya v� dukkh�ya
v� sukhadukkh�ya v�. Yo'pi ti�hena satthena s�sa� jindati na koci ka�ci j�vit�
voropeti. Sattanna� tveva k�y�namantarena sattha� vivaramanupavisati.

Cuddasa kho pana im�ni yonippamukhasatasahass�ni sa��hi ca sat�ni cha ca sat�ni


pa�ca ca kammuno sat�ni ca pa�ca ca kamm�ni, t��i ca kamm�ni, kamme ca a��hakamme
ca dva��hipa�ipad� dva��hantarakapp�, cha�abhij�tiyo a��ha purisabhumiyo
ek�napa���sa �jivasate ek�napa���sa paribb�jakasate ek�napa���sa n�g�v�sasate2-
v�se indriyasate ti�se nirayasate chatti�sa rajodh�tuyo satta sa��igabbh� satta
asa���gabbh� sattaniga�higabbh� satta [PTS Page 212] [\q 212/] dibb� satta
m�nus� satta pis�c�3 satta sar� satta pavudh�4 satta ca pavudhasat�ni satta pap�t�
satta ca pap�tasat�ni satta supin� satta ca supinasat�ni cull�s�ti
mah�kappuno5satasahass�ni y�ni6 b�le ca pa�ite ca sandh�vitv� sa�saritv�
dukkhassanta� karissanti.

Tattha natthi: "imin�ha� s�lena v� vatena v� tapena v� brahmacariyena v�


aparipakka� v� kamma� parip�cess�mi paripakka� v� kamma� phussa phussa
khyant�kariss�m�"ti heva� natthi do�amite sukhadukkhe. Pariyantaka�e 7sa�s�re.
Natthi h�yanava��hane. Natthi ukka�s�vaka�se. Seyyath�pi n�ma suttagu�e khitte
nibabe�hiyam�nameva paleti, evameva b�le ca pa�ite ca nibbe�hiyam�n� sukhadukkha�
palent�ti.

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"sattime k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h� esika��h�yi��hit�,
te na i�janti na viparinamanti na a��ama��a� khy�b�dhenti1- n�la� a��ama��assa
sukh�ya v� dukkh�ya v� sukhadukkha� palent�ti. Vedanay� sati vedan�ya up�d�ya
vedan�ya abhinivissa eva� di��hi uppajjati: sa���ya sati sa���ya up�d�ya sa���ya
abhinivissa eva� di��hi uppajjati: sa�kh�resu sati sa�kh�resu up�d�ya sa�kh�resu
abhinivissa eva� di��hi uppajjati:" vi����e sati vi����a� up�d�ya vi����a�
abhinivissa eva� di��hi uppajjati:"sattime k�y� aka�� aka�avidh� animmit� animm�t�
va�jh� k�a��h� esika��h�yi��hit�, te na i�janti na viparinamanti na a��ama��a�
khy�b�dhenti1- n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�� palent�ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "sattime k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h�
esika��h�yi��hit�, te na i�janti na viparinamanti na a��ama��a� khy�b�dhenti1-
n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�� palent�ti.

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

1. "Khy�dhent�" - sy�.
2. "N�gav�sasate" - machasa�. Sy�
3. Pes�v� - s�mu, machasa�
4. Pavu�� - machasa�, sy�
Pamu�� - s�mu. Si 1. Pabu�� - d�ghanik�ya
5. "Mah�kappino" - sy�, machasa�.
6. "Y�ni" �na� - s� 1, 2.
7. "Kate" - sy�, machasa�.

[BJT Page 400] [\x 400/]

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "sattime k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h�
esika��h�yi��hit�, te na i�janti na viparinamanti na a��ama��a� khy�b�dhenti1-
n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh� v�, katame satta: pa�havik�yo
�pok�yo tejok�yo v�yok�yo sukhe dukkhe jive sattime k�y� aka�� aka�avidh� animmit�
animm�t� va�jh� k�a��h� esika��h�yi��hit�, te na i�janti, na viparinamanti, na
a��ama��a� khy�b�dhenti, n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�ya
v�. Yopi ti�hena satthena s�sa� jindati, na koci ka�ci j�vit� voropeti,
sattanna�tveva k�y�namantarena sattha� vivaramanupavisati.

Cuddasa kho panim�ni yonippamukhasatasahass�ni sa��hi ca sat�ni cha ca sat�ni pa�ca


ca kammuno sat�ni ca pa�ca ca kamm�ni, t��i ca kamm�ni, kamme ca a��hakamme ca
dva��hipa�ipad� dva��hantarakapp�, cha�abhij�tiyo a��ha purisabhumiyo, ek�napa���sa
�j�vasate , paribb�jakasate, ek�napa���sa n�g�v�sasate v�se indriyasate ti�se
nirayasate chatti�sa rajodh�tuyo sattasa���gabbh� satta asa���gabbh� satta
niga�higabbh� satta dibb� satta m�nus�, satta pis�c�, satta sar�, satta pavudh�,
satta ca pavudhasat�ni, satta pap�t� satta ca pap�tasat�ni, satta supin�, satta ca
supinasat�ni cull�s�ti mah�kappuno satasahass�ni. Y�ni b�le ca pa�ite ca
sandh�vitv� dukkhassanta� karissanti. Tattha natthi: "imin�ha� s�lena v� vatena v�
tapena v� brahmacariyena v� aparipakka� v� kamma� parip�cess�mi, paripakka� v�
kamma� phussa phussa khyant�kariss�m�"ti heva� natthi do�amite sukhadukkhe
pariyantaka�e sa�s�re natthi h�yanava��hane natthi ukka�s�vaka�se, seyyath�'pi n�ma
suttagu�e khitte nibbe�hiyam�nameva paleti, evameva b�le ca pa�ite ca
nibbe�hiyam�n� sukhadukkha� palent�"ti.

[PTS Page 213] [\q 213/]


No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "satti'me


k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h� esika��h�yi��hit�, te na
i�janti, na viparinamanti, na a��ama��a� khy�b�dhenti, n�la� a��ama��assa sukh�ya
v� dukkh�ya v� sukhadukkh�ya v�, katame satta: pa�havik�yo �pok�yo tejok�yo
v�yok�yo sukhe dukkhe jive. Satti'me k�y� aka�� aka�avidh� animmit� animm�t� va�jh�

[BJT Page 402] [\x 402/]

K�a��h� esika��h�yi��hit�, te na i�janti, na viparinamanti, na a��ama��a�


khy�b�dhenti, n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�ya v� yo'pi
ti�hena satthena s�sa� jindati, na koci ka�ci j�vit� voropeti. Sattanna�tveva
k�y�namantarena sattha� vivaramanupavisati.

Cuddasa kho pana im�ni yonippamukhasatasahass�ni sa��hi ca sat�ni cha ca sat�ni


pa�ca ca kammuno sat�ni pa�ca ca kamm�ni, t��i ca kamm�ni, kamme ca a��hakamme ca
dva��hipa�ipad� dva��hantarakapp�, cha�abhij�tiyo a��ha purisabhumiyo ek�napa���sa
�jivasate ek�napa���sa paribb�jakasate, ek�napa���sa n�g�v�sasate v�se indriya sate
ti�se nirayasate chatti�sa rajodh�tuyo satta sa��igabbh� satta asa��igabbh� satta
niga�higabbh� satta dibb� satta m�nus�, satta pis�c�. Satta sar� satta pavudh�,
satta ca pavudhasat�ni satta pap�t� satta ca pap�tasat�ni satta supin� satta ca
supinasat�ni cull�s�ti mah�kappuno satasahass�ni y�ni b�le ca pa�ite ca sandh�vitv�
dukkhassanta� karissanti.

Tattha natthi: "imin�ha� s�lena v� vatena v� tapena v� brahmacariyena v�


aparipakka� v� kamma� parip�cess�mi, paripakka� v� kamma� phussa phussa
khyant�kariss�m�"ti heva� natthi do�amite sukhadukkhe pariyantaka�e sa�s�re natthi
h�yanava��hane natthi ukka�s�vaka�se, seyyath�'pi n�ma suttagu�e khitte
nibabe�hiyam�nameva paleti, evameva b�le ca pa�ite ca nibbe�hiyam�n� sukhadukkha�
palent�ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 1. 9.
Sassatalokasutta�

214. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Sassato loko"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"sassato loko"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva� di��hi
uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi uppajjati:
sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "sassato loko"ti.

[BJT Page 404] [\x 404/]

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: sassato


loko"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,
[PTS Page 214] [\q 214/]
Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "sassato loko"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 1.10.
Asassatalokasutta�

215. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Asassato loko"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"asassato loko"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva� di��hi
uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi uppajjati:
sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "asassato loko"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,
----------------------------------
1.Imesu ca �h�nesu - machasa�

[BJT Page 406] [\x 406/]

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: asassato


loko"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "asassato loko"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 1.11.
Antav�sutta�

216. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Antav� loko"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"antav� loko"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva� di��hi
uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi uppajjati:
sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "antav� loko"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: antav�


loko"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "antav� loko"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.
[PTS Page 215] [\q 215/]
[BJT Page 408] [\x 408/]

3. 1.12.
Anantav�sutta�

217. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Anantav� loko"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"anantav� loko"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva� di��hi
uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi uppajjati:
sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "anantav� loko"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: anantav�


loko"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "anantav� loko"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.
3. 1. 13
Ta� jiva� ta� sarira sutta�

218. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Ta� j�va� ta� sar�ra"nti ?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"ta� j�va� ta� sar�ra"nti. Vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva�
di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "ta� j�va� ta� sar�ra"nti.
[BJT Page 410] [\x 410/]

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "ta� j�va�
ta� sar�ra"nti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "ta� j�va� ta� sar�ra"nti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 1. 14
A��a� j�va� a��a� sar�ra sutta�

219. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"A��a� j�va� a��a� sar�ra"nti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"a��a� j�va� a��a� sar�ra"nti. Vedan�ya sati vedana� up�d�ya vedana� abhinivissa
eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "a��a� j�va� a��a� sar�ra"nti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "a��a� j�va�
a��a� sar�ra"nti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "a��a� j�va� a��a� sar�ra"nti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

[BJT Page 412] [\x 412/]

3. 1. 15
Hoti tath�gata sutta�
220. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Hoti tath�gato para� mara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"hoti tath�gato para� mara�"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa
eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "hoti tath�gato para� mara�"ti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "hoti


tath�gato para� mara�"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "hoti tathagato para� mara�"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 1. 16
Na hoti tath�gata sutta�

221. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati? "Na
hoti tath�gato para� mara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati: "na
hoti tath�gato para� mara�"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa
eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "na hoti tath�gato para� mara�"ti.
[BJT Page 414] [\x 414/]

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: na hoti


tath�gato para� mara�"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "na hoti tath�gato para� mara�"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 1. 17
Hoti ca na ca hoti tath�gata sutta�

222. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� [PTS Page 216] [\q 216/] up�d�ya ki�
abhinivissa eva� di��hi uppajjati? "Hoti ca na ca hoti tath�gato para� mara�"ti?
Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata
bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"hoti ca na ca hoti tath�gato para� mara�"ti vedan�ya sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "hoti ca na ca hoti tath�gato para� mara�"ti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "hoti ca na


ca hoti tath�gato para� mara�"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "hoti ca na ca hoti tath�gato para� mara�"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.
[BJT Page 416] [\x 416/]

3. 1. 18
Neva hoti na nahoti tath�gata sutta�

223. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati:
"neva hoti na nahoti tath�gato parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
neva hoti na nahoti tath�gato parammara�"ti vedan�ya sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati: "vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "neva hoti na nahoti tath�gato parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "neva hoti
na nahoti tath�gato parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "neva hoti na nahoti tath�gato parammara�"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

[PTS Page 217] [\q 217/]


Sot�patanivaggo pa�hamo

Tatrudd�na�:

V�ta� eta� mama so att� no ca me siy�


Natthi karoto hetu ca mah�di��hena c�'��hama�
Sassato loko aparo asassato ca antav�
Anantav� ca ta� vutta� ta� jiva� ta� sar�ranti
A��a� j�vama��a� sar�ra� hoti tath�gat�di ca
Na hoti tath�gat�di parammara�asuttena
Neva hoti na na hoti tath�gato parammara�ti.

[BJT Page 418] [\x 418/]

2.Gamana vaggo

3. 2. 1
V�ta sutta�

224. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati? "Na
v�t� v�yanti, na najjo sandanti, na gabbhiniyo vij�yanti, na candimusuriy� udenti
v� apenti v� esika��h�yi��hit�"ti?

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressant�ti. Tena hi bhikkhave su�tha s�dhuka� manasikarotha bh�siss�mi. Eva�
bhanteti kho te bhikkh� bhagavato paccassosu� bhagav� etadavoca:

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati: "na
v�t� v�yanti na najjo sandanti, na gabbhaniyo vij�yanti, na candimasuriy� udenti v�
apenti v� esika��h�yi��hit�"ti. Vedan�ya sati vedana� up�d�ya vedana� abhinivissa
eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: na v�t� v�yanti na najjo sandanti, na gabbhiniyo vij�yanti, na
candimasuriy� udenti v� apenti v� esika��h�yi��hit�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� ta� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: na v�t� v�yanti na najjo sandanti, na gabbhiniyo vij�yanti, na
candimasuriy� udenti v� apenti v� esika��h�yi��hit�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: na v�t� v�yanti na najjo sandanti, na gabbhiniyo vij�yanti na
candimasuriy� udenti v� apenti v� esika��h�yi��hit�ti.

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

[PTS Page 218] [\q 218/]


Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "na v�t� v�yanti na
najjo sandanti, na gabbhiniyo vij�yanti, na candimasuriy� udenti v� apenti v�
esika��h�yi��hiti"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjeyya: "na v�t� v�yanti, na najjo sandanti, na gabbhiniyo vij�yanti, na
candimasuriy� udenti v� apenti v� esika��h�yi��hit�"ti.

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

[BJT Page 420] [\x 420/]

3. 2. 2
Eta� mamasutta�

225. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Eta� mama eso hamasmi, eso me att�"ti?

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
Tena hi bhikkhave su�tha s�dhuka� manasikarotha bh�siss�mi eva� bhanteti kho te
bhikkh� bhagavato paccassosu� bhagav� etadavoca:

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"eta� mama, eso hamasmi, eso me att�"ti vedan�ya sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati:sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: eta� mama, eso hamasmi, eso me att�ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: eta� mama, eso hamasmi, eso me att�ti.

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: eta� mama, eso hamasmi, eso me att�ti.

Vedan� nicca� v� anicca� v�ti?


Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "eta� mama, eso
hamasmi, eso me att�ti

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjeyya: "eta� mama, eso hamasmi, eso me att�"ti.

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.
3. 2. 3
So att�sutta�

226. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati? "So
att�, so loko, so pecca bhaviss�mi, nicco dhuvo sassato aviparin�madhammo"ti?

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
Tena hi bhikkhave su�tha s�dhuka� manasikarotha bh�siss�mi eva� bhanteti kho te
bhikkh� bhagavato paccassosu� bhagav� etadavoca:

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati: "so
att� so loko so pecca bhaviss�mi nicco dhuvo sassato aviparin�madhammo"ti vedan�ya
sati vedana� up�d�ya vedana� abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a�
up�d�ya sa��a� abhinivissa eva� di��hi uppajjati:sa�kh�resu sati sa�kh�re up�d�ya
sa�kh�re abhinivissa eva� di��hi uppajjati:"vi����e sati vi����a� up�d�ya vi����a�
abhinivissa eva� di��hi uppajjati: "so att� so loko so pecca bhaviss�mi nicco dhuvo
sassato aviparin�madhammo"ti

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: so att� so loko so pecca bhaviss�mi nicco dhuvo sassato
aviparin�madhammo"ti.
No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: so att� so loko so pecca bhaviss�mi nicco dhuvo sassato
aviparin�madhammo"ti.

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "so att� so loko so
pecca bhaviss�mi nicco dhuvo sassato aviparin�madhammo"ti.
No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjeyya: "so att� so loko so pecca bhaviss�mi nicco dhuvo sassato
aviparin�madhammo"ti.
Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 2. 4
Noca me siy�sutta�

227. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati? "No
cassa�, no ca me siy�, na bhaviss�mi, na me bhavissati"ti

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti. Tena hi bhikkhave su�tha s�dhuka� manasikarotha bh�siss�mi eva�
bhanteti kho te bhikkh� bhagavato paccassosu� bhagav� etadavoca:

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:"no
cassa�, no ca me siy� na bhaviss�mi na me bhavissat�"ti. Vedan�ya sati vedana�
up�d�ya vedana� abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya
sa��a� abhinivissa eva� di��hi uppajjati:sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re
abhinivissa eva� di��hi uppajjati:"vi����e sati vi����a� up�d�ya vi����a�
abhinivissa eva� di��hi uppajjati: "no cassa�, so ca me siy�, na bhaviss�mi na me
bhavissat�"ti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,
Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "no cassa�, no ca me siy� na bhaviss�mi na me bhavissat�"ti.
No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: no cassa� no ca me siy� na bhaviss�mi na me bhavissat�"ti.
Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "no cassa� no ca me


siy� na bhaviss�mi na me bhavissat�"ti.
No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjeyya: "no cassa� no ca me siy� na bhaviss�mi na me bhavissat�"ti.
Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 2. 5

Natthi dinnasutta�

228. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na� kamm�na�
phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi pit�, natthi
satt� opap�tik�, natth� loke sama�abr�hma� sammaggat� samm�pa�ipann� ye ima�ca
loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko aya�
puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puris�
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��h�ni bhavanti,
bhasmant�1 �hutiyo, datt�pa��attamida� d�na� n�ma tesa� tuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�"ti.

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara� s�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na� kamm�na�
phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi pit�, natthi
satt� opap�tik�, natthi loke sama�abr�hma� sammaggat� samm�pa�ipann� ye ima�ca
loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko aya�
puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puriso
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��hini bhavanti,
bhasmant�1�hutiyo, datt�pa��attamida� d�na� n�ma tesa� kuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�"ti. Vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva�
di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati: vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na�
kamm�na� phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi
pit�, natthi satt� opap�tik�, natth� loke sama�abr�hma� sammaggat� samm�pa�ipann�
ye ima�ca loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko
aya� puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puriso
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��hini bhavanti,
bhasmant�1- �hutiyo, datt�pa��attamida� d�na� n�ma tesa� kuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na�
kamm�na� phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi
pit�, natthi satt� opap�tik�, natth� loke sama�abuhma� sammaggat� samm�pa�ipann� ye
ima�ca loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bh�tiko
aya� puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puriso
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��hini bhavanti,
bhasmant�1�hutiyo, datt�pa��attamida� d�na� n�ma tesa� kuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�"ti.

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Anicca� bhante,
"Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na�
kamm�na� phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi
pit�, natthi satt� opap�tik�, natth� loke sama�abr�hma� sammaggat� samm�pa�ipann�
ye ima�ca loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko
aya� puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puriso
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��hini bhavanti,
bhasmant�1�hutiyo, datt�pa��attamida� d�na� n�ma tesa� kuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�"ti.

No heta� bhante,

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya:
"Natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na� kamm�na�
phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi pit�, natthi
satt� opap�tik�, natth� loke sama�abr�hma� sammaggat� samm�pa�ipann� ye ima�ca
loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko aya�
puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puriso
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��hini bhavanti,
bhasmant� �hutiyo, dattupa��attamida� d�na� n�ma tesa� kuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�ti?.

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 2. 6
Karato sutta�
229 S�vatthiya�:

Kismi� nu kho bhikkhave, sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati:
"karato k�rayato chindato ched�payato pacato p�cayato socato soc�payato kilamato
kilam�payato phandato phand�payoto p��amatip�tayato6 adinna� �diyato sandhi�
chindato nillopa� harato ek�g�rika� karoto paripatthe ti��hato. Parad�ra� gacchato
mus� bha�ato karato na kar�yati p�pa�7, khurapariyantena ce'pi cakkena yo imiss�
pa�haviy� p��e ekama�sakhala� ekama�sapu�ja� kareyya, natthi tato nid�na� p�pa�.
Natthi p�passa �gamo, dakkhi�a�ce'pi ga�g�ya t�ra� gaccheyya hananto gh�tento
chindanto ched�pento pacento, p�cento natthi tato nid�na� p�pa� natthi p�passa
�gamo, uttara�ce'pi ga�g�ya t�ra�2gaccheyya dadanto d�pento yajanto y�jento,
9natthi tato nid�na� pu��a� natthi pu��assa �gamo, d�nena damena sa�yamena
saccavajjena10natthi pu��a� natthi pu��assa �gamo"ti.

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pa� kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"karato k�rayato chindato ched�payato pacato p�cayato socato ka soc�payato kilamato
kilam�payato phandato phand�payato p��amatip�tayato- adinna� �diyato sandhi�
chindato nillopa� harato ek�g�rika� karoto paripatthe ti��hato. Parad�ra� gacchato
mus� bha�ato karato na kar�yati p�pa�,khurapariyantena ce'pi cakkena yo imiss�
pa�haviy� pa�e ekama�sakhala� ekama�sapu�ja� kareyya, natthi tato nid�na� p�pa�.
Natthi p�passa �gamo, dakkhi�a�ce'pi ga�g�ya t�ra� gaccheyya hananto gh�tento
chindanto ched�pento pacento, p�cento natthi tato nid�na� p�pa� natthi p�passa
�gamo, uttara�eca'pi ga�g�ya t�ra�2gaccheyya dadanto d�pento yajanto y�jento,
natthi tato nid�na� pu��a� natthi pu��assa �gamo, d�nena damena sa�yamena
saccavajjena natthi pu��a� natthi pu��assa �gamo"ti. Vedan�ya sati vedan�ya up�d�ya
vedan�ya abhinivissa eva� di��hi uppajjati. Sa���ya sati sa���ya up�d�ya sa���ya
abhinivissa eva� di��hi uppajjati. Sa�kh�resu sati sa�kharesu up�d�ya sa�kharesu
abhinivissa eva� di��hi uppajjati. Vi����e sati vi����a� up�d�ya abhinivissa eva�
di��hi uppajjati. "Karato k�rayato chindato ched�payato pacato p�cayato3socato
soc�payato kilamato kilam�payato phandato phand�payato p��amatip�tayato adinna�
�diyato sandhi� chindato nillopa� harato ek�g�rika� karoto paripatthe ti��hato.
Parad�ra� gacchato mus� bha�ato karato na kar�yati p�pa�,khurapariyantena ce'pi
cakkena yo imiss� pa�haviy� pa�e ekama�sakhala� ekama�sapu�ja� kareyya, natthi tato
nid�na� p�pa�. Natthi p�passa �gamo, dakkhi�a�ce'pi ga�g�ya t�ra�8gaccheyya hananto
gh�tento chindanto ched�pento pacento, p�cento natthi tato nid�na� p�pa� natthi
p�passa �gamo, uttara�ce'pi ga�g�ya t�ra� gaccheyya dadanto d�pento yajanto
y�jento, natthi tato nid�na� pu��a� natthi pu��assa �gamo, d�nena damena
sa�yamenasaccavajjena natthi pu��a� natthi pu��assa �gamo"ti.

"Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

"Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Yampan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya,
"Karato k�rayato chindato ched�payato pacato p�cayato socato soc�payato kilamato
kilam�payato phandato phand�payato p��amatip�tayato adinna� �diyato sandhi�
chindato nillopa� harato ek�g�rika� karoto paripatthe ti��hato. Parad�ra� gacchato
mus� bha�ato karato na kar�yati p�pa�, khurapariyantena ce'pi cakkena yo imiss�
pa�haviy� pa�e ekama�sakhala� ekama�sapu�ja� kareyya, natthi tato nid�na� p�pa�.
Natthi p�passa �gamo, dakkhi�a�ce'pi ga�g�ya t�ra�8gaccheyya hananto gh�tento
chindanto ched�pento pacento, p�cento natthi tato nid�na� p�pa� natthi p�passa
�gamo, uttara�ce'pi ga�g�ya t�ra� gaccheyya dadanto d�pento yajanto y�jento, natthi
tato nid�na� pu��a� natthi pu��assa �gamo, d�nena damena sa�yamena saccavajjena
natthi pu��a� natthi pu��assa �gamo"ti.
[BJT Page 422] [\x 422/]

3. 2. 7
Natthi hetu sutta�
230. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Natthi hetu natthi paccayo satt�na� sa�kililes�ya, ahetu appaccay� satt�
sa�kilissanti, natthi hetu natthi paccayo satt�na� visuddhiy�, ahetu appaccay�
satt� visujjhanti, natthi satt� sabbe p�� sabbe bh�t� sabbe j�v� avas� abal�
aviriy�, 2- niyati sa�gatibh�vaparinat� chasvev�bhij�tisu sukhadukkha�
pa�isa�vedent�"ti?

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"natthi hetu natthi paccayo satt�na� sa�kiles�ya ahetu appaccay� satt�
sa�kilissanti, natthi hetu natthi paccayo satt�na� visuddhiy� ahetu paccay� satt�
visujjhanati natthi bala� natthi viriya� natthi purisath�mo natthi purisaparakkamo
sabbe satt� sabbe p�� sabbe bh�t� sabbe j�v� avas� abal� aviriy�, niyati
sa�gatibh�vaparinat� chasvev�bhij�tisu sukha dukkha� pa�isa�vedent�" vedan�ya sati
vedan�ya up�d�ya vedan�ya abhinivissa eva� di��hi uppajjati: sa���ya sati sa���ya
up�d�ya sa���ya abhinivissa eva� di��hi uppajjati: sa�kh�resu sati sa�kh�resu
up�d�ya sa�kh�resu abhinivissa eva� di��hi uppajjati:" vi����e sati vi����a�
up�d�ya vi����a� abhinivissa eva� di��hi uppajjati:"natthi hetu natthi paccayo
satt�na� sa�kiles�ya ahetu appaccay� satt� sa�kilissanti, natthi hetu natthi
paccayo satt�na� visuddhiy� ahetu paccay� satt� visujjhanati natthi bala� natthi
viriya� natthi purisath�mo natthi purisaparakkamo sabbe satt� sabbe p�� sabbe bh�t�
sabbe j�v� avas� abal� aviriy�, niyati sa�gatibh�vaparinat� chasvev�bhij�tisu sukha
dukkha� pa�isa�vedent�"

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: natthi hetu natthi paccayo satt�na�sa�kiles�ya ahetu appaccay� satt�
sa�kilissanti, natthi hetu natthi paccayo satt�na� visuddhiy� ahetu paccay� satt�
visujjhanati natthi bala� natthi viriya� natthi purisath�mo natthi purisaparakkamo
sabbe satt� sabbe p�� sabbe bh�t� sabbe j�v� avas� abal� aviriy�, niyati
sa�gatibh�vaparinat� chasvev�bhij�tisu sukha dukkha� pa�isa�vedent�"

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,
Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: natthi hetu natthi paccayo satt�na� sa�kiles�ya ahetu appaccay� satt�
sa�kilissanti, natthi hetu natthi paccayo satt�na� visuddhiy� ahetu paccay� satt�
visujjhanati natthi bala� natthi viriya� natthi purisath�mo natthi purisaparakkamo
sabbe satt� sabbe p�� sabbe bh�t� sabbe j�v� avas� abal� aviriy�, niyati
sa�gatibh�vaparinat� chasvev�bhij�tisu sukha dukkha� pa�isa�vedent�"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 2. 8
Mah�di��hi sutta�

231. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Sattime k�y� aka�� aka�avidh� animmit� animm�t�1va�jh� k�a��h� phasika���yi��hit�,
te na i�janti na viparinamanti na a��ama��a� khy�kh�dhenti, n�la� a��ama��assa
sukh�ya v� dukkh�ya v�, sukhadukkh�ya v�:

Katame satta: pa�havik�yo �pok�yo tejok�yo v�yok�yo sukhe dukkhe j�ve. Sattime k�y�
aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h� esika��h�yi��hit�, te na i�janti
na viparinamanti na a��ama��a� khy�b�dhenti1n�la� a��ama��assa sukh�ya v� dukkh�ya
v� sukhadukkh�ya v�. Yo'pi ti�hena satthena s�sa� jindati na koci ka�ci j�vit�
voropeti. Sattanna� tveva k�y�namantarena sattha� vivaramanupavisati.

Cuddasa kho pana im�ni yonippamukhasatasahass�ni sa��hi ca sat�ni cha ca sat�ni


pa�ca ca kammuno sat�ni ca pa�ca ca kamm�ni, t��i ca kamm�ni, kamme ca a��hakamme
ca dva��hipa�ipad� dva��hantarakapp�, cha�abhij�tiyo a��ha purisabhumiyo
ek�napa���sa �jivasate ek�napa���sa paribb�jakasate ek�napa���sa n�g�v�sasate v�se
indriyasate ti�se nirayasate chatti�sa rajodh�tuyo satta sa��igabbh� satta
asa���gabbh� sattaniga�higabbh� satta dibb� satta m�nus� satta pis�c�3 satta sar�
satta pavudh� satta ca pavudhasat�ni satta pap�t� satta ca pap�tasat�ni satta
supin� satta ca supinasat�ni cull�s�ti mah�kappuno satasahass�ni y�ni b�le ca
pa�ite ca sandh�vitv� sa�saritv� dukkhassanta� karissanti.

Tattha natthi: "imin�ha� s�lena v� vatena v� tapena v� brahmacariyena v�


aparipakka� v� kamma� parip�cess�mi paripakka� v� kamma� phussa phussa
khyant�kariss�m�"ti heva� natthi do�amite sukhadukkhe. Pariyantaka�e sa�s�re.
Natthi h�yanava��hane. Natthi ukka�s�vaka�se. Seyyath�pi n�ma suttagu�e khitte
nibabe�hiyam�nameva paleti, evameva b�le ca pa�ite ca nibbe�hiyam�n� sukhadukkha�
palent�ti.

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"sattime k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h� esika��h�yi��hit�,
te na i�janti na viparinamanti na a��ama��a� khy�b�dhenti1- n�la� a��ama��assa
sukh�ya v� dukkh�ya v� sukhadukkha� palent�ti. Vedanay� sati vedan�ya up�d�ya
vedan�ya abhinivissa eva� di��hi uppajjati: sa���ya sati sa���ya up�d�ya sa���ya
abhinivissa eva� di��hi uppajjati: sa�kh�resu sati sa�kh�resu up�d�ya sa�kh�resu
abhinivissa eva� di��hi uppajjati:" vi����e sati vi����a� up�d�ya vi����a�
abhinivissa eva� di��hi uppajjati:"sattime k�y� aka�� aka�avidh� animmit� animm�t�
va�jh� k�a��h� esika��h�yi��hit�, te na i�janti na viparinamanti na a��ama��a�
khy�b�dhenti n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�� palent�ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "sattime k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h�
esika��h�yi��hit�, te na i�janti na viparinamanti na a��ama��a� khy�b�dhenti n�la�
a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�� palent�ti.

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "sattime k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h�
esika��h�yi��hit�, te na i�janti na viparinamanti na a��ama��a� khy�b�dhenti n�la�
a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh� v�, katame satta: pa�havik�yo
�pok�yo tejok�yo v�yok�yo sukhe dukkhe jive sattime k�y� aka�� aka�avidh� animmit�
animm�t� va�jh� k�a��h� esika��h�yi��hit�, te na i�janti, na viparinamanti, na
a��ama��a� khy�b�dhenti, n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�ya
v�. Yopi ti�hena satthena s�sa� jindati, na koci ka�ci j�vit� voropeti,
sattanna�tveva k�y�namantarena sattha� vivaramanupavisati.

Cuddasa kho panim�ni yonippamukhasatasahass�ni sa��hi ca sat�ni cha ca sat�ni pa�ca


ca kammuno sat�ni ca pa�ca ca kamm�ni, t��i ca kamm�ni, kamme ca a��hakamme ca
dva��hipa�ipad� dva��hantarakapp�, cha�abhij�tiyo a��ha purisabhumiyo, ek�napa���sa
�j�vasate , paribb�jakasate, ek�napa���sa n�g�v�sasate v�se indriyasate ti�se
nirayasate chatti�sa rajodh�tuyo sattasa��igabbh� satta asa��agabbh� satta
niga�higabbh� satta dibb� satta m�nus�, satta pis�c�, satta sar�, satta pavudh�,
satta ca pavudhasat�ni, satta pap�t� satta ca pap�tasat�ni, satta supin�, satta ca
supinasat�ni cull�s�ti mah�kappuno satasahass�ni. Y�ni b�le ca pa�ite ca
sandh�vitv� dukkhassanta� karissanti. Tattha natthi: "imin�ha� s�lena v� vatena v�
tapena v� brahmacariyena v� aparipakka� v� kamma� parip�cess�mi, paripakka� v�
kamma� phussa phussa khyant�kariss�m�"ti heva� natthi do�amite sukhadukkhe
pariyantaka�e sa�s�re natthi h�yanava��hane natthi ukka�s�vaka�se, seyyath�'pi n�ma
suttagu�e khitte nibbe�hiyam�nameva paleti, evameva b�le ca pa�ite ca
nibbe�hiyam�n� sukhadukkha� palent�"ti.

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "satti'me


k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h� esika��h�yi��hit�, te na
i�janti, na viparinamanti, na a��ama��a� khy�b�dhenti, n�la� a��ama��assa sukh�ya
v� dukkh�ya v� sukhadukkh�ya v�, katame satta: pa�havik�yo �pok�yo tejok�yo
v�yok�yo sukhe dukkhe jive. Satti'me k�y� aka�� aka�avidh� animmit� animm�t� va�jh�

K�a��h� esika��h�yi��hit�, te na i�janti, na viparinamanti, na a��ama��a�


khy�b�dhenti, n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�ya v� yo'pi
ti�hena satthena s�sa� jindati, na koci ka�ci j�vit� voropeti. Sattanna�tveva
k�y�namantarena sattha� vivaramanupavisati.

Cuddasa kho pana im�ni yonippamukhasatasahass�ni sa��hi ca sat�ni cha ca sat�ni


pa�ca ca kammuno sat�ni pa�ca ca kamm�ni, t��i ca kamm�ni, kamme ca a��hakamme ca
dva��hipa�ipad� dva��hantarakapp�, cha�abhij�tiyo a��ha purisabhumiyo ek�napa���sa
�jivasate ek�napa���sa paribb�jakasate, ek�napa���sa n�g�v�sasate v�se indriya sate
ti�se nirayasate chatti�sa rajodh�tuyo satta sa��igabbh� satta asa��igabbh� satta
niga�higabbh� satta dibb� satta m�nus�, satta pis�c�. Satta sar� satta pavudh�,
satta ca pavudhasat�ni satta pap�t� satta ca pap�tasat�ni satta supin� satta ca
supinasat�ni cull�s�ti mah�kappuno satasahass�ni y�ni b�le ca pa�ite ca sandh�vitv�
dukkhassanta� karissanti.

Tattha natthi: "imin�ha� s�lena v� vatena v� tapena v� brahmacariyena v�


aparipakka� v� kamma� parip�cess�mi, paripakka� v� kamma� phussa phussa
khyant�kariss�m�"ti heva� natthi do�amite sukhadukkhe pariyantaka�e sa�s�re natthi
h�yanava��hane natthi ukka�s�vaka�se, seyyath�'pi n�ma suttagu�e khitte
nibabe�hiyam�nameva paleti, evameva b�le ca pa�ite ca nibbe�hiyam�n� sukhadukkha�
palent�ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 2. 9.
Sassatalokasutta�

232. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Sassato loko"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"sassato loko"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva� di��hi
uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi uppajjati:
sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "sassato loko"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: sassato


loko"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,
Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "sassato loko"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.
3. 2. 10.
Asassatalokasutta�

233. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Asassato loko"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"asassato loko"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva� di��hi
uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi uppajjati:
sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "asassato loko"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: asassato


loko"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "asassato loko"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 2. 11.
Antav�lokasutta�
234. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Antav� loko"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"antav� loko"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva� di��hi
uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi uppajjati:
sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "antav� loko"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: antav�


loko"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "antav� loko"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 2. 12.
Anantav�lokasutta�

235. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Anantav� loko"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"anantav� loko"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva� di��hi
uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi uppajjati:
sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "anantav� loko"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: anantav�


loko"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "anantav� loko"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

[BJT Page 424] [\x 424/]

3. 2. 13
Ta� jiva� ta� sarira sutta�

236. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Ta� j�va� ta� sar�ra"nti ?
Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata
bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"ta� j�va� ta� sar�ra"nti. Vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva�
di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "ta� j�va� ta� sar�ra"nti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "ta� j�va�
ta� sar�ra"nti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "ta� j�va� ta� sar�ra"nti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 2. 14
A��a� j�va� a��a� sar�ra sutta�

237. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"A��a� j�va� a��a� sar�ra"nti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"a��a� j�va� a��a� sar�ra"nti. Vedan�ya sati vedana� up�d�ya vedana� abhinivissa
eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "a��a� j�va� a��a� sar�ra"nti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "a��a� j�va�
a��a� sar�ra"nti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "a��a� j�va� a��a� sar�ra"nti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 2. 15
Hoti tath�gata sutta�

238. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Hoti tath�gato para� mara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"hoti tath�gato para� mara�"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa
eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "hoti tath�gato para� mara�"ti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "hoti


tath�gato para� mara�"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "hoti tathagato para� mara�"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 2. 16
Na hoti tath�gata sutta�

239. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati? "Na
hoti tath�gato para� mara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati: "na
hoti tath�gato para� mara�"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa
eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "na hoti tath�gato para� mara�"ti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: na hoti


tath�gato para� mara�"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "na hoti tath�gato para� mara�"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 2. 17
Hoti ca na ca hoti tath�gata sutta�

240. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Hoti ca na ca hoti tath�gato para� mara�"ti?
Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata
bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"hoti ca na ca hoti tath�gato para� mara�"ti vedan�ya sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "hoti ca na ca hoti tath�gato para� mara�"ti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,
Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?
Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "hoti ca na


ca hoti tath�gato para� mara�"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva�


Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi
uppajjeyya: "sattime k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h�
esika��h�yi��hit�, te na i�janti na viparinamanti na a��ama��a� khy�b�dhenti1-
n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh� v�, katame satta: pa�havik�yo
�pok�yo tejok�yo v�yok�yo sukhe dukkhe jive sattime k�y� aka�� aka�avidh� animmit�
animm�t� va�jh� k�a��h� esika��h�yi��hit�, te na i�janti, na viparinamanti, na
a��ama��a� khy�b�dhenti, n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�ya
v�. Yopi ti�hena satthena s�sa� jindati, na koci ka�ci j�vit� voropeti,
sattanna�tveva k�y�namantarena sattha� vivaramanupavisati.

Cuddasa kho panim�ni yonippamukhasatasahass�ni sa��hi ca sat�ni cha ca sat�ni pa�ca


ca kammuno sat�ni ca pa�ca ca kamm�ni, t��i ca kamm�ni, kamme ca a��hakamme ca
dva��hipa�ipad� dva��hantarakapp�, cha�abhij�tiyo a��ha purisabhumiyo, ek�napa���sa
�j�vasate , paribb�jakasate, ek�napa���sa n�g�v�sasate v�se indriyasate ti�se
nirayasate chatti�sa rajodh�tuyo sattasa��igabbh� satta asa��agabbh� satta
niga�higabbh� satta dibb� satta m�nus�, satta pis�c�, satta sar�, satta pavudh�,
satta ca pavudhasat�ni, satta pap�t� satta ca pap�tasat�ni, satta supin�, satta ca
supinasat�ni cull�s�ti mah�kappuno satasahass�ni. Y�ni b�le ca pa�ite ca
sandh�vitv� dukkhassanta� karissanti. Tattha natthi: "imin�ha� s�lena v� vatena v�
tapena v� brahmacariyena v� aparipakka� v� kamma� parip�cess�mi, paripakka� v�
kamma� phussa phussa khyant�kariss�m�"ti heva� natthi do�amite sukhadukkhe
pariyantaka�e sa�s�re natthi h�yanava��hane natthi ukka�s�vaka�se, seyyath�'pi n�ma
suttagu�e khitte nibbe�hiyam�nameva paleti, evameva b�le ca pa�ite ca
nibbe�hiyam�n� sukhadukkha� palent�"ti.

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?


Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,
tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "satti'me


k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h� esika��h�yi��hit�, te na
i�janti, na viparinamanti, na a��ama��a� khy�b�dhenti, n�la� a��ama��assa sukh�ya
v� dukkh�ya v� sukhadukkh�ya v�, katame satta: pa�havik�yo �pok�yo tejok�yo
v�yok�yo sukhe dukkhe jive. Satti'me k�y� aka�� aka�avidh� animmit� animm�t� va�jh�
k�a��h� esika��h�yi��hit�, te na i�janti, na viparinamanti, na a��ama��a�
khy�b�dhenti, n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�ya v� yo'pi
ti�hena satthena s�sa� jindati, na koci ka�ci j�vit� voropeti. Sattanna�tveva
k�y�namantarena sattha� vivaramanupavisati.

Cuddasa kho pana im�ni yonippamukhasatasahass�ni sa��hi ca sat�ni cha ca sat�ni


pa�ca ca kammuno sat�ni pa�ca ca kamm�ni, t��i ca kamm�ni, kamme ca a��hakamme ca
dva��hipa�ipad� dva��hantarakapp�, cha�abhij�tiyo a��ha purisabhumiyo ek�napa���sa
�jivasate ek�napa���sa paribb�jakasate, ek�napa���sa n�g�v�sasate v�se indriya sate
ti�se nirayasate chatti�sa rajodh�tuyo satta sa��igabbh� satta asa��igabbh� satta
niga�higabbh� satta dibb� satta m�nus�, satta pis�c�. Satta sar� satta pavudh�,
satta ca pavudhasat�ni satta pap�t� satta ca pap�tasat�ni satta supin� satta ca
supinasat�ni cull�s�ti mah�kappuno satasahass�ni y�ni b�le ca pa�ite ca sandh�vitv�
dukkhassanta� karissanti.

Tattha natthi: "imin�ha� s�lena v� vatena v� tapena v� brahmacariyena v�


aparipakka� v� kamma� parip�cess�mi, paripakka� v� kamma� phussa phussa
khyant�kariss�m�"ti heva� natthi do�amite sukhadukkhe pariyantaka�e sa�s�re natthi
h�yanava��hane natthi ukka�s�vaka�se, seyyath�'pi n�ma suttagu�e khitte
nibabe�hiyam�nameva paleti, evameva b�le ca pa�ite ca nibbe�hiyam�n� sukhadukkha�
palent�ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 2. 18
Neva hoti na nahoti sutta�

241. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati:
"neva hoti na nahoti tath�gato parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.

[BJT Page 426] [\x 426/]


R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
neva hoti na nahoti tath�gato parammara�"ti vedan�ya sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati: "vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "neva hoti na nahoti tath�gato parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "neva hoti
na nahoti tath�gato parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "neva hoti na nahoti tath�gato parammara�"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 2. 19
R�p� att� sutta�

242. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� [PTS Page 219] [\q 219/] up�d�ya ki�
abhinivissa eva� di��hi uppajjati? "R�p� att� hoti arogo parammara�"ti?

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"r�p� att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "r�p� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: r�p�


att�hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "r�p� att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: r�p� att� hoti arogo parammara�ti.

3. 2. 20
Ar�p� att� sutta�

243. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Ar�p� att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"ar�p� att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "ar�p� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: ar�p�


att�hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "ar�p� att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: ar�p� att� hoti arogo para� mara�ti.
[BJT Page 428] [\x 428/]

3. 2. 21
R�p�va ar�p�va att� sutta�

244. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"R�p�va ar�p� ca att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"r�p� ca ar�p� ca att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya
vedana� abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a�
abhinivissa eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re
abhinivissa eva� di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a�
abhinivissa eva� di��hi uppajjati: "r�p� ca ar�p� ca att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: r�p� ca


ar�p� ca att� hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "r�p� ca ar�p� ca att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: r�p� ca ar�p� ca att� hoti arogo parammara�ti.

3. 2. 22
Neva r�p� n�r�p� att� sutta�

245. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Nevar�p� n�r�p� att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"nevar�p� n�r�p� att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya
vedana� abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a�
abhinivissa eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re
abhinivissa eva� di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a�
abhinivissa eva� di��hi uppajjati: "nevar�p� n�r�p� att� hoti arogo parammara�"ti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: nevar�p�


n�r�p� att� hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "nevar�p� n�r�p� att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: nevar�p� n�r�p� att� hoti arogo parammara�ti.

3. 2. 23
Ekantasukh� att� sutta�

246. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Ekantasukh� att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"ekantasukh� att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "ekantasukh� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?


Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: ekantasukh�


att� hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "ekantasukh� att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: ekantasukh� att� hoti arogo parammara�ti.

3. 2. 24
[PTS Page 220] [\q 220/] ekantadukkh� att� sutta�
247. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
[PTS Page 220] [\q 220/] "ekantadukkh� att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"ekantadukkh� att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "ekantadukkh� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: ekantadukkh�


att� hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "ekantadukkh� att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: ekantadukkh� att� hoti arogo parammara�ti.

3. 2. 25
Sukhadukkh� att� sutta�

248. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Sukhadukkh� att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"sukhadukkhi att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "sukhadukkh� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,
Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: sukhadukkh�
att� hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "sukhadukkh� att� hoti arogo parammara�"ti?

No heta� bhante,

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita�


Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: sukhadukkh� att� hoti arogo parammara�ti.

3. 2. 26
Adukkhamasukh� att� sutta�

249. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Adukkhamasukh� att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.

[BJT Page 430] [\x 430/]

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"adukkhamasukh� att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "adukkhamasukh� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?


Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya:


adukkhamasukh� att� hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "adukkhamasukh� att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: adukkhamasukh� att� hoti arogo parammara�ti.

Gamanavaggo dutiyo.

Tatrudd�na�:
V�ta� eta� mama so att� no ca me siy�,
Natth� karato hetucca mah�di��hena a��hama�.

Sassato [PTS Page 221] [\q 221/] asassato ceva ant� nant� ca vuccati,
Ta� j�va� a��a� j�va� ca tath�gatena catt�ro.

R�p� att� yath� hoti ar�p� ca tath� para�,


R�p� c�r�pi ca att� neva r�p� n�r�p� ca,

Ekantasukh� ca att� ekanta dukkh� tath�.


Sukhadukkh� att� ca adukkhamasukh� para�,
Ime chabb�sasuttant� dutiyav�re sudesit�ti.

[BJT Page 432] [\x 432/]

2.Gamana vaggo

3. 3. 1
V�ta sutta�
250. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati? "Na
v�t� v�yanti, na najjo sandanti, na gabbhiniyo vij�yanti, na candimusuriy� udenti
v� apenti v� esika��h�yi��hit�"ti?

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressant�ti. Tena hi bhikkhave su�tha s�dhuka� manasikarotha bh�siss�mi. Eva�
bhanteti kho te bhikkh� bhagavato paccassosu� bhagav� etadavoca:

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati: "na
v�t� v�yanti na najjo sandanti, na gabbhaniyo vij�yanti, na candimasuriy� udenti v�
apenti v� esika��h�yi��hit�"ti. Vedan�ya sati vedana� up�d�ya vedana� abhinivissa
eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: na v�t� v�yanti na najjo sandanti, na gabbhiniyo vij�yanti, na
candimasuriy� udenti v� apenti v� esika��h�yi��hit�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� ta� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: na v�t� v�yanti na najjo sandanti, na gabbhiniyo vij�yanti, na
candimasuriy� udenti v� apenti v� esika��h�yi��hit�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: na v�t� v�yanti na najjo sandanti, na gabbhiniyo vij�yanti na
candimasuriy� udenti v� apenti v� esika��h�yi��hit�ti.

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "na v�t� v�yanti na
najjo sandanti, na gabbhiniyo vij�yanti, na candimasuriy� udenti v� apenti v�
esika��h�yi��hiti"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjeyya: "na v�t� v�yanti, na najjo sandanti, na gabbhiniyo vij�yanti, na
candimasuriy� udenti v� apenti v� esika��h�yi��hit�"ti.

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 3. 2
Eta� mamasutta�

251. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Eta� mama eso hamasmi, eso me att�"ti?

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
Tena hi bhikkhave su�tha s�dhuka� manasikarotha bh�siss�mi eva� bhanteti kho te
bhikkh� bhagavato paccassosu� bhagav� etadavoca:

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"eta� mama, eso hamasmi, eso me att�"ti vedan�ya sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati:sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: eta� mama, eso hamasmi, eso me att�ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: eta� mama, eso hamasmi, eso me att�ti.

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: eta� mama, eso hamasmi, eso me att�ti.

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,
Viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "eta� mama, eso
hamasmi, eso me att�ti

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjeyya: "eta� mama, eso hamasmi, eso me att�"ti.

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 3. 3
So att�sutta�

252. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati? "So
att�, so loko, so pecca bhaviss�mi, nicco dhuvo sassato aviparin�madhammo"ti?

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
Tena hi bhikkhave su�tha s�dhuka� manasikarotha bh�siss�mi eva� bhanteti kho te
bhikkh� bhagavato paccassosu� bhagav� etadavoca:

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati: "so
att� so loko so pecca bhaviss�mi nicco dhuvo sassato aviparin�madhammo"ti vedan�ya
sati vedana� up�d�ya vedana� abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a�
up�d�ya sa��a� abhinivissa eva� di��hi uppajjati:sa�kh�resu sati sa�kh�re up�d�ya
sa�kh�re abhinivissa eva� di��hi uppajjati:"vi����e sati vi����a� up�d�ya vi����a�
abhinivissa eva� di��hi uppajjati: "so att� so loko so pecca bhaviss�mi nicco dhuvo
sassato aviparin�madhammo"ti

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: so att� so loko so pecca bhaviss�mi nicco dhuvo sassato
aviparin�madhammo"ti.

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: so att� so loko so pecca bhaviss�mi nicco dhuvo sassato
aviparin�madhammo"ti.

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?


Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "so att� so loko so
pecca bhaviss�mi nicco dhuvo sassato aviparin�madhammo"ti.
No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjeyya: "so att� so loko so pecca bhaviss�mi nicco dhuvo sassato
aviparin�madhammo"ti.
Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 3. 4
Noca me siy�sutta�

253. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati? "No
cassa�, no ca me siy�, na bhaviss�mi, na me bhavissati"ti

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti. Tena hi bhikkhave su�tha s�dhuka� manasikarotha bh�siss�mi eva�
bhanteti kho te bhikkh� bhagavato paccassosu� bhagav� etadavoca:

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:"no
cassa�, no ca me siy� na bhaviss�mi na me bhavissat�"ti. Vedan�ya sati vedana�
up�d�ya vedana� abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya
sa��a� abhinivissa eva� di��hi uppajjati:sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re
abhinivissa eva� di��hi uppajjati:"vi����e sati vi����a� up�d�ya vi����a�
abhinivissa eva� di��hi uppajjati: "no cassa�, so ca me siy�, na bhaviss�mi na me
bhavissat�"ti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "no cassa�, no ca me siy� na bhaviss�mi na me bhavissat�"ti.
No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: no cassa� no ca me siy� na bhaviss�mi na me bhavissat�"ti.
Vedan� nicca� v� anicca� v�ti?
Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "no cassa� no ca me


siy� na bhaviss�mi na me bhavissat�"ti.
No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjeyya: "no cassa� no ca me siy� na bhaviss�mi na me bhavissat�"ti.
Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 3. 5

Natthi dinnasutta�

254. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na� kamm�na�
phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi pit�, natthi
satt� opap�tik�, natth� loke sama�abr�hma� sammaggat� samm�pa�ipann� ye ima�ca
loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko aya�
puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puris�
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��h�ni bhavanti,
bhasmant�1 �hutiyo, datt�pa��attamida� d�na� n�ma tesa� tuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�"ti.

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara� s�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na� kamm�na�
phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi pit�, natthi
satt� opap�tik�, natthi loke sama�abr�hma� sammaggat� samm�pa�ipann� ye ima�ca
loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko aya�
puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puriso
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��hini bhavanti,
bhasmant�1�hutiyo, datt�pa��attamida� d�na� n�ma tesa� kuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�"ti. Vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva�
di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati: vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na�
kamm�na� phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi
pit�, natthi satt� opap�tik�, natth� loke sama�abr�hma� sammaggat� samm�pa�ipann�
ye ima�ca loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko
aya� puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puriso
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��hini bhavanti,
bhasmant�1- �hutiyo, datt�pa��attamida� d�na� n�ma tesa� kuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na�
kamm�na� phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi
pit�, natthi satt� opap�tik�, natth� loke sama�abuhma� sammaggat� samm�pa�ipann� ye
ima�ca loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bh�tiko
aya� puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puriso
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��hini bhavanti,
bhasmant�1�hutiyo, datt�pa��attamida� d�na� n�ma tesa� kuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�"ti.

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Anicca� bhante,

"Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na�
kamm�na� phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi
pit�, natthi satt� opap�tik�, natth� loke sama�abr�hma� sammaggat� samm�pa�ipann�
ye ima�ca loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko
aya� puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puriso
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��hini bhavanti,
bhasmant�1�hutiyo, datt�pa��attamida� d�na� n�ma tesa� kuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�"ti.

No heta� bhante,

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya:
"Natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na� kamm�na�
phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi pit�, natthi
satt� opap�tik�, natth� loke sama�abr�hma� sammaggat� samm�pa�ipann� ye ima�ca
loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko aya�
puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puriso
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��hini bhavanti,
bhasmant� �hutiyo, dattupa��attamida� d�na� n�ma tesa� kuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�ti?.

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 3. 6
Karato sutta�
255 S�vatthiya�:

Kismi� nu kho bhikkhave, sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati:
"karato k�rayato chindato ched�payato pacato p�cayato socato soc�payato kilamato
kilam�payato phandato phand�payoto p��amatip�tayato6 adinna� �diyato sandhi�
chindato nillopa� harato ek�g�rika� karoto paripatthe ti��hato. Parad�ra� gacchato
mus� bha�ato karato na kar�yati p�pa�7, khurapariyantena ce'pi cakkena yo imiss�
pa�haviy� p��e ekama�sakhala� ekama�sapu�ja� kareyya, natthi tato nid�na� p�pa�.
Natthi p�passa �gamo, dakkhi�a�ce'pi ga�g�ya t�ra� gaccheyya hananto gh�tento
chindanto ched�pento pacento, p�cento natthi tato nid�na� p�pa� natthi p�passa
�gamo, uttara�ce'pi ga�g�ya t�ra�2gaccheyya dadanto d�pento yajanto y�jento,
9natthi tato nid�na� pu��a� natthi pu��assa �gamo, d�nena damena sa�yamena
saccavajjena10natthi pu��a� natthi pu��assa �gamo"ti.

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pa� kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"karato k�rayato chindato ched�payato pacato p�cayato socato ka soc�payato kilamato
kilam�payato phandato phand�payato p��amatip�tayato- adinna� �diyato sandhi�
chindato nillopa� harato ek�g�rika� karoto paripatthe ti��hato. Parad�ra� gacchato
mus� bha�ato karato na kar�yati p�pa�,khurapariyantena ce'pi cakkena yo imiss�
pa�haviy� pa�e ekama�sakhala� ekama�sapu�ja� kareyya, natthi tato nid�na� p�pa�.
Natthi p�passa �gamo, dakkhi�a�ce'pi ga�g�ya t�ra� gaccheyya hananto gh�tento
chindanto ched�pento pacento, p�cento natthi tato nid�na� p�pa� natthi p�passa
�gamo, uttara�eca'pi ga�g�ya t�ra�2gaccheyya dadanto d�pento yajanto y�jento,
natthi tato nid�na� pu��a� natthi pu��assa �gamo, d�nena damena sa�yamena
saccavajjena natthi pu��a� natthi pu��assa �gamo"ti. Vedan�ya sati vedan�ya up�d�ya
vedan�ya abhinivissa eva� di��hi uppajjati. Sa���ya sati sa���ya up�d�ya sa���ya
abhinivissa eva� di��hi uppajjati. Sa�kh�resu sati sa�kharesu up�d�ya sa�kharesu
abhinivissa eva� di��hi uppajjati. Vi����e sati vi����a� up�d�ya abhinivissa eva�
di��hi uppajjati. "Karato k�rayato chindato ched�payato pacato p�cayato3socato
soc�payato kilamato kilam�payato phandato phand�payato p��amatip�tayato adinna�
�diyato sandhi� chindato nillopa� harato ek�g�rika� karoto paripatthe ti��hato.
Parad�ra� gacchato mus� bha�ato karato na kar�yati p�pa�,khurapariyantena ce'pi
cakkena yo imiss� pa�haviy� pa�e ekama�sakhala� ekama�sapu�ja� kareyya, natthi tato
nid�na� p�pa�. Natthi p�passa �gamo, dakkhi�a�ce'pi ga�g�ya t�ra�8gaccheyya hananto
gh�tento chindanto ched�pento pacento, p�cento natthi tato nid�na� p�pa� natthi
p�passa �gamo, uttara�ce'pi ga�g�ya t�ra� gaccheyya dadanto d�pento yajanto
y�jento, natthi tato nid�na� pu��a� natthi pu��assa �gamo, d�nena damena
sa�yamenasaccavajjena natthi pu��a� natthi pu��assa �gamo"ti.

"Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

"Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Yampan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya,
"Karato k�rayato chindato ched�payato pacato p�cayato socato soc�payato kilamato
kilam�payato phandato phand�payato p��amatip�tayato adinna� �diyato sandhi�
chindato nillopa� harato ek�g�rika� karoto paripatthe ti��hato. Parad�ra� gacchato
mus� bha�ato karato na kar�yati p�pa�, khurapariyantena ce'pi cakkena yo imiss�
pa�haviy� pa�e ekama�sakhala� ekama�sapu�ja� kareyya, natthi tato nid�na� p�pa�.
Natthi p�passa �gamo, dakkhi�a�ce'pi ga�g�ya t�ra�8gaccheyya hananto gh�tento
chindanto ched�pento pacento, p�cento natthi tato nid�na� p�pa� natthi p�passa
�gamo, uttara�ce'pi ga�g�ya t�ra� gaccheyya dadanto d�pento yajanto y�jento, natthi
tato nid�na� pu��a� natthi pu��assa �gamo, d�nena damena sa�yamena saccavajjena
natthi pu��a� natthi pu��assa �gamo"ti.

3. 3. 7
Natthi hetu sutta�

256. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Natthi hetu natthi paccayo satt�na� sa�kililes�ya, ahetu appaccay� satt�
sa�kilissanti, natthi hetu natthi paccayo satt�na� visuddhiy�, ahetu appaccay�
satt� visujjhanti, natthi satt� sabbe p�� sabbe bh�t� sabbe j�v� avas� abal�
aviriy�, 2- niyati sa�gatibh�vaparinat� chasvev�bhij�tisu sukhadukkha�
pa�isa�vedent�"ti?

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"natthi hetu natthi paccayo satt�na� sa�kiles�ya ahetu appaccay� satt�
sa�kilissanti, natthi hetu natthi paccayo satt�na� visuddhiy� ahetu paccay� satt�
visujjhanati natthi bala� natthi viriya� natthi purisath�mo natthi purisaparakkamo
sabbe satt� sabbe p�� sabbe bh�t� sabbe j�v� avas� abal� aviriy�, niyati
sa�gatibh�vaparinat� chasvev�bhij�tisu sukha dukkha� pa�isa�vedent�" vedan�ya sati
vedan�ya up�d�ya vedan�ya abhinivissa eva� di��hi uppajjati: sa���ya sati sa���ya
up�d�ya sa���ya abhinivissa eva� di��hi uppajjati: sa�kh�resu sati sa�kh�resu
up�d�ya sa�kh�resu abhinivissa eva� di��hi uppajjati:" vi����e sati vi����a�
up�d�ya vi����a� abhinivissa eva� di��hi uppajjati:"natthi hetu natthi paccayo
satt�na� sa�kiles�ya ahetu appaccay� satt� sa�kilissanti, natthi hetu natthi
paccayo satt�na� visuddhiy� ahetu paccay� satt� visujjhanati natthi bala� natthi
viriya� natthi purisath�mo natthi purisaparakkamo sabbe satt� sabbe p�� sabbe bh�t�
sabbe j�v� avas� abal� aviriy�, niyati sa�gatibh�vaparinat� chasvev�bhij�tisu sukha
dukkha� pa�isa�vedent�"

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: natthi hetu natthi paccayo satt�na�sa�kiles�ya ahetu appaccay� satt�
sa�kilissanti, natthi hetu natthi paccayo satt�na� visuddhiy� ahetu paccay� satt�
visujjhanati natthi bala� natthi viriya� natthi purisath�mo natthi purisaparakkamo
sabbe satt� sabbe p�� sabbe bh�t� sabbe j�v� avas� abal� aviriy�, niyati
sa�gatibh�vaparinat� chasvev�bhij�tisu sukha dukkha� pa�isa�vedent�"

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: natthi hetu natthi paccayo satt�na� sa�kiles�ya ahetu appaccay� satt�
sa�kilissanti, natthi hetu natthi paccayo satt�na� visuddhiy� ahetu paccay� satt�
visujjhanati natthi bala� natthi viriya� natthi purisath�mo natthi purisaparakkamo
sabbe satt� sabbe p�� sabbe bh�t� sabbe j�v� avas� abal� aviriy�, niyati
sa�gatibh�vaparinat� chasvev�bhij�tisu sukha dukkha� pa�isa�vedent�"ti?

No heta� bhante,
Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 3. 8
Mah�di��hi sutta�

257. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Sattime k�y� aka�� aka�avidh� animmit� animm�t�1va�jh� k�a��h� phasika���yi��hit�,
te na i�janti na viparinamanti na a��ama��a� khy�kh�dhenti, n�la� a��ama��assa
sukh�ya v� dukkh�ya v�, sukhadukkh�ya v�:

Katame satta: pa�havik�yo �pok�yo tejok�yo v�yok�yo sukhe dukkhe j�ve. Sattime k�y�
aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h� esika��h�yi��hit�, te na i�janti
na viparinamanti na a��ama��a� khy�b�dhenti1n�la� a��ama��assa sukh�ya v� dukkh�ya
v� sukhadukkh�ya v�. Yo'pi ti�hena satthena s�sa� jindati na koci ka�ci j�vit�
voropeti. Sattanna� tveva k�y�namantarena sattha� vivaramanupavisati.

Cuddasa kho pana im�ni yonippamukhasatasahass�ni sa��hi ca sat�ni cha ca sat�ni


pa�ca ca kammuno sat�ni ca pa�ca ca kamm�ni, t��i ca kamm�ni, kamme ca a��hakamme
ca dva��hipa�ipad� dva��hantarakapp�, cha�abhij�tiyo a��ha purisabhumiyo
ek�napa���sa �jivasate ek�napa���sa paribb�jakasate ek�napa���sa n�g�v�sasate v�se
indriyasate ti�se nirayasate chatti�sa rajodh�tuyo satta sa��igabbh� satta
asa���gabbh� sattaniga�higabbh� satta dibb� satta m�nus� satta pis�c�3 satta sar�
satta pavudh� satta ca pavudhasat�ni satta pap�t� satta ca pap�tasat�ni satta
supin� satta ca supinasat�ni cull�s�ti mah�kappuno satasahass�ni y�ni b�le ca
pa�ite ca sandh�vitv� sa�saritv� dukkhassanta� karissanti.

Tattha natthi: "imin�ha� s�lena v� vatena v� tapena v� brahmacariyena v�


aparipakka� v� kamma� parip�cess�mi paripakka� v� kamma� phussa phussa
khyant�kariss�m�"ti heva� natthi do�amite sukhadukkhe. Pariyantaka�e sa�s�re.
Natthi h�yanava��hane. Natthi ukka�s�vaka�se. Seyyath�pi n�ma suttagu�e khitte
nibabe�hiyam�nameva paleti, evameva b�le ca pa�ite ca nibbe�hiyam�n� sukhadukkha�
palent�ti.

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"sattime k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h� esika��h�yi��hit�,
te na i�janti na viparinamanti na a��ama��a� khy�b�dhenti1- n�la� a��ama��assa
sukh�ya v� dukkh�ya v� sukhadukkha� palent�ti. Vedanay� sati vedan�ya up�d�ya
vedan�ya abhinivissa eva� di��hi uppajjati: sa���ya sati sa���ya up�d�ya sa���ya
abhinivissa eva� di��hi uppajjati: sa�kh�resu sati sa�kh�resu up�d�ya sa�kh�resu
abhinivissa eva� di��hi uppajjati:" vi����e sati vi����a� up�d�ya vi����a�
abhinivissa eva� di��hi uppajjati:"sattime k�y� aka�� aka�avidh� animmit� animm�t�
va�jh� k�a��h� esika��h�yi��hit�, te na i�janti na viparinamanti na a��ama��a�
khy�b�dhenti n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�� palent�ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,
Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "sattime k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h�
esika��h�yi��hit�, te na i�janti na viparinamanti na a��ama��a� khy�b�dhenti n�la�
a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�� palent�ti.

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "sattime k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h�
esika��h�yi��hit�, te na i�janti na viparinamanti na a��ama��a� khy�b�dhenti n�la�
a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh� v�, katame satta: pa�havik�yo
�pok�yo tejok�yo v�yok�yo sukhe dukkhe jive sattime k�y� aka�� aka�avidh� animmit�
animm�t� va�jh� k�a��h� esika��h�yi��hit�, te na i�janti, na viparinamanti, na
a��ama��a� khy�b�dhenti, n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�ya
v�. Yopi ti�hena satthena s�sa� jindati, na koci ka�ci j�vit� voropeti,
sattanna�tveva k�y�namantarena sattha� vivaramanupavisati.

Cuddasa kho panim�ni yonippamukhasatasahass�ni sa��hi ca sat�ni cha ca sat�ni pa�ca


ca kammuno sat�ni ca pa�ca ca kamm�ni, t��i ca kamm�ni, kamme ca a��hakamme ca
dva��hipa�ipad� dva��hantarakapp�, cha�abhij�tiyo a��ha purisabhumiyo, ek�napa���sa
�j�vasate , paribb�jakasate, ek�napa���sa n�g�v�sasate v�se indriyasate ti�se
nirayasate chatti�sa rajodh�tuyo sattasa��igabbh� satta asa��agabbh� satta
niga�higabbh� satta dibb� satta m�nus�, satta pis�c�, satta sar�, satta pavudh�,
satta ca pavudhasat�ni, satta pap�t� satta ca pap�tasat�ni, satta supin�, satta ca
supinasat�ni cull�s�ti mah�kappuno satasahass�ni. Y�ni b�le ca pa�ite ca
sandh�vitv� dukkhassanta� karissanti. Tattha natthi: "imin�ha� s�lena v� vatena v�
tapena v� brahmacariyena v� aparipakka� v� kamma� parip�cess�mi, paripakka� v�
kamma� phussa phussa khyant�kariss�m�"ti heva� natthi do�amite sukhadukkhe
pariyantaka�e sa�s�re natthi h�yanava��hane natthi ukka�s�vaka�se, seyyath�'pi n�ma
suttagu�e khitte nibbe�hiyam�nameva paleti, evameva b�le ca pa�ite ca
nibbe�hiyam�n� sukhadukkha� palent�"ti.

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?


Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "satti'me


k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h� esika��h�yi��hit�, te na
i�janti, na viparinamanti, na a��ama��a� khy�b�dhenti, n�la� a��ama��assa sukh�ya
v� dukkh�ya v� sukhadukkh�ya v�, katame satta: pa�havik�yo �pok�yo tejok�yo
v�yok�yo sukhe dukkhe jive. Satti'me k�y� aka�� aka�avidh� animmit� animm�t� va�jh�

K�a��h� esika��h�yi��hit�, te na i�janti, na viparinamanti, na a��ama��a�


khy�b�dhenti, n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�ya v� yo'pi
ti�hena satthena s�sa� jindati, na koci ka�ci j�vit� voropeti. Sattanna�tveva
k�y�namantarena sattha� vivaramanupavisati.

Cuddasa kho pana im�ni yonippamukhasatasahass�ni sa��hi ca sat�ni cha ca sat�ni


pa�ca ca kammuno sat�ni pa�ca ca kamm�ni, t��i ca kamm�ni, kamme ca a��hakamme ca
dva��hipa�ipad� dva��hantarakapp�, cha�abhij�tiyo a��ha purisabhumiyo ek�napa���sa
�jivasate ek�napa���sa paribb�jakasate, ek�napa���sa n�g�v�sasate v�se indriya sate
ti�se nirayasate chatti�sa rajodh�tuyo satta sa��igabbh� satta asa��igabbh� satta
niga�higabbh� satta dibb� satta m�nus�, satta pis�c�. Satta sar� satta pavudh�,
satta ca pavudhasat�ni satta pap�t� satta ca pap�tasat�ni satta supin� satta ca
supinasat�ni cull�s�ti mah�kappuno satasahass�ni y�ni b�le ca pa�ite ca sandh�vitv�
dukkhassanta� karissanti.

Tattha natthi: "imin�ha� s�lena v� vatena v� tapena v� brahmacariyena v�


aparipakka� v� kamma� parip�cess�mi, paripakka� v� kamma� phussa phussa
khyant�kariss�m�"ti heva� natthi do�amite sukhadukkhe pariyantaka�e sa�s�re natthi
h�yanava��hane natthi ukka�s�vaka�se, seyyath�'pi n�ma suttagu�e khitte
nibabe�hiyam�nameva paleti, evameva b�le ca pa�ite ca nibbe�hiyam�n� sukhadukkha�
palent�ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 3. 9.
Sassatalokasutta�

258. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Sassato loko"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"sassato loko"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva� di��hi
uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi uppajjati:
sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "sassato loko"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: sassato


loko"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,
Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "sassato loko"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 3. 10.
Asassatalokasutta�

259. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Asassato loko"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"asassato loko"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva� di��hi
uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi uppajjati:
sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "asassato loko"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: asassato


loko"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "asassato loko"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 3. 11.
Antav�lokasutta�

260. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Antav� loko"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"antav� loko"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva� di��hi
uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi uppajjati:
sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "antav� loko"ti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: antav�


loko"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "antav� loko"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 3. 12.
Anantav�lokasutta�

261. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Anantav� loko"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"anantav� loko"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva� di��hi
uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi uppajjati:
sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "anantav� loko"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?


Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: anantav�


loko"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "anantav� loko"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 3. 13
Ta� jiva� ta� sarira sutta�

262. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Ta� j�va� ta� sar�ra"nti ?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"ta� j�va� ta� sar�ra"nti. Vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva�
di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "ta� j�va� ta� sar�ra"nti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,
Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "ta� j�va�
ta� sar�ra"nti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "ta� j�va� ta� sar�ra"nti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 3. 14
A��a� j�va� a��a� sar�ra sutta�

263. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"A��a� j�va� a��a� sar�ra"nti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"a��a� j�va� a��a� sar�ra"nti. Vedan�ya sati vedana� up�d�ya vedana� abhinivissa
eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "a��a� j�va� a��a� sar�ra"nti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "a��a� j�va�
a��a� sar�ra"nti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "a��a� j�va� a��a� sar�ra"nti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 3. 15
Hoti tath�gata sutta�

264. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Hoti tath�gato para� mara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"hoti tath�gato para� mara�"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa
eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "hoti tath�gato para� mara�"ti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "hoti


tath�gato para� mara�"ti

No heta� bhante,
Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "hoti tathagato para� mara�"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 3. 16
Na hoti tath�gata sutta�

265. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati? "Na
hoti tath�gato para� mara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati: "na
hoti tath�gato para� mara�"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa
eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "na hoti tath�gato para� mara�"ti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: na hoti


tath�gato para� mara�"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?


Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "na hoti tath�gato para� mara�"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 3. 17
Hoti ca na ca hoti tath�gata sutta�

266. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Hoti ca na ca hoti tath�gato para� mara�"ti?
Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata
bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"hoti ca na ca hoti tath�gato para� mara�"ti vedan�ya sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "hoti ca na ca hoti tath�gato para� mara�"ti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "hoti ca na


ca hoti tath�gato para� mara�"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?


Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,
tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva�


Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi
uppajjeyya: "sattime k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h�
esika��h�yi��hit�, te na i�janti na viparinamanti na a��ama��a� khy�b�dhenti1-
n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh� v�, katame satta: pa�havik�yo
�pok�yo tejok�yo v�yok�yo sukhe dukkhe jive sattime k�y� aka�� aka�avidh� animmit�
animm�t� va�jh� k�a��h� esika��h�yi��hit�, te na i�janti, na viparinamanti, na
a��ama��a� khy�b�dhenti, n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�ya
v�. Yopi ti�hena satthena s�sa� jindati, na koci ka�ci j�vit� voropeti,
sattanna�tveva k�y�namantarena sattha� vivaramanupavisati.

Cuddasa kho panim�ni yonippamukhasatasahass�ni sa��hi ca sat�ni cha ca sat�ni pa�ca


ca kammuno sat�ni ca pa�ca ca kamm�ni, t��i ca kamm�ni, kamme ca a��hakamme ca
dva��hipa�ipad� dva��hantarakapp�, cha�abhij�tiyo a��ha purisabhumiyo, ek�napa���sa
�j�vasate , paribb�jakasate, ek�napa���sa n�g�v�sasate v�se indriyasate ti�se
nirayasate chatti�sa rajodh�tuyo sattasa��igabbh� satta asa��agabbh� satta
niga�higabbh� satta dibb� satta m�nus�, satta pis�c�, satta sar�, satta pavudh�,
satta ca pavudhasat�ni, satta pap�t� satta ca pap�tasat�ni, satta supin�, satta ca
supinasat�ni cull�s�ti mah�kappuno satasahass�ni. Y�ni b�le ca pa�ite ca
sandh�vitv� dukkhassanta� karissanti. Tattha natthi: "imin�ha� s�lena v� vatena v�
tapena v� brahmacariyena v� aparipakka� v� kamma� parip�cess�mi, paripakka� v�
kamma� phussa phussa khyant�kariss�m�"ti heva� natthi do�amite sukhadukkhe
pariyantaka�e sa�s�re natthi h�yanava��hane natthi ukka�s�vaka�se, seyyath�'pi n�ma
suttagu�e khitte nibbe�hiyam�nameva paleti, evameva b�le ca pa�ite ca
nibbe�hiyam�n� sukhadukkha� palent�"ti.

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "satti'me


k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h� esika��h�yi��hit�, te na
i�janti, na viparinamanti, na a��ama��a� khy�b�dhenti, n�la� a��ama��assa sukh�ya
v� dukkh�ya v� sukhadukkh�ya v�, katame satta: pa�havik�yo �pok�yo tejok�yo
v�yok�yo sukhe dukkhe jive. Satti'me k�y� aka�� aka�avidh� animmit� animm�t� va�jh�
k�a��h� esika��h�yi��hit�, te na i�janti, na viparinamanti, na a��ama��a�
khy�b�dhenti, n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�ya v� yo'pi
ti�hena satthena s�sa� jindati, na koci ka�ci j�vit� voropeti. Sattanna�tveva
k�y�namantarena sattha� vivaramanupavisati.

Cuddasa kho pana im�ni yonippamukhasatasahass�ni sa��hi ca sat�ni cha ca sat�ni


pa�ca ca kammuno sat�ni pa�ca ca kamm�ni, t��i ca kamm�ni, kamme ca a��hakamme ca
dva��hipa�ipad� dva��hantarakapp�, cha�abhij�tiyo a��ha purisabhumiyo ek�napa���sa
�jivasate ek�napa���sa paribb�jakasate, ek�napa���sa n�g�v�sasate v�se indriya sate
ti�se nirayasate chatti�sa rajodh�tuyo satta sa��igabbh� satta asa��igabbh� satta
niga�higabbh� satta dibb� satta m�nus�, satta pis�c�. Satta sar� satta pavudh�,
satta ca pavudhasat�ni satta pap�t� satta ca pap�tasat�ni satta supin� satta ca
supinasat�ni cull�s�ti mah�kappuno satasahass�ni y�ni b�le ca pa�ite ca sandh�vitv�
dukkhassanta� karissanti.

Tattha natthi: "imin�ha� s�lena v� vatena v� tapena v� brahmacariyena v�


aparipakka� v� kamma� parip�cess�mi, paripakka� v� kamma� phussa phussa
khyant�kariss�m�"ti heva� natthi do�amite sukhadukkhe pariyantaka�e sa�s�re natthi
h�yanava��hane natthi ukka�s�vaka�se, seyyath�'pi n�ma suttagu�e khitte
nibabe�hiyam�nameva paleti, evameva b�le ca pa�ite ca nibbe�hiyam�n� sukhadukkha�
palent�ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 3. 18
Neva hoti na nahoti sutta�

267. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati:
"neva hoti na nahoti tath�gato parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
neva hoti na nahoti tath�gato parammara�"ti vedan�ya sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati: "vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "neva hoti na nahoti tath�gato parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "neva hoti
na nahoti tath�gato parammara�"ti?
No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "neva hoti na nahoti tath�gato parammara�"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 3. 19
R�p� att� sutta�

268. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� [PTS Page 219] [\q 219/] up�d�ya ki�
abhinivissa eva� di��hi uppajjati? "R�p� att� hoti arogo parammara�"ti?

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"r�p� att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "r�p� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: r�p�


att�hoti arogo parammara�"ti?
No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "r�p� att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: r�p� att� hoti arogo parammara�ti.

3. 3. 20
Ar�p� att� sutta�

269. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Ar�p� att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"ar�p� att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "ar�p� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: ar�p�


att�hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?


Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "ar�p� att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: ar�p� att� hoti arogo para� mara�ti.
3. 3. 21
R�p�va ar�p�va att� sutta�

270. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"R�p�va ar�p� ca att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"r�p� ca ar�p� ca att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya
vedana� abhinivissa eva� di��hi uppajjati sa���ya sati sa��a� up�d�ya sa��a�
abhinivissa eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re
abhinivissa eva� di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a�
abhinivissa eva� di��hi uppajjati: "r�p� ca ar�p� ca att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: r�p� ca


ar�p� ca att� hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?


Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "r�p� ca ar�p� ca att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: r�p� ca ar�p� ca att� hoti arogo parammara�ti.

3. 3. 22
Neva r�p� n�r�p� att� sutta�

271. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Nevar�p� n�r�p� att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"nevar�p� n�r�p� att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya
vedana� abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a�
abhinivissa eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re
abhinivissa eva� di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a�
abhinivissa eva� di��hi uppajjati: "nevar�p� n�r�p� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: nevar�p�


n�r�p� att� hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?


Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,
tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "nevar�p� n�r�p� att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: nevar�p� n�r�p� att� hoti arogo parammara�ti.

3. 3. 23
Ekantasukh� att� sutta�

272. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Ekantasukh� att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"ekantasukh� att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "ekantasukh� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: ekantasukh�


att� hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?
Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "ekantasukh� att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: ekantasukh� att� hoti arogo parammara�ti.

3. 3. 24
Ekantadukkh� att� sutta�
273. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
[PTS Page 220] [\q 220/] "ekantadukkh� att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"ekantadukkh� att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "ekantadukkh� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: ekantadukkh�


att� hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "ekantadukkh� att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: ekantadukkh� att� hoti arogo parammara�ti.

3. 3. 25
Sukhadukkh� att� sutta�

274. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Sukhadukkh� att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"sukhadukkhi att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "sukhadukkh� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: sukhadukkh�


att� hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,
Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi
uppajjeyya: "sukhadukkh� att� hoti arogo parammara�"ti?

No heta� bhante,

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita�


Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: sukhadukkh� att� hoti arogo parammara�ti.

3. 3. 26
Adukkhamasukh� att� sutta�

275. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Adukkhamasukh� att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"adukkhamasukh� att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "adukkhamasukh� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya:


adukkhamasukh� att� hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,
Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "adukkhamasukh� att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: adukkhamasukh� att� hoti arogo parammara�ti.

Gamanavaggo dutiyo.

Tatrudd�na�:
V�ta� eta� mama so att� no ca me siy�,
Natth� karato hetucca mah�di��hena a��hama�.

Sassato asassato ceva ant� nant� ca vuccati,


Ta� j�va� a��a� j�va� ca tath�gatena catt�ro.

R�p� att� yath� hoti ar�p� ca tath� para�,


R�p� c�r�pi ca att� neva r�p� n�r�p� ca,

Ekantasukh� ca att� ekanta dukkh� tath�.


Sukhadukkh� att� ca adukkhamasukh� para�,
Ime chabb�sasuttant� dutiyav�re sudesit�ti.

)))))))))))))))))))))))))))))

2.Gamana vaggo

3. 4. 1
V�ta sutta�

276. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati? "Na
v�t� v�yanti, na najjo sandanti, na gabbhiniyo vij�yanti, na candimusuriy� udenti
v� apenti v� esika��h�yi��hit�"ti?

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressant�ti. Tena hi bhikkhave su�tha s�dhuka� manasikarotha bh�siss�mi. Eva�
bhanteti kho te bhikkh� bhagavato paccassosu� bhagav� etadavoca:

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati: "na
v�t� v�yanti na najjo sandanti, na gabbhaniyo vij�yanti, na candimasuriy� udenti v�
apenti v� esika��h�yi��hit�"ti. Vedan�ya sati vedana� up�d�ya vedana� abhinivissa
eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: na v�t� v�yanti na najjo sandanti, na gabbhiniyo vij�yanti, na
candimasuriy� udenti v� apenti v� esika��h�yi��hit�"ti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� ta� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: na v�t� v�yanti na najjo sandanti, na gabbhiniyo vij�yanti, na
candimasuriy� udenti v� apenti v� esika��h�yi��hit�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: na v�t� v�yanti na najjo sandanti, na gabbhiniyo vij�yanti na
candimasuriy� udenti v� apenti v� esika��h�yi��hit�ti.

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "na v�t� v�yanti na
najjo sandanti, na gabbhiniyo vij�yanti, na candimasuriy� udenti v� apenti v�
esika��h�yi��hiti"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjeyya: "na v�t� v�yanti, na najjo sandanti, na gabbhiniyo vij�yanti, na
candimasuriy� udenti v� apenti v� esika��h�yi��hit�"ti.

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 2
Eta� mamasutta�

277. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Eta� mama eso hamasmi, eso me att�"ti?

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
Tena hi bhikkhave su�tha s�dhuka� manasikarotha bh�siss�mi eva� bhanteti kho te
bhikkh� bhagavato paccassosu� bhagav� etadavoca:

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"eta� mama, eso hamasmi, eso me att�"ti vedan�ya sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati:sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: eta� mama, eso hamasmi, eso me att�ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: eta� mama, eso hamasmi, eso me att�ti.

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: eta� mama, eso hamasmi, eso aett�ti.

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "eta� mama, eso
hamasmi, eso me att�ti

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjeyya: "eta� mama, eso hamasmi, eso me att�"ti.

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 3
So att�sutta�

278. S�vatthiya�:
Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati? "So
att�, so loko, so pecca bhaviss�mi, nicco dhuvo sassato aviparin�madhammo"ti?

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
Tena hi bhikkhave su�tha s�dhuka� manasikarotha bh�siss�mi eva� bhanteti kho te
bhikkh� bhagavato paccassosu� bhagav� etadavoca:

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati: "so
att� so loko so pecca bhaviss�mi nicco dhuvo sassato aviparin�madhammo"ti vedan�ya
sati vedana� up�d�ya vedana� abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a�
up�d�ya sa��a� abhinivissa eva� di��hi uppajjati:sa�kh�resu sati sa�kh�re up�d�ya
sa�kh�re abhinivissa eva� di��hi uppajjati:"vi����e sati vi����a� up�d�ya vi����a�
abhinivissa eva� di��hi uppajjati: "so att� so loko so pecca bhaviss�mi nicco dhuvo
sassato aviparin�madhammo"ti

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: so att� so loko so pecca bhaviss�mi nicco dhuvo sassato
aviparin�madhammo"ti.

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: so att� so loko so pecca bhaviss�mi nicco dhuvo sassato
aviparin�madhammo"ti.

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "so att� so loko so
pecca bhaviss�mi nicco dhuvo sassato aviparin�madhammo"ti.
No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjeyya: "so att� so loko so pecca bhaviss�mi nicco dhuvo sassato
aviparin�madhammo"ti.
Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 4
Noca me siy�sutta�

279. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati? "No
cassa�, no ca me siy�, na bhaviss�mi, na me bhavissati"ti

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti. Tena hi bhikkhave su�tha s�dhuka� manasikarotha bh�siss�mi eva�
bhanteti kho te bhikkh� bhagavato paccassosu� bhagav� etadavoca:

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:"no
cassa�, no ca me siy� na bhaviss�mi na me bhavissat�"ti. Vedan�ya sati vedana�
up�d�ya vedana� abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya
sa��a� abhinivissa eva� di��hi uppajjati:sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re
abhinivissa eva� di��hi uppajjati:"vi����e sati vi����a� up�d�ya vi����a�
abhinivissa eva� di��hi uppajjati: "no cassa�, so ca me siy�, na bhaviss�mi na me
bhavissat�"ti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "no cassa�, no ca me siy� na bhaviss�mi na me bhavissat�"ti.
No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: no cassa� no ca me siy� na bhaviss�mi na me bhavissat�"ti.
Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "no cassa� no ca me


siy� na bhaviss�mi na me bhavissat�"ti.
No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjeyya: "no cassa� no ca me siy� na bhaviss�mi na me bhavissat�"ti.
Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 5

Natthi dinnasutta�

280. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na� kamm�na�
phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi pit�, natthi
satt� opap�tik�, natth� loke sama�abr�hma� sammaggat� samm�pa�ipann� ye ima�ca
loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko aya�
puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puris�
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��h�ni bhavanti,
bhasmant�1 �hutiyo, datt�pa��attamida� d�na� n�ma tesa� tuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�"ti.

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara� s�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na� kamm�na�
phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi pit�, natthi
satt� opap�tik�, natthi loke sama�abr�hma� sammaggat� samm�pa�ipann� ye ima�ca
loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko aya�
puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puriso
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��hini bhavanti,
bhasmant�1�hutiyo, datt�pa��attamida� d�na� n�ma tesa� kuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�"ti. Vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva�
di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati: vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na�
kamm�na� phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi
pit�, natthi satt� opap�tik�, natth� loke sama�abr�hma� sammaggat� samm�pa�ipann�
ye ima�ca loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko
aya� puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puriso
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��hini bhavanti,
bhasmant�1- �hutiyo, datt�pa��attamida� d�na� n�ma tesa� kuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,
Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na�
kamm�na� phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi
pit�, natthi satt� opap�tik�, natth� loke sama�abuhma� sammaggat� samm�pa�ipann� ye
ima�ca loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bh�tiko
aya� puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puriso
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��hini bhavanti,
bhasmant�1�hutiyo, datt�pa��attamida� d�na� n�ma tesa� kuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�"ti.

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Anicca� bhante,

"Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na�
kamm�na� phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi
pit�, natthi satt� opap�tik�, natth� loke sama�abr�hma� sammaggat� samm�pa�ipann�
ye ima�ca loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko
aya� puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puriso
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��hini bhavanti,
bhasmant�1�hutiyo, datt�pa��attamida� d�na� n�ma tesa� kuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�"ti.

No heta� bhante,

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya:
"Natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na� kamm�na�
phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi pit�, natthi
satt� opap�tik�, natth� loke sama�abr�hma� sammaggat� samm�pa�ipann� ye ima�ca
loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko aya�
puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puriso
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��hini bhavanti,
bhasmant� �hutiyo, dattupa��attamida� d�na� n�ma tesa� kuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�ti?.

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 6
Karato sutta�
281 S�vatthiya�:

Kismi� nu kho bhikkhave, sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati:
"karato k�rayato chindato ched�payato pacato p�cayato socato soc�payato kilamato
kilam�payato phandato phand�payoto p��amatip�tayato6 adinna� �diyato sandhi�
chindato nillopa� harato ek�g�rika� karoto paripatthe ti��hato. Parad�ra� gacchato
mus� bha�ato karato na kar�yati p�pa�7, khurapariyantena ce'pi cakkena yo imiss�
pa�haviy� p��e ekama�sakhala� ekama�sapu�ja� kareyya, natthi tato nid�na� p�pa�.
Natthi p�passa �gamo, dakkhi�a�ce'pi ga�g�ya t�ra� gaccheyya hananto gh�tento
chindanto ched�pento pacento, p�cento natthi tato nid�na� p�pa� natthi p�passa
�gamo, uttara�ce'pi ga�g�ya t�ra�2gaccheyya dadanto d�pento yajanto y�jento,
9natthi tato nid�na� pu��a� natthi pu��assa �gamo, d�nena damena sa�yamena
saccavajjena10natthi pu��a� natthi pu��assa �gamo"ti.

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pa� kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"karato k�rayato chindato ched�payato pacato p�cayato socato ka soc�payato kilamato
kilam�payato phandato phand�payato p��amatip�tayato- adinna� �diyato sandhi�
chindato nillopa� harato ek�g�rika� karoto paripatthe ti��hato. Parad�ra� gacchato
mus� bha�ato karato na kar�yati p�pa�,khurapariyantena ce'pi cakkena yo imiss�
pa�haviy� pa�e ekama�sakhala� ekama�sapu�ja� kareyya, natthi tato nid�na� p�pa�.
Natthi p�passa �gamo, dakkhi�a�ce'pi ga�g�ya t�ra� gaccheyya hananto gh�tento
chindanto ched�pento pacento, p�cento natthi tato nid�na� p�pa� natthi p�passa
�gamo, uttara�eca'pi ga�g�ya t�ra�2gaccheyya dadanto d�pento yajanto y�jento,
natthi tato nid�na� pu��a� natthi pu��assa �gamo, d�nena damena sa�yamena
saccavajjena natthi pu��a� natthi pu��assa �gamo"ti. Vedan�ya sati vedan�ya up�d�ya
vedan�ya abhinivissa eva� di��hi uppajjati. Sa���ya sati sa���ya up�d�ya sa���ya
abhinivissa eva� di��hi uppajjati. Sa�kh�resu sati sa�kharesu up�d�ya sa�kharesu
abhinivissa eva� di��hi uppajjati. Vi����e sati vi����a� up�d�ya abhinivissa eva�
di��hi uppajjati. "Karato k�rayato chindato ched�payato pacato p�cayato3socato
soc�payato kilamato kilam�payato phandato phand�payato p��amatip�tayato adinna�
�diyato sandhi� chindato nillopa� harato ek�g�rika� karoto paripatthe ti��hato.
Parad�ra� gacchato mus� bha�ato karato na kar�yati p�pa�,khurapariyantena ce'pi
cakkena yo imiss� pa�haviy� pa�e ekama�sakhala� ekama�sapu�ja� kareyya, natthi tato
nid�na� p�pa�. Natthi p�passa �gamo, dakkhi�a�ce'pi ga�g�ya t�ra�8gaccheyya hananto
gh�tento chindanto ched�pento pacento, p�cento natthi tato nid�na� p�pa� natthi
p�passa �gamo, uttara�ce'pi ga�g�ya t�ra� gaccheyya dadanto d�pento yajanto
y�jento, natthi tato nid�na� pu��a� natthi pu��assa �gamo, d�nena damena
sa�yamenasaccavajjena natthi pu��a� natthi pu��assa �gamo"ti.

"Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

"Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Yampan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya,
"Karato k�rayato chindato ched�payato pacato p�cayato socato soc�payato kilamato
kilam�payato phandato phand�payato p��amatip�tayato adinna� �diyato sandhi�
chindato nillopa� harato ek�g�rika� karoto paripatthe ti��hato. Parad�ra� gacchato
mus� bha�ato karato na kar�yati p�pa�, khurapariyantena ce'pi cakkena yo imiss�
pa�haviy� pa�e ekama�sakhala� ekama�sapu�ja� kareyya, natthi tato nid�na� p�pa�.
Natthi p�passa �gamo, dakkhi�a�ce'pi ga�g�ya t�ra�8gaccheyya hananto gh�tento
chindanto ched�pento pacento, p�cento natthi tato nid�na� p�pa� natthi p�passa
�gamo, uttara�ce'pi ga�g�ya t�ra� gaccheyya dadanto d�pento yajanto y�jento, natthi
tato nid�na� pu��a� natthi pu��assa �gamo, d�nena damena sa�yamena saccavajjena
natthi pu��a� natthi pu��assa �gamo"ti.
3. 4. 7
Natthi hetu sutta�

282. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Natthi hetu natthi paccayo satt�na� sa�kililes�ya, ahetu appaccay� satt�
sa�kilissanti, natthi hetu natthi paccayo satt�na� visuddhiy�, ahetu appaccay�
satt� visujjhanti, natthi satt� sabbe p�� sabbe bh�t� sabbe j�v� avas� abal�
aviriy�, 2- niyati sa�gatibh�vaparinat� chasvev�bhij�tisu sukhadukkha�
pa�isa�vedent�"ti?

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"natthi hetu natthi paccayo satt�na� sa�kiles�ya ahetu appaccay� satt�
sa�kilissanti, natthi hetu natthi paccayo satt�na� visuddhiy� ahetu paccay� satt�
visujjhanati natthi bala� natthi viriya� natthi purisath�mo natthi purisaparakkamo
sabbe satt� sabbe p�� sabbe bh�t� sabbe j�v� avas� abal� aviriy�, niyati
sa�gatibh�vaparinat� chasvev�bhij�tisu sukha dukkha� pa�isa�vedent�" vedan�ya sati
vedan�ya up�d�ya vedan�ya abhinivissa eva� di��hi uppajjati: sa���ya sati sa���ya
up�d�ya sa���ya abhinivissa eva� di��hi uppajjati: sa�kh�resu sati sa�kh�resu
up�d�ya sa�kh�resu abhinivissa eva� di��hi uppajjati:" vi����e sati vi����a�
up�d�ya vi����a� abhinivissa eva� di��hi uppajjati:"natthi hetu natthi paccayo
satt�na� sa�kiles�ya ahetu appaccay� satt� sa�kilissanti, natthi hetu natthi
paccayo satt�na� visuddhiy� ahetu paccay� satt� visujjhanati natthi bala� natthi
viriya� natthi purisath�mo natthi purisaparakkamo sabbe satt� sabbe p�� sabbe bh�t�
sabbe j�v� avas� abal� aviriy�, niyati sa�gatibh�vaparinat� chasvev�bhij�tisu sukha
dukkha� pa�isa�vedent�"

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?


Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: natthi hetu natthi paccayo satt�na�sa�kiles�ya ahetu appaccay� satt�
sa�kilissanti, natthi hetu natthi paccayo satt�na� visuddhiy� ahetu paccay� satt�
visujjhanati natthi bala� natthi viriya� natthi purisath�mo natthi purisaparakkamo
sabbe satt� sabbe p�� sabbe bh�t� sabbe j�v� avas� abal� aviriy�, niyati
sa�gatibh�vaparinat� chasvev�bhij�tisu sukha dukkha� pa�isa�vedent�"

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: natthi hetu natthi paccayo satt�na� sa�kiles�ya ahetu appaccay� satt�
sa�kilissanti, natthi hetu natthi paccayo satt�na� visuddhiy� ahetu paccay� satt�
visujjhanati natthi bala� natthi viriya� natthi purisath�mo natthi purisaparakkamo
sabbe satt� sabbe p�� sabbe bh�t� sabbe j�v� avas� abal� aviriy�, niyati
sa�gatibh�vaparinat� chasvev�bhij�tisu sukha dukkha� pa�isa�vedent�"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 8
Mah�di��hi sutta�

283. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Sattime k�y� aka�� aka�avidh� animmit� animm�t�1va�jh� k�a��h� phasika���yi��hit�,
te na i�janti na viparinamanti na a��ama��a� khy�kh�dhenti, n�la� a��ama��assa
sukh�ya v� dukkh�ya v�, sukhadukkh�ya v�:

Katame satta: pa�havik�yo �pok�yo tejok�yo v�yok�yo sukhe dukkhe j�ve. Sattime k�y�
aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h� esika��h�yi��hit�, te na i�janti
na viparinamanti na a��ama��a� khy�b�dhenti1n�la� a��ama��assa sukh�ya v� dukkh�ya
v� sukhadukkh�ya v�. Yo'pi ti�hena satthena s�sa� jindati na koci ka�ci j�vit�
voropeti. Sattanna� tveva k�y�namantarena sattha� vivaramanupavisati.

Cuddasa kho pana im�ni yonippamukhasatasahass�ni sa��hi ca sat�ni cha ca sat�ni


pa�ca ca kammuno sat�ni ca pa�ca ca kamm�ni, t��i ca kamm�ni, kamme ca a��hakamme
ca dva��hipa�ipad� dva��hantarakapp�, cha�abhij�tiyo a��ha purisabhumiyo
ek�napa���sa �jivasate ek�napa���sa paribb�jakasate ek�napa���sa n�g�v�sasate v�se
indriyasate ti�se nirayasate chatti�sa rajodh�tuyo satta sa��igabbh� satta
asa���gabbh� sattaniga�higabbh� satta dibb� satta m�nus� satta pis�c�3 satta sar�
satta pavudh� satta ca pavudhasat�ni satta pap�t� satta ca pap�tasat�ni satta
supin� satta ca supinasat�ni cull�s�ti mah�kappuno satasahass�ni y�ni b�le ca
pa�ite ca sandh�vitv� sa�saritv� dukkhassanta� karissanti.

Tattha natthi: "imin�ha� s�lena v� vatena v� tapena v� brahmacariyena v�


aparipakka� v� kamma� parip�cess�mi paripakka� v� kamma� phussa phussa
khyant�kariss�m�"ti heva� natthi do�amite sukhadukkhe. Pariyantaka�e sa�s�re.
Natthi h�yanava��hane. Natthi ukka�s�vaka�se. Seyyath�pi n�ma suttagu�e khitte
nibabe�hiyam�nameva paleti, evameva b�le ca pa�ite ca nibbe�hiyam�n� sukhadukkha�
palent�ti.

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"sattime k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h� esika��h�yi��hit�,
te na i�janti na viparinamanti na a��ama��a� khy�b�dhenti1- n�la� a��ama��assa
sukh�ya v� dukkh�ya v� sukhadukkha� palent�ti. Vedanay� sati vedan�ya up�d�ya
vedan�ya abhinivissa eva� di��hi uppajjati: sa���ya sati sa���ya up�d�ya sa���ya
abhinivissa eva� di��hi uppajjati: sa�kh�resu sati sa�kh�resu up�d�ya sa�kh�resu
abhinivissa eva� di��hi uppajjati:" vi����e sati vi����a� up�d�ya vi����a�
abhinivissa eva� di��hi uppajjati:"sattime k�y� aka�� aka�avidh� animmit� animm�t�
va�jh� k�a��h� esika��h�yi��hit�, te na i�janti na viparinamanti na a��ama��a�
khy�b�dhenti n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�� palent�ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "sattime k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h�
esika��h�yi��hit�, te na i�janti na viparinamanti na a��ama��a� khy�b�dhenti n�la�
a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�� palent�ti.

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?


Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,
tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "sattime k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h�
esika��h�yi��hit�, te na i�janti na viparinamanti na a��ama��a� khy�b�dhenti n�la�
a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh� v�, katame satta: pa�havik�yo
�pok�yo tejok�yo v�yok�yo sukhe dukkhe jive sattime k�y� aka�� aka�avidh� animmit�
animm�t� va�jh� k�a��h� esika��h�yi��hit�, te na i�janti, na viparinamanti, na
a��ama��a� khy�b�dhenti, n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�ya
v�. Yopi ti�hena satthena s�sa� jindati, na koci ka�ci j�vit� voropeti,
sattanna�tveva k�y�namantarena sattha� vivaramanupavisati.

Cuddasa kho panim�ni yonippamukhasatasahass�ni sa��hi ca sat�ni cha ca sat�ni pa�ca


ca kammuno sat�ni ca pa�ca ca kamm�ni, t��i ca kamm�ni, kamme ca a��hakamme ca
dva��hipa�ipad� dva��hantarakapp�, cha�abhij�tiyo a��ha purisabhumiyo, ek�napa���sa
�j�vasate , paribb�jakasate, ek�napa���sa n�g�v�sasate v�se indriyasate ti�se
nirayasate chatti�sa rajodh�tuyo sattasa��igabbh� satta asa��agabbh� satta
niga�higabbh� satta dibb� satta m�nus�, satta pis�c�, satta sar�, satta pavudh�,
satta ca pavudhasat�ni, satta pap�t� satta ca pap�tasat�ni, satta supin�, satta ca
supinasat�ni cull�s�ti mah�kappuno satasahass�ni. Y�ni b�le ca pa�ite ca
sandh�vitv� dukkhassanta� karissanti. Tattha natthi: "imin�ha� s�lena v� vatena v�
tapena v� brahmacariyena v� aparipakka� v� kamma� parip�cess�mi, paripakka� v�
kamma� phussa phussa khyant�kariss�m�"ti heva� natthi do�amite sukhadukkhe
pariyantaka�e sa�s�re natthi h�yanava��hane natthi ukka�s�vaka�se, seyyath�'pi n�ma
suttagu�e khitte nibbe�hiyam�nameva paleti, evameva b�le ca pa�ite ca
nibbe�hiyam�n� sukhadukkha� palent�"ti.

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "satti'me


k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h� esika��h�yi��hit�, te na
i�janti, na viparinamanti, na a��ama��a� khy�b�dhenti, n�la� a��ama��assa sukh�ya
v� dukkh�ya v� sukhadukkh�ya v�, katame satta: pa�havik�yo �pok�yo tejok�yo
v�yok�yo sukhe dukkhe jive. Satti'me k�y� aka�� aka�avidh� animmit� animm�t� va�jh�
K�a��h� esika��h�yi��hit�, te na i�janti, na viparinamanti, na a��ama��a�
khy�b�dhenti, n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�ya v� yo'pi
ti�hena satthena s�sa� jindati, na koci ka�ci j�vit� voropeti. Sattanna�tveva
k�y�namantarena sattha� vivaramanupavisati.

Cuddasa kho pana im�ni yonippamukhasatasahass�ni sa��hi ca sat�ni cha ca sat�ni


pa�ca ca kammuno sat�ni pa�ca ca kamm�ni, t��i ca kamm�ni, kamme ca a��hakamme ca
dva��hipa�ipad� dva��hantarakapp�, cha�abhij�tiyo a��ha purisabhumiyo ek�napa���sa
�jivasate ek�napa���sa paribb�jakasate, ek�napa���sa n�g�v�sasate v�se indriya sate
ti�se nirayasate chatti�sa rajodh�tuyo satta sa��igabbh� satta asa��igabbh� satta
niga�higabbh� satta dibb� satta m�nus�, satta pis�c�. Satta sar� satta pavudh�,
satta ca pavudhasat�ni satta pap�t� satta ca pap�tasat�ni satta supin� satta ca
supinasat�ni cull�s�ti mah�kappuno satasahass�ni y�ni b�le ca pa�ite ca sandh�vitv�
dukkhassanta� karissanti.

Tattha natthi: "imin�ha� s�lena v� vatena v� tapena v� brahmacariyena v�


aparipakka� v� kamma� parip�cess�mi, paripakka� v� kamma� phussa phussa
khyant�kariss�m�"ti heva� natthi do�amite sukhadukkhe pariyantaka�e sa�s�re natthi
h�yanava��hane natthi ukka�s�vaka�se, seyyath�'pi n�ma suttagu�e khitte
nibabe�hiyam�nameva paleti, evameva b�le ca pa�ite ca nibbe�hiyam�n� sukhadukkha�
palent�ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 9.
Sassatalokasutta�

284. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Sassato loko"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"sassato loko"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva� di��hi
uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi uppajjati:
sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "sassato loko"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: sassato


loko"ti
No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,
Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "sassato loko"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 10.
Asassatalokasutta�

285. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Asassato loko"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"asassato loko"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva� di��hi
uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi uppajjati:
sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "asassato loko"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: asassato


loko"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?


Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "asassato loko"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 11.
Antav�lokasutta�

286. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Antav� loko"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"antav� loko"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva� di��hi
uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi uppajjati:
sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "antav� loko"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: antav�


loko"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?


Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "antav� loko"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 12.
Anantav�lokasutta�

287. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Anantav� loko"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"anantav� loko"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva� di��hi
uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi uppajjati:
sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "anantav� loko"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: anantav�


loko"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?


Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,
tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "anantav� loko"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 13
Ta� jiva� ta� sarira sutta�

288. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Ta� j�va� ta� sar�ra"nti ?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"ta� j�va� ta� sar�ra"nti. Vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva�
di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "ta� j�va� ta� sar�ra"nti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "ta� j�va�
ta� sar�ra"nti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "ta� j�va� ta� sar�ra"nti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 14
A��a� j�va� a��a� sar�ra sutta�

289. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"A��a� j�va� a��a� sar�ra"nti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"a��a� j�va� a��a� sar�ra"nti. Vedan�ya sati vedana� up�d�ya vedana� abhinivissa
eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "a��a� j�va� a��a� sar�ra"nti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "a��a� j�va�
a��a� sar�ra"nti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,
Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi
uppajjeyya: "a��a� j�va� a��a� sar�ra"nti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 15
Hoti tath�gata sutta�

290. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Hoti tath�gato para� mara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"hoti tath�gato para� mara�"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa
eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "hoti tath�gato para� mara�"ti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "hoti


tath�gato para� mara�"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "hoti tathagato para� mara�"ti?
No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 16
Na hoti tath�gata sutta�

291. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati? "Na
hoti tath�gato para� mara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati: "na
hoti tath�gato para� mara�"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa
eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "na hoti tath�gato para�mara�"ti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: na hoti


tath�gato para� mara�"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "na hoti tath�gato para� mara�"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 17
Hoti ca na ca hoti tath�gata sutta�

292. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Hoti ca na ca hoti tath�gato para� mara�"ti?
Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata
bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"hoti ca na ca hoti tath�gato para� mara�"ti vedan�ya sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "hoti ca na ca hoti tath�gato para� mara�"ti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "hoti ca na


ca hoti tath�gato para� mara�"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva�


Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi
uppajjeyya: "sattime k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h�
esika��h�yi��hit�, te na i�janti na viparinamanti na a��ama��a� khy�b�dhenti1-
n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh� v�, katame satta: pa�havik�yo
�pok�yo tejok�yo v�yok�yo sukhe dukkhe jive sattime k�y� aka�� aka�avidh� animmit�
animm�t� va�jh� k�a��h� esika��h�yi��hit�, te na i�janti, na viparinamanti, na
a��ama��a� khy�b�dhenti, n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�ya
v�. Yopi ti�hena satthena s�sa� jindati, na koci ka�ci j�vit� voropeti,
sattanna�tveva k�y�namantarena sattha� vivaramanupavisati.
Cuddasa kho panim�ni yonippamukhasatasahass�ni sa��hi ca sat�ni cha ca sat�ni pa�ca
ca kammuno sat�ni ca pa�ca ca kamm�ni, t��i ca kamm�ni, kamme ca a��hakamme ca
dva��hipa�ipad� dva��hantarakapp�, cha�abhij�tiyo a��ha purisabhumiyo, ek�napa���sa
�j�vasate , paribb�jakasate, ek�napa���sa n�g�v�sasate v�se indriyasate ti�se
nirayasate chatti�sa rajodh�tuyo sattasa��igabbh� satta asa��agabbh� satta
niga�higabbh� satta dibb� satta m�nus�, satta pis�c�, satta sar�, satta pavudh�,
satta ca pavudhasat�ni, satta pap�t� satta ca pap�tasat�ni, satta supin�, satta ca
supinasat�ni cull�s�ti mah�kappuno satasahass�ni. Y�ni b�le ca pa�ite ca
sandh�vitv� dukkhassanta� karissanti. Tattha natthi: "imin�ha� s�lena v� vatena v�
tapena v� brahmacariyena v� aparipakka� v� kamma� parip�cess�mi, paripakka� v�
kamma� phussa phussa khyant�kariss�m�"ti heva� natthi do�amite sukhadukkhe
pariyantaka�e sa�s�re natthi h�yanava��hane natthi ukka�s�vaka�se, seyyath�'pi n�ma
suttagu�e khitte nibbe�hiyam�nameva paleti, evameva b�le ca pa�ite ca
nibbe�hiyam�n� sukhadukkha� palent�"ti.

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "satti'me


k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h� esika��h�yi��hit�, te na
i�janti, na viparinamanti, na a��ama��a� khy�b�dhenti, n�la� a��ama��assa sukh�ya
v� dukkh�ya v� sukhadukkh�ya v�, katame satta: pa�havik�yo �pok�yo tejok�yo
v�yok�yo sukhe dukkhe jive. Satti'me k�y� aka�� aka�avidh� animmit� animm�t� va�jh�
k�a��h� esika��h�yi��hit�, te na i�janti, na viparinamanti, na a��ama��a�
khy�b�dhenti, n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�ya v� yo'pi
ti�hena satthena s�sa� jindati, na koci ka�ci j�vit� voropeti. Sattanna�tveva
k�y�namantarena sattha� vivaramanupavisati.

Cuddasa kho pana im�ni yonippamukhasatasahass�ni sa��hi ca sat�ni cha ca sat�ni


pa�ca ca kammuno sat�ni pa�ca ca kamm�ni, t��i ca kamm�ni, kamme ca a��hakamme ca
dva��hipa�ipad� dva��hantarakapp�, cha�abhij�tiyo a��ha purisabhumiyo ek�napa���sa
�jivasate ek�napa���sa paribb�jakasate, ek�napa���sa n�g�v�sasate v�se indriya sate
ti�se nirayasate chatti�sa rajodh�tuyo satta sa��igabbh� satta asa��igabbh� satta
niga�higabbh� satta dibb� satta m�nus�, satta pis�c�. Satta sar� satta pavudh�,
satta ca pavudhasat�ni satta pap�t� satta ca pap�tasat�ni satta supin� satta ca
supinasat�ni cull�s�ti mah�kappuno satasahass�ni y�ni b�le ca pa�ite ca sandh�vitv�
dukkhassanta� karissanti.

Tattha natthi: "imin�ha� s�lena v� vatena v� tapena v� brahmacariyena v�


aparipakka� v� kamma� parip�cess�mi, paripakka� v� kamma� phussa phussa
khyant�kariss�m�"ti heva� natthi do�amite sukhadukkhe pariyantaka�e sa�s�re natthi
h�yanava��hane natthi ukka�s�vaka�se, seyyath�'pi n�ma suttagu�e khitte
nibabe�hiyam�nameva paleti, evameva b�le ca pa�ite ca nibbe�hiyam�n� sukhadukkha�
palent�ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 18
Neva hoti na nahoti sutta�

293. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati:
"neva hoti na nahoti tath�gato parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
neva hoti na nahoti tath�gato parammara�"ti vedan�ya sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi tti'me k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h�
esika��h�yi��hit�, te na i�janti, na viparinamanti, na a��ama��a� khy�b�dhenti,
n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�ya v� yo'pi ti�hena satthena
s�sa� jindati, na koci ka�ci j�vit� voropeti. Sattanna�tveva k�y�namantarena
sattha� vivaramanupavisati.

Cuddasa kho pana im�ni yonippamukhasatasahass�ni sa��hi ca sat�ni cha ca sat�ni


pa�ca ca kammuno sat�ni pa�ca ca kamm�ni, t��i ca kamm�ni, kamme ca a��hakamme ca
dva��hipa�ipad� dva��hantarakapp�, cha�abhij�tiyo a��ha purisabhumiyo ek�napa���sa
�jivasate ek�napa���sa paribb�jakasate, ek�napa���sa n�g�v�sasate v�se indriya sate
ti�se nirayasate chatti�sa rajodh�tuyo satta sa��igabbh� satta asa��igabbh� satta
niga�higabbh� satta dibb� satta m�nus�, satta pis�c�. Satta sar� satta pavudh�,
satta ca pavudhasat�ni satta pap�t� satta ca pap�tasat�ni satta supin� satta ca
supinasat�ni cull�s�ti mah�kappuno satasahass�ni y�ni b�le ca pa�ite ca sandh�vitv�
dukkhassanta� karissanti.

Tattha natthi: "imin�ha� s�lena v� vatena v� tapena v� brahmacariyena v�


aparipakka� v� kamma� parip�cess�mi, paripakka� v� kamma� phussa phussa
khyant�kariss�m�"ti heva� natthi do�amite sukhadukkhe pariyantaka�e sa�s�re natthi
h�yanava��hane natthi ukka�s�vaka�se, seyyath�'pi n�ma suttagu�e khitte
nibabe�hiyam�nameva paleti, evameva b�le ca pa�ite ca nibbe�hiyam�n� sukhadukkha�
palent�ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 3. 18
Neva hoti na nahoti sutta�
293. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati:
"neva hoti na nahoti tath�gato parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
neva hoti na nahoti tath�gato parammara�"ti vedan�ya sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati: "vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "neva hoti na nahoti tath�gato parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "neva hoti
na nahoti tath�gato parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "neva hoti na nahoti tath�gato parammara�"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.
3. 3. 19
R�p� att� sutta�

294. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� [PTS Page 219] [\q 219/] up�d�ya ki�
abhinivissa eva� di��hi uppajjati? "R�p� att� hoti arogo parammara�"ti?

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"r�p� att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "r�p� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: r�p�


att�hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "r�p� att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: r�p� att� hoti arogo parammara�ti.

3. 3. 20
Ar�p� att� sutta�
295. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Ar�p� att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"ar�p� att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "ar�p� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: ar�p�


att�hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "ar�p� att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: ar�p� att� hoti arogo para� mara�ti.
3. 3. 21
R�p�va ar�p�va att� sutta�

296. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"R�p�va ar�p� ca att� hoti arogo parammara�"ti?
Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata
bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"r�p� ca ar�p� ca att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya
vedana� abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a�
abhinivissa eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re
abhinivissa eva� di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a�
abhinivissa eva� di��hi uppajjati: "r�p� ca ar�p� ca att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: r�p� ca


ar�p� ca att� hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "r�p� ca ar�p� ca att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: r�p� ca ar�p� ca att� hoti arogo parammara�ti.

3. 3. 22
Neva r�p� n�r�p� att� sutta�

297. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Nevar�p� n�r�p� att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"nevar�p� n�r�p� att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya
vedana� abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a�
abhinivissa eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re
abhinivissa eva� di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a�
abhinivissa eva� di��hi uppajjati: "nevar�p� n�r�p� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: nevar�p�


n�r�p� att� hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "nevar�p� n�r�p� att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: nevar�p� n�r�p� att� hoti arogo parammara�ti.

3. 3. 23
Ekantasukh� att� sutta�

298. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Ekantasukh� att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"ekantasukh� att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "ekantasukh� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: ekantasukh�


att� hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "ekantasukh� att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: ekantasukh� att� hoti arogo parammara�ti.

3. 3. 24
Ekantadukkh� att� sutta�
299. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
[PTS Page 220] [\q 220/] "ekantadukkh� att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"ekantadukkh� att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "ekantadukkh� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: ekantadukkh�


att� hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "ekantadukkh� att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: ekantadukkh� att� hoti arogo parammara�ti.

3. 3. 25
Sukhadukkh� att� sutta�

300. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Sukhadukkh� att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"sukhadukkhi att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "sukhadukkh� att� hoti arogo parammara�"ti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: sukhadukkh�


att� hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "sukhadukkh� att� hoti arogo parammara�"ti?

No heta� bhante,

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita�


Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: sukhadukkh� att� hoti arogo parammara�ti.

3. 3. 26
Adukkhamasukh� att� sutta�

301. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Adukkhamasukh� att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"adukkhamasukh� att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "adukkhamasukh� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya:


adukkhamasukh� att� hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "adukkhamasukh� att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: adukkhamasukh� att� hoti arogo parammara�ti.

Gamanavaggo dutiyo.

Tatrudd�na�:
V�ta� eta� mama so att� no ca me siy�,
Natth� karato hetucca mah�di��hena a��hama�.

Sassato asassato ceva ant� nant� ca vuccati,


Ta� j�va� a��a� j�va� ca tath�gatena catt�ro.

R�p� att� yath� hoti ar�p� ca tath� para�,


R�p� c�r�pi ca att� neva r�p� n�r�p� ca,

Ekantasukh� ca att� ekanta dukkh� tath�.


Sukhadukkh� att� ca adukkhamasukh� para�,
Ime chabb�sasuttant� dutiyav�re sudesit�ti.
))))))))))))))))))))))))))

2.Gamana vaggo

3. 4. 1
V�ta sutta�

224. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati? "Na
v�t� v�yanti, na najjo sandanti, na gabbhiniyo vij�yanti, na candimusuriy� udenti
v� apenti v� esika��h�yi��hit�"ti?

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressant�ti. Tena hi bhikkhave su�tha s�dhuka� manasikarotha bh�siss�mi. Eva�
bhanteti kho te bhikkh� bhagavato paccassosu� bhagav� etadavoca:

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati: "na
v�t� v�yanti na najjo sandanti, na gabbhaniyo vij�yanti, na candimasuriy� udenti v�
apenti v� esika��h�yi��hit�"ti. Vedan�ya sati vedana� up�d�ya vedana� abhinivissa
eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: na v�t� v�yanti na najjo sandanti, na gabbhiniyo vij�yanti, na
candimasuriy� udenti v� apenti v� esika��h�yi��hit�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� ta� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: na v�t� v�yanti na najjo sandanti, na gabbhiniyo vij�yanti, na
candimasuriy� udenti v� apenti v� esika��h�yi��hit�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: na v�t� v�yanti na najjo sandanti, na gabbhiniyo vij�yanti na
candimasuriy� udenti v� apenti v� esika��h�yi��hit�ti.

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?


[PTS Page 218] [\q 218/]
Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "na v�t� v�yanti na
najjo sandanti, na gabbhiniyo vij�yanti, na candimasuriy� udenti v� apenti v�
esika��h�yi��hiti"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjeyya: "na v�t� v�yanti, na najjo sandanti, na gabbhiniyo vij�yanti, na
candimasuriy� udenti v� apenti v� esika��h�yi��hit�"ti.

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

[BJT Page 420] [\x 420/]

3. 4. 2
Eta� mamasutta�

225. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Eta� mama eso hamasmi, eso me att�"ti?

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
Tena hi bhikkhave su�tha s�dhuka� manasikarotha bh�siss�mi eva� bhanteti kho te
bhikkh� bhagavato paccassosu� bhagav� etadavoca:

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"eta� mama, eso hamasmi, eso me att�"ti vedan�ya sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati:sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: eta� mama, eso hamasmi, eso me att�ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: eta� mama, eso hamasmi, eso me att�ti.

No heta� bhante,
Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: eta� mama, eso hamasmi, eso aett�ti.

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "eta� mama, eso
hamasmi, eso me att�ti

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjeyya: "eta� mama, eso hamasmi, eso me att�"ti.

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.
3. 4. 3
So att�sutta�

226. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati? "So
att�, so loko, so pecca bhaviss�mi, nicco dhuvo sassato aviparin�madhammo"ti?

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
Tena hi bhikkhave su�tha s�dhuka� manasikarotha bh�siss�mi eva� bhanteti kho te
bhikkh� bhagavato paccassosu� bhagav� etadavoca:

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati: "so
att� so loko so pecca bhaviss�mi nicco dhuvo sassato aviparin�madhammo"ti vedan�ya
sati vedana� up�d�ya vedana� abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a�
up�d�ya sa��a� abhinivissa eva� di��hi uppajjati:sa�kh�resu sati sa�kh�re up�d�ya
sa�kh�re abhinivissa eva� di��hi uppajjati:"vi����e sati vi����a� up�d�ya vi����a�
abhinivissa eva� di��hi uppajjati: "so att� so loko so pecca bhaviss�mi nicco dhuvo
sassato aviparin�madhammo"ti

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,
Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi
uppajjeyya: so att� so loko so pecca bhaviss�mi nicco dhuvo sassato
aviparin�madhammo"ti.

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: so att� so loko so pecca bhaviss�mi nicco dhuvo sassato
aviparin�madhammo"ti.

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "so att� so loko so
pecca bhaviss�mi nicco dhuvo sassato aviparin�madhammo"ti.
No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjeyya: "so att� so loko so pecca bhaviss�mi nicco dhuvo sassato
aviparin�madhammo"ti.
Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 4
Noca me siy�sutta�

227. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati? "No
cassa�, no ca me siy�, na bhaviss�mi, na me bhavissati"ti

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti. Tena hi bhikkhave su�tha s�dhuka� manasikarotha bh�siss�mi eva�
bhanteti kho te bhikkh� bhagavato paccassosu� bhagav� etadavoca:

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:"no
cassa�, no ca me siy� na bhaviss�mi na me bhavissat�"ti. Vedan�ya sati vedana�
up�d�ya vedana� abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya
sa��a� abhinivissa eva� di��hi uppajjati:sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re
abhinivissa eva� di��hi uppajjati:"vi����e sati vi����a� up�d�ya vi����a�
abhinivissa eva� di��hi uppajjati: "no cassa�, so ca me siy�, na bhaviss�mi na me
bhavissat�"ti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "no cassa�, no ca me siy� na bhaviss�mi na me bhavissat�"ti.
No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: no cassa� no ca me siy� na bhaviss�mi na me bhavissat�"ti.
Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "no cassa� no ca me


siy� na bhaviss�mi na me bhavissat�"ti.
No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjeyya: "no cassa� no ca me siy� na bhaviss�mi na me bhavissat�"ti.
Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 5

Natthi dinnasutta�

228. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na� kamm�na�
phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi pit�, natthi
satt� opap�tik�, natth� loke sama�abr�hma� sammaggat� samm�pa�ipann� ye ima�ca
loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko aya�
puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puris�
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��h�ni bhavanti,
bhasmant�1 �hutiyo, datt�pa��attamida� d�na� n�ma tesa� tuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�"ti.
Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara� s�dhu vata
bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na� kamm�na�
phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi pit�, natthi
satt� opap�tik�, natthi loke sama�abr�hma� sammaggat� samm�pa�ipann� ye ima�ca
loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko aya�
puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puriso
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��hini bhavanti,
bhasmant�1�hutiyo, datt�pa��attamida� d�na� n�ma tesa� kuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�"ti. Vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva�
di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati: vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na�
kamm�na� phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi
pit�, natthi satt� opap�tik�, natth� loke sama�abr�hma� sammaggat� samm�pa�ipann�
ye ima�ca loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko
aya� puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puriso
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��hini bhavanti,
bhasmant�1- �hutiyo, datt�pa��attamida� d�na� n�ma tesa� kuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na�
kamm�na� phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi
pit�, natthi satt� opap�tik�, natth� loke sama�abuhma� sammaggat� samm�pa�ipann� ye
ima�ca loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bh�tiko
aya� puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puriso
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��hini bhavanti,
bhasmant�1�hutiyo, datt�pa��attamida� d�na� n�ma tesa� kuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�"ti.

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?


Vi����a� nicca� v� anicca� v�ti?

Anicca� bhante,

"Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na�
kamm�na� phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi
pit�, natthi satt� opap�tik�, natth� loke sama�abr�hma� sammaggat� samm�pa�ipann�
ye ima�ca loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko
aya� puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puriso
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��hini bhavanti,
bhasmant�1�hutiyo, datt�pa��attamida� d�na� n�ma tesa� kuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�"ti.

No heta� bhante,

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya:
"Natthi dinna�, natthi yi��ha�, natthi huta�, natthi suka�adukka��na� kamm�na�
phala� vip�ko, natthi aya� loko, natthi paroloko, natthi m�t�, natthi pit�, natthi
satt� opap�tik�, natth� loke sama�abr�hma� sammaggat� samm�pa�ipann� ye ima�ca
loka� para�ca loka� saya� abhi��� sacchikatv� pavedenti. C�tummah�bhutiko aya�
puriso, yad� k�la� karoti, pa�havi pa�havik�ya� anupeti, anupagacchati, �po
�pok�ya� anupeti anupagacchati, tejo tejok�ya� anupeti anupagacchati, v�yo
v�yok�ya� anupeti anupagacchati, �k�sa� indriy�ni sa�kamanti, �sandipa�cam� puriso
mata� �d�ya gacchanti, y�va �Œhan� pad�ni pa���yanti, k�potak�ni a��hini bhavanti,
bhasmant� �hutiyo, dattupa��attamida� d�na� n�ma tesa� kuccha� mus� vippal�po, ye
keci atthikav�da� vadanti b�le ca pa�ite ca k�yassa bhed� ucchijjanti vinassanti,
na honti parammara�ti?.

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 6
Karato sutta�
229 S�vatthiya�:

Kismi� nu kho bhikkhave, sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati:
"karato k�rayato chindato ched�payato pacato p�cayato socato soc�payato kilamato
kilam�payato phandato phand�payoto p��amatip�tayato6 adinna� �diyato sandhi�
chindato nillopa� harato ek�g�rika� karoto paripatthe ti��hato. Parad�ra� gacchato
mus� bha�ato karato na kar�yati p�pa�7, khurapariyantena ce'pi cakkena yo imiss�
pa�haviy� p��e ekama�sakhala� ekama�sapu�ja� kareyya, natthi tato nid�na� p�pa�.
Natthi p�passa �gamo, dakkhi�a�ce'pi ga�g�ya t�ra� gaccheyya hananto gh�tento
chindanto ched�pento pacento, p�cento natthi tato nid�na� p�pa� natthi p�passa
�gamo, uttara�ce'pi ga�g�ya t�ra�2gaccheyya dadanto d�pento yajanto y�jento,
9natthi tato nid�na� pu��a� natthi pu��assa �gamo, d�nena damena sa�yamena
saccavajjena10natthi pu��a� natthi pu��assa �gamo"ti.

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pa� kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"karato k�rayato chindato ched�payato pacato p�cayato socato ka soc�payato kilamato
kilam�payato phandato phand�payato p��amatip�tayato- adinna� �diyato sandhi�
chindato nillopa� harato ek�g�rika� karoto paripatthe ti��hato. Parad�ra� gacchato
mus� bha�ato karato na kar�yati p�pa�,khurapariyantena ce'pi cakkena yo imiss�
pa�haviy� pa�e ekama�sakhala� ekama�sapu�ja� kareyya, natthi tato nid�na� p�pa�.
Natthi p�passa �gamo, dakkhi�a�ce'pi ga�g�ya t�ra� gaccheyya hananto gh�tento
chindanto ched�pento pacento, p�cento natthi tato nid�na� p�pa� natthi p�passa
�gamo, uttara�eca'pi ga�g�ya t�ra�2gaccheyya dadanto d�pento yajanto y�jento,
natthi tato nid�na� pu��a� natthi pu��assa �gamo, d�nena damena sa�yamena
saccavajjena natthi pu��a� natthi pu��assa �gamo"ti. Vedan�ya sati vedan�ya up�d�ya
vedan�ya abhinivissa eva� di��hi uppajjati. Sa���ya sati sa���ya up�d�ya sa���ya
abhinivissa eva� di��hi uppajjati. Sa�kh�resu sati sa�kharesu up�d�ya sa�kharesu
abhinivissa eva� di��hi uppajjati. Vi����e sati vi����a� up�d�ya abhinivissa eva�
di��hi uppajjati. "Karato k�rayato chindato ched�payato pacato p�cayato3socato
soc�payato kilamato kilam�payato phandato phand�payato p��amatip�tayato adinna�
�diyato sandhi� chindato nillopa� harato ek�g�rika� karoto paripatthe ti��hato.
Parad�ra� gacchato mus� bha�ato karato na kar�yati p�pa�,khurapariyantena ce'pi
cakkena yo imiss� pa�haviy� pa�e ekama�sakhala� ekama�sapu�ja� kareyya, natthi tato
nid�na� p�pa�. Natthi p�passa �gamo, dakkhi�a�ce'pi ga�g�ya t�ra�8gaccheyya hananto
gh�tento chindanto ched�pento pacento, p�cento natthi tato nid�na� p�pa� natthi
p�passa �gamo, uttara�ce'pi ga�g�ya t�ra� gaccheyya dadanto d�pento yajanto
y�jento, natthi tato nid�na� pu��a� natthi pu��assa �gamo, d�nena damena
sa�yamenasaccavajjena natthi pu��a� natthi pu��assa �gamo"ti.

"Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

"Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Yampan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya,
"Karato k�rayato chindato ched�payato pacato p�cayato socato soc�payato kilamato
kilam�payato phandato phand�payato p��amatip�tayato adinna� �diyato sandhi�
chindato nillopa� harato ek�g�rika� karoto paripatthe ti��hato. Parad�ra� gacchato
mus� bha�ato karato na kar�yati p�pa�, khurapariyantena ce'pi cakkena yo imiss�
pa�haviy� pa�e ekama�sakhala� ekama�sapu�ja� kareyya, natthi tato nid�na� p�pa�.
Natthi p�passa �gamo, dakkhi�a�ce'pi ga�g�ya t�ra�8gaccheyya hananto gh�tento
chindanto ched�pento pacento, p�cento natthi tato nid�na� p�pa� natthi p�passa
�gamo, uttara�ce'pi ga�g�ya t�ra� gaccheyya dadanto d�pento yajanto y�jento, natthi
tato nid�na� pu��a� natthi pu��assa �gamo, d�nena damena sa�yamena saccavajjena
natthi pu��a� natthi pu��assa �gamo"ti.
[BJT Page 422] [\x 422/]

3. 4. 7
Natthi hetu sutta�

230. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Natthi hetu natthi paccayo satt�na� sa�kililes�ya, ahetu appaccay� satt�
sa�kilissanti, natthi hetu natthi paccayo satt�na� visuddhiy�, ahetu appaccay�
satt� visujjhanti, natthi satt� sabbe p�� sabbe bh�t� sabbe j�v� avas� abal�
aviriy�, 2- niyati sa�gatibh�vaparinat� chasvev�bhij�tisu sukhadukkha�
pa�isa�vedent�"ti?

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"natthi hetu natthi paccayo satt�na� sa�kiles�ya ahetu appaccay� satt�
sa�kilissanti, natthi hetu natthi paccayo satt�na� visuddhiy� ahetu paccay� satt�
visujjhanati natthi bala� natthi viriya� natthi purisath�mo natthi purisaparakkamo
sabbe satt� sabbe p�� sabbe bh�t� sabbe j�v� avas� abal� aviriy�, niyati
sa�gatibh�vaparinat� chasvev�bhij�tisu sukha dukkha� pa�isa�vedent�" vedan�ya sati
vedan�ya up�d�ya vedan�ya abhinivissa eva� di��hi uppajjati: sa���ya sati sa���ya
up�d�ya sa���ya abhinivissa eva� di��hi uppajjati: sa�kh�resu sati sa�kh�resu
up�d�ya sa�kh�resu abhinivissa eva� di��hi uppajjati:" vi����e sati vi����a�
up�d�ya vi����a� abhinivissa eva� di��hi uppajjati:"natthi hetu natthi paccayo
satt�na� sa�kiles�ya ahetu appaccay� satt� sa�kilissanti, natthi hetu natthi
paccayo satt�na� visuddhiy� ahetu paccay� satt� visujjhanati natthi bala� natthi
viriya� natthi purisath�mo natthi purisaparakkamo sabbe satt� sabbe p�� sabbe bh�t�
sabbe j�v� avas� abal� aviriy�, niyati sa�gatibh�vaparinat� chasvev�bhij�tisu sukha
dukkha� pa�isa�vedent�"

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: natthi hetu natthi paccayo satt�na�sa�kiles�ya ahetu appaccay� satt�
sa�kilissanti, natthi hetu natthi paccayo satt�na� visuddhiy� ahetu paccay� satt�
visujjhanati natthi bala� natthi viriya� natthi purisath�mo natthi purisaparakkamo
sabbe satt� sabbe p�� sabbe bh�t� sabbe j�v� avas� abal� aviriy�, niyati
sa�gatibh�vaparinat� chasvev�bhij�tisu sukha dukkha� pa�isa�vedent�"

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?


Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,
tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: natthi hetu natthi paccayo satt�na� sa�kiles�ya ahetu appaccay� satt�
sa�kilissanti, natthi hetu natthi paccayo satt�na� visuddhiy� ahetu paccay� satt�
visujjhanati natthi bala� natthi viriya� natthi purisath�mo natthi purisaparakkamo
sabbe satt� sabbe p�� sabbe bh�t� sabbe j�v� avas� abal� aviriy�, niyati
sa�gatibh�vaparinat� chasvev�bhij�tisu sukha dukkha� pa�isa�vedent�"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 8
Mah�di��hi sutta�

231. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Sattime k�y� aka�� aka�avidh� animmit� animm�t�1va�jh� k�a��h� phasika���yi��hit�,
te na i�janti na viparinamanti na a��ama��a� khy�kh�dhenti, n�la� a��ama��assa
sukh�ya v� dukkh�ya v�, sukhadukkh�ya v�:

Katame satta: pa�havik�yo �pok�yo tejok�yo v�yok�yo sukhe dukkhe j�ve. Sattime k�y�
aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h� esika��h�yi��hit�, te na i�janti
na viparinamanti na a��ama��a� khy�b�dhenti1n�la� a��ama��assa sukh�ya v� dukkh�ya
v� sukhadukkh�ya v�. Yo'pi ti�hena satthena s�sa� jindati na koci ka�ci j�vit�
voropeti. Sattanna� tveva k�y�namantarena sattha� vivaramanupavisati.

Cuddasa kho pana im�ni yonippamukhasatasahass�ni sa��hi ca sat�ni cha ca sat�ni


pa�ca ca kammuno sat�ni ca pa�ca ca kamm�ni, t��i ca kamm�ni, kamme ca a��hakamme
ca dva��hipa�ipad� dva��hantarakapp�, cha�abhij�tiyo a��ha purisabhumiyo
ek�napa���sa �jivasate ek�napa���sa paribb�jakasate ek�napa���sa n�g�v�sasate v�se
indriyasate ti�se nirayasate chatti�sa rajodh�tuyo satta sa��igabbh� satta
asa���gabbh� sattaniga�higabbh� satta dibb� satta m�nus� satta pis�c�3 satta sar�
satta pavudh� satta ca pavudhasat�ni satta pap�t� satta ca pap�tasat�ni satta
supin� satta ca supinasat�ni cull�s�ti mah�kappuno satasahass�ni y�ni b�le ca
pa�ite ca sandh�vitv� sa�saritv� dukkhassanta� karissanti.

Tattha natthi: "imin�ha� s�lena v� vatena v� tapena v� brahmacariyena v�


aparipakka� v� kamma� parip�cess�mi paripakka� v� kamma� phussa phussa
khyant�kariss�m�"ti heva� natthi do�amite sukhadukkhe. Pariyantaka�e sa�s�re.
Natthi h�yanava��hane. Natthi ukka�s�vaka�se. Seyyath�pi n�ma suttagu�e khitte
nibabe�hiyam�nameva paleti, evameva b�le ca pa�ite ca nibbe�hiyam�n� sukhadukkha�
palent�ti.

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"sattime k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h� esika��h�yi��hit�,
te na i�janti na viparinamanti na a��ama��a� khy�b�dhenti1- n�la� a��ama��assa
sukh�ya v� dukkh�ya v� sukhadukkha� palent�ti. Vedanay� sati vedan�ya up�d�ya
vedan�ya abhinivissa eva� di��hi uppajjati: sa���ya sati sa���ya up�d�ya sa���ya
abhinivissa eva� di��hi uppajjati: sa�kh�resu sati sa�kh�resu up�d�ya sa�kh�resu
abhinivissa eva� di��hi uppajjati:" vi����e sati vi����a� up�d�ya vi����a�
abhinivissa eva� di��hi uppajjati:"sattime k�y� aka�� aka�avidh� animmit� animm�t�
va�jh� k�a��h� esika��h�yi��hit�, te na i�janti na viparinamanti na a��ama��a�
khy�b�dhenti n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�� palent�ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "sattime k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h�
esika��h�yi��hit�, te na i�janti na viparinamanti na a��ama��a� khy�b�dhenti n�la�
a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�� palent�ti.

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "sattime k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h�
esika��h�yi��hit�, te na i�janti na viparinamanti na a��ama��a� khy�b�dhenti n�la�
a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh� v�, katame satta: pa�havik�yo
�pok�yo tejok�yo v�yok�yo sukhe dukkhe jive sattime k�y� aka�� aka�avidh� animmit�
animm�t� va�jh� k�a��h� esika��h�yi��hit�, te na i�janti, na viparinamanti, na
a��ama��a� khy�b�dhenti, n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�ya
v�. Yopi ti�hena satthena s�sa� jindati, na koci ka�ci j�vit� voropeti,
sattanna�tveva k�y�namantarena sattha� vivaramanupavisati.

Cuddasa kho panim�ni yonippamukhasatasahass�ni sa��hi ca sat�ni cha ca sat�ni pa�ca


ca kammuno sat�ni ca pa�ca ca kamm�ni, t��i ca kamm�ni, kamme ca a��hakamme ca
dva��hipa�ipad� dva��hantarakapp�, cha�abhij�tiyo a��ha purisabhumiyo, ek�napa���sa
�j�vasate , paribb�jakasate, ek�napa���sa n�g�v�sasate v�se indriyasate ti�se
nirayasate chatti�sa rajodh�tuyo sattasa���gabbh� satta asa���gabbh� satta
niga�higabbh� satta dibb� satta m�nus�, satta pis�c�, satta sar�, satta pavudh�,
satta ca pavudhasat�ni, satta pap�t� satta ca pap�tasat�ni, satta supin�, satta ca
supinasat�ni cull�s�ti mah�kappuno satasahass�ni. Y�ni b�le ca pa�ite ca
sandh�vitv� dukkhassanta� karissanti. Tattha natthi: "imin�ha� s�lena v� vatena v�
tapena v� brahmacariyena v� aparipakka� v� kamma� parip�cess�mi, paripakka� v�
kamma� phussa phussa khyant�kariss�m�"ti heva� natthi do�amite sukhadukkhe
pariyantaka�e sa�s�re natthi h�yanava��hane natthi ukka�s�vaka�se, seyyath�'pi n�ma
suttagu�e khitte nibbe�hiyam�nameva paleti, evameva b�le ca pa�ite ca
nibbe�hiyam�n� sukhadukkha� palent�"ti.

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "satti'me


k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h� esika��h�yi��hit�, te na
i�janti, na viparinamanti, na a��ama��a� khy�b�dhenti, n�la� a��ama��assa sukh�ya
v� dukkh�ya v� sukhadukkh�ya v�, katame satta: pa�havik�yo �pok�yo tejok�yo
v�yok�yo sukhe dukkhe jive. Satti'me k�y� aka�� aka�avidh� animmit� animm�t� va�jh�

K�a��h� esika��h�yi��hit�, te na i�janti, na viparinamanti, na a��ama��a�


khy�b�dhenti, n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�ya v� yo'pi
ti�hena satthena s�sa� jindati, na koci ka�ci j�vit� voropeti. Sattanna�tveva
k�y�namantarena sattha� vivaramanupavisati.

Cuddasa kho pana im�ni yonippamukhasatasahass�ni sa��hi ca sat�ni cha ca sat�ni


pa�ca ca kammuno sat�ni pa�ca ca kamm�ni, t��i ca kamm�ni, kamme ca a��hakamme ca
dva��hipa�ipad� dva��hantarakapp�, cha�abhij�tiyo a��ha purisabhumiyo ek�napa���sa
�jivasate ek�napa���sa paribb�jakasate, ek�napa���sa n�g�v�sasate v�se indriya sate
ti�se nirayasate chatti�sa rajodh�tuyo satta sa��igabbh� satta asa��igabbh� satta
niga�higabbh� satta dibb� satta m�nus�, satta pis�c�. Satta sar� satta pavudh�,
satta ca pavudhasat�ni satta pap�t� satta ca pap�tasat�ni satta supin� satta ca
supinasat�ni cull�s�ti mah�kappuno satasahass�ni y�ni b�le ca pa�ite ca sandh�vitv�
dukkhassanta� karissanti.

Tattha natthi: "imin�ha� s�lena v� vatena v� tapena v� brahmacariyena v�


aparipakka� v� kamma� parip�cess�mi, paripakka� v� kamma� phussa phussa
khyant�kariss�m�"ti heva� natthi do�amite sukhadukkhe pariyantaka�e sa�s�re natthi
h�yanava��hane natthi ukka�s�vaka�se, seyyath�'pi n�ma suttagu�e khitte
nibabe�hiyam�nameva paleti, evameva b�le ca pa�ite ca nibbe�hiyam�n� sukhadukkha�
palent�ti?

No heta� bhante,
Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 9.
Sassatalokasutta�

232. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Sassato loko"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"sassato loko"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva� di��hi
uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi uppajjati:
sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "sassato loko"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: sassato


loko"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,
Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "sassato loko"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 10.
Asassatalokasutta�

233. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Asassato loko"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"asassato loko"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva� di��hi
uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi uppajjati:
sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "asassato loko"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: asassato


loko"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "asassato loko"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.
3. 4. 11.
Antav�lokasutta�

234. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Antav� loko"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"antav� loko"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva� di��hi
uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi uppajjati:
sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "antav� loko"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: antav�


loko"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "antav� loko"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 12.
Anantav�lokasutta�
235. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
Anantav� loko"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"anantav� loko"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva� di��hi
uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi uppajjati:
sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "anantav� loko"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: anantav�


loko"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "anantav� loko"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

[BJT Page 424] [\x 424/]

3. 4. 13
Ta� jiva� ta� sarira sutta�
236. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Ta� j�va� ta� sar�ra"nti ?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"ta� j�va� ta� sar�ra"nti. Vedan�ya sati vedana� up�d�ya vedana� abhinivissa eva�
di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "ta� j�va� ta� sar�ra"nti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "ta� j�va�
ta� sar�ra"nti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "ta� j�va� ta� sar�ra"nti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 14
A��a� j�va� a��a� sar�ra sutta�

237. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"A��a� j�va� a��a� sar�ra"nti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"a��a� j�va� a��a� sar�ra"nti. Vedan�ya sati vedana� up�d�ya vedana� abhinivissa
eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "a��a� j�va� a��a� sar�ra"nti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "a��a� j�va�
a��a� sar�ra"nti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "a��a� j�va� a��a� sar�ra"nti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 15
Hoti tath�gata sutta�

238. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Hoti tath�gato para� mara�"ti?
Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata
bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"hoti tath�gato para� mara�"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa
eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "hoti tath�gato para� mara�"ti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "hoti


tath�gato para� mara�"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "hoti tathagato para� mara�"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 16
Na hoti tath�gata sutta�

239. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati? "Na
hoti tath�gato para� mara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati: "na
hoti tath�gato para� mara�"ti vedan�ya sati vedana� up�d�ya vedana� abhinivissa
eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa eva� di��hi
uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva� di��hi
uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "na hoti tath�gato para� mara�"ti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: na hoti


tath�gato para� mara�"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "na hoti tath�gato para� mara�"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 17
Hoti ca na ca hoti tath�gata sutta�

240. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Hoti ca na ca hoti tath�gato para� mara�"ti?
Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata
bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"hoti ca na ca hoti tath�gato para� mara�"ti vedan�ya sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "hoti ca na ca hoti tath�gato para� mara�"ti.
Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?


Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "hoti ca na


ca hoti tath�gato para� mara�"ti

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva�


Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi
uppajjeyya: "sattime k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h�
esika��h�yi��hit�, te na i�janti na viparinamanti na a��ama��a� khy�b�dhenti1-
n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh� v�, katame satta: pa�havik�yo
�pok�yo tejok�yo v�yok�yo sukhe dukkhe jive sattime k�y� aka�� aka�avidh� animmit�
animm�t� va�jh� k�a��h� esika��h�yi��hit�, te na i�janti, na viparinamanti, na
a��ama��a� khy�b�dhenti, n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�ya
v�. Yopi ti�hena satthena s�sa� jindati, na koci ka�ci j�vit� voropeti,
sattanna�tveva k�y�namantarena sattha� vivaramanupavisati.

Cuddasa kho panim�ni yonippamukhasatasahass�ni sa��hi ca sat�ni cha ca sat�ni pa�ca


ca kammuno sat�ni ca pa�ca ca kamm�ni, t��i ca kamm�ni, kamme ca a��hakamme ca
dva��hipa�ipad� dva��hantarakapp�, cha�abhij�tiyo a��ha purisabhumiyo, ek�napa���sa
�j�vasate , paribb�jakasate, ek�napa���sa n�g�v�sasate v�se indriyasate ti�se
nirayasate chatti�sa rajodh�tuyo sattasa��igabbh� satta asa��agabbh� satta
niga�higabbh� satta dibb� satta m�nus�, satta pis�c�, satta sar�, satta pavudh�,
satta ca pavudhasat�ni, satta pap�t� satta ca pap�tasat�ni, satta supin�, satta ca
supinasat�ni cull�s�ti mah�kappuno satasahass�ni. Y�ni b�le ca pa�ite ca
sandh�vitv� dukkhassanta� karissanti. Tattha natthi: "imin�ha� s�lena v� vatena v�
tapena v� brahmacariyena v� aparipakka� v� kamma� parip�cess�mi, paripakka� v�
kamma� phussa phussa khyant�kariss�m�"ti heva� natthi do�amite sukhadukkhe
pariyantaka�e sa�s�re natthi h�yanava��hane natthi ukka�s�vaka�se, seyyath�'pi n�ma
suttagu�e khitte nibbe�hiyam�nameva paleti, evameva b�le ca pa�ite ca
nibbe�hiyam�n� sukhadukkha� palent�"ti.

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?


Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "satti'me


k�y� aka�� aka�avidh� animmit� animm�t� va�jh� k�a��h� esika��h�yi��hit�, te na
i�janti, na viparinamanti, na a��ama��a� khy�b�dhenti, n�la� a��ama��assa sukh�ya
v� dukkh�ya v� sukhadukkh�ya v�, katame satta: pa�havik�yo �pok�yo tejok�yo
v�yok�yo sukhe dukkhe jive. Satti'me k�y� aka�� aka�avidh� animmit� animm�t� va�jh�
k�a��h� esika��h�yi��hit�, te na i�janti, na viparinamanti, na a��ama��a�
khy�b�dhenti, n�la� a��ama��assa sukh�ya v� dukkh�ya v� sukhadukkh�ya v� yo'pi
ti�hena satthena s�sa� jindati, na koci ka�ci j�vit� voropeti. Sattanna�tveva
k�y�namantarena sattha� vivaramanupavisati.

Cuddasa kho pana im�ni yonippamukhasatasahass�ni sa��hi ca sat�ni cha ca sat�ni


pa�ca ca kammuno sat�ni pa�ca ca kamm�ni, t��i ca kamm�ni, kamme ca a��hakamme ca
dva��hipa�ipad� dva��hantarakapp�, cha�abhij�tiyo a��ha purisabhumiyo ek�napa���sa
�jivasate ek�napa���sa paribb�jakasate, ek�napa���sa n�g�v�sasate v�se indriya sate
ti�se nirayasate chatti�sa rajodh�tuyo satta sa��igabbh� satta asa��igabbh� satta
niga�ehigabbh� satta dibb� satta m�nus�, satta pis�c�. Satta sar� satta pavudh�,
satta ca pavudhasat�ni satta pap�t� satta ca pap�tasat�ni satta supin� satta ca
supinasat�ni cull�s�ti mah�kappuno satasahass�ni y�ni b�le ca pa�ite ca sandh�vitv�
dukkhassanta� karissanti.

Tattha natthi: "imin�ha� s�lena v� vatena v� tapena v� brahmacariyena v�


aparipakka� v� kamma� parip�cess�mi, paripakka� v� kamma� phussa phussa
khyant�kariss�m�"ti heva� natthi do�amite sukhadukkhe pariyantaka�e sa�s�re natthi
h�yanava��hane natthi ukka�s�vaka�se, seyyath�'pi n�ma suttagu�e khitte
nibabe�hiyam�nameva paleti, evameva b�le ca pa�ite ca nibbe�hiyam�n� sukhadukkha�
palent�ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 18
Neva hoti na nahoti sutta�

241. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati:
"neva hoti na nahoti tath�gato parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.

[BJT Page 426] [\x 426/]

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
neva hoti na nahoti tath�gato parammara�"ti vedan�ya sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati: "vi����e sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "neva hoti na nahoti tath�gato parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: "neva hoti
na nahoti tath�gato parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "neva hoti na nahoti tath�gato parammara�"ti?

No heta� bhante,

Yato kho bhikkhave, ariyas�vakassa imesu chasu �h�nesu ka�kh� pah�n� hoti.
Dukkhe'pissa ka�kh� pah�n� hoti, dukkhasamudayepissa ka�kh� pah�n� hoti,
dukkhanirodhepissa ka�kh� pah�n� hoti, dukkhanirodhag�miniy� pa�ipad�yapissa ka�kh�
pah�n� hoti. Aya� vuccati bhikkhave, ariyas�vako sot�panno avinip�tadhammo niyato
sambodhipar�yanoti.

3. 4. 19
R�p� att� sutta�

242. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� [PTS Page 219] [\q 219/] up�d�ya ki�
abhinivissa eva� di��hi uppajjati? "R�p� att� hoti arogo parammara�"ti?

Bhagavammulak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"r�p� att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "r�p� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: r�p�


att�hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "r�p� att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: r�p� att� hoti arogo parammara�ti.

3. 4. 20
Ar�p� att� sutta�

243. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Ar�p� att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"ar�p� att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "ar�p� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: ar�p�


att�hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "ar�p� att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: ar�p� att� hoti arogo para� mara�ti.
[BJT Page 428] [\x 428/]

3. 4. 21
R�p�va ar�p�va att� sutta�

244. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"R�p�va ar�p� ca att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"r�p� ca ar�p� ca att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya
vedana� abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a�
abhinivissa eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re
abhinivissa eva� di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a�
abhinivissa eva� di��hi uppajjati: "r�p� ca ar�p� ca att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: r�p� ca


ar�p� ca att� hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "r�p� ca ar�p� ca att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: r�p� ca ar�p� ca att� hoti arogo parammara�ti.

3. 4. 22
Neva r�p� n�r�p� att� sutta�

245. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Nevar�p� n�r�p� att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"nevar�p� n�r�p� att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya
vedana� abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a�
abhinivissa eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re
abhinivissa eva� di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a�
abhinivissa eva� di��hi uppajjati: "nevar�p� n�r�p� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: nevar�p�


n�r�p� att� hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "nevar�p� n�r�p� att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: nevar�p� n�r�p� att� hoti arogo parammara�ti.

3. 4. 23
Ekantasukh� att� sutta�

246. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Ekantasukh� att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"ekantasukh� att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "ekantasukh� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: ekantasukh�


att� hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "ekantasukh� att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: ekantasukh� att� hoti arogo parammara�ti.

3. 4. 24
[PTS Page 220] [\q 220/] ekantadukkh� att� sutta�
247. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
[PTS Page 220] [\q 220/] "ekantadukkh� att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"ekantadukkh� att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "ekantadukkh� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?


Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: ekantadukkh�


att� hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "ekantadukkh� att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: ekantadukkh� att� hoti arogo parammara�ti.

3. 4. 25
Sukhadukkh� att� sutta�

248. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Sukhadukkh� att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.
R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"sukhadukkhi att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "sukhadukkh� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,
Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya: sukhadukkh�


att� hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "sukhadukkh� att� hoti arogo parammara�"ti?

No heta� bhante,

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita�


Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: sukhadukkh� att� hoti arogo parammara�ti.

3. 4. 26
Adukkhamasukh� att� sutta�

249. S�vatthiya�:

Kismi� nu kho bhikkhave sati ki� up�d�ya ki� abhinivissa eva� di��hi uppajjati?
"Adukkhamasukh� att� hoti arogo parammara�"ti?

Bhagavamm�lak� no bhante, dhamm� bhagava�nettik� bhagavampa�isara�. S�dhu vata


bhante, bhagavanta�yeva pa�ibh�tu etassa bh�sitassa attho, bhagavato sutv� bhikkh�
dh�ressanti.

[BJT Page 430] [\x 430/]

R�pe kho bhikkhave, sati r�pa� up�d�ya r�pa� abhinivissa eva� di��hi uppajjati:
"adukkhamasukh� att� hoti arogo parammara�"ti vedanay� sati vedana� up�d�ya vedana�
abhinivissa eva� di��hi uppajjati: sa���ya sati sa��a� up�d�ya sa��a� abhinivissa
eva� di��hi uppajjati: sa�kh�resu sati sa�kh�re up�d�ya sa�kh�re abhinivissa eva�
di��hi uppajjati:"vi����a� sati vi����a� up�d�ya vi����a� abhinivissa eva� di��hi
uppajjati: "adukkhamasukh� att� hoti arogo parammara�"ti.

Ta� ki� ma��atha bhikkhave, r�pa� nicca� v� anicca� v�ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi uppajjeyya:


adukkhamasukh� att� hoti arogo parammara�"ti?

No heta� bhante,

Vedan� nicca� v� anicca� v�ti?

Sa��� nicca� v� anicca� v�ti?

Sa�kh�r� nicca� v� anicca� v�ti?

Vi����a� nicca� v� anicca� v�ti?

Yampida� di��ha� suta� muta�, vi���ta�, patta� pariyesita� anuvicarita� manas�,


tampi nicca� v� anicca� v�'ti?

Anicca� bhante,

Ya� pan�nicca� dukkha� v� ta� sukha� v�ti?

Dukkha� bhante,

Ya� pan�nicca� dukkha� viparin�madhamma� api nu ta� anup�d�ya eva� di��hi


uppajjeyya: "adukkhamasukh� att� hoti arogo parammara�"ti?

No heta� bhante,

Iti kho bhikkhave dukkhe sati dukkha� up�d�ya dukkha� abhinivissa eva� di��hi
uppajjati: adukkhamasukh� att� hoti arogo parammara�ti.

Gamanavaggo dutiyo.

Tatrudd�na�:
V�ta� eta� mama so att� no ca me siy�,
Natth� karato hetucca mah�di��hena a��hama�.

Sassato [PTS Page 221] [\q 221/] asassato ceva ant� nant� ca vuccati,
Ta� j�va� a��a� j�va� ca tath�gatena catt�ro.

R�p� att� yath� hoti ar�p� ca tath� para�,


R�p� c�r�pi ca att� neva r�p� n�r�p� ca,

Ekantasukh� ca att� ekanta dukkh� tath�.


Sukhadukkh� att� ca adukkhamasukh� para�,
Ime chabb�sasuttant� dutiyav�re sudesit�ti.

[BJT Page 442] [\x 442/]

4. Okkantisa�yutta�
1. Cakkhuvaggo
4. 1. 1
Cakkhu sutta�

302. [PTS Page 225] [\q 225/] s�vatthiya�:

Cakkhu� bhikkhave, anicca� viparin�m�1- a��ath�bh�vi, sota� anicca� viparin�m�


a��ath�bh�v�, gh�na� anicca� viparin�m� a��ath�bh�v�, jivh� anicc� viparin�m�
a��ath�bh�v�, k�yo anicco viparin�m� a��ath�bh�v�, mano anicco viparin�m�
a��ath�bh�v�.

Yo bhikkhave, ime dhamme eva� saddahati adhivuccati, aya� vuccati saddh�nus�r�


okkanto sammattaniy�ma� sappurisabhumi� okkanto v�tivatto puthujjanabhumi�, abhabbo
ta� kamma� k�tu� ya� kamma� katv� niraya� v� tiracch�nayoni� v� pettivisaya� v�
upapajjeyya. Abhabbo va2- t�va k�la� k�tu� y�va na sot�pattiphala� sacchikaroti.

Yassa kho bhikkhave, ime dhamme eva� pa���ya mattaso nijjh�na� khamanti, aya�
vuccati dhamm�nus�ri okkanto sammattaniy�ma� sappurisabhumi� okkanto v�tivatto
puthujjanabhumi�, abhabbo ta� kamma� k�tu� ya� kamma� katv� niraya� v�
tiracch�nayoni� v� pettivisaya� v� upapajjeyya. Abhabbo va t�va k�la� k�tu� y�va na
sot�pattiphala� sacchikaroti.

Yo bhikkhave, ime dhamme eva� j�n�ti3- eva� passati. Aya� vuccati sot�panno
avinip�tadhammo niyato sambodhipar�yanoti.

4. 1. 2
R�pa sutta�

303. S�vatthiya�:

R�p� bhikkhave, anicc� viparin�mino a��ath�bh�vino, sadd� anicc� viparin�mino


a��ath�bh�vino, gandh� anicc� viparin�mino a��ath�bh�vino, ras� anicc� viparin�mino
a��ath�bh�vino, pho��habb� anicc� viparin�mino a��ath�bh�vino, dhamm� anicc�
viparin�mino a��ath�bh�vino.

1. Vipari�ami� - s�mu s� 2, vipari�am�. [PTS.]


2. Abhabbo ca - machasa�.
3. Paj�n�ti - machasa�.

[BJT Page 444] [\x 444/]

[PTS Page 226] [\q 226/] yo bhikkhave, ime dhamme eva� saddahati adhimuccati,
aya� vuccati saddh�nus�r� okkanto sammattaniy�ma� sappurisabhumi� okkanto vitivatto
puthujjanabhumi�, abhabbo ta� kamma� k�tu� ya� kamma� katv� niraya� v�
tiracch�nayoni� v� pettivisaya� v� upapajjeyya. Abhabbo va t�va k�la� k�tu� y�va na
sot�pattiphala� sacchikaroti. Aya� vuccati dhamm�nus�r� okkanto sammattaniy�ma�
sappurisabhumi� okkanto vitivatto puthujjanabhumi�, abhabbo ta� kamma� k�tu� ya�
kamma� katv� niraya� v� tiracch�nayoni� v� pettivisaya� v� upapajjeyya. Abhabbo va
t�va k�la� k�tu� y�va na sot�pattiphala� sacchikaroti
Yo bhikkhave, ime dhamme eva� j�n�ti passati. Aya� vuccati sot�panno
avinip�tadhammo niyato sambodhipar�yanoti.

4. 1. 3
Vi����a sutta�

304. S�vatthiya�:

Cakkhuvi����a� bhikkhave, anicca� viparin�mi a��ath�bh�vi, sotavi����a� anicca�


viparin�m� a��ath�bh�vi, gh�navi����a� anicca� viparin�m� a��ath�bh�vi,
jivh�vi����a� anicca� viparin�mi a��ath�bh�vi, k�yavi����a� anicca� viparin�mi
a��ath�bh�vi, manovi����a� anicca� viparin�mi a��ath�bh�vi.

Yo bhikkhave, ime dhamme eva� saddahati adhimuccati, aya� vuccati saddh�nus�r�


okkanto sammattaniy�ma� sappurisabhumi� okkanto vitivatto puthujjanabhumi�, abhabbo
ta� kamma� k�tu� ya� kamma� katv� niraya� v� tiracch�nayoni� v� pettivisaya� v�
upapajjeyya. Abhabbo va t�va k�la� k�tu� y�va na sot�pattiphala� sacchikaroti
Yo bhikkhave, ime dhamme eva� saddahati adhimuccati aya� vuccati saddh�nus�r�
sot�panno avinip�tadhammo niyato sambodhipar�yanoti.

. 84. 1. 4
Phassa sutta�

305. S�vatthiya�:

Cakkhusamphasso bhikkhave, anicco viparin�mi a��ath�bh�vi, sotasamphasso anicco


viparin�mi a��ath�bh�vi, gh�nasamphasso anicco viparin�mi a��ath�bh�vi,
jivh�samphasso anicco viparin�mi a��ath�bh�vi, k�yasamphasso anicco viparin�mi
a��ath�bh�vi, manosamphasso anicco viparin�mi a��ath�bh�vi.

Yo bhikkhave, ime dhamme eva� saddahati adhimuccati, aya� vuccati saddh�nus�r�


okkanto sammattaniy�ma� sappurisabhumi� okkanto vitivatto puthujjanabhumi�, abhabbo
ta� kamma� k�tu� ya� kamma� katv� niraya� v� tiracch�nayoni� v� pettivisaya� v�
upapajjeyya. Abhabbo va t�va k�la� k�tu� y�va na sot�pattiphala� sacchikaroti
Yo bhikkhave, ime dhamme eva� saddahati adhimuccati aya� vuccati saddh�nus�r�
sot�panno avinip�tadhammo niyato sambodhipar�yanoti.

4. 1. 5
Vedan� sutta�

306. S�vatthiya�:

Cakkhusamphassaj� vedan� bhikkhave, anicc� viparin�mi a��ath�bh�vi, sotasamphassaj�


vedan� anicc� viparin�mi a��ath�bh�vi, gh�nasamphassaj� vedan� anicc� viparin�mi.
A��ath�bh�vi, jivh�samphassaj� vedan� anicc� viparin�mi a��ath�bh�vi,
k�yasamphassaj� vedan� anicc� viparin�mi a��ath�bh�vi, manosamphassaj� vedan�
anicc� viparin�mi a��ath�bh�vi.

Yo bhikkhave, ime dhamme eva� saddahati adhimuccati, aya� vuccati saddh�nus�r�


okkanto sammattaniy�ma� sappurisabhumi� okkanto vitivatto puthujjanabhumi�, abhabbo
ta� kamma� k�tu� ya� kamma� katv� niraya� v� tiracch�nayoni� v� pettivisaya� v�
upapajjeyya. Abhabbo va t�va k�la� k�tu� y�va na sot�pattiphala� sacchikaroti

Yo bhikkhave, ime dhamme eva� saddahati adhimuccati aya� vuccati saddh�nus�r�


sot�panno avinip�tadhammo niyato sambodhipar�yanoti.

[BJT Page 446] [\x 446/]

4. 1. 6
Sa��� sutta�

307. [PTS Page 227] [\q 227/] s�vatthiya�:

R�pasa��� bhikkhave, anicc� viparin�mi a��ath�bh�vi, saddasa��� anicc� viparin�mi


a��ath�bh�vi, gandhasa��� anicc� viparin�m� a��ath�bh�v�, rasasa��� anicc�
viparin�mi a��ath�bh�vi, pho��habbasa��� anicc� viparin�mi a��ath�bh�vi,
dhammasa��� anicc� viparin�mi a��ath�bh�vi.

Yo bhikkhave, ime dhamme eva� saddahati adhimuccati, aya� vuccati saddh�nus�r�


okkanto sammattaniy�ma� sappurisabhumi� okkanto vitivatto puthujjanabhumi�, abhabbo
ta� kamma� k�tu� ya� kamma� katv� niraya� v� tiracch�nayoni� v� pettivisaya� v�
upapajjeyya. Abhabbo va t�va k�la� k�tu� y�va na sot�pattiphala� sacchikaroti

Yo bhikkhave, ime dhamme eva� saddahati adhimuccati aya� vuccati saddh�nus�r�


sot�panno avinip�tadhammo niyato sambodhipar�yanoti.

4. 1. 7
Cetan� sutta�

308. S�vatthiya�:

R�pasa�cetan� bhikkhave, anicc� viparin�mi a��ath�bh�vi, saddasa�cetan� anicc�


viparin�mi a��ath�bh�vi, gandhasa�cetan� anicc� viparin�mi. A��ath�bh�vi,
rasasa�cetan� anicc� viparin�mi a��ath�bh�vi, pho��habbasa�cetan� anicc� viparin�mi
a��ath�bh�vi, dhammasa�cetan� anicc� viparin�mi a��ath�bh�vi.

Yo bhikkhave, ime dhamme eva� saddahati adhimuccati, aya� vuccati saddh�nus�r�


okkanto sammattaniy�ma� sappurisabhumi� okkanto vitivatto puthujjanabhumi�, abhabbo
ta� kamma� k�tu� ya� kamma� katv� niraya� v� tiracch�nayoni� v� pettivisaya� v�
upapajjeyya. Abhabbo va t�va k�la� k�tu� y�va na sot�pattiphala� sacchikaroti
Yo bhikkhave, ime dhamme eva� saddahati adhimuccati aya� vuccati saddh�nus�r�
sot�panno avinip�tadhammo niyato sambodhipar�yanoti.

4. 1. 8
Ta�h� sutta�

309. S�vatthiya�:

R�pata�h� bhikkhave, anicc� viparin�mi a��ath�bh�vi, saddata�h� anicc� viparin�mi


a��ath�bh�vi, gandhata�h� anicc� viparin�mi a��ath�bh�vi, rasata�h� anicc�
viparin�mi a��ath�bh�vi, pho��habbata�h� anicc� viparin�mi a��ath�bh�vi,
dhammata�h� anicc� viparin�mi a��ath�bh�vi.

Yo bhikkhave, ime dhamme eva� saddahati adhimuccati, aya� vuccati saddh�nus�r�


okkanto sammattaniy�ma� sappurisabhumi� okkanto vitivatto puthujjanabhumi�, abhabbo
ta� kamma� k�tu� ya� kamma� katv� niraya� v� tiracch�nayoni� v� pettivisaya� v�
upapajjeyya. Abhabbo va t�va k�la� k�tu� y�va na sot�pattiphala� sacchikaroti

Yo bhikkhave, ime dhamme eva� saddahati adhimuccati aya� vuccati saddh�nus�r�


sot�panno avinip�tadhammo niyato sambodhipar�yanoti.

4. 1. 9
Dh�tu sutta�

310. S�vatthiya�:

Pa�havidh�tu bhikkhave, anicc� viparin�mi a��ath�bh�vi, �podh�tu anicc� viparin�mi


a��ath�bh�vi, tejodh�tu anicc� viparin�mi. A��ath�bh�vi, v�yodh�tu anicc�
viparin�mi a��ath�bh�vi, �k�sadh�tu anicc� viparin�mi a��ath�bh�vi, vi����adh�tu
anicc� viparin�mi a��ath�bh�vi.

Yo bhikkhave, ime dhamme eva� saddahati adhimuccati, aya� vuccati saddh�nus�r�


okkanto sammattaniy�ma� sappurisabhumi� okkanto vitivatto puthujjanabhumi�, abhabbo
ta� kamma� k�tu� ya� kamma� katv� niraya� v� tiracch�nayoni� v� pettivisaya� v�
upapajjeyya. Abhabbo va t�va k�la� k�tu� y�va na sot�pattiphala� sacchikaroti

Yo bhikkhave, ime dhamme eva� saddahati adhimuccati aya� vuccati saddh�nus�r�


sot�panno avinip�tadhammo niyato sambodhipar�yanoti.
[BJT Page 448] [\x 448/]

4. 1. 10
Khandha sutta�

311. S�vatthiya�:

R�pa� bhikkhave, anicca� viparin�mi a��ath�bh�vi.

Vedan� anicc� viparin�m� a��ath�bh�vi, sa��� anicc� viparin�mi a��ath�bh�vi,


sa�kh�r� anicc� viparin�mi. A��ath�bh�vi, vi����a� anicca� viparin�m� a��ath�bh�vi,

Yo bhikkhave, ime dhamme eva� saddahati adhimuccati aya� vuccati saddh�nus�r�


okkanto sammattaniy�ma�, [PTS Page 228] [\q 228/] sappurisabhumi� okkanto,
vitivatto puthujjanabhumi�, abhabbo ta� kamma� k�tu� ya� kamma� katv� niraya� v�
tiracch�nayoni�1v� pettivisaya� v� upapajjeyya, abhabbova t�va k�la� k�tu� y�va na
sot�pattiphala� sacchikaroti.
Yassa kho bhikkhave, ime dhamm� eva� pa���ya mattaso nijjh�na� khamanti, aya�
vuccati dhamm�nus�r� okkanto sammattaniy�ma�, sappurisabhumi� okkanto, vitivatto
puthujjanabhumi�, abhabbo ta� kamma� k�tu� ya� kamma� katv� niraya� v�
tiracch�nayoni� v� pettivisaya� v� upapajjeyya, abhabbova t�va k�la� k�tu� y�va na
sot�pattiphala� sacchikararoti.
Yo bhikkhave, ime dhamme eva� j�n�ti. Eva� passati, aya� vuccati sot�patanno
avinip�tadhammo niyato sambodhipar�yanoti.

Cakkhuvaggo pa�hamo.

Tatrudd�na�:
Cakkhu r�pa�ca vi����a� phasso ca vedan�ya ca,
Sa��� ca cetan� ta�h� dh�tukkhandhena te das�
Okkantisa�yutta� ni��hita�.

1. Tiracch�nayon�ya� - s� 1, 2.

[BJT Page 450] [\x 450/]

5. Upp�dasa�yutta�
1. Upp�davaggo
5. 1. 1
Cakkhu sutta�

312. S�vatthiya�:

Yo bhikkhave, cakkhussa upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso upp�do


rog�na� �hiti jar�mara�assa p�tubh�vo. Yo sotassa upp�do �hiti abhinibbatti
p�tubh�vo.Yo dukkhassa upp�do rog�na� �hiti jar�mara�assa p�tubh�vo. Yo gh�nassa
up�d�yo �hiti abhinibbatti p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti,
jar�mara�assa p�tubh�vo. Yo jivh�ya upp�do �hiti abhinibbatti p�tubh�vo,
dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo. Yo k�yassa upp�do �hiti
abhinibbatti p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo.
Yo manassa upp�do �hiti abhinibbatti p�tubh�vo, [PTS Page 229] [\q 229/]
dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo.

Yo ca bhikkhave, cakkhussa nirodho v�pasamo atthagamo, dukkhasseso nirodho, rog�na�


v�pasamo, jar�mara�assa atthagamo, yo sotassa nirodho v�pasamo atthagamo,
dukkhasseso nirodho, rog�na� v�pasamo jar�mara�assa atthagamo, yo gh�nassa nirodho
v�pasamo atthagamo, dukkhasseso nirodho, rog�na� v�pasamo jar�mara�assa atthagamo.
Yo jivh�ya nirodho v�pasamo atthagamo, dukkhasseso nirodho, rog�na� v�pasamo
jar�mara�assa atthagamo. Yo k�yassa nirodho v�pasamo atthagamo, dukkhasseso
nirodho, rog�na� v�pasamo jar�mara�assa atthagamo. Yo manassa nirodho v�pasamo
atthagamo, dukkhasseso nirodho, rog�na� v�pasamo jar�mara�assa atthagamoti.

5. 1. 2
R�pa sutta�

313. S�vatthiya�:

Yo bhikkhave, r�p�na� upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso upp�do


rog�na� �hiti jar�mara�assa p�tubh�vo. Yo sadd�na� up�ddo �hiti abhinibbatti
p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo. Yo gandh�na�
upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti
jar�mara�assa p�tubh�vo. Yo ras�na� upp�do �hiti abhinibbatti p�tubh�vo,
dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo. Yo pho��habb�na�
up�d�yo �hiti abhinibbatti p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti,
jar�mara�assa p�tubh�vo. Yo dhamm�na� upp�do �hiti abhinibbatti p�tubh�vo,
dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo.

Yo ca bhikkhave, r�p�na� nirodho v�pasamo atthagamo, dukkhasseso nirodho, rog�na�


v�pasamo, jar�mara�assa atthagamoti.

Yo sadd�na� nirodho v�pasamo atthagamo, dukkhasseso nirodho, rog�na� v�pasamo


jar�mara�assa atthagamoti. Yo gandh�na� nirodho v�pasamo atthagamo, dukkhasseso
nirodho, rog�na� v�pasamo jar�mara�assa atthagamoti. Yo ras�na� nirodho v�pasamo
atthagamo, dukkhasseso nirodho, rog�na� v�pasamo jar�mara�assa atthagamoti. Yo
pho��habb�na� nirodho v�pasamo atthagamo dukkhasseso nirodho, rog�na� v�pasamo
jar�mara�assa atthagamo. Yo dhamm�na� nirodho v�pasamo atthagamo, dukkhasseso
nirodho, rog�na� v�pasamo jar�mara�assa atthagamoti.

[BJT Page 452] [\x 452/]

5. 1. 3
Vi����a sutta�

314. S�vatthiya�:

Yo bhikkhave, cakkhuvi����assa upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso


upp�do rog�na� �hiti jar�mara�assa p�tubh�vo. Yo sotavi����assa upp�do �hiti
abhinibbatti p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo.
Yo gh�navi����assa upp�do, �hiti abhinibbatti p�tubh�vo, dukkhasseso upp�do,
rog�na� �hiti, jar�mara�assa p�tubh�vo. Yo jivh�vi����assa upp�do �hiti
abhinibbatti p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo.
Yo k�yavi����assa upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso upp�do, rog�na�
�hiti, jar�mara�assa p�tubh�vo. Yo manovi����assa upp�do �hiti abhinibbatti
p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo.

Yo ca bhikkhave, cakkhuvi����assa nirodho v�pasamo atthagamo, dukkhasseso nirodho,


rog�na� v�pasamo, jar�mara�assa atthagamo, yo sotavi����assa nirodho v�pasamo
atthagamo, dukkhasseso nirodho, rog�na� v�pasamo jar�mara�assa atthagamo. Yo
gh�navi����assa nirodho v�pasamo atthagamo, dukkhasseso nirodho, rog�na� v�pasamo
jar�mara�assa atthagamo. Yo jivh�vi����assa nirodho v�pasamo atthagamo, dukkhasseso
nirodho, rog�na� v�pasamo jar�mara�assa atthagamo. Yo k�yavi����assa nirodho
v�pasamo atthagamo, dukkhasseso nirodho, rog�na� v�pasamo jar�mara�assa atthagamo.
Yo manovi����assa nirodho v�pasamo atthagamo, dukkhasseso nirodho, rog�na� v�pasamo
jar�mara�assa atthagamoti.
5. 1. 4
Phassa sutta�

[PTS Page 235] [\q 235/]


315. S�vatthiya�:

Yo bhikkhave, cakkhusamphassassa upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso


upp�do rog�na� �hiti jar�mara�assa p�tubh�vo. Yo sotasamphassassa up�d�yo �hiti
abhinibbatti p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo.
Yo gh�nasamphassassa upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso upp�do,
rog�na� �hiti, jar�mara�assa p�tubh�vo. Yo jivh�samphassassa upp�do �hiti
abhinibbatti p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo.
Yo k�yasamphassassa upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso upp�do,
rog�na� �hiti, jar�mara�assa p�tubh�vo. Yo manosamphassassa upp�do �hiti
abhinibbatti p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo.

Yo ca bhikkhave, cakkhusamphassassa nirodho v�pasamo atthagamo, dukkhasseso


nirodho, rog�na� v�pasamo, jar�mara�assa atthagamo, yo sotasamphassassa nirodho
v�pasamo atthagamo, dukkhasseso nirodho, rog�na� v�pasamo jar�mara�assa atthagamo.
Yo gh�nasamphassassa nirodho v�pasamo atthagamo, dukkhasseso nirodho, rog�na�
v�pasamo jar�mara�assa atthagamo. Yo jivh�samphassassa nirodho v�pasamo atthagamo,
dukkhasseso nirodho, rog�na� v�pasamo jar�mara�assa atthagamo. Yo k�yasamphassassa
nirodho v�pasamo atthagamo, dukkhasseso nirodho, rog�na� v�pasamo jar�mara�assa
atthagamo. Yo mano samphassassa nirodho v�pasamo atthagamo, dukkhasseso nirodho,
rog�na� v�pasamo jar�mara�assa atthagamoti.

5. 1. 5
Vedan� sutta�

316. S�vatthiya�:

Yo bhikkhave, cakkhusamphassaj�ya vedan� upp�do �hiti abhinibbatti p�tubh�vo,


dukkhasseso upp�do rog�na� �hiti jar�mara�assa p�tubh�vo. Yo sotasamphassaj�ya
vedan�ya upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti,
jar�mara�assa p�tubh�vo. Yo gh�nasamphassaj�ya vedan�ya upp�do �hiti abhinibbatti
p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo. Yo
jivh�samphassaj�ya vedan�ya upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso
upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo. Yo k�yasamphassaj�ya vedan�ya
upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti,
jar�mara�assa p�tubh�vo. Yo manosamphassaj�ya vedan�ya upp�do �hiti abhinibbatti
p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo.

Yo ca bhikkhave, cakkhusamphassaj�ya vedan�ya nirodho v�pasamo atthagamo,


dukkhasseso nirodho, rog�na� v�pasamo, jar�mara�assa atthagamo, yo
sotasamphassaj�ya vedan�ya nirodho v�pasamo atthagamo, dukkhasseso nirodho, rog�na�
v�pasamo jar�mara�assa atthagamo. Yo gh�nasamphassaj�ya vedan�ya nirodho v�pasamo
atthagamo, dukkhasseso nirodho, rog�na� v�pasamo jar�mara�assa atthagamo. Yo
jivh�samphassaj�ya vedan�ya nirodho v�pasamo atthagamo, dukkhasseso nirodho,
rog�na� v�pasamo jar�mara�assa atthagamo. Yo k�yasamphassaj�ya vedan�ya nirodho
v�pasamo atthagamo, dukkhasseso nirodho, rog�na� v�pasamo jar�mara�assa atthagamo.
Yo manosamphassaj�ya vedan�ya nirodho v�pasamo atthagamo, dukkhasseso nirodho,
rog�na� v�pasamo jar�mara�assa atthagamoti.

5. 1. 6
Sa���sutta�

317. S�vatthiya�:
Yo bhikkhave, r�pasa���ya upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso upp�do
rog�na� �hiti jar�mara�assa p�tubh�vo. Yo saddasa���ya upp�do �hiti abhinibbatti
p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo. Yo
gandhasa���ya upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso upp�do, rog�na�
�hiti, jar�mara�assa p�tubh�vo. Yo rasasa���ya upp�do �hiti abhinibbatti p�tubh�vo,
dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo. Yo pho��habbasa���ya
upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti,
jar�mara�assa p�tubh�vo. Yo dhammasa���ya upp�do �hiti abhinibbatti p�tubh�vo,
dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo.

Yo ca bhikkhave, r�pasa���ya nirodho v�pasamo atthagamo, dukkhasseso nirodho,


rog�na� v�pasamo, jar�mara�assa atthagamo, yo saddasa���ya nirodho nirodho v�pasamo
atthagamo, dukkhasseso nirodho, rog�na� v�pasamo jar�mara�assa atthagamo. Yo
gandhasa���ya nirodho v�pasamo atthagamo, dukkhasseso nirodho, rog�na� v�pasamo
jar�mara�assa atthagamo. Yo rasasa���ya nirodho v�pasamo atthagamo, dukkhasseso
nirodho, rog�na� v�pasamo jar�mara�assa atthagamo. Yo pho��habbasa���ya nirodho
v�pasamo atthagamo, dukkhasseso nirodho, rog�na� v�pasamo jar�mara�assa atthagamo.
Yo dhammasa���ya nirodho v�pasamo atthagamo, dukkhasseso nirodho, rog�na� v�pasamo
jar�mara�assa atthagamoti.

[BJT Page 454] [\x 454/]

5. 1. 7
Cetan� sutta�

318. S�vatthiya�:

Yo bhikkhave, r�pasa�cetan�ya upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso


upp�do rog�na� �hiti jar�mara�assa p�tubh�vo. Yo saddasa�cetan�ya upp�do �hiti
abhinibbatti p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo.
Yo gandhasa�cetan�ya upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso upp�do,
rog�na� �hiti, jar�mara�assa p�tubh�vo. Yo rasasa�cetan�ya upp�do �hiti
abhinibbatti p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo.
Yo pho��habbasa�cetan�ya upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso upp�do,
rog�na� �hiti, jar�mara�assa p�tubh�vo. Yo dhammasa�cet�ya upp�do �hiti
abhinibbatti p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo.

Yo ca bhikkhave, r�pasa�cetan�ya nirodho v�pasamo atthagamo, dukkhasseso nirodho,


rog�na� v�pasamo, jar�mara�assa atthagamo, yo saddasa�cetan�ya nirodho v�pasamo
atthagamo, dukkhasseso nirodho, rog�na� v�pasamo jar�mara�assa atthagamo. Yo
gandhasa�cetan�ya nirodho v�pasamo atthagamo, dukkhasseso nirodho, rog�na� v�pasamo
jar�mara�assa atthagamo. Yo rasasa�cetan�ya nirodho v�pasamo atthagamo, dukkhasseso
nirodho, rog�na� v�pasamo jar�mara�assa atthagamo. Yo pho��habbasa�cetan�ya nirodho
v�pasamo atthagamo, dukkhasseso nirodho, rog�na� v�pasamo jar�mara�assa atthagamo.
Yo dhammasa�cetan�ya nirodho v�pasamo atthagamo, dukkhasseso nirodho, rog�na�
v�pasamo jar�mara�assa atthagamoti.

5. 1. 8
Ta�h� sutta�

319. S�vatthiya�:

Yo bhikkhave, r�pata�h�ya upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso upp�do


rog�na� �hiti jar�mara�assa p�tubh�vo. Yo saddata�h�ya �hiti abhinibbatti
p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo. Yo
gandhata�h�ya upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso upp�do, rog�na�
�hiti, jar�mara�assa p�tubh�vo. Yo rasata�h�ya upp�do �hiti abhinibbatti p�tubh�vo,
dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo. Yo pho��habbata�h�ya
upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti,
jar�mara�assa p�tubh�vo. Yo dhammata�h�ya upp�do �hiti abhinibbatti p�tubh�vo,
dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo.

[PTS Page 231] [\q 231/]


Yo ca bhikkhave, r�pata�h�ya nirodho v�pasamo atthagamo, dukkhasseso nirodho,
rog�na� v�pasamo, jar�mara�assa atthagamo, yo saddata�h�ya nirodho v�pasamo
atthagamo, dukkhasseso nirodho, rog�na� v�pasamo jar�mara�assa atthagamo. Yo
gandhata�h�ya nirodho v�pasamo atthagamo, dukkhasseso nirodho, rog�na� v�pasamo
jar�mara�assa atthagamo. Yo rasata�h�ya nirodho v�pasamo atthagamo, dukkhasseso
nirodho, rog�na� v�pasamo jar�mara�assa atthagamo. Yo pho��habbata�h�ya nirodho
v�pasamo atthagamo, dukkhasseso nirodho, rog�na� v�pasamo jar�mara�assa atthagamo.
Yo dhammata�h�ya nirodho v�pasamo atthagamo, dukkhasseso nirodho, rog�na� v�pasamo
jar�mara�assa atthagamoti.

5. 1. 9
Dh�tu sutta
Yo bhikkhave, pa�hav�dh�tuy� upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso
upp�do rog�na� �hiti jar�mara�assa p�tubh�vo. Yo �podh�tuy� upp�do �hiti
abhinibbatti p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo.
Yo tejodh�tuy� upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso upp�do, rog�na�
�hiti, jar�mara�assa p�tubh�vo. Yo v�yodh�tuy� upp�do �hiti abhinibbatti p�tubh�vo,
dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo. �k�sadh�tuy� upp�do
�hiti abhinibbatti p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa
p�tubh�vo. Yo vi����adh�tuy� upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso
upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo.

Yo ca kho bhikkhave, pa�hav�dh�tuy� nirodho v�pasamo atthagamo, dukkhasseso


nirodho, rog�na� v�pasamo, jar�mara�assa atthagamo, yo �podh�tuy� nirodho v�pasamo
atthagamo, dukkhasseso nirodho, rog�na� v�pasamo jar�mara�assa atthagamo. Yo
tejodh�tuy� nirodho v�pasamo atthagamo, dukkhasseso nirodho, rog�na� v�pasamo
jar�mara�assa atthagamo. Yo v�yodh�tuy� nirodho v�pasamo atthagamo, dukkhasseso
nirodho, rog�na� v�pasamo jar�mara�assa atthagamo. Yo �k�sadh�tuy� nirodho v�pasamo
atthagamo, dukkhasseso nirodho, rog�na� v�pasamo jar�mara�assa atthagamo. Yo
vi����adh�tuy� nirodho v�pasamo atthagamo, dukkhasseso nirodho, rog�na� v�pasamo
jar�mara�assa atthagamoti.

5. 1. 10
Khandha sutta�

321. S�vatthiya�:

Yo bhikkhave, r�passa upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso upp�do


rog�na� �hiti jar�mara�assa p�tubh�vo. Yo vedan�ya upp�do �hiti abhinibbatti
p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa
P�tubh�vo. Yo sa���ya upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso upp�do,
rog�na� �hiti, jar�mara�assa p�tubh�vo. Yo sa�kh�r�na� upp�do �hiti abhinibbatti
p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti, jar�mara�assa p�tubh�vo. Yo
vi����assa upp�do �hiti abhinibbatti p�tubh�vo, dukkhasseso upp�do, rog�na� �hiti,
jar�mara�assa p�tubh�vo.

[BJT Page 456] [\x 456/]

Yo ca kho bhikkhave, r�passa nirodho v�pasamo atthagamo, dukkhasseso nirodho,


rog�na� v�pasamo, jar�mara�assa atthagamo, yo vedan�ya nirodho v�pasamo atthagamo,
dukkhasseso nirodho, rog�na� v�pasamo jar�mara�assa atthagamo. Yo sa���ya nirodho
v�pasamo atthagamo, dukkhasseso nirodho, rog�na� v�pasamo jar�mara�assa atthagamo.
Yo sa�kh�r�na� nirodho v�pasamo atthagamo, dukkhasseso nirodho, rog�na� v�pasamo
jar�mara�assa atthagamo. Yo vi����assa nirodho v�pasamo atthagamo, dukkhasseso
nirodho, rog�na� v�pasamo jar�mara�assa atthagamoti.

Upp�davaggo pa�hamo.

Tatrudd�na�:
Cakkhu r�pa�ca vi����a� phasso ca vedan�ya ca,
Sa��� ca cetan� ta�h� dh�tukkhandhena te das�ti

Upp�dasa�yutta� samatta�.

[BJT Page 458] [\x 458/]

6. Kilesasa�yutta�
1. Kilesavaggo
6. 1. 1
Cakkhu sutta�

[PTS Page 232] [\q 232/]


322. S�vatthiya�:

Yo bhikkhave, cakkhusmi� chandar�go, cittasse'so upakkileso. Yo sotasmi� chandar�go


cittasse'so upakkileso yo gh�nasmi� chandar�go cittasse'so upakkileso yo jivh�ya
chandar�go cittasse 'so upakkileso yo k�yasmi� chandar�go, cittasse'so upakkileso,
yo manasmi� chandar�go cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu �h�nesu cetaso upakkileso pah�no hoti,
nekkhammaninna� cassa citta� hoti. Nekkhammaparibh�vita� citta� kammaniya� kh�yati
abhi��� sacchikara�iyesu dhammes�ti

6. 1. 2
R�pa sutta�

323. S�vatthiya�:

Yo bhikkhave, r�pesu chandar�go, cittasse'so upakkileso. Yo saddesu chandar�go


cittasse'so upakkileso yo gandhesu chandar�go cittasse'so upakkileso yo jarasesu
chandar�go cittasse 'so upakkileso yo pho��habbesu chandar�go, cittasse'so
upakkileso, yo dhammesu chandar�go cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu �h�nesu cetaso upakkileso pah�no hoti,
nekkhammaninna� cassa citta� hoti. Nekkhammaparibh�vita� citta� kammaniya� kh�yati
abhi��� sacchikara�iyesu dhammes�ti.
6. 1. 3
Vi����a sutta�

324. S�vatthiya�:

Yo bhikkhave, cakkhuvi����asmi� chandar�go, cittasse'so upakkileso. Yo


sotavi����asmi� chandar�go cittasse'so upakkileso yo gh�navi����asmi� chandar�go
cittasse'so upakkileso yo jivh�vi����asmi� chandar�go cittasse 'so upakkileso yo
k�yavi����asmi� chandar�go, cittasse'so upakkileso, yo manovi����asmi� chandar�go
cittasse'so upakkileso.

[BJT Page 460] [\x 460/]

Yato kho bhikkhave, bhikkhuno imesu chasu �h�nesu cetaso upakkileso pah�no hoti,
nekkhammaninna� cassa citta� hoti. Nekkhammaparibh�vita� citta� kammaniya� kh�yati
abhi��� sacchikara�iyesu dhammes�ti.
6. 1. 4
Phassa sutta�

325. S�vatthiya�:

Yo bhikkhave, cakkhusamphassasmi� chandar�go, cittasse'so upakkileso. Yo


sotasamphassasmi� chandar�go cittasse'so upakkileso yo gh�nasamphassasmi�
chandar�go cittasse'so upakkileso yo jivh�samphassasmi� chandar�go cittasse 'so
upakkileso yo k�yasamphassasmi� chandar�go, cittasse'so upakkileso, yo
manosamphassasmi� chandar�go cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu �h�nesu cetaso upakkileso pah�no hoti,
nekkhammaninna� cassa citta� hoti. Nekkhammaparibh�vita� citta� kammaniya� kh�yati
abhi��� sacchikara�iyesu dhammes�ti.
6. 1. 5
Vedan� sutta�

326. S�vatthiya�:

Yo bhikkhave, cakkhusamphassaj�ya vedan�ya chandar�go, cittasse'so upakkileso. Yo


sotasamphassaj�ya vedan�ya chandar�go cittasse'so upakkileso yo gh�nasamphassaj�ya
vedan�ya chandar�go cittasse'so upakkileso yo jivh�samphassaj�ya vedan�ya
chandar�go cittasse 'so upakkileso yo k�yasamphassaj�ya vedan�ya chandar�go,
cittasse'so upakkileso, yo manosamphassaj�ya vedan�ya chandar�go cittasse'so
upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu �h�nesu cetaso upakkileso pah�no hoti,
nekkhammaninna� cassa citta� hoti. Nekkhammaparibh�vita� citta� kammaniya� kh�yati
abhi��� sacchikara�iyesu dhammes�ti.
6. 1. 6

Sa��� sutta�

327. S�vatthiya�:

Yo bhikkhave, r�pasa���ya chandar�go, cittasse'so upakkileso. Yo saddasa���ya


chandar�go cittasse'so upakkileso yo gandhasa���ya chandar�go cittasse'so
upakkileso yo rasasa���ya chandar�go cittasse 'so upakkileso yo pho��habbasa���ya
chandar�go, cittasse'so upakkileso, yo dhammasa���ya chandar�go cittasse'so
upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu �h�nesu cetaso upakkileso pah�no hoti,
nekkhammaninna� cassa citta� hoti. Nekkhammaparibh�vita� citta� kammaniya� kh�yati
abhi��� sacchikara�iyesu dhammes�ti.
[BJT Page 462] [\x 462/]

6. 1. 7
Cetan� sutta�

328. S�vatthiya�:

Yo bhikkhave, r�pasa�cetan�ya chandar�go, cittasse'so upakkileso. Yo


saddasa�cetan�ya chandar�go cittasse'so upakkileso yo gandhasa�cetan�ya chandar�go
cittasse'so upakkileso yo rasasa�cetan�ya chandar�go cittasse 'so upakkileso yo
pho��habbasa�cetan�ya chandar�go, cittasse'so upakkileso, yo dhammasa�cetan�ya
chandar�go cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu �h�nesu cetaso upakkileso pah�no hoti,
nekkhammaninna� cassa citta� hoti. Nekkhammaparibh�vita� citta� kammaniya� kh�yati
abhi��� sacchikara�iyesu dhammes�ti.
6. 1. 8
Ta�h� sutta�

329. S�vatthiya�:

Yo bhikkhave, r�pata�h�ya chandar�go, cittasse'so upakkileso. Yo saddata�h�ya


chandar�go cittasse'so upakkileso yo gandhata�h�ya chandar�go cittasse'so
upakkileso yo rasata�h�ya chandar�go cittasse 'so upakkileso yo pho��habbata�h�ya
chandar�go, cittasse'so upakkileso, yo dhammata�h�ya chandar�go cittasse'so
upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu �h�nesu cetaso upakkileso pah�no hoti,
nekkhammaninna� cassa citta� hoti. Nekkhammaparibh�vita� citta� kammaniya� kh�yati
abhi��� sacchikara�iyesu dhammes�ti.
6. 1. 9
Dh�tu sutta�

330. S�vatthiya�:

Yo bhikkhave, pa�havidh�tuy� chandar�go, cittasse'so upakkileso. Yo �podh�tuy�


chandar�go cittasse'so upakkileso yo tejodh�tuy� chandar�go cittasse'so upakkileso
yo v�yodh�tuy� chandar�go cittasse 'so upakkileso yo �k�sadh�tuy� chandar�go,
cittasse'so upakkileso,yo vi����adh�tuy� chandar�go cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu �h�nesu cetaso upakkileso pah�no hoti,
nekkhammaninna� cassa citta� hoti. Nekkhammaparibh�vita� citta� kamman�ya� kh�yanti
abhi��� sacchikara�iyesu dhammes�ti.

[BJT Page 464] [\x 464/]

6. 1. 10
Khandha sutta�

331. S�vatthiya�:

Yo bhikkhave, r�pasmi� chandar�go, cittasse'so upakkileso. Yo vedan�ya chandar�go


cittasse'so upakkileso yo sa���ya chandar�go cittasse'so upakkileso yo sa�kh�resu
chandar�go cittasse 'so upakkileso yo vi����asmi� chandar�go, cittasse'so
upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu �h�nesu cetaso upakkileso pah�no hoti,
nekkhammaninna� cassa citta� hoti. Nekkhammaparibh�vita� citta� kammaniya� kh�yanti
abhi��� sacchikara�iyesu dhammes�ti.

Kilesavaggo pa�hamo.

Tatrudd�na�:

[PTS Page 235] [\q 235/] cakkhu r�pa�ca vi����a� samphasso vedan�ya ca,
Sa��� sa�cetan� ta�h� dh�tukkhandhena te das�ti.

Kilesa sa�yutta� ni��hita�.

. 1[BJT Page 466] [\x 466/]

7. S�riputta sa�yutta�

1. S�riputtavaggo
7. 1. 1
Vivekaja sutta�

332. S�vatthiya�:

Eka� samaya� �yasm� s�riputto s�vatthiya� viharati jetavane an�thapi�ikassa �r�me.


Atha kho �yasm� s�riputto pubbanhasamaya� niv�setv� pattac�varam�d�ya s�vatthi�1-
pi�ya p�visi. S�vatthiya� pi�ya caritv� pacch�bhatta� pi�ap�tapa�ikkanto yena
andhavana� tenupasa�kami div�vih�r�ya. Andhavana� ajjhogahetv� a��atarasmi�
rukkhamule div�vih�ra� nis�di. Atha kho �yasm� s�riputto s�yanhasamaya� pa�isall�n�
vu��hito yena jetavana� an�thapi�ikassa �r�mo tenupasa�kami.

Addas� kho �yasm� �nando �yasmanta� s�riputta� d�ratova �gacchanta�. Disv�na


�yasmanta� s�riputta� etadavoca: vippasann�ni kho te �vuso s�riputta, indriy�ni
parisuddho mukhava��o pariyod�to, katamen�yasm� s�riputto ajja vih�rena vih�s�ti.

Idh�'ha� �vuso, vivicceva k�mehi vivicca akusalehi dhammehi savitakka� savic�ra�


vivekaja� p�tisukha� pa�hama� jh�na�2upasampajja vihar�mi. Tassa mayha� �vuso na
eva� hoti: "aha� pa�hama� jh�na� sam�pajj�m�ti v� aha� pa�hama� jh�na� sam�pannoti
v� aha� pa�ham� jh�n� vu��hitoti v�"ti.

Tath� hi pan�yasmato s�riputtassa d�gharatta� abhi�k�ramami�k�ram�n�nusay�


susam�hat�. Tasm� �yasmato s�riputtassa na eva� hoti: "aha� pa�hama� jh�na�
sam�pajj�m�ti v� aha� pa�hama� jh�na� sam�pannoti v� aha� pa�hamajh�n� vu��hitoti
v�"ti.

1. S�vatthiya� - s�. 2.
2. Pa�hamajh�na� - s�mu.

[BJT Page 468] [\x 468/]

7. 1. 2
Avitakka sutta�

333. S�vatthiya�:

Addas� kho �yasm� �nando �yasmanta� s�riputta� d�ratova �gacchanta�. Disv�na


�yasmanta� s�riputta� etadavoca: vippasann�ni kho te �vuso s�riputta, indriy�ni
parisuddho mukhava��o pariyod�to, katamen�yasm� s�riputto ajja vih�rena vih�s�ti.

Idh�'ha� �vuso, vitakkavic�r�na� v�pasam� ajjhatta� sampas�dana� cetaso ekodibh�va�


avitakka� avic�ra� sam�dhija� p�tisukha� dutiya� jh�na�1- upasampajja vihar�mi

Tassa mayha� �vuso na eva� hoti: "aha� dutiya� jh�na� sam�pajj�m�ti v� aha� dutiya�
jh�na� sam�pannoti v� aha� dutiya� jh�na� vu��hitoti v�"ti.

[PTS Page 236] [\q 236/] tath� hi pan�yasmato s�riputtassa


d�gharatta�abhi�k�ramami�k�ram�n�nusay� susam�hat�, tasm� �yasmato s�riputtassa na
eva� hoti: "aha� dutiya� jh�na� sam�pajj�m�ti v� aha� dutiya� jh�na� sam�pannoti v�
aha� dutiyajh�n� vu��hitoti v�"ti. .

7. 1. 3

Piti sutta�

334. S�vatthiya�:

Addas� kho �yasm� �nando �yasmanta� s�riputta� d�ratova �gacchanta�. Disv�na


�yasmanta� s�riputta� etadavoca: vippasann�ni kho te �vuso s�riputta, indriy�ni
parisuddho mukhava��o pariyod�to, katamen�yasm�2- s�riputto ajja vih�rena vih�s�ti.

Idh�ha� �vuso, pitiy� ca vir�g� upekkhako ca vihar�mi,3 sato ca sampaj�no sukha� ca


k�yena pa�isa�vedemi, ya� ta� ariy� �cikkhanti upekkhako satim� sukhav�h�r�ti ta�
[PTS Page 237] [\q 237/] tatiya� jh�na� upasampajja vihar�mi.

Tassa mayha� �vuso na eva� hoti: "aha� tatiya� jh�na� sam�pajj�m�ti v� aha� tatiya�
jh�na� sam�pannoti v� aha� tatiya� jh�na� vu��hitoti v�"ti.

Tath� hi pan�yasmato s�riputtassa d�gharatta� abhi�k�ramami�k�ram�n�nusay�


susam�hat�, �yasmato s�riputtassa na eva� hoti: "aha� tatiya� jh�na� sam�pajj�m�ti
v� aha� tatiya� jh�na� sam�pannoti v� aha� tatiyajh�n� vu��hitoti v�"ti.

7. 1. 4

Upekkh� sutta�

335. S�vatthiya�:

Addas� kho �yasm� �nando �yasmanta� s�riputta� d�ratova �gacchanta�. Disv�na


�yasmanta� s�riputta� etadavoca: vippasann�ni kho te �vuso s�riputta, indriy�ni
parisuddho mukhava��o pariyod�to, katamen�yasm�2- s�riputto ajja vih�rena vih�s�ti.

1. Dutiyajjh�na� - s�mu.
2. Katamenapan�yasm� - s�. 2.
3. Vih�si� - machasa�.

[BJT Page 470] [\x 470/]

Idh�ha� �vuso, sukhassa ca pah�n� dukkhassa ca pah�n� pubbeva somanassadomanass�na�


atthagam� adukkhamasukha� upekkh�satip�risuddhi� catuttha� jh�na� upasampajja
vihar�mi.

Tassa mayha� �vuso na eva� hoti: "aha� catuttha� jh�na� sam�pajj�m�ti v� aha�
catuttha� jh�na� sam�pannoti v� aha� catuttha� jh�na� vu��hitoti v�"ti.

Tath� hi pan�yasmato s�riputtassa d�gharatta� abhi�k�ramami�k�ram�n�nusay�


susam�hat�, �yasmato s�riputtassa na eva� hoti: "aha� catuttha� jh�na�
sam�pajj�m�ti v� aha� catuttha� jh�na� sam�pannoti v� aha� catutthajjh�n�
vu��hitoti v�"ti.

7. 1. 5

�k�s�na�c�yatana sutta�

336. S�vatthiya�:

Addas� kho �yasm� �nando �yasmanta� s�riputta� d�ratova �gacchanta�. Disv�na


�yasmanta� s�riputta� etadavoca: vippasann�ni kho te �vuso s�riputta, indriy�ni
parisuddho mukhava��o pariyod�to, katamen�yasm� s�riputto ajja vih�rena vih�s�ti.

Idh�ha� �vuso, sabbaso r�pasa���na� samatikkam� pa�ighasa���na� atthagam�


n�nattasa���na� amanasik�r� "ananto �k�soti �k�s�na�c�yatana� upasampajja vihar�mi.

Tassa mayha� �vuso na eva� hoti: aha� "ananto �k�soti �k�s�na�c�yatana�"


sam�jajj�miti v� aha� ananto �k�soti �k�sana�c�yatana� sam�pannoti v� aha� ananto
�k�soti �k�s�na�c�yatana� vu��hitoti v�"ti

Tath� hi pan�yasmato s�riputtassa d�gharatta� abhi�k�ramami�k�ram�n�nusay�


susam�hat�, �yasmato s�riputtassa na eva� hoti: "aha� ananto �k�soti
�k�s�na�c�yatana� sam�pajj�m�ti v� aha� ananto �k�soti �n�s�na�c�yatana�
sam�pannoti v� aha� ananto �k�soti �k�s�na�c�yatana� vu��hitoti v�"ti.

7. 1. 6
Vi����a�c�yatana sutta�

337. S�vatthiya�:

Addas� kho �yasm� �nando �yasmanta� s�riputta� d�ratova �gacchanta�, disv�na


�yasmanta� s�riputta� etadavoca: vippasann�ni kho te �vuso s�riputta, indriy�ni
parisuddho mukhava��o pariyod�to, katamen�yasm� s�riputto ajja vih�rena vih�s�ti.

Idh�ha� �vuso, sabbaso �k�s�na�c�yatana� samatikkamma "anatta� vi����a"nti


vi����a�c�yatana� upasampajja vihar�mi.
Tassa mayha� �vuso na eva� hoti "aha� ananta� vi����anti vi����a�c�yatana�
sam�pajj�m�ti v� aha� ananta� vi����anti vi����a�c�yatana� sam�pannoti v� aha�
ananta� vi����anti vi����a�c�yatana� vu��hitoti v�"ti.
Tath� hi pan�yasmato s�riputtassa d�gharatta� abhi�k�ramami�k�ram�n�nusay�
susam�hat�, �yasmato s�riputtassa na eva� hoti: "aha� ananta� vi����anti
vi����a�c�yatana� sam�pajj�m�ti v� aha� ananta� vi����anti vi����a�c�yatana�
sam�pannoti v� aha� ananta� vi����anti vi����a�c�yatana� vu��hito v�"ti.
Tatiyajh�n� vu��hitoti v�"ti.

7. 1. 7
�ki�ca���yatana sutta�

338. S�vatthiya�:

Atha kho �yasm� s�riputto pubbanhasamaya� niv�setv� pattac�varam�d�ya s�vatthi�


pi�ya p�visi. S�vatthiya� pi�ya caritv� pacch�bhatta� pi�ap�tapa�ikkanto yena
andhavana� tenupasa�kami div�vih�r�ya. Andhavana� ajjhogahetv� a��atarasmi�
rukkhamule div�vih�ra� nis�di. Atha kho �yasm� s�riputto s�yanhasamaya� pa�isall�n�
vu��hito yena jetavana� an�thapi�ikassa �r�mo tenupasa�kami.
Addas� kho �yasm� �nando �yasmanta� s�riputta� d�ratova �gacchanta�, disv�na
�yasmanta� s�riputta� etadavoca: vippasann�ni kho te �vuso s�riputta, indriy�ni
parisuddho mukhava��o pariyod�to, katamen�yasm� s�riputto ajja vih�rena vih�s�ti.

Idh�ha� �vuso, sabbaso vi����a�c�yatana� samatikkamma "natthi ki�c�"ti


�ki�ca���yatana� upasampajja vihar�mi.
Tassa mayha� �vuso na eva� hoti "aha� natthi ki�c�ti �ki�ca���yatana� sam�pajj�m�ti
v� aha� natthi ki�c�ti �ki�ca���yatana� sam�pannoti v� aha� natthi ki�c�ti
�ki�ca���yatana� vu��hitoti v�"ti.
Tath� hi pan�yasmato s�riputtassa d�gharatta� abhi�k�ramami�k�ram�n�nusay�
susam�hat�, �yasmato s�riputtassa na eva� hoti: "aha� natthi ki�citi
�ki�ca���yatana� sam�pajj�m�ti v� aha� natthi ki�c�ti �ki�ca���yatana� sam�pannoti
v� aha� natthi ki�c�ti �ki�ca���yatana� vu��hito v�"ti.

7. 1. 8
Nevasa��� n�sa��ayatana sutta�

[PTS Page 238] [\q 238/]


339. S�vatthiya�:

Atha kho �yasm� s�riputto pubbanhasamaya� niv�setv� pattac�varam�d�ya s�vatthi�


pi�ya p�visi. S�vatthiya� pi�ya caritv� pacch�bhatta� pi�ap�tapa�ikkanto yena
andhavana� tenupasa�kami div�vih�r�ya. Andhavana� ajjhogahetv� a��atarasmi�
rukkhamule div�vih�ra� nis�di. Atha kho �yasm� s�riputto s�yanhasamaya� pa�isall�n�
vu��hito yena jetavana� an�thapi�ikassa �r�mo tenupasa�kami.
Addas� kho �yasm� �nando �yasmanta� s�riputta� d�ratova �gacchanta�, disv�na
�yasmanta� s�riputta� etadavoca: vippasann�ni kho te �vuso s�riputta, indriy�ni
parisuddho mukhava��o pariyod�to, katamen�yasm� s�riputto ajja vih�rena vih�s�ti.

Idh�ha� �vuso, sabbaso �ki�ca���yatana� samatikkamma "nevasa���n�sa���yatana�


upasampajja vihar�mi.
Tassa mayha� �vuso na eva� hoti "aha� nevasa���n�sa���yatana� sam�pajj�m�ti v� aha�
nevasa���n�sa���yatana� sam�pannoti v� aha� nevasa���n�sa���yatana� vu��hitoti
v�"ti.
Tath� hi pan�yasmato s�riputtassa d�gharatta� abhi�k�ramami�k�ram�n�nusay�
susam�hat�, �yasmato s�riputtassa na eva� hoti: "aha� nevasa���n�sa���yatana�
sam�pajj�m�ti v� aha� nevasa���n�sa���yatana� sam�pannoti v� aha�
nevasa���n�sa���yatana� vu��hito v�"ti.

[BJT Page 472] [\x 472/]

7. 1. 9
Nirodha sam�patti sutta�

340. S�vatthiya�:

Eka� samaya� �yasm� s�riputto s�vatthiya� viharati jetavane an�thapi�ikassa �r�me.


Atha kho �yasm� s�riputto pubbanhasamaya� niv�setv� pattac�varam�d�ya s�vatthi�
pi�ya p�visi. S�vatthiya� pi�ya caritv� pacch�bhatta� pi�ap�tapa�ikkanto yena
andhavana� tenupasa�kami div�vih�r�ya. Andhavana� ajjhogahetv� a��atarasmi�
rukkhamule div�h�ra� nis�di. Atha kho �yasm� s�riputto s�yanhasamaya� pa�isall�n�
vu��hito yena jetavana� an�thapi�ikassa �r�mo tenupasa�kami.

Addas� kho �yasm� �nando �yasmanta� s�riputta� d�ratova �gacchanta�. Disv�na


�yasmanta� s�riputta� etadavoca: vippasann�ni kho te �vuso s�riputta, indriy�ni
parisuddho mukhava��o pariyod�to, katamen�yasm� s�riputto ajja vih�rena vih�s�ti.

Idh�ha� �vuso, sabbaso nevasa���n�sa���yatana� samatikkamma sa���vedayitanirodha�


upasampajja vibhar�mi. Tassa mayha� �vuso na eva� hoti: "aha� sa���vedayitanirodha�
sam�pajj�m�"ti. V� aha� sa���vedayitanirodha� sam�panno"ti v� "aha�
sa���vedayitanirodha� vu��itoti v�"ti.

Tath� hi pan�yasm�tato s�riputtassa d�gharatta� abhi�k�ramami�k�ram�n�nusay�


susam�hat�. Tasm� �yasmato s�riputtassa na eva� hoti: "aha� sa���vedayatanirodha�
sam�pajj�m�ti v� aha� sa���vedayitanirodha� sam�pajj�m�ti v� aha�
sa���vedayitanirodha� vu��hitoti v�"ti.

7. 1. 10
S�cimukh� sutta�

341. S�vatthiya�:

Eka� samaya� �yasm� s�riputto r�jagahe viharati vephavane k�landakaniv�pe. Atha kho
�yasm� s�riputto pubbanhasamaya� niv�setv� pattac�varam�d�ya r�jagaha� pi�ya
p�visi. R�jagahe sapad�na� pi�ya caritv� ta� pi�ap�ta� a��atara� ku��amula�1
niss�ya bhu�jati. Atha kho s�cimukhi paribb�jik� yen�yasm� s�riputto tenupasa�kami
upasa�kamitv� �yasmanta� s�riputta� etadavoca: ki� nu kho sama�a, adhomukho
bhu�ajas�ti.

1. Ku��a�, s� 1, 2.Ku��amula� - machasa�.


[BJT Page 474] [\x 474/]

Nakhv�ha� bhagini, adhomukho bhu�j�m�ti. Tena hi sama�a, uddha�mukho bhu�jas�ti


Na khv�ha� bhagini, uddha� mukho bhu�j�miti.

[PTS Page 239] [\q 239/] tena hi sama�a, dis�mukho bhu�jasiti.


Na khv�ha� bhagini, dis�mukho bhu�j�miti.

Tena hi sama�a vidis�mukho bhu�jasiti.

Na khv�ha� bhagini, vidis�mukho bhu�j�miti.

Ki� nu sama�a, adhomukho bhu�jasiti iti pu��ho sam�no na khv�ha� bhagini, adhomukho
bhu�j�m�ti vadesi. Tena hi sama�a, uddha� mukho bhu�jasiti iti pu��ho sam�no na
khv�ha� bhagini, uddha�mukho bhu�j�miti vadesi. Tena hi sama�a, dis�mukho
bhu�jasiti iti pu��ho sam�no na khv�ha� bhagini, dis�mukho bhu�j�m�ti vadesi. Tena
hi sama�a, vidis�mukho bhu�jasiti iti pu��ho sam�no na khv�ha� bhagini, vidis�mukho
bhu�jamiti vadesi. Katha�carahi sama�a, bhu�jas�ti.

Ye hi keci bhagini, sama�abr�hma� vatthuvijj�tiracch�navijj�ya micch�j�vena j�vika�


kappenti, ime vuccanti bhagini, sama�abr�hma� "adhomukh� bhu�jant�"ti ye hi keci
bhagini, sama�abr�hma� nakkhattavijj�tiracch�navijj�ya micch�j�vena j�vika�
kappenti, ime vuccanti bhagini, sama�abr�hma� "uddha�mukh� bhu�jant�"ti.
Ye hi keci bhagini, sama�abr�hma� d�teyyapahinagaman�nuyog� micch�j�vena j�vika�
kappenti, ime vuccanti bhagini, sama�abr�hma� "dis�mukh� bhu�jant�"ti. Ye hi keci
bhagini, sama�abr�hma� a�gavijj�tiracch�navijj�ya micch�j�vena j�vika� kappenti,
ime vuccanti bhagini, sama�abr�hma� "vidis�mukh� bhu�jant�"ti.
So khv�ha� bhagini, na vatthuvijj�tiracch�navijj�ya micch�j�vena j�vika� kappemi.
Na nakkattavijj�tiracch�navijj�ya micch�j�vena j�vika� kappemi, na
d�teyyapah�nagaman�nuyog� micch�j�vena j�vika� kappemi. Na
a�gavijj�tiracch�navijj�ya micch�j�vena j�vika� kappemi. Dhammena bhikkha�
pariyes�mi, dhammena bhikkha� pariyesitv� bhu�j�miti.

[BJT Page 476] [\x 476/]

[PTS Page 240] [\q 240/] atha kho s�cimukhi paribb�jik� r�jagahe rathiy�ya
rathiya� si�gh��akena s��gh��aka� upasa�kamitv� evam�rocesi: "dhammika� sama�
sakyaputtiy� �h�ra� �h�renti, anavajja� sama� sakyaputtiy� �h�ra� �h�renti, detha
sama�na� sakyaputtiy�na� pi�a"nti.

S�riputtavaggo pa�hamo.

Tatrudd�na�:

Vivekaja� avitakka� p�tivir�gupekkh�hi


�k�s�na�aca vi����a� �ki�ca��ena t��i ca
Nevasa��� ca nirodho s�cimukh� dasa sutt�ti.

S�riputtasa�yutta� ni��hita�.

[BJT Page 478] [\x 478/]

8. N�gasa�yutta�

1. N�gavaggo

8. 1. 1
Suddhika sutta�

342. S�vatthiya�:

Catasso im� bhikkhave, n�gayoniyo. Katam� catasso? A�aj� n�g� jal�khuj� n�g�
sa�sedaj� n�g� opap�tik� n�g�, im� kho bhikkhave, catasso n�gayoniyoti.

8. 1. 2
Pa�tatara sutta�

343. S�vatthiya�:

Catasso im� bhikkhave, n�gayoniyo. Katam� catasso? A�aj� n�g� jal�khuj� n�g�
sa�sedaj� n�g� opap�tik� n�g�, [PTS Page 241] [\q 241/] tatra bhikkhave,
a�ajehi n�gehi jal�buj� ca sa�sedaj� ca opap�tik� ca n�g� pa�tatar�.

Tatra bhikkhave, a�ajehi ca jal�bujehi ca n�gehi sa�sedaj� ca opap�tik� ca n�g�


pa�tatar�.

Tatra bhikkhave, a�ajehi ca jal�bujehi ca sa�sedajehi ca n�gehi opap�tik� n�g�


pa�tatar�, im� kho bhikkhave, catasso n�gayoniyoti.

8. 1. 3
Uposatha sutta�

344. S�vatthiya�:

Atha kho a��ataro bhikkhu yena bhagav� tenupasa�kami, upasa�kamitv� bhagavanta�


abhiv�detv� ekamanta� nis�di. Ekamanta� nisinno kho so bhikkhu bhagavanta�
etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacce a�aj� n�g� uposatha�
upavasanti, vossa��hak�y� ca bhavant�ti.

[BJT Page 480] [\x 480/]

Idha bhikkhu ekacc�na� a�aj�na� n�g�na� eva� hoti: "maya� kho pubbe k�yena
dvayak�rino ahumbha v�c�ya dvayak�rino manas� dvayak�rino, te maya� k�yena
dvayak�rino v�c�ya dvayak�rino manas� dvayak�rino k�yassa bhed� parammara� a�aj�na�
n�g�na� sahabyata� upapann�.

Sacajja maya� k�yena sucarita� careyy�ma v�c�ya sucarita� careyy�ma manas�


sucarita� careyy�ma. Eva� maya� k�yassa bhed� parammara� sugati� sagga� loka�
upapajjeyy�ma, handa maya� etarahi k�yena sucarita� car�ma v�c�ya sucarita� car�ma
manas� sucarita� car�m�"ti.

Aya� kho bhikkhu hetu aya� paccayo yenamidhekacce a�aj� n�g� uposatha� upavasanti
vossa��hak�y� ca bhavant�ti.

8. 1. 4
Dutiya uposatha sutta�

[PTS Page 242] [\q 242/]


345. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo. Yenamidhekacce jal�buj� n�g� uposatha� upavasanti, vossa��hak�y� ca
bhavant�ti.

Idha bhikkhu ekacc�na� jal�buj�na� n�g�na� eva� hoti: "maya� kho pubbe k�yena
dvayak�rino ahumbha v�c�ya dvayak�rino manas� dvayak�rino, te maya� k�yena
dvayak�rino v�c�ya dvayak�rino manas� dvayak�rino k�yassa bhed� parammara�
jal�buj�na� n�g�na� sahabyata� upapann�.

Sacajja maya� k�yena sucarita� careyy�ma v�c�ya sucarita� careyy�ma manas�


sucarita� careyy�ma. Eva� maya� k�yassa bhed� parammara� sugati� sagga� loka�
upapajjeyy�ma, handa maya� etarahi k�yena sucarita� car�ma v�c�ya sucarita� car�ma
manas� sucarita� car�m�"ti.

Aya� kho bhikkhu hetu aya� paccayo yenamidhekacce jal�buj� n�g� uposatha�
upavasanti vossa��hak�y� ca bhavant�ti.

8. 1. 5
Tatiya uposatha sutta�

346. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo. Yenamidhekacce sa�sedaj� n�g� uposatha� upavasanti, vossa��hak�y� ca
bhavant�ti.

Idha bhikkhu ekacc�na� sa�sedaj�na� n�g�na� eva� hoti: "maya� kho pubbe k�yena
dvayak�rino ahumbha v�c�ya dvayak�rino manas� dvayak�rino, te maya� k�yena
dvayak�rino v�c�ya dvayak�rino manas� dvayak�rino k�yassa bhed� parammara�
sa�sedaj� n�g�na� sahabyata� upapann�.

Sacajja maya� k�yena sucarita� careyy�ma v�c�ya sucarita� careyy�ma manas�


sucarita� careyy�ma. Eva� maya� k�yassa bhed� parammara� sugati� sagga� loka�
upapajjeyy�ma, handa maya� etarahi k�yena sucarita� car�ma v�c�ya sucarita� car�ma
manas� sucarita� car�m�"ti.

Aya� kho bhikkhu hetu aya� paccayo yenamidhekacce sa�sedaj� n�g� uposatha�
upavasanti vossa��hak�y� ca bhavant�ti.

8. 1. 6
Catuttha uposatha sutta�

347. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacce opap�tik� n�g� uposatha� upavasanti, vossa��hak�y� ca
bhavant�ti.

[BJT Page 482] [\x 482/]

Idha bhikkhu ekacc�na� opap�tik�na� n�g�na� eva� hoti: "maya� kho pubbe k�yena
dvayak�rino ahumbha v�c�ya dvayak�rino manas� dvayak�rino, te maya� k�yena
dvayak�rino v�c�ya dvayak�rino manas� dvayak�rino k�yassa bhed� parammara�
opapatik�na� n�g�na� sahabyata� upapann�. [PTS Page 243] [\q 243/] sacajja
maya� k�yena sucarita� careyy�ma v�c�ya sucarita� careyy�ma manas� sucarita�
careyy�ma. Eva� maya� k�yassa bhed� parammara� sugati� sagga� loka� upapajjeyy�ma,
handa maya� etarahi k�yena sucarita� car�ma v�c�ya sucarita� car�ma manas�
sucarita� car�m�"ti.

Aya� kho bhikkhu hetu aya� paccayo yenamidhekacce opap�tik� n�g� uposatha�
upavasanti vossa��hak�y� ca bhavant�ti.

8. 1. 7
Suta sutta�
348. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "a�aj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti: "aho
vat�ha� k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata� upapajjeyya"nti. So
k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata� upapajjati.

Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara� a�aj�na�
n�g�na� sahabyata� upapajjat�ti.

8. 1. 8
Dutiya suta sutta�

349. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� jal�buj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "jal�buj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� jal�buj�na� n�g�na� sahabyata�
upapajjeyya"nti. So k�yassa bhed� parammara� jal�buj�na� n�g�na� sahabyata�
upapajjati.

[PTS Page 244] [\q 244/] aya� kho bhikkhu hetu aya� paccayo yenamidhekacco
k�yassa bhed� parammara� jal�buj�na� n�g�na� sahabyata� upapajjat�ti.

[BJT Page 484] [\x 484/]

8. 1. 9
Tatiya suta sutta�

350. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� sa�sedaj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "sa�sedaj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� sa�sedaj�na� n�g�na� sahabyata�
upapajjeyya"nti. So k�yassa bhed� parammara� sa�sedaj�na� n�g�na� sahabyata�
upapajjati.

Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
sa�sedaj�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 10
Catuttha suta sutta�

351. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� opap�tik�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu, ekacco k�yena dvayak�ri tassa suta� hoti: opap�tin� n�g� d�gh�yuk�
va��avanno sukhabahul�"ti tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
opap�tik�na� n�g�na� sahabyata� upapajjeyya"nti. So k�yassa bhed� parammara�
opap�tik�na� n�g�na� sahabyata� upapajjati.

Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
opap�tik�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 11
Annad�yaka a�aja sutta�

352. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco [PTS Page 245] [\q 245/] k�yassa bhed� parammara�
a�aj�na� n�g�na� sahabyata� upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "a�aj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti: "aho
vat�ha� k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata� upapajjeyya"nti. So
anta� deti. So k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara� a�aj�na�
n�g�na� sahabyata� upapajjat�ti.

8. 1. 12
P�nad�yaka a�aja sutta�

353. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "a�aj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti: "aho
vat�ha� k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata� upapajjeyya"nti. So
p�na� deti.So k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara� a�aj�na�
n�g�na� sahabyata� upapajjat�ti.

8. 1. 13
Vatthad�yaka a�aja sutta�

354. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "a�aj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti: "aho
vat�ha� k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata� upapajjeyya"nti. So
vattha� deti.So k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco [PTS] k�yassa bhed� parammara�
a�aj�na� n�g�na� sahabyata� upapajjat�ti.
8. 1. 14
Y�nad�yaka a�aja sutta�

355. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "a�aj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti: "aho
vat�ha� k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata� upapajjeyya"nti. So
y�na� deti.So k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara� a�aj�na�
n�g�na� sahabyata� upapajjat�ti.

8. 1. 15
M�l�d�yaka a�aja sutta�

356. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "a�aj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti: "aho
vat�ha� k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata� upapajjeyya"nti. So
m�la� deti.So k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara� a�aj�na�
n�g�na� sahabyata� upapajjat�ti.

8. 1. 16
Gandhad�yaka a�aja sutta�

357. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "a�aj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti: "aho
vat�ha� k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata� upapajjeyya"nti. So
gandha� deti.So k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara� a�aj�na�
n�g�na� sahabyata� upapajjat�ti.

8. 1. 17
Vilepanad�yaka a�aja sutta�

358. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "a�aj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti: "aho
vat�ha� k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata� upapajjeyya"nti. So
vilepana� deti.So k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara� a�aj�na�
n�g�na� sahabyata� upapajjat�ti.

8. 1. 18
Seyyad�yaka a�aja sutta�

359. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "a�aj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti: "aho
vat�ha� k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata� upapajjeyya"nti. So
seyya� deti.So k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco [PTS] k�yassa bhed� parammara�
a�aj�na� n�g�na� sahabyata� upapajjat�ti.
8. 1. 19
�vasathad�yaka a�aja sutta�

360. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "a�aj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti: "aho
vat�ha� k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata� upapajjeyya"nti. So
�vasatha� deti.So k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara� a�aj�na�
n�g�na� sahabyata� upapajjat�ti.

[BJT Page 488] [\x 488/]

8. 1. 20
Pad�peyyad�yaka a�aja sutta�

361. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "a�aj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti: "aho
vat�ha� k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata� upapajjeyya"nati. So
pad�peyya� deti.So k�yassa bhed� parammara� a�aj�na� n�g�na� sahabyata� upapajjati.

Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara� a�aj�na�
n�g�na� sahabyata� upapajjat�ti.

8. 1. 21
Annad�yaka jal�buja sutta�

362. S�vatthiya�:
Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco k�yassa bhed� parammara� jal�buj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "jal�buj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� jal�buj�na� n�g�na� sahabyata�
upapajjeyya"nati. So anna� deti.So k�yassa bhed� parammara� jal�buj�na� n�g�na�
sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
jal�buj�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 22
P�nad�yaka jal�buja sutta�

363. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� jal�buj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "jal�buj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� jal�buj�na� n�g�na� sahabyata�
upapajjeyya"nati. So p�na� deti.So k�yassa bhed� parammara� jal�buj�na� n�g�na�
sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
jal�buj�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 23
Vatthad�yaka jal�buja sutta�

364. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� jal�buj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "jal�buj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� jal�buj�na� n�g�na� sahabyata�
upapajjeyya"nati. So vattha� deti.So k�yassa bhed� parammara� jal�buj�na� n�g�na�
sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
jal�buj�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 24
Y�nad�yaka jal�buja sutta�

365. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� jal�buj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "jal�buj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� jal�buj�na� n�g�na� sahabyata�
upapajjeyya"nati. So y�na� deti.So k�yassa bhed� parammara� jal�buj�na� n�g�na�
sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
jal�buj�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 25
M�l�d�yaka jal�buja sutta�

366. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� jal�buj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "jal�buj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� jal�buj�na� n�g�na� sahabyata�
upapajjeyya"nati. So m�la� deti.So k�yassa bhed� parammara� jal�buj�na� n�g�na�
sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
jal�buj�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 26
Gandhad�yaka jal�buja sutta�

367. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu khe� bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� jal�buj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "jal�buj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� jal�buj�na� n�g�na� sahabyata�
upapajjeyya"nati. So gandha� deti.So k�yassa bhed� parammara� jal�buj�na� n�g�na�
sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
jal�buj�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 27
Vilepanad�yaka jal�buja sutta�

368. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� jal�buj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "jal�buj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� jal�buj�na� n�g�na� sahabyata�
upapajjeyya"nati. So vilepana� deti.So k�yassa bhed� parammara� jal�buj�na� n�g�na�
sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
jal�buj�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 28
Seyyad�yaka jal�buja sutta�
369. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� jal�buj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "jal�buj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� jal�buj�na� n�g�na� sahabyata�
upapajjeyya"nati. So seyya� deti.So k�yassa bhed� parammara� jal�buj�na� n�g�na�
sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
jal�buj�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 29
�vasathad�yaka jal�buja sutta�

370. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� jal�buj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "jal�buj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� jal�buj�na� n�g�na� sahabyata�
upapajjeyya"nati. So �vasatha� deti.So k�yassa bhed� parammara� jal�buj�na� n�g�na�
sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
jal�buj�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 30
Pad�peyyad�yaka jal�buja sutta�

371. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� jal�buj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "jal�buj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� jal�buj�na� n�g�na� sahabyata�
upapajjeyya"nati. So pad�peyya� deti.So k�yassa bhed� parammara� jal�buj�na�
n�g�na� sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
jal�buj�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 31
Annad�yaka sa�sedaja sutta�

372. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� sa�sedaj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "sa�sedaj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� sa�sedaj�na� n�g�na� sahabyata�
upapajjeyya"nati. So anna� deti.So k�yassa bhed� parammara� sa�sedaj�na� n�g�na�
sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
sa�sedaj�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 32
P�nad�yaka sa�sedaja sutta�

373. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� sa�sedaj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "sa�sedaj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� sa�sedaj�na� n�g�na� sahabyata�
upapajjeyya"nati. So p�na� deti.So k�yassa bhed� parammara� sa�sedaj�na� n�g�na�
sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
sa�sedaj�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 33
Vatthad�yaka sa�sedaja sutta�

374. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� sa�sedaj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "sa�sedaj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� sa�sedaj�na� n�g�na� sahabyata�
upapajjeyya"nati. So vattha� deti.So k�yassa bhed� parammara� sa�sedaj�na� n�g�na�
sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
sa�sedaj�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 34
Y�nad�yaka sa�sedaja sutta�

375. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� sa�sedaj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "sa�sedaj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� sa�sedaj�na� n�g�na� sahabyata�
upapajjeyya"nati. So y�na� deti.So k�yassa bhed� parammara� sa�sedaj�na� n�g�na�
sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
sa�sedaj�na� n�g�na� sahabyata� upapajjat�ti.
8. 1. 35
M�l�d�yaka sa�sedaja sutta�
376. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� sa�sedaj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "sa�sedaj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� sa�sedaj�na� n�g�na� sahabyata�
upapajjeyya"nati. So m�la� deti.So k�yassa bhed� parammara� sa�sedaj�na� n�g�na�
sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
sa�sedaj�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 36
Gandhad�yaka sa�sedaja sutta�

377. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� sa�sedaj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "sa�sedaj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� sa�sedaj�na� n�g�na� sahabyata�
upapajjeyya"nati. So gandha� deti.So k�yassa bhed� parammara� sa�sedaj�na� n�g�na�
sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
sa�sedaj�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 37
Vilepanad�yaka sa�sedaja sutta�

378. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� sa�sedaj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "sa�sedaj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� sa�sedaj�na� n�g�na� sahabyata�
upapajjeyya"nati. So vilepana� deti.So k�yassa bhed� parammara� sa�sedaj�na�
n�g�na� sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
sa�sedaj�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 38
Seyyad�yaka sa�sedaja sutta�

379. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� sa�sedaj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "sa�sedaj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� sa�sedaj�na� n�g�na� sahabyata�
upapajjeyya"nati. So seyya� deti.So k�yassa bhed� parammara� sa�sedaj�na� n�g�na�
sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
sa�sedaj�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 39
�vasathad�yaka sa�sedaja sutta�

380. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� sa�sedaj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "sa�sedaj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� sa�sedaj�na� n�g�na� sahabyata�
upapajjeyya"nati. So �vasatha� deti.So k�yassa bhed� parammara� sa�sedaj�na�
n�g�na� sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
sa�sedaj�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 40
Pad�peyyad�yaka sa�sedaja sutta�

381. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� sa�sedaj�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "sa�sedaj� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� sa�sedaj�na� n�g�na� sahabyata�
upapajjeyya"nati. So pad�peyya� deti.So k�yassa bhed� parammara� sa�sedaj�na�
n�g�na� sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
sa�sedaj�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 41
Annad�yaka opap�tika sutta�

382. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� opap�tik�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "opap�tik� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� opap�tik�na� n�g�na� sahabyata�
upapajjeyya"nati. So anna� deti.So k�yassa bhed� parammara� opap�tik�na� n�g�na�
sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
opap�tik�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 42
P�nad�yaka opap�tika sutta�
383. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� opap�tik�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "opap�tik� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� opap�tik�na� n�g�na� sahabyata�
upapajjeyya"nati. So p�na� deti.So k�yassa bhed� parammara� opap�tik�na� n�g�na�
sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
opap�tik�na� n�g�na� sahabyata� upapajjat�ti.
8. 1. 43
Vatthad�yaka opap�tika sutta�

384. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� opap�tik�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "opap�tik� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� opap�tik�na� n�g�na� sahabyata�
upapajjeyya"nati. So vattha� deti.So k�yassa bhed� parammara� opap�tik�na� n�g�na�
sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
opap�tik�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 44
Y�nad�yaka opap�tika sutta�

382. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� opap�tik�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "opap�tik� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� opap�tik�na� n�g�na� sahabyata�
upapajjeyya"nati. So y�na� deti.So k�yassa bhed� parammara� opap�tik�na� n�g�na�
sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
opap�tik�na� n�g�na� sahabyata� upapajjat�ti.
[BJT Page 490] [\x 490/]

8. 1. 45
M�l�d�yaka opap�tika sutta�

386. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� opap�tik�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "opap�tik� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� opap�tik�na� n�g�na� sahabyata�
upapajjeyya"nati. So m�la� deti.So k�yassa bhed� parammara� opap�tik�na� n�g�na�
sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
opap�tik�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 46
Gandhad�yaka opap�tika sutta�

387. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� opap�tik�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "opap�tik� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� opap�tik�na� n�g�na� sahabyata�
upapajjeyya"nati. So gandha� deti.So k�yassa bhed� parammara� opap�tik�na� n�g�na�
sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
opap�tik�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 47
Vilepanad�yaka opap�tika sutta�

388. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� opap�tik�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "opap�tik� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� opap�tik�na� n�g�na� sahabyata�
upapajjeyya"nati. So vilepana� deti.So k�yassa bhed� parammara� opap�tik�na�
n�g�na� sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
opap�tik�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 48
Seyyad�yaka opap�tika sutta�

389. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� opap�tik�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "opap�tik� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� opap�tik�na� n�g�na� sahabyata�
upapajjeyya"nati. So seyya� deti.So k�yassa bhed� parammara� opap�tik�na� n�g�na�
sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
opap�tik�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 49
�vasathad�yaka opap�tika sutta�

390. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� opap�tik�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "opap�tik� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� opap�tik�na� n�g�na� sahabyata�
upapajjeyya"nati. So �vasatha� deti.So k�yassa bhed� parammara� opap�tik�na�
n�g�na� sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
opap�tik�na� n�g�na� sahabyata� upapajjat�ti.

8. 1. 50
Pad�peyyad�yaka opap�tika sutta�

391. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� opap�tik�na� n�g�na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�r� hoti: v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti: "opap�tik� n�g� d�gh�yuk� va��avanto sukhabahul�"ti tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� opap�tik�na� n�g�na� sahabyata�
upapajjeyya"nati. So pad�peyya� deti.So k�yassa bhed� parammara� opap�tik�na�
n�g�na� sahabyata� upapajjati.
Aya� kho bhikkhu hetu aya� paccayo [PTS Page 246] [\q 246/] yenamidhekacco
k�yassa bhed� parammara� opap�tik�na� n�g�na� sahabyata� upapajjat�ti.
N�gavaggo pa�hamo.
[BJT Page 492] [\x 492/]
Tatrudd�na�: suddhika� pa�tatara� caturo ca uposath� tassa sutena catt�ro caturo
sucaritena ca d�n�pak�r� catt�ro n�ge pa���sasutt�n�ti. N�gasa�yutta� samatta�.
[BJT Page 494] [\x 494/]

9. Supa��a sa�yutta�

1. Supa��avaggo

9. 1. 1

Suddhi sutta�

392. S�vatthiya�:

Catasso im� bhikkhave, supa��ayoniyo, katam� catasso: a�aj� supa�� jal�buj� supa��
sa�sedaj� supa�� opap�tik� supa��. Im� kho bhikkhave, catasso supa��ayoniyoti.

9. 1. 2
Haranti sutta�

[PTS Page 247] [\q 247/]


393. S�vatthiya�:

Catasso im� bhikkhave, supa��ayoniyo, katam� catasso: a�aj� supa�� jal�buj� supa��
sa�sedaj� supa�� opap�tik� supa��.
Tatra bhikkhave, a�aj� supa�� a�aje n�ge haranti. Na jal�buje na sa�sedaje na
opap�tike.

Tatra bhikkhave, a�aj� supa�� a�aje ca jal�buje ca n�ge haranti. Na sa�sedaje, na


opap�tike.

Tatra bhikkhave, sa�sedaj� supa�� a�aje ca jal�buje ca sa�sedaje ca n�ge haranti.


Na opap�tike.

Tatra bhikkhave,opap�tik� supa�� a�aje ca jal�buje ca sa�sedaje ca opap�tike ca


n�ge haranti. Im� kho bhikkhave, catasso supa��ayoniyoti.

9. 1. 3

Dvayak�ri sutta�

394. S�vatthiya�:

Atha kho a��ataro bhikkhu yena bhagav� tenupasa�kami, upasa�kamitv� bhagavanta�


abhiv�detv� ekamanta� nis�di. Ekamanta� nisinno kho so bhikkhu bhagavanta�
etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco k�yassabhed�
parammara� a�aj�na� supa��na� sahabyata� upapajjat�ti

[BJT Page 496] [\x 496/]

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvak�r� manas� dvayak�ri tassa
suta� hoti: "a�aj� supa�� d�gh�yuk� va��avanto sukhabahul�ti"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata�
upapajjeyya"nni. So k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata�
upapajjati.

Aya� kho bhikkhu hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara� a�aj�na�
supa��na� sahabyata� upapajjat�ti.

9. 1. 4
Dutiya dvayak�ri sutta�

395. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu [PTS Page 248] [\q 248/] bhagavanta�
etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco k�yassa bhed�
parammara� jal�buj�na� supa��na� sahabyata� upapajjati

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri. Tassa
suta� hoti "jal�buj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti
"aho vat�ha� k�yassa bhed� parammara� jal�buj�na� supa��na� sahabyata�
upapajjeyya"nni. So k�yassa bhed� parammara� jal�buj�na� supa��na� sahabyata�
upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed�
parammara� jal�buj�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 5

Tatiya dvayak�ri sutta�

396. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata�
upapajjati

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri. Tassa
suta� hoti "sa�sedaj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti
"aho vat�ha� k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata�
upapajjeyya"nni. So k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata�
upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed�
parammara� sa�sedaj�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 6

Catuttha dvayak�ri sutta�

397. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata�
upapajjati

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri. Tassa
suta� hoti "opap�tik� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti
"aho vat�ha� k�yassa bhed� parammara� opapatik�na� supa��na� sahabyata�
upapajjeyya"nni. So k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata�
upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed�
parammara� opap�tik�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 7

Annad�yaka a�aja sutta�

398. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "a�aj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho
vat�ha� k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata� upapajjeyya"nni. So
anna� deti. So k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata� upapajjati,
aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
a�aj�na� supa��na� sahabyata� uppajjat�ti.

[BJT Page 498] [\x 498/]

9. 1. 8

P�nad�yaka a�aja sutta�

399. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "a�aj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho
vat�ha� k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata� upapajjeyya"nni. So
p�na� deti. So k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata� upapajjati,
aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
a�aj�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 9

Vatthad�yaka a�aja sutta�

400. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "a�aj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho
vat�ha� k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata� upapajjeyya"nni. So
vattha� deti. So k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata� upapajjati,
aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
a�aj�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 10

Y�nad�yaka a�aja sutta�

401. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "a�aj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho
vat�ha� k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata� upapajjeyya"nni. So
y�na� deti. So k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata� upapajjati,
aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
a�aj�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 11

M�l�d�yaka a�aja sutta�

402. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "a�aj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho
vat�ha� k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata� upapajjeyya"nni. So
m�la� deti. So k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata� upapajjati,
aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
a�aj�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 12

Gandhad�yaka a�aja sutta�

403. S�vatthiya�:
Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "a�aj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho
vat�ha� k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata� upapajjeyya"nni. So
gandha� deti. So k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata� upapajjati,
aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
a�aj�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 13

Vilepanad�yaka a�aja sutta�

404. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "a�aj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho
vat�ha� k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata� upapajjeyya"nni. So
vilepana� deti. So k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata�
upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed�
parammara� a�aj�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 14

Seyyad�yaka a�aja sutta�

405. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "a�aj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho
vat�ha� k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata� upapajjeyya"nni. So
seyya� deti. So k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata� upapajjati,
aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
a�aj�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 15

�vasathad�yaka a�aja sutta�

406. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "a�aj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho
vat�ha� k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata� upapajjeyya"nni. So
�vasatha� deti. So k�yassa bhed� parammara� a�aj�na�supa��na� sahabyata�
upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed�
parammara� a�aj�na� supa��na� sahabyata� uppajjat�ti.
[BJT Page 500] [\x 500/]

9. 1. 16

Pad�peyyad�yaka a�aja sutta�

407. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "a�aj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho
vat�ha� k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata� upapajjeyya"nni. So
pad�peyya� deti. So k�yassa bhed� parammara� a�aj�na� supa��na� sahabyata�
upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed�
parammara� a�aj�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 17.

Annad�yaka jal�buja sutta�

408. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu [PTS Page 249] [\q 249/] bhagavanta�
etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco k�yassa bhed�
parammara� jal�buj�na� supa��na� sahabyata� upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "jal�buj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� jal�buj�na� supa��na� sahabyata�
upapajjeyya"nni. So anna� deti. So k�yassa bhed� parammara� jal�buj�na� supa��na�
sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa
bhed� parammara� jal�buj�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 18.

P�nad�yaka jal�buja sutta�

409. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� jal�buj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "jal�buj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� jal�buj�na� supa��na� sahabyata�
upapajjeyya"nni. So p�na� deti. So k�yassa bhed� parammara� jal�buj�na� supa��na�
sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa
bhed� parammara� jal�buj�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 19.

Vatthad�yaka jal�buja sutta�


410. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� jal�buj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "jal�buj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� jal�buj�na� supa��na� sahabyata�
upapajjeyya"nni. So vattha� deti. So k�yassa bhed� parammara� jal�buj�na� supa��na�
sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa
bhed� parammara� jal�buj�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 20.

Y�nad�yaka jal�buja sutta�

411. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� jal�buj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "jal�buj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� jal�buj�na� supa��na� sahabyata�
upapajjeyya"nni. So y�na� deti. So k�yassa bhed� parammara� jal�buj�na� supa��na�
sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa
bhed� parammara� jal�buj�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 21.

M�l�d�yaka jal�buja sutta�

412. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� jal�buj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "jal�buj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� jal�buj�na� supa��na� sahabyata�
upapajjeyya"nni. So m�la� deti. So k�yassa bhed� parammara� jal�buj�na� supa��na�
sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa
bhed� parammara� jal�buj�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 22.

Gandhad�yaka jal�buja sutta�

413. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� jal�buj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "jal�buj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� jal�buj�na� supa��na� sahabyata�
upapajjeyya"nni. So gandha� deti. So k�yassa bhed� parammara� jal�buj�na� supa��na�
sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa
bhed� parammara� jal�buj�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 23.

Vilepanad�yaka jal�buja sutta�

414. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� jal�buj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "jal�buj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� jal�buj�na� supa��na� sahabyata�
upapajjeyya"nni. So vilepana� deti. So k�yassa bhed� parammara� jal�buj�na�
supa��na� sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco
k�yassa bhed� parammara� jal�buj�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 24.

Seyyad�yaka jal�buja sutta�

415. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� jal�buj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "jal�buj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� jal�buj�na� supa��na� sahabyata�
upapajjeyya"nni. So seyya� deti. So k�yassa bhed� parammara� jal�buj�na� supa��na�
sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa
bhed� parammara� jal�buj�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 25.

�vasathad�yaka jal�buja sutta�

416. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� jal�buj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "jal�buj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� jal�buj�na� supa��na� sahabyata�
upapajjeyya"nni. So �vasatha� deti. So k�yassa bhed� parammara� jal�buj�na�
supa��na� sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco
k�yassa bhed� parammara� jal�buj�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 26.
Pad�peyyad�yaka jal�buja sutta�

417. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� jal�buj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "jal�buj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� jal�buj�na� supa��na� sahabyata�
upapajjeyya"nni. So pad�peyya� deti. So k�yassa bhed� parammara� jal�buj�na�
supa��na� sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco
k�yassa bhed� parammara� jal�buj�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 27.

Annad�yaka sa�sedaja sutta�

418. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "sa�sedaj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata�
upapajjeyya"nni. So anna� deti. So k�yassa bhed� parammara� sa�sedaj�na� supa��na�
sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa
bhed� parammara� sa�sedaj�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 28.

P�nad�yaka sa�sedaja sutta�

419. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "sa�sedaj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata�
upapajjeyya"nni. So p�na� deti. So k�yassa bhed� parammara� sa�sedaj�na� supa��na�
sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa
bhed� parammara� sa�sedaj�na� supa��na� sahabyata� uppajjat�ti.
9. 1. 29.

Vatthad�yaka sa�sedaja sutta�

420. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "sa�sedaj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata�
upapajjeyya"nni. So vattha� deti. So k�yassa bhed� parammara� sa�sedaj�na�
supa��na� sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco
k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata� uppajjat�ti.
9. 1. 30.

Y�nad�yaka sa�sedaja sutta�

421. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "sa�sedaj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata�
upapajjeyya"nni. So y�na� deti. So k�yassa bhed� parammara� sa�sedaj�na� supa��na�
sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa
bhed� parammara� sa�sedaj�na� supa��na� sahabyata� uppajjat�ti.
9 .1. 31.

M�l�d�yaka sa�sedaja sutta�

422. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "sa�sedaj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata�
upapajjeyya"nni. So m�la� deti. So k�yassa bhed� parammara� sa�sedaj�na� supa��na�
sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa
bhed� parammara� sa�sedaj�na� supa��na� sahabyata� uppajjat�ti.
9. 1. 32.

Gandhad�yaka sa�sedaja sutta�

423. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "sa�sedaj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata�
upapajjeyya"nni. So gandha� deti. So k�yassa bhed� parammara� sa�sedaj�na�
supa��na� sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco
k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata� uppajjat�ti.
9. 1. 33.

Vilepanad�yaka sa�sedaja sutta�

424. S�vatthiya�:
Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "sa�sedaj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata�
upapajjeyya"nni. So vilepana� deti. So k�yassa bhed� parammara� sa�sedaj�na�
supa��na� sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco
k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata� uppajjat�ti.
9. 1. 34.

Seyyad�yaka sa�sedaja sutta�

425. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "sa�sedaj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata�
upapajjeyya"nni. So seyya� deti. So k�yassa bhed� parammara� sa�sedaj�na� supa��na�
sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa
bhed� parammara� sa�sedaj�na� supa��na� sahabyata� uppajjat�ti.
9. 1. 35.

�vasathad�yaka sa�sedaja sutta�

426. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "sa�sedaj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata�
upapajjeyya"nni. So �vasatha� deti. So k�yassa bhed� parammara� sa�sedaj�na�
supa��na� sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco
k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata� uppajjat�ti.
9. 1. 36.

Pad�peyyad�yaka sa�sedaja sutta�

427. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "sa�sedaj� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata�
upapajjeyya"nni. So pad�peyya� deti. So k�yassa bhed� parammara� sa�sedaj�na�
supa��na� sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco
k�yassa bhed� parammara� sa�sedaj�na� supa��na� sahabyata� uppajjat�ti.
9. 1. 37.
Annad�yaka opap�tika sutta�

428. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "opap�tik� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata�
upapajjeyya"nni. So anna� deti. So k�yassa bhed� parammara� opap�tik�na� supa��na�
sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa
bhed� parammara� opap�tik�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 38.

P�nad�yaka opap�tika sutta�

429. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "opap�tik� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata�
upapajjeyya"nni. So p�na� deti. So k�yassa bhed� parammara� opap�tik�na� supa��na�
sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa
bhed� parammara� opap�tik�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 39.

Vatthad�yaka opap�tika sutta�

430. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "opap�tik� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata�
upapajjeyya"nni. So vattha� deti. So k�yassa bhed� parammara� opap�tik�na�
supa��na� sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco
k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 40.

Y�nad�yaka opap�tika sutta�

431. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata�
upapajjat�ti.
Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "opap�tik� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata�
upapajjeyya"nni. So y�na� deti. So k�yassa bhed� parammara� opap�tik�na� supa��na�
sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa
bhed� parammara� opap�tik�na� supa��na� sahabyata� uppajjat�ti.

[BJT Page 502] [\x 502/]

9. 1. 41.

M�l�d�yaka opap�tika sutta�

432. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "opap�tik� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata�
upapajjeyya"nni. So m�la� deti. So k�yassa bhed� parammara� opap�tik�na� supa��na�
sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa
bhed� parammara� opap�tik�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 42.

Gandhad�yaka opap�tika sutta�

433. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "opap�tik� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata�
upapajjeyya"nni. So gandha� deti. So k�yassa bhed� parammara� opap�tik�na�
supa��na� sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco
k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 43.

Vilepanad�yaka opap�tika sutta�

434. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "opap�tik� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata�
upapajjeyya"nni. So vilepana� deti. So k�yassa bhed� parammara� opap�tik�na�
supa��na� sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco
k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata� uppajjat�ti.

9. 1. 44.

Seyyad�yaka opap�tika sutta�

435. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "opap�tik� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata�
upapajjeyya"nni. So seyya� deti. So k�yassa bhed� parammara� opap�tik�na� supa��na�
sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco
takatatat�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata� uppajjat�"ti.
9. 1. 45.

�vasathad�yaka opap�tika sutta�

436. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "opap�tik� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata�
upapajjeyya"nni. So �vasatha� deti. So k�yassa bhed� parammara� opap�tik�na�
supa��na� sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco
k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata� uppajjat�ti.
.
9. 1. 46.

Pad�peyyad�yaka opap�tika sutta�

437. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata�
upapajjat�ti.

Idha bhikkhu ekacco k�yena dvayak�ri hoti v�c�ya dvayak�ri manas� dvayak�ri, tassa
suta� hoti "opap�tik� supa�� d�gh�yuk� va��avanto sukhabahul�"ti. Tassa eva� hoti:
"aho vat�ha� k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata�
upapajjeyya"nni. So pad�peyya� deti. So k�yassa bhed� parammara� opap�tik�na�
supa��na� sahabyata� upapajjati, aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco
k�yassa bhed� parammara� opap�tik�na� supa��na� sahabyata� uppajjat�ti.
Supa��avaggo pa�hamo.

Tatrudd�na�:
Suddhaka� haranti ceva dvak�r� caturo ca,
D�n�pak�r� catt�ri supa��e cha catt�l�s�ti.

Supa��asyutta� samatta�.
[BJT Page 504] [\x 504/]

10. Gandhabbak�ya sa�yutta�

1. Gandhabbavaggo

10. 1. 1

Suddhika sutta�

438. S�vatthiya�:

[PTS Page 250] [\q 250/]


Gandhabbak�yike vo bhikkhave, deve desiss�mi, ta� su�tha.

Katame ca bhikkhave, gandhabbak�yik� dev�? Santi bhikkhave, m�lagandhe adhivatv�


dev�, santi bhikkhave, s�ragandhe adhivatv� dev�, santi bhikkhave, pheggugandhe
adhivatv� dev�, santi bhikkhave tacagandhe adhivatv� dev�, santi bhikkhave,
papa�ik�gandhe1adhivatv� dev�, santi bhikkhave, pattagandhe adhivatv� dev�, santi
bhikkhave, pupphagandhe adhivatv� dev�, santi bhikkhave, phalagandhe adhivatv�
dev�, santi bhikkhave rasagandhe adhivatv� dev�, santi bhikkhave, gandhagandhe
adhivatv� dev�. Ime vuccanti bhikkhave, gandhabbak�yik� dev�ti.

10. 1. 2

Sucarita sutta�

439. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo. Yenamidhekacco k�yassa bhed� parammara� gandhabbak�sik�na� dev�na�
sahabyata� upapajjat�ti.

Idha bhikkhu ekacco k�yena sucarita� carati, v�c�ya sucarita� carati manas�
sucarita� carati, tassa suta� hoti "gandhabbak�yik� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
gandhabbak�yik�na� dev�na� sahabyata� upapajjeyya"nti. So k�yassa bhed� parammara�
gandhabbak�yik�na� dev�na� sahabyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
gandhabbak�yik�na� dev�na� sahabyata� upapajjat�ti.

-------------------------------
1. Papa�ikagandho - machasa� sy� [PTS.]

[BJT Page 506] [\x 506/]

10. 1. 3
M�lagandha sutta�

440. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu [PTS Page 251] [\q 251/] bhagavanta�
etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco k�yassa bhed�
parammara� m�lagandhe adhivatth�na� dev�na� sahabyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "m�lagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� m�lagandhe
adhivatth�na� dev�na� sahabyata� upapajjeyya"nti. So d�t� hoti m�lagandh�na�. So
k�yassa bhed� parammara� m�lagandhe adhivatth�na� dev�na� sahabyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
m�lagandhe adhivatth�na� dev�na� sahabyata� uppajjat�ti.

10. 1. 4

S�ragandha sutta�

441. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� s�ragandhe adhivatth�na� dev�na�
sahabyata� upapajjat�ti.

Idha bhikkhu ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti"s�ragandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� s�ragandhe
adhivatth�na� dev�na� sahabyata� upapajjeyya"nti. So d�t� hoti s�ragandh�na� so
k�yassa bhed� parammara� s�ragandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
s�ragandhe adhivatth�na� dev�na� sahabyata� uppajjat�ti.

10. 1. 5
Pheggugandha sutta�

442. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� pheggugandhe adhivatth�na� dev�na�
sahabyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pheggugandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pheggugandhe adhivatth�na� dev�na� sahabyata� uppajjeyya"nti. So d�t� hoti
pheggugandh�na�. So k�yassa bhed� parammara� pheggugandhe adhivatth�na� dev�na�
sahabyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pheggugandhe adhivatth�na� dev�na� sahabyata� uppajjat�ti.

10. 1. 6

Tacagandha sutta�

443. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� tacagandhe adhivatth�na� dev�na�
sahabyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "tacagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� tacagandhe
adhivatth�na� dev�na� sahabyata� uppajjeyya"nti. So d�t� hoti tacagandh�na�. So
k�yassa bhed� parammara� tacagandhe adhivatth�na� dev�na� sahabyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
tacagandhe adhivatth�na� dev�na� sahabyata� uppajjat�ti.

10. 1. 7
Papa�ikagandha sutta�

444. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� papa�ikagandhe adhivatth�na�
dev�na� sahabyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "papa�ikagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
papa�ikagandhe adhivatth�na� dev�na� sahabyata� uppajjeyya"nti. So d�t� hoti
papa�ikagandh�na�. So k�yassa bhed� parammara� papa�ikagandhe adhivatth�na� dev�na�
sahabyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
papa�ikagandhe adhivatth�na� dev�na� sahabyata� uppajjat�ti.

10. 1. 8
Pattagandha sutta�

445. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� pattagandhe adhivatth�na� dev�na�
sahabyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pattagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pattagandhe adhivatth�na� dev�na� sahabyata� uppajjeyya"nti. So d�t� hoti
pattagandh�na�. So k�yassa bhed� parammara� pattagandhe adhivatth�na� dev�na�
sahabyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pattagandhe adhivatth�na� dev�na� sahabyata� uppajjat�ti.

10. 1. 9
Pupphagandha sutta�

446. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� pupphagandhe adhivatth�na� dev�na�
sahabyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pupphagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pupphagandhe adhivatth�na� dev�na� sahabyata� uppajjeyya"nti. So d�t� hoti
pupphagandh�na�. So k�yassa bhed� parammara� pupphagandhe adhivatth�na� dev�na�
sahabyata� upapajjati.
Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pupphagandhe adhivatth�na� dev�na� sahabyata� uppajjat�ti.

10. 1. 10
Phalagandha sutta�

447. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� phalagandhe adhivatth�na� dev�na�
sahabyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "phalagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
phalagandhe adhivatth�na� dev�na� sahabyata� uppajjeyya"nti. So d�t� hoti
phalagandh�na�. So k�yassa bhed� parammara� phalagandha adhivatth�na� dev�na�
sahabyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
phalagandhe adhivatth�na� dev�na� sahabyata� uppajjat�ti.

10. 1. 11
Rasagandha sutta�

448. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� rasagandhe adhivatth�na� dev�na�
sahabyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "rasagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� rasagandhe
adhivatth�na� dev�na� sahabyata� uppajjeyya"nti. So d�t� hoti rasagandh�na�. So
k�yassa bhed� parammara� rasagandhe adhivatth�na� dev�na� sahabyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
rasagandhe adhivatth�na� dev�na� sahabyata� uppajjat�ti.

10. 1. 12
Gandhagandha sutta�

449. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo, yenamidhekacco k�yassa bhed� parammara� gandhagandhe adhivatth�na� dev�na�
sahabyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "gandhagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
gandhagandhe adhivatth�na� dev�na� sahabyata� uppajjeyya"nti. [PTS Page 252] [\q
252/] so d�t� hoti gandhagandh�na�. So k�yassa bhed� parammara� gandhagandhe
adhivatth�na� dev�na� sahabyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
gandhagandhe adhivatth�na� dev�na� sahabyata� uppajjat�ti.
[BJT Page 508] [\x 508/]

10. 1. 13
Annad�na m�lagandha sutta�

450. S�vatthiya�:
:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo. Yenamidhekacco k�yassa bhed� parammara� mulagandhe adhivatth�na� dev�na�
sahabyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "m�lagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti.
Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� m�lagandhe adhivatth�na�
dev�na� sahabyata� uppajjeyya"nti. So anna� deti. So k�yassa bhed� parammara�
m�lagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
m�lagandhe adhivatth�na� dev�na� sahavyata� uppajjat�ti.

10. 1. 14.

P�nad�na m�lagandha sutta�

451 S�vatthiya�

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo. Yenamidhekacco k�yassa bhed� parammara� mulagandhe adhivatth�na� dev�na�
sahabyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "m�lagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti.
Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� m�lagandhe adhivatth�na�
dev�na� sahabyata� uppajjeyya"nti. So p�na� deti. So k�yassa bhed� parammara�
m�lagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
m�lagandhe adhivatth�na� dev�na� sahavyata� uppajjat�ti.
10.1.15.
Vatthad�na m�lagandha sutta�

452- S�vatthiya�

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo. Yenamidhekacco k�yassa bhed� parammara� mulagandhe adhivatth�na� dev�na�
sahabyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "m�lagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti.
Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� m�lagandhe adhivatth�na�
dev�na� sahabyata� uppajjeyya"nti. So vattha� deti. So k�yassa bhed� parammara�
m�lagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
m�lagandhe adhivatth�na� dev�na� sahavyata� uppajjat�ti.
10.1.16.

Y�nad�na m�lagandha sutta�

453- S�vatthiya�

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo. Yenamidhekacco k�yassa bhed� parammara� mulagandhe adhivatth�na� dev�na�
sahabyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "m�lagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti.
Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� m�lagandhe adhivatth�na�
dev�na� sahabyata� uppajjeyya"nti. So y�na� deti. So k�yassa bhed� parammara�
m�lagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
m�lagandhe adhivatth�na� dev�na� sahavyata� uppajjat�ti.
10.1.17.

M�lad�na m�lagandha sutta�

454- S�vatthiya�

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo. Yenamidhekacco k�yassa bhed� parammara� mulagandhe adhivatth�na� dev�na�
sahabyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "m�lagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti.
Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� m�lagandhe adhivatth�na�
dev�na� sahabyata� uppajjeyya"nti. So m�la� deti. So k�yassa bhed� parammara�
m�lagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
m�lagandhe adhivatth�na� dev�na� sahavyata� uppajjat�ti.
10.1.18.

Gandhad�na m�lagandha sutta�

455-S�vatthiya�

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo. Yenamidhekacco k�yassa bhed� parammara� mulagandhe adhivatth�na� dev�na�
sahabyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "m�lagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti.
Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� m�lagandhe adhivatth�na�
dev�na� sahabyata� uppajjeyya"nti. So gandha� deti. So k�yassa bhed� parammara�
m�lagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
m�lagandhe adhivatth�na� dev�na� sahavyata� uppajjat�ti.
10.1.19.
Vilepanad�na m�lagandha sutta�

456-S�vatthiya�

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo. Yenamidhekacco k�yassa bhed� parammara� mulagandhe adhivatth�na� dev�na�
sahabyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "m�lagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti.
Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� m�lagandhe adhivatth�na�
dev�na� sahabyata� uppajjeyya"nti. So vilepana� deti. So k�yassa bhed� parammara�
m�lagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
m�lagandhe adhivatth�na� dev�na� sahavyata� uppajjat�ti.
10.1.20.

Seyyad�na m�lagandha sutta�

457-S�vatthiya�

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo. Yenamidhekacco k�yassa bhed� parammara� mulagandhe adhivatth�na� dev�na�
sahabyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "m�lagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti.
Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� m�lagandhe adhivatth�na�
dev�na� sahabyata� uppajjeyya"nti. So seyya� deti. So k�yassa bhed� parammara�
m�lagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
m�lagandhe adhivatth�na� dev�na� sahavyata� uppajjat�ti.
10.1.21.

�vasathad�na m�lagandha sutta�

458 -S�vatthiya�

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo. Yenamidhekacco k�yassa bhed� parammara� mulagandhe adhivatth�na� dev�na�
sahabyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "m�lagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti.
Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� m�lagandhe adhivatth�na�
dev�na� sahabyata� uppajjeyya"nti. So �vasatha� deti. So k�yassa bhed� parammara�
m�lagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
m�lagandhe adhivatth�na� dev�na� sahavyata� uppajjat�ti.
10.1.22.

Pad�peyyad�na m�lagandha sutta�


459 -S�vatthiya�

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo. Yenamidhekacco k�yassa bhed� parammara� mulagandhe adhivatth�na� dev�na�
sahabyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "m�lagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti.
Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� m�lagandhe adhivatth�na�
dev�na� sahabyata� uppajjeyya"nti. So pad�peyya� deti. So k�yassa bhed� parammara�
m�lagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
m�lagandhe adhivatth�na� dev�na� sahavyata� uppajjat�ti.

[PTS Page 253] [\q 253/]


10. 1. 23

Ananad�na s�ragandha sutta�

460 S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� s�ragandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "s�ragandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� s�ragandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So anna� deti. So k�yassa bhed�
parammara� s�ragandhe adhivatth� dev�na� sahavyata� upapajjati.
Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
s�ragandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 24.

P�nad�na s�ragandha sutta�

461. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� s�ragandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "s�ragandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� s�ragandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So p�na� deti. So k�yassa bhed�
parammara� s�ragandhe adhivatth� dev�na� sahavyata� upapajjati.
Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
s�ragandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 25.

Vatthad�na s�ragandha sutta�


462. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� s�ragandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "s�ragandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� s�ragandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So vattha� deti. So k�yassa bhed�
parammara� s�ragandhe adhivatth�na� dev�na� sahavyata� upapajjati.
Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
s�ragandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 26

Y�nad�na s�ragandha sutta�

463. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� s�ragandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "s�ragandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� s�ragandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So y�na� deti. So k�yassa bhed�
parammara� s�ragandhe adhivatth�na� dev�na� sahavyata� upapajjati.
Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
s�ragandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 27

M�lad�na s�ragandha sutta�

464. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� s�ragandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "s�ragandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� s�ragandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So m�la� deti. So k�yassa bhed�
parammara� s�ragandhe adhivatth�na� dev�na� sahavyata� upapajjati.
Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
s�ragandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 28.

Gandhad�na s�ragandha sutta�

465. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� s�ragandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.
Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "s�ragandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� s�ragandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So gandha� deti. So k�yassa bhed�
parammara� s�ragandhe adhivatth�na� dev�na� sahavyata� upapajjati.
Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
s�ragandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 29.

Vilepanad�na s�ragandha sutta�

466. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� s�ragandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "s�ragandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� s�ragandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So vilepana� deti. So k�yassa
bhed� parammara� s�ragandhe adhivatth�na� dev�na� sahavyata� upapajjati.
Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
s�ragandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 30.

Seyyad�na s�ragandha sutta�

467. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� s�ragandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "s�ragandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� s�ragandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So seyya� deti. So k�yassa bhed�
parammara� s�ragandhe adhivatth�na� dev�na� sahavyata� upapajjati.
Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
s�ragandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 31.

�vasathad�na s�ragandha sutta�

468. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� s�ragandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "s�ragandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� s�ragandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So �vasatha� deti. So k�yassa
bhed� parammara� s�ragandhe adhivatth�na� dev�na� sahavyata� upapajjati.
Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
s�ragandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 32.

Pad�peyyad�na s�ragandha sutta�

469. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� s�ragandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "s�ragandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� s�ragandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So pad�peyya� deti. So k�yassa
bhed� parammara� s�ragandhe adhivatth�na� dev�na� sahavyata� upapajjati.
Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
s�ragandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 33.

Annad�na pheggugandha sutta�

470 S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pheggugandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pheggugandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So anna� deti. So
k�yassa bhed� parammara� pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassabhed� parammara�


pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 34.

P�nad�na pheggugandha sutta�

471. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pheggugandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pheggugandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So p�na� deti. So
k�yassa bhed� parammara� pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.
10. 1. 35.

Vatthad�na pheggugandha sutta�

472. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pheggugandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pheggugandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So vattha� deti. So
k�yassa bhed� parammara� pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 36.

Y�nad�na pheggugandha sutta�

473. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pheggugandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pheggugandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So y�na� deti. So
k�yassa bhed� parammara� pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 37.

M�lad�na pheggugandha sutta�

474. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pheggugandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pheggugandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So m�la� deti. So
k�yassa bhed� parammara� pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 38.
Gandhad�na pheggugandha sutta�

475. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pheggugandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pheggugandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So gandha� deti. So
k�yassa bhed� parammara� pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 39.

Vilepanad�na pheggugandha sutta�

476. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pheggugandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pheggugandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So vilepana� deti.
So k�yassa bhed� parammara� pheggugandhe adhivatth�na� dev�na� sahavyata�
upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 40.

Seyyad�na pheggugandha sutta�

477. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pheggugandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pheggugandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So seyya� deti. So
k�yassa bhed� parammara� pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 41.
�vasathad�na pheggugandha sutta�

478. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pheggugandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pheggugandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So �vasatha� deti.
So k�yassa bhed� parammara� pheggugandhe adhivatth�na� dev�na� sahavyata�
upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 42.

Pad�peyyad�na pheggugandha sutta�

479. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pheggugandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pheggugandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So pad�peyya� deti.
So k�yassa bhed� parammara� pheggugandhe adhivatth�na� dev�na� sahavyata�
upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pheggugandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 43.

Annad�na tacagandha sutta�

480. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� tacagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "tacagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� tacagandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So anna� deti. So k�yassa bhed�
parammara� tacagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
tacagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 44.
P�nad�na tacagandha sutta�

481. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� tacagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "tacagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� tacagandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So p�na� deti. So k�yassa bhed�
parammara� tacagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
tacagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 45.

Vatthad�na tacagandha sutta�

482. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� tacagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "tacagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� tacagandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So vattha� deti. So k�yassa bhed�
parammara� tacagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
tacagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 46.

Y�nad�na tacagandha sutta�

483. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� tacagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "tacagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� tacagandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So y�na� deti. So k�yassa bhed�
parammara� tacagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
tacagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 47.

M�lad�na tacagandha sutta�


484. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� tacagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "tacagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� tacagandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So m�la� deti. So k�yassa bhed�
parammara� tacagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
tacagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 48.

Gandhad�na tacagandha sutta�

485. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� tacagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "tacagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� tacagandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So gandha� deti. So k�yassa bhed�
parammara� tacagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
tacagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 49.

Vilepanad�na tacagandha sutta�

486. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� tacagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "tacagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� tacagandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So vilepana� deti. So k�yassa
bhed� parammara� tacagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
tacagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 50.

Seyyad�na tacagandha sutta�

487. S�vatthiya�:
Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco k�yassa bhed� parammara� tacagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "tacagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� tacagandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So seyya� deti. So k�yassa bhed�
parammara� tacagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
tacagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 51.

�vasathad�na tacagandha sutta�

488. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� tacagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "tacagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� tacagandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So �vasatha� deti. So k�yassa
bhed� parammara� tacagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
tacagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 52.

Pad�peyyad�na tacagandha sutta�

489. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� tacagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "tacagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� tacagandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So pad�peyya� deti. So k�yassa
bhed� parammara� tacagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
tacagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 53.

Annad�na papa�ik�gandha sutta�

490. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� papa�ik�gandhe adhivatth�na�
dev�na� sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "papa�ik�gandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
papa�ik�gandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So anna� deti. So
k�yassa bhed� parammara� papa�ik�gandhe adhivatth�na� dev�na� sahavyata�
upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
papa�ik�gandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 54.

P�nad�na papa�ik�gandha sutta�

491. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� papa�ik�gandhe adhivatth�na�
dev�na� sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "papa�ik�gandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
papa�ik�gandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So p�na� deti. So
k�yassa bhed� parammara� papa�ik�gandhe adhivatth�na� dev�na� sahavyata�
upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
papa�ik�gandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 55.

Vatthad�na papa�ik�gandha sutta�

492. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� papa�ik�gandhe adhivatth�na�
dev�na� sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "papa�ik�gandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
papa�ik�gandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So vattha� deti.
So k�yassa bhed� parammara� papa�ik�gandhe adhivatth�na� dev�na� sahavyata�
upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
papa�ik�gandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 56.

Y�nad�na papa�ik�gandha sutta�

493. S�vatthiya�:
Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco k�yassa bhed� parammara� papa�ik�gandhe adhivatth�na�
dev�na� sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "papa�ik�gandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
papa�ik�gandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So y�na� deti. So
k�yassa bhed� parammara� papa�ik�gandhe adhivatth�na� dev�na� sahavyata�
upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
papa�ik�gandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 57.

M�lad�na papa�ik�gandha sutta�

494. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� papa�ik�gandhe adhivatth�na�
dev�na� sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "papa�ik�gandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
papa�ik�gandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So m�la� deti. So
k�yassa bhed� parammara� papa�ik�gandhe adhivatth�na� dev�na� sahavyata�
upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
papa�ik�gandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 58.

Gandhad�na papa�ik�gandha sutta�

495. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� papa�ik�gandhe adhivatth�na�
dev�na� sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "papa�ik�gandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
papa�ik�gandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So gandha� deti.
So k�yassa bhed� parammara� papa�ik�gandhe adhivatth�na� dev�na� sahavyata�
upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
papa�ik�gandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 59.

Vilepanad�na papa�ik�gandha sutta�

496. S�vatthiya�:
Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco k�yassa bhed� parammara� papa�ik�gandhe adhivatth�na�
dev�na� sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "papa�ik�gandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
papa�ik�gandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So vilepana� deti.
So k�yassa bhed� parammara� papa�ik�gandhe adhivatth�na� dev�na� sahavyata�
upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
papa�ik�gandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 60.

Seyyad�na papa�ik�gandha sutta�

497. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� papa�ik�gandhe adhivatth�na�
dev�na� sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "papa�ik�gandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
papa�ik�gandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So seyya� deti. So
k�yassa bhed� parammara� papa�ik�gandhe adhivatth�na� dev�na� sahavyata�
upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
papa�ik�gandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.
Bhed� parammara� tacagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 61.

�vasathad�na papa�ik�gandha sutta�

498. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� papa�ik�gandhe adhivatth�na�
dev�na� sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "papa�ik�gandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
papa�ik�gandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So �vasatha� deti.
So k�yassa bhed� parammara� papa�ik�gandhe adhivatth�na� dev�na� sahavyata�
upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
papa�ik�gandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 62.

Pad�peyyad�na papa�ik�gandha sutta�


499. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� papa�ik�gandhe adhivatth�na�
dev�na� sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "papa�ik�gandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
papa�ik�gandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So pad�peyya�
deti. So k�yassa bhed� parammara� papa�ik�gandhe adhivatth�na� dev�na� sahavyata�
upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
papa�ik�gandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 63.

Annad�na pattagandha sutta�

500. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pattagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pattagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pattagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So anna� deti. So
k�yassa bhed� parammara� pattagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pattagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 64.

P�nad�na pattagandha sutta�

501. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pattagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pattagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pattagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So p�na� deti. So
k�yassa bhed� parammara� pattagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pattagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 65.

Vatthad�na pattagandha sutta�


502. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pattagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pattagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pattagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So vattha� deti. So
k�yassa bhed� parammara� pattagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pattagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 66.

Y�nad�na pattagandha sutta�

503. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pattagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pattagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pattagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So y�na� deti. So
k�yassa bhed� parammara� pattagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pattagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 67.

M�lad�na pattagandha sutta�

504. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pattagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pattagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pattagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So m�la� deti. So
k�yassa bhed� parammara� pattagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pattagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 68.

Gandhad�na pattagandha sutta�

505. S�vatthiya�:
Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco k�yassa bhed� parammara� pattagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pattagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pattagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So gandha� deti. So
k�yassa bhed� parammara� pattagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pattagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 69.

Vilepanad�na pattagandha sutta�

506. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pattagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pattagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pattagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So vilepana� deti. So
k�yassa bhed� parammara� pattagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pattagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 70.

Seyyad�na pattagandha sutta�

507. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pattagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pattagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pattagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So seyya� deti. So
k�yassa bhed� parammara� pattagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pattagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 71.

�vasathad�na pattagandha sutta�

508. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pattagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pattagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pattagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So �vasatha� deti. So
k�yassa bhed� parammara� pattagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pattagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 72.

Pad�peyyad�na pattagandha sutta�

509. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pattagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pattagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pattagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So pad�peyya� deti.
So k�yassa bhed� parammara� pattagandhe adhivatth�na� dev�na� sahavyata�
upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pattagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 73.

Annad�na pupphagandha sutta�

510. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pupphagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pupphagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So anna� deti. So
k�yassa bhed� parammara� pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 74.

P�nad�na pupphagandha sutta�

511. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pupphagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.
Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pupphagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So p�na� deti. So
k�yassa bhed� parammara� pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 75.

Vatthad�na pupphagandha sutta�

512. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pupphagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pupphagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So vattha� deti. So
k�yassa bhed� parammara� pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 76.

Y�nad�na pupphagandha sutta�

513. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pupphagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pupphagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So y�na� deti. So
k�yassa bhed� parammara� pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 77.

M�lad�na pupphagandha sutta�

514. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pupphagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.
Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pupphagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So m�la� deti. So
k�yassa bhed� parammara� pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 78.

Gandhad�na pupphagandha sutta�

515. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pupphagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pupphagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So gandha� deti. So
k�yassa bhed� parammara� pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 79.

Vilepanad�na pupphagandha sutta�

516. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pupphagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pupphagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So vilepana� deti.
So k�yassa bhed� parammara� pupphagandhe adhivatth�na� dev�na� sahavyata�
upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 80.

Seyyad�na pupphagandha sutta�

517. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pupphagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pupphagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So seyya� deti. So
k�yassa bhed� parammara� pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 81.

�vasathad�na pupphagandha sutta�

518. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pupphagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pupphagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So �vasatha� deti.
So k�yassa bhed� parammara� pupphagandhe adhivatth�na� dev�na� sahavyata�
upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 82.

Pad�peyyad�na pupphagandha sutta�

519. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� pupphagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "pupphagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So pad�peyya� deti.
So k�yassa bhed� parammara� pupphagandhe adhivatth�na� dev�na� sahavyata�
upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
pupphagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 83.

Annad�na phalagandha sutta�


520. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� phalagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "phalagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
phalagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So anna� deti. So
k�yassa bhed� parammara� phalagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
phalagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 84.

P�nad�na phalagandha sutta�

521. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� phalagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "phalagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
phalagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So p�na� deti. So
k�yassa bhed� parammara� phalagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
phalagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 85.

Vatthad�na phalagandha sutta�

522. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� phalagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "phalagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
phalagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So vattha� deti. So
k�yassa bhed� parammara� phalagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
phalagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 86.

Y�nad�na phalagandha sutta�


523. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� phalagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "phalagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
phalagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So y�na� deti. So
k�yassa bhed� parammara� phalagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
phalagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 87.

M�lad�na phalagandha sutta�

524. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� phalagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "phalagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
phalagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So m�la� deti. So
k�yassa bhed� parammara� phalagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
phalagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 88.

Gandhad�na phalagandha sutta�

525. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� phalagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "phalagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
phalagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So gandha� deti. So
k�yassa bhed� parammara� phalagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
phalagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 89.

Vilepanad�na phalagandha sutta�


526. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� phalagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "phalagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
phalagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So vilepana� deti. So
k�yassa bhed� parammara� phalagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
phalagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 90.

Seyyad�na phalagandha sutta�

527. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� phalagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "phalagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
phalagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So seyya� deti. So
k�yassa bhed� parammara� phalagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
phalagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 91.

�vasathad�na phalagandha sutta�

528. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� phalagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "phalagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
phalagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So �vasatha� deti. So
k�yassa bhed� parammara� phalagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
phalagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 92.
Pad�peyyad�na phalagandha sutta�

529. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� phalagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "phalagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
phalagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So pad�peyya� deti.
So k�yassa bhed� parammara� phalagandhe adhivatth�na� dev�na� sahavyata�
upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
phalagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 93.

Annad�na rasagandha sutta�

530. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� rasagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "rasagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� rasagandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So anna� deti. So k�yassa bhed�
parammara� rasagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
rasagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 94.

P�nad�na rasagandha sutta�

531. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� rasagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "rasagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� rasagandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So p�na� deti. So k�yassa bhed�
parammara� rasagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
rasagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 95.
Vatthad�na rasagandha sutta�

532. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� rasagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "rasagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� rasagandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So vattha� deti. So k�yassa bhed�
parammara� rasagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
rasagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 96.

Y�nad�na rasagandha sutta�

533. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� rasagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "rasagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� rasagandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So y�na� deti. So k�yassa bhed�
parammara� rasagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassabhed� parammara�


rasagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 97.

M�lad�na rasagandha sutta�

534. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� rasagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "rasagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� rasagandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So m�la� deti. So k�yassa bhed�
parammara� rasagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
rasagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 98.
Gandhad�na rasagandha sutta�

535. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� rasagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "rasagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� rasagandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So gandha� deti. So k�yassa bhed�
parammara� rasagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
rasagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 99.

Vilepanad�na rasagandha sutta�

536. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� rasagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "rasagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� rasagandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So vilepana� deti. So k�yassa
bhed� parammara� rasagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
rasagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 100.

Seyyad�na rasagandha sutta�

537. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� rasagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "rasagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� rasagandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So seyya� deti. So k�yassa bhed�
parammara� rasagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
rasagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.
10. 1. 101.

�vasathad�na rasagandha sutta�

538. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� rasagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "rasagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� rasagandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So �vasatha� deti. So k�yassa
bhed� parammara� rasagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
rasagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 102.

Pad�peyyad�na rasagandha sutta�

539. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� rasagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "rasagandhe adhivatth� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara� rasagandhe
adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So pad�peyya� deti. So k�yassa
bhed� parammara� rasagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
rasagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 103.

Annad�na gandhagandha sutta�

540. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� gandhagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "gandhagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So anna� deti. So
k�yassa bhed� parammara� gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 104.
P�nad�na gandhagandha sutta�

541. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� gandhagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "gandhagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So p�na� deti. So
k�yassa bhed� parammara� gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 105.

Vatthad�na gandhagandha sutta�

542. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� gandhagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "gandhagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So vattha� deti. So
k�yassa bhed� parammara� gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 106.

Y�nad�na gandhagandha sutta�

543. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� gandhagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "gandhagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So y�na� deti. So
k�yassa bhed� parammara� gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.
10. 1. 107.

M�lad�na gandhagandha sutta�

544. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� gandhagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "gandhagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So m�la� deti. So
k�yassa bhed� parammara� gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 108.

Gandhad�na gandhagandha sutta�

545. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� gandhagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "gandhagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So gandha� deti. So
k�yassa bhed� parammara� gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 109.

Vilepanad�na gandhagandha sutta�

546. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� gandhagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "gandhagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So vilepana� deti.
So k�yassa bhed� parammara� gandhagandhe adhivatth�na� dev�na� sahavyata�
upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.
10. 1. 110.

Seyyad�na gandhagandha sutta�

547. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� gandhagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "gandhagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So seyya� deti. So
k�yassa bhed� parammara� gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 111.

�vasathad�na gandhagandha sutta�

548. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� gandhagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "gandhagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So �vasatha� deti.
So k�yassa bhed� parammara� gandhagandhe adhivatth�na� dev�na� sahavyata�
upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

10. 1. 112.

Pad�peyyad�na gandhagandha sutta�

549. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� gandhagandhe adhivatth�na� dev�na�
sahavyata� upapajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "gandhagandhe adhivatth� dev� d�gh�yuk�
va��avanto sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjeyya"nti. So pad�peyya� deti.
So k�yassa bhed� parammara� gandhagandhe adhivatth�na� dev�na� sahavyata�
upapajjati.
Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
gandhagandhe adhivatth�na� dev�na� sahavyata� upapajjat�ti.

Gandhabbavaggo pa�hamo.

Tatrudd�na�:

Suddhika�ca sucarita� d�t� hi apare dasa,


D�nupak�r� dasadh� gandhabbekasata� dv�das�ti.

Gandhabbak�sa�yutta� samatta�.

[BJT Page 512] [\x 512/]


[PTS Page 254] [\q 254/]

11. Val�hakasa�yutta�

1. Val�hakavaggo

11. 1. 1

Suddhika sutta�

550-S�vatthiya�:

Val�hakak�yike vo bhikkhave, deve desiss�mi. Ta� su�tha.

Katame ca bhikkhave, val�hakak�yik� dev�: santi bhikkhave, s�taval�hak� dev�. Santi


bhikkhave, u�haval�hak� dev�. Santi bhikkhave, abbhaval�hak� dev�. Santi bhikkhave,
v�taval�hak� dev�. Santi bhikkhave, vassaval�hak� dev�. Ime vuccanti bhikkhave,
val�hakak�yik� dev�.

11. 1. 2

Sucarita sutta�

551. S�vatthiya�:
Atha kho a��ataro bhikkhu yena bhagav� tenupasa�kami, upasa�kamitv� bhagavanta�
abhiv�detv� ekamanta� nis�di. Ekamanta� nisinno kho so bhikkhu bhagavanta�
etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco k�yassa bhed�
parammara� val�hakak�yik�na� dev�na� sahavyata� uppajjat�ti.
Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "val�hakak�yik� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
val�hakak�yik�na� dev�na� sahavyata� upapajjeyya"nti.So k�yassa bhed� parammara�
val�hakak�yik�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
val�hakak�yik�na� dev�na� sahavyata� uppajjat�ti.

[BJT Page 514] [\x 514/]

11. 1. 3 .
Annad�yaka s�taval�haka sutta�

552. - S�vatthiya�:
Ekamanta� nisinno kho so bhikkhu [PTS Page 255] [\q 255/] bhagavanta�
etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco k�yassa bhed�
parammara� s�taval�hak�na� dev�na� sahavyata� uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "s�taval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
s�taval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So anna� deti. So k�yassa bhed�
parammara� s�taval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
s�taval�hak�na� dev�na� sahavyata� uppajjat�ti.

11. 1. 4 .

P�nad�yaka s�taval�haka sutta�

553. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� s�taval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "s�taval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
s�taval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So p�na� deti. So k�yassa bhed�
parammara� s�taval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
s�taval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 5 .

Vatthad�yaka s�taval�haka sutta�

554. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� s�taval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "s�taval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
s�taval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So vattha� deti. So k�yassa
bhed� parammara� s�taval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
s�taval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 6 .

Y�nad�yaka s�taval�haka sutta�

555. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� s�taval�hak�na� dev�na� sahavyata�
uppajjat�ti.
Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "s�taval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
s�taval�hak�na� dev� sahavyata� upapajjeyya"nti. So y�na� deti. So k�yassa bhed�
parammara� s�taval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
s�taval�hak�na� dev�na� sahavyata� uppajjat�ti.

11. 1. 7 .

M�lad�yaka s�taval�haka sutta�

556. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� s�taval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "s�taval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
s�taval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So m�la� deti. So k�yassa bhed�
parammara� s�taval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
s�taval�hak�na� dev�na� sahavyata� uppajjat�ti.

11. 1. 8 .

Gandhad�yaka s�taval�haka sutta�

557. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� s�taval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "s�taval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
s�taval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So gandha� deti. So k�yassa
bhed� parammara� s�taval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
s�taval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 9 .

Vilepanad�yaka s�taval�haka sutta�

558. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� s�taval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "s�taval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
s�taval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So vilepana� deti. So k�yassa
bhed� parammara� s�taval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
s�taval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 10 .

Seyyad�yaka s�taval�haka sutta�

559. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� s�taval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "s�taval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
s�taval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So seyya� deti.So k�yassa bhed�
parammara� s�taval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
s�taval�hak�na� dev�na� sahavyata� uppajjat�ti.

11. 1. 11 .

�vasathad�yaka s�taval�haka sutta�

560 - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� s�taval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "s�taval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
s�taval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So �vasatha� deti. So k�yassa
bhed� parammara� s�taval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
s�taval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 12 .

Pad�peyyad�yaka s�taval�haka sutta�

561. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� s�taval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "s�taval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
s�taval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So pad�peyya� deti. So k�yassa
bhed� parammara� s�taval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
s�taval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 13 .
Annad�yaka u�haval�haka sutta�

562. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� u�haval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "u�haval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
u�haval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So anna� deti. So k�yassa bhed�
parammara� u�haval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
u�haval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 14 .

P�nad�yaka u�haval�haka sutta�

563. S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� u�haval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "u�haval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
u�haval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So p�na� deti. So k�yassa bhed�
parammara� u�haval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
u�haval�hak�na� dev�na� sahavyata� uppajjat�ti.

11. 1. 15 .

Vatthad�yaka u�haval�haka sutta�

564. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� u�haval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "u�haval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
u�haval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So vattha� deti. So k�yassa
bhed� parammara� u�haval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
u�haval�hak�na� dev�na� sahavyata� uppajjat�ti.

11. 1. 16 .

Y�nad�yaka u�haval�haka sutta�


565. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� u�haval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "u�haval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
u�haval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So y�na� deti. So k�yassa bhed�
parammara� u�haval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
u�haval�hak�na� dev�na� sahavyata� uppajjat�ti.

11. 1. 17 .
M�lad�yaka u�haval�haka sutta�

566. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� u�haval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "u�haval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
u�haval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So m�la� deti. So k�yassa bhed�
parammara� u�haval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
u�haval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 18 .

Gandhad�yaka u�haval�haka sutta�

567. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� u�haval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "u�haval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
u�haval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So gandha� deti. So k�yassa
bhed� parammara� u�haval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
u�haval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 19 .

Vilepanad�yaka u�haval�haka sutta�

568. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� u�haval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "u�haval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
u�haval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So vilepana� deti. So k�yassa
bhed� parammara� u�haval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
u�haval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 20 .
Seyyad�yaka u�haval�haka sutta�

569. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� u�haval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "u�haval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
u�haval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So seyya� deti. So k�yassa
bhed� parammara� u�haval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
u�haval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 21 .
�vasathad�yaka u�haval�haka sutta�

570. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� u�haval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "u�haval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
u�haval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So �vasatha� deti. So k�yassa
bhed� parammara� u�haval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
u�haval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 22 .

Pad�peyyad�yaka u�haval�haka sutta�

571. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� u�haval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "u�haval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
u�haval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So pad�peyya� deti. So k�yassa
bhed� parammara� u�haval�hak�na� dev�na� sahavyata� upapajjati.
Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
u�haval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 23 .

Annad�yaka abbhaval�haka sutta�

572. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� abbhaval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "abbhaval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
abbhaval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So anna� deti. So k�yassa
bhed� parammara�a abbhaval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
abbhaval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 24 .

P�nad�yaka abbhaval�haka sutta�

573. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� abbhaval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "abbhaval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
abbhaval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So p�na� deti. So k�yassa
bhed� parammara�a abbhaval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
abbhaval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 25 .

Vatthad�yaka abbhaval�haka sutta�

574. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� abbhaval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "abbhaval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
abbhaval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So vattha� deti. So k�yassa
bhed� parammara�a abbhaval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
abbhaval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 26 .
Y�nad�yaka abbhaval�haka sutta�

575. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� abbhaval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "abbhaval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
abbhaval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So y�na� deti. So k�yassa
bhed� parammara�a abbhaval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
abbhaval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 27 .

M�lad�yaka abbhaval�haka sutta�

576. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� abbhaval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "abbhaval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
abbhaval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So m�la� deti. So k�yassa
bhed� parammara�a abbhaval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
abbhaval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 28 .

Gandhad�yaka abbhaval�haka sutta�

577. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� abbhaval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "abbhaval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
abbhaval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So gandha� deti. So k�yassa
bhed� parammara�a abbhaval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
abbhaval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 29 .

Vilepanad�yaka abbhaval�haka sutta�

578. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� abbhaval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "abbhaval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
abbhaval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So vilepana� deti. So k�yassa
bhed� parammara�a abbhaval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
abbhaval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 30 .

Seyyad�yaka abbhaval�haka sutta�

579. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� abbhaval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "abbhaval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
abbhaval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So seyya� deti. So k�yassa
bhed� parammara�a abbhaval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
abbhaval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 31.

�vasathad�yaka abbhaval�haka sutta�

580. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� abbhaval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "abbhaval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
abbhaval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So �vasatha� deti. So k�yassa
bhed� parammara�a abbhaval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
abbhaval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 32.

Pad�peyyad�yaka abbhaval�haka sutta�

581. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� abbhaval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "abbhaval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
abbhaval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So pad�peyya� deti. So k�yassa
bhed� parammara�a abbhaval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
abbhaval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 33 .

Annad�yaka v�taval�haka sutta�

582. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� v�taval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "v�taval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
v�taval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So anna� deti. So k�yassa bhed�
parammara�a v�taval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
v�taval�hak�na� dev�na� sahavyata� uppajjat�ti.

11. 1. 34.

P�nad�yaka v�taval�haka sutta�

583. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� v�taval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "v�taval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
v�taval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So p�na� deti. So k�yassa bhed�
parammara�a v�taval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
v�taval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 35.

Vatthad�yaka v�taval�haka sutta�

584. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� v�taval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "v�taval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
v�taval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So vattha� deti. So k�yassa
bhed� parammara�a v�taval�hak�na� dev�na� sahavyata� upapajjati.
Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
v�taval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 36.

Y�nad�yaka v�taval�haka sutta�

585. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� v�taval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "v�taval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
v�taval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So y�na� deti. So k�yassa bhed�
parammara�a v�taval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
v�taval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 37.

M�lad�yaka v�taval�haka sutta�

586. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� v�taval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "v�taval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
v�taval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So m�la� deti. So k�yassa bhed�
parammara�a v�taval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
v�taval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 38.

Gandhad�yaka v�taval�haka sutta�

587. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� v�taval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "v�taval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
v�taval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So gandha� deti. So k�yassa
bhed� parammara�a v�taval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
v�taval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 39.

Vilepanad�yaka v�taval�haka sutta�


588. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� v�taval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "v�taval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
v�taval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So vilepana� deti. So k�yassa
bhed� parammara�a v�taval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
v�taval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 40.

Seyyad�yaka v�taval�haka sutta�

589. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� v�taval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "v�taval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
v�taval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So seyya� deti. So k�yassa
bhed� parammara�a v�taval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
v�taval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 41.

�vasathad�yaka v�taval�haka sutta�

590. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� v�taval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "v�taval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
v�taval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So �vasatha� deti. So k�yassa
bhed� parammara�a v�taval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
v�taval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 42.

Pad�peyyad�yaka v�taval�haka sutta�

591. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� v�taval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "v�taval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
v�taval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So pad�peyya� deti. So k�yassa
bhed� parammara�a v�taval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
v�taval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 43 .

Annad�yaka vassaval�haka sutta�

592. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� vassaval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "vassaval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
vassaval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So anna� deti. So k�yassa
bhed� parammara�a vassaval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
vassaval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 44.

P�nad�yaka vassaval�haka sutta�

593. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� vassaval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "vassaval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
vassaval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So p�na� deti. So k�yassa
bhed� parammara�a vassaval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
vassaval�hak�na� dev�na� sahavyata� uppajjat�ti. 11. 1. 45.

Vatthad�yaka vassaval�haka sutta�

594. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� vassaval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "vassaval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
vassaval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So vattha� deti. So k�yassa
bhed� parammara�a vassaval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
vassaval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 46 .

Y�nad�yaka vassaval�haka sutta�

595. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� vassaval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "vassaval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
vassaval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So y�na� deti. So k�yassa
bhed� parammara�a vassaval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
vassaval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 47.

M�lad�yaka vassaval�haka sutta�

596. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� vassaval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "vassaval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
vassaval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So m�la� deti. So k�yassa
bhed� parammara�a vassaval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
vassaval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 48.

Gandhad�yaka vassaval�haka sutta�

597. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� vassaval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "vassaval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
vassaval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So gandha� deti. So k�yassa
bhed� parammara�a vassaval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
vassaval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 49.
Vilepanad�yaka vassaval�haka sutta�

598. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� vassaval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "vassaval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
vassaval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So vilepana� deti. So k�yassa
bhed� parammara�a vassaval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
vassaval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 50.

Seyyad�yaka vassaval�haka sutta�

599. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� vassaval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "vassaval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
vassaval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So seyya� deti. So k�yassa
bhed� parammara�a vassaval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
vassaval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 51.

�vasathad�yaka vassaval�haka sutta�

600. - S�vatthiya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko


paccayo yenamidhekacco k�yassa bhed� parammara� vassaval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "vassaval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
vassaval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So �vasatha� deti. So k�yassa
bhed� parammara�a vassaval�hak�na� dev�na� sahavyata� upapajjati.

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
vassaval�hak�na� dev�na� sahavyata� uppajjat�ti.
11. 1. 52.

Pad�peyyad�yaka vassaval�haka sutta�

601. - S�vatthiya�:
Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco k�yassa bhed� parammara� vassaval�hak�na� dev�na� sahavyata�
uppajjat�ti.

Idha bhikkhu, ekacco k�yena sucarita� carati, v�c�ya sucarita� carati, manas�
sucarita� carati, tassa suta� hoti "vassaval�hak� dev� d�gh�yuk� va��avanto
sukhabahul�"ti. Tassa eva� hoti: "aho vat�ha� k�yassa bhed� parammara�
vassaval�hak�na� dev�na� sahavyata� upapajjeyya"nti. So pad�peyya� deti. So k�yassa
bhed� parammara�a vassaval�hak�na� dev�na� sahavyata� upapajjati.
-------------------------------
1.S�taval�hakak�yik�na� - s�mu.

[BJT Page 516] [\x 516/]

Aya� kho bhikkhu, hetu aya� paccayo yenamidhekacco k�yassa bhed� parammara�
vassaval�hak�na� dev�na� sahavyata� uppajjat�ti.
[PTS Page 256] [\q 256/]
11. 1. 53
S�taval�haka sutta�

602. S�vatth�ya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu ko


paccayo yenekad� sita� hot�ti.

Sanni bhikkhu, s�taval�hak� n�ma dev�. Tesa� yad� eva� hoti: yann�na maya� sak�ya
ratiy� rameyy�m�ti. ' Tesa� ta� cetopa�idhimanv�ya s�ta� hoti. Aya� kho bhikkhu,
hetu aya� paccayo yenekad� s�ta� hot�ti.

11. 1. 54
U�haval�haka sutta�

603. S�vatth�ya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu ko


paccayo: yenekad� u�ha� hot�ti.

Sanni bhikkhu, u�haval�hak� n�ma dev�. Tesa� yad� eva� hoti: yann�na maya� sak�ya
ratiy� rameyy�m�ti. ' Tesa� ta� cetopa�idhimanv�ya u�ha� hoti. Aya� kho bhikkhu,
hetu aya� paccayo yenekad� u�ha� hot�ti.

11. 1. 55
Abbhaval�haka sutta�

604. S�vatth�ya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu ko


paccayo yenekad� abha� hot�ti.

Sanni bhikkhu, abhaval�hak� n�ma dev�. Tesa� yad� eva hoti: yann�na maya� sak�ya
ratiy� rameyy�m�ti. ' Tesa� ta� cetopa�idhimanv�ya abha� hoti. Aya� kho bhikkhu,
hetu aya� paccayo yenekad� abha� hot�ti.

[BJT Page 518] [\x 518/]

11. 1. 56
V�taval�haka sutta�

605. S�vatth�ya�:
Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu ko
paccayo: yenekad� v�to hot�ti.

Sanni bhikkhu, v�taval�hak� n�ma dev�. Tesa� [PTS Page 257] [\q 257/] yad�
eva� hoti: yann�na maya� sak�ya ratiy� rameyy�m�ti. ' Tesa� ta� cetopa�idhimanv�ya
v�to hoti. Aya� kho bhikkhu, hetu aya� paccayo yenekad� v�to hot�ti.

11. 1. 57
Vassaval�haka sutta�

606. S�vatth�ya�:

Ekamanta� nisinno kho so bhikkhu bhagavanta� etadavoca: ko nu kho bhante, hetu ko


paccayo yenekad� devo vassat�ti.

Sanni bhikkhu, vassaval�hak� n�ma dev�. Tesa� yad� eva� hoti: yann�na maya� sak�ya
ratiy� rameyy�m�ti. ' Tesa� ta� cetopa�idhimanv�ya devo vassati. Aya� kho bhikkhu,
hetu aya� paccayo yenekad� devo vassat�ti.

Val�hakavaggo pa�hamo.

Tassudd�na�:
Suddhika� sucarita�ca d�nehi dasa pa�caka�,
S�ta� u�ha�ca abbha�ca v�ta vassaval�hak�ti.

Val�hakasa�yutta� samatta�.

[BJT Page 520] [\x 520/]

12. Vacchagottasa�yutta�
Vacchagottavaggo
12. 1. 1
R�pa a����a sutta�

607. S�vatthiya�:

Atha kho vacchaggotto paribb�jako yena bhagav� tenupasa�kami. Upasa�kamitv�


bhagavat� saddhi� sammodi. Sammodin�ya� katha� s�ra�iya� vitis�retv� ekamanta�
nis�di. Ekamanta� nisinno kho vacchagotto paribb�jako [PTS Page 258] [\q 258/]
bhagavanta� etadavoca:
Ko nu kho bho gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti. Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v� neva hoti na na hoti tath�gato parammara�ti v�ti.

R�pe kho vaccha, a���� r�pasamudaye a���� r�panirodhe a���� r�panirodhag�miniy�


pa�ipad�ya a����, evim�ni anekavihit�ni di��higat�ni loke uppajjanti. Sassato
lokoti v�, asassato lokoti v�,antav� lokoti v� anantav� lokoti v�, ta� j�va� ta�
sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti v�, na
hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti v� neva
hoti na na hoti tath�gato parammara�ti v�ti. Aya� kho vaccha hetu aya� paccayo
y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti. Sassato lokoti v�, asassato
lokoti v�antav� lokoti v� , anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a�
j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti v�, na hoti tath�gato
parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti v� neva hoti na na hoti
tath�gato parammara�ti v�'ti.
12. 1. 2
Vedan� a����a sutta�

608. S�vatthiya�:
Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho
gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokota v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti v�
neva hoti na na hoti tath�gato parammara�ti v�ti.

1. Evam�ni - s�mu.

[BJT Page 522] [\x 522/]


Vedan� kho vaccha, a���� vedan�samudaye a���� vedan�nirodhe a����,
vedan�nirodhag�miniy� pa�ipad�ya a���� evim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v� anantav� lokoti
v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato
parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato
parammara�ti v� neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti v�, anantav� lokoti
v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato
parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato
parammara�ti v� neva hoti na na hoti tath�gato parammara�ti v�ti.
12. 1. 3
Sa��� a����a sutta�

609. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto [PTS Page 259] [\q 259/] paribb�jako
bhagavanta� etadavoca: ko nu kho bho gotama, hetu ko paccayo y�nim�ni anekavihit�ni
di��higat�ni loke uppajjanti. Sassato lokoti v�, asassato lokoti v�, antav� lokoti
v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�,
hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca
hoti tath�gato parammara�ti v� neva hoti na na hoti tath�gato parammara�ti v�ti.

Sa���ya kho vaccha, a���� sa���samudaye a���� sa���nirodhe a����,


sa���nirodhag�miniy� pa�ipad�ya a���� evim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v� neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�tiv� neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 4
Sa�kh�ra a����a sutta�

610. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokota v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti v�
neva hoti na na hoti tath�gato parammara�ti v�ti.

Sa�kh�resu kho vaccha, a���� sa�kh�rasamudaye a���� sa�kh�ranirodhe a����,


sa�kh�ranirodhag�miniy� pa�ipad�ya a����a evim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v� neva

[BJT Page 524] [\x 524/]

Hoti na na hoti tath�gato parammara�ti v�ti. Aya� kho vaccha hetu aya� paccayo
y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti: sassato lokoti v�, asassato
lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a�
j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti v�, na hoti tath�gato
parammara�ti v�, hoti ca na ca hoti tath�gato parammara�tiv� neva hoti na na hoti
tath�gato parammara�ti v�ti.

12. 1. 5
Vi����a a����a sutta�

611. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti [PTS Page 260] [\q 260/] v�, asassato lokoti v�, antav� lokoti
v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�,
hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca
hoti tath�gato parammara�ti v� neva hoti na na hoti tath�gato parammara�ti v�ti.

Vi����e kho vaccha, a���� vi����asamudaye a���� vi����anirodhe a����,


vi����anirodhag�miniy� pa�ipad�ya a���� evim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v� , anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v� neva hoti na na hoti tath�gato parammara�ti v�ti. Aya�
kho vaccha hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti:
sassato lokoti v�, asassato lokoti v�,antav� lokoti v� anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�tiv�
neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 6
R�pa adassana sutta�

612. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti v�
neva hoti na na hoti tath�gato parammara�ti v�ti.

R�pe kho vaccha, adassan� r�pasamudaye adassan� r�panirodhe adassan�,


r�panirodhag�miniy� pa�ipad�ya adassan� evim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v� neva hoti na na hoti tath�gato parammara�ti v�ti. Aya�
kho vaccha hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti:
sassato lokoti v�, asassato lokoti v�,antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�tiv�
neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 7
Vedan� adassana sutta�

613. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti v�
neva hoti na na hoti tath�gato parammara�ti v�ti.

Vedan�ya kho vaccha, adassan� vedan�samudaye adassan� vedan�nirodhe adassan�,


vedan�nirodhag�miniy� pa�ipad�ya adassan� evim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v� neva hoti na na hoti tath�gato parammara�ti v�ti. Aya�
kho vaccha hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti:
sassato lokoti v�, asassato lokoti v�,antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�tiv�
neva hoti na na hoti tath�gato parammara�ti v�ti.

[BJT Page 526] [\x 526/]


12. 1. 8
Sa��� adassana sutta�

614. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti v�
neva hoti na na hoti tath�gato parammara�ti v�ti.

Sa���ya kho vaccha, adassan� sa���yasamudaye adassan� sa���yanirodhe adassan�,


sa���yanirodhag�miniy� pa�ipad�ya adassan� evim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v� neva hoti na na hoti tath�gato parammara�ti v�ti. Aya�
kho vaccha hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti:
sassato lokoti v�, asassato lokoti v�,antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�tiv�
neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 9
Sa�kh�ra adassana sutta�
615. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti v�
neva hoti na na hoti tath�gato parammara�ti v�ti.

Sa�kh�resu kho vaccha, adassan� sa�kh�rasamudaye adassan� sa�kh�ranirodhe adassan�,


sa�kh�ranirodhag�miniy� pa�ipad�ya adassan� evim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v� neva hoti na na hoti tath�gato parammara�ti v�ti. Aya�
kho vaccha hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti:
sassato lokoti v�, asassato lokoti v�,antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�tiv�
neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 10
Vi����a adassana sutta�

616. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti v�
neva hoti na na hoti tath�gato parammara�ti v�ti.

Vi����e kho vaccha, adassan� vi����asamudaye adassan� vi����anirodhe adassan�,


vi����anirodhag�miniy� pa�ipad�ya adassan� evim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v� neva hoti na na hoti tath�gato parammara�ti v�ti. Aya�
kho vaccha hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti:
sassato lokoti v�, asassato lokoti v�,antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�tiv�
neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 11
R�pa anabhisamaya sutta�

617. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti v�
neva hoti na na hoti tath�gato parammara�ti v�ti.

R�pe kho vaccha, anabhisamay� r�pasamudaye anabhisamay� r�panirodhe anabhisamay�,


r�panirodhag�miniy� pa�ipad�ya anabhisamay� evim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v� neva hoti na na hoti tath�gato parammara�ti v�ti. Aya�
kho vaccha hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti:
sassato lokoti v�, asassato lokoti v�,antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�tiv�
neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 12
Vedan� anabhisamaya sutta�

618. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti v�
neva hoti na na hoti tath�gato parammara�ti v�ti.

Vedan�ya kho vaccha, anabhisamay� vedan�samudaye anabhisamay� vedan�nirodhe


anabhisamay�, vedan�nirodhag�miniy� pa�ipad�ya anabhisamay� evim�ni anekavihit�ni
di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti
v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�,
hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca
hoti tath�gato parammara�ti v� neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti v�, anantav� lokoti
v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato
parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato
parammara�tiv� neva hoti na na hoti tath�gato parammara�ti v�ti.

1.Ma.Sy�.I. Potthakesu nayida� dissati.

[BJT Page 528] [\x 528/]

12. 1. 13
Sa��� anabhisamaya sutta�

619. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti v�
neva hoti na na hoti tath�gato parammara�ti v�ti.

Sa���ya kho vaccha, anabhisamay� sa���samudaye anabhisamay� sa���nirodhe


anabhisamay� ,sa���nirodhag�miniy� pa�ipad�ya anabhisamay� evim�ni anekavihit�ni
di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti
v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�,
hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca
hoti tath�gato parammara�ti v� neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti v�, anantav� lokoti
v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato
parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato
parammara�tiv� neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 14
Sa�kh�ra anabhisamaya sutta�

620. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti v�
neva hoti na na hoti tath�gato parammara�ti v�ti.

Sa�kh�resu kho vaccha, anabhisamay� sa�kh�rasamudaye anabhisamay� sa�kh�ranirodhe


anabhisamay�, sa�kh�ranirodhag�miniy� pa�ipad�ya anabhisamay� evim�ni anekavihit�ni
di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti
v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�,
hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca
hoti tath�gato parammara�ti v� neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti v�, anantav� lokoti
v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato
parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato
parammara�tiv� neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 15
Vi��o�a anabhisamaya sutta�

621. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti v�
neva hoti na na hoti tath�gato parammara�ti v�ti.

Vi����e kho vaccha, anabhisamay� vi����asamudaye anabhisamay� vi����anirodhe


anabhisamay�, vi����anirodhag�miniy� pa�ipad�ya anabhisamay� evim�ni anekavihit�ni
di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti
v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�,
hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca
hoti tath�gato parammara�ti v� neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti v�, anantav� lokoti
v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato
parammara�ti v�, na hoti tath�gato parammara�ti v� neva hoti na na hoti tath�gato
parammara�ti v�ti.

Tath�gato parammara�ti v�ti.

[PTS Page 261] [\q 261/]


12. 1. 16
R�pa ananubodha sutta�
622. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

R�pe kho vaccha, ananubodh� r�pasamudaye ananubodh� r�panirodhe ananubodh�


r�panirodhag�miniy� pa�ipad�ya ananubodh� evim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti v�, anantav� lokoti
v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato
parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato
parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 17
Vavavavedan� ananubodha sutta�

623. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Vedan�ya kho vaccha, ananubodh� vedan�samudaye ananubodh� vedan�nirodhe ananubodh�


vedan�nirodhag�miniy� pa�ipad�ya ananubodh� evim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti v�, anantav� lokoti
v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato
parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato
parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 18
Sa��� ananubodha sutta�

624. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Sa���ya kho vaccha, ananubodh� sa���samudaye ananubodh� sa���nirodhe ananubodh�


sa���nirodhag�miniy� pa�ipad�ya ananubodh� evim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti v�, anantav� lokoti
v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato
parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato
parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

[BJT Page 530] [\x 530/]

12. 1. 19

Sa�kh�ra ananubodha sutta�

625. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Sa�kh�resu kho vaccha, ananubodh� sa�kh�rasamudaye ananubodh� sa�kh�ranirodhe


ananubodh� sa�kh�ranirodhag�miniy� pa�ipad�ya ananubodh� evim�ni anekavihit�ni
di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti
v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�,
hota tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca
hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v� asassato lokoti v�, antav� lokoti v�, anantav� lokoti
v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato
parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato
parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 20
Vi����a ananubodha sutta�

626. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Vi����e kho vaccha, ananubodh� vi����asamudaye ananubodh� vi����anirodhe ananubodh�


vi����anirodhag�miniy� pa�ipad�ya ananubodh� evim�ni anekavihit�ni di��higat�ni
loke uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 21
R�pa appa�ivedha sutta�

627. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

R�pe kho vaccha, appa�ivedh� r�pasamudaye appa�ivedh� r�panirodhe appa�ivedh�


r�panirodhag�miniy� pa�ipad�ya appa�ivedh� evim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti v�, anantav� lokoti
v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato
parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato
parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 22
Vedan� appa�ivedha sutta�

628. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Vedan�ya kho vaccha, appa�ivedh� vedan�samudaye appa�ivedh� vedan�nirodhe


appa�ivedh� vedan�nirodhag�miniy� pa�ipad�ya appa�ivedh� evim�ni anekavihit�ni
di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti
v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�,
hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca
hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 23
Sa��� appa�ivedha sutta�

629. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Sa���ya kho vaccha, appa�ivedh� sa���samudaye appa�ivedh� sa���nirodhe appa�ivedh�


sa���nirodhag�miniy� pa�ipad�ya appa�ivedh� evim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti v�, anantav� lokoti
v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato
parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato
parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 24
Sa�kh�ra appa�ivedha sutta�

630. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Sa�kh�resu kho vaccha, appa�ivedh� sa�kh�rasamudaye appa�ivedh� sa�kh�ranirodhe


appa�ivedh� sa�kh�ranirodhag�miniy� pa�ipad�ya appa�ivedh� evim�ni anekavihit�ni
di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti
v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�,
hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca
hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 25
Vi����a appa�ivedha sutta�

631. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Vi����e kho vaccha, appa�ivedh� vi����asamudaye appa�ivedh� vi����anirodhe


appa�ivedh� vi����anirodhag�miniy� pa�ipad�ya appa�ivedh� evim�ni anekavihit�ni
di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti
v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�,
hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca
hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

[BJT Page 532] [\x 532/]

12. 1. 26
R�pa asallakkha�a sutta�

632. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

R�pe kho vaccha, asallakkha� r�pasamudaye asallakkha� r�panirodhe asallakkha�


r�panirodhag�miniy� pa�ipad�ya asallakkha� evim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti v�, anantav� lokoti
v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato
parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato
parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 27.
Vedan� asallakkha�a sutta�

633. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Vedan�ya kho vaccha, asallakkha� vedan�samudaye asallakkha� vedan�nirodhe


asallakkha� vedan�nirodhag�miniy� pa�ipad�ya asallakkha� evim�ni anekavihit�ni
di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti
v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�,
hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca
hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 28.
Sa��� asallakkha�a sutta�

634. S�vatthiya�:
Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho
gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Sa���ya kho vaccha, asallakkha� sa���samudaye asallakkha� sa���nirodhe asallakkha�


sa���nirodhag�miniy� pa�ipad�ya asallakkha� evim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti v�, anantav� lokoti
v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato
parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato
parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 29.
Sa�kh�ra asallakkha�a sutta�

635. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Sa�kh�resu kho vaccha, asallakkha� sa�kh�rasamudaye asallakkha� sa�kh�ranirodhe


asallakkha� sa�kh�ranirodhag�miniy� pa�ipad�ya asallakkha� evim�ni anekavihit�ni
di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti
v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�,
hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca
hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 30.
Vi����a asallakkha�a sutta�

636. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Vi����e kho vaccha, asallakkha� vi����asamudaye asallakkha� vi����anirodhe


asallakkha� vi����anirodhag�miniy� pa�ipad�ya asallakkha� evim�ni anekavihit�ni
di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti
v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�,
hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca
hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 31.
R�pa anupalakkha�a sutta�

637. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

R�pe kho vaccha, anupalakkha� r�pasamudaye anupalakkha� r�panirodhe anupalakkha�


r�panirodhag�miniy� pa�ipad�ya anupalakkha� evim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti v�, anantav� lokoti
v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato
parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato
parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 32.
Vedan� anupalakkha�a sutta�

638. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Vedan�ya kho vaccha, anupalakkha� vedan�samudaye anupalakkha� vedan�nirodhe


anupalakkha� vedan�nirodhag�miniy� pa�ipad�ya anupalakkha� evim�ni anekavihit�ni
di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti
v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�,
hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca
hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 33.
Sa��� anupalakkha�a sutta�
639. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Sa���ya kho vaccha, anupalakkha� sa���samudaye anupalakkha� sa���nirodhe


anupalakkha� sa���nirodhag�miniy� pa�ipad�ya anupalakkha� evim�ni anekavihit�ni
di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti
v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�,
hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca
hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 34.
Sa�kh�ra anupalakkha�a sutta�

640. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Sa�kh�resu kho vaccha, anupalakkha� sa�kh�rasamudaye anupalakkha� sa�kh�ranirodhe


anupalakkha� sa�kh�ranirodhag�miniy� pa�ipad�ya anupalakkha� evim�ni anekavihit�ni
di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti
v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�,
hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca
hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 35.
Vi����a anupalakkha�a sutta�

641. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Vi����e kho vaccha, anupalakkha� vi����asamudaye anupalakkha� vi����anirodhe
anupalakkha� vi����anirodhag�miniy� pa�ipad�ya anupalakkha� evim�ni anekavihit�ni
di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti
v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�,
hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca
hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 36.
R�pa apaccupalakkha�a sutta�

642. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

R�pe kho vaccha, apaccupalakkha� r�pasamudaye apaccupalakkha� r�panirodhe


apaccupalakkha� r�panirodhag�miniy� pa�ipad�ya apaccupalakkha� evim�ni
anekavihit�ni di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti
v�,antav� lokoti v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va�
a��a� sar�ranti v�, hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti
v�, hoti ca na ca hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato
parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 37.
Vedan� apaccupalakkha�a sutta�

643. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Vedan�ya kho vaccha, apaccupalakkha� vedan�samudaye apaccupalakkha� vedan�nirodhe


apaccupalakkha� vedan�nirodhag�miniy� pa�ipad�ya apaccupalakkha� evim�ni
anekavihit�ni di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti
v�,antav� lokoti v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va�
a��a� sar�ranti v�, hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti
v�, hoti ca na ca hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato
parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 38.
Sa��� apaccupalakkha�a sutta�

644. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Sa���ya kho vaccha, apaccupalakkha� sa���samudaye apaccupalakkha� sa���nirodhe


apaccupalakkha� sa���nirodhag�miniy� pa�ipad�ya apaccupalakkha� evim�ni
anekavihit�ni di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti
v�,antav� lokoti v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va�
a��a� sar�ranti v�, hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti
v�, hoti ca na ca hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato
parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 39.
Sa�kh�ra apaccupalakkha�a sutta�

645. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Sa�kh�resu kho vaccha, apaccupalakkha� sa�kh�rasamudaye apaccupalakkha�


sa�kh�ranirodhe apaccupalakkha� sa�kh�ranirodhag�miniy� pa�ipad�ya apaccupalakkha�
evim�ni anekavihit�ni di��higat�ni loke uppajjanti: sassato lokoti v�, asassato
lokoti v�,antav� lokoti v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a�
j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti v�, na hoti tath�gato
parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti v�, neva hoti na na hoti
tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
12. 1. 40.
Vi����a apaccupalakkha�a sutta�

646. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Vi����e kho vaccha, apaccupalakkha� vi����asamudaye apaccupalakkha� vi����anirodhe


apaccupalakkha� vi����anirodhag�miniy� pa�ipad�ya apaccupalakkha� evim�ni
anekavihit�ni di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti
v�,antav� lokoti v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va�
a��a� sar�ranti v�, hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti
v�, hoti ca na ca hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato
parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 41.
R�pa asamapekkha�a sutta�

647. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

R�pe kho vaccha, asamapekkha� r�pasamudaye asamapekkha� r�panirodhe asamapekkha�


r�panirodhag�miniy� pa�ipad�ya asamapekkha� evim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti v�, anantav� lokoti
v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato
parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato
parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 42.
Vedan� asamapekkha�a sutta�

648. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Vedan�ya kho vaccha, asamapekkha� vedan�samudaye asamapekkha� vedan�nirodhe


asamapekkha� vedan�nirodhag�miniy� pa�ipad�ya asamapekkha� evim�ni anekavihit�ni
di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti
v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�,
hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca
hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 43.
Sa��� asamapekkha�a sutta�

649. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Sa���ya kho vaccha, asamapekkha� sa���samudaye asamapekkha� sa���nirodhe


asamapekkha� sa���nirodhag�miniy� pa�ipad�ya asamapekkha� evim�ni anekavihit�ni
di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti
v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�,
hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca
hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
12. 1. 44.
Sa�kh�ra asamapekkha�a sutta�

650. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Sa�kh�resu kho vaccha, asamapekkha� sa�kh�rasamudaye asamapekkha� sa�kh�ranirodhe


asamapekkha� sa�kh�ranirodhag�miniy� pa�ipad�ya asamapekkha� evim�ni anekavihit�ni
di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti
v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�,
hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca
hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 45.
Vi����a asamapekkha�a sutta�

651. S�vatthiya�:
Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho
gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Vi����e kho vaccha, asamapekkha� vi����asamudaye asamapekkha� vi����anirodhe


asamapekkha� vi����anirodhag�miniy� pa�ipad�ya asamapekkha� evim�ni anekavihit�ni
di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti
v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�,
hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca
hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 46.
R�pa apaccupekkha�a sutta�

652. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

R�pe kho vaccha, apaccupekkha� r�pasamudaye apaccupekkha� r�panirodhe apaccupekkha�


r�panirodhag�miniy� pa�ipad�ya apaccupekkha� evim�ni anekavihit�ni di��higat�ni
loke uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 47.
Vedan� apaccupekkha�a sutta�

653. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Vedan�ya kho vaccha, apaccupekkha� vedan�samudaye apaccupekkha� vedan�nirodhe


apaccupekkha� vedan�nirodhag�miniy� pa�ipad�ya apaccupekkha� evim�ni anekavihit�ni
di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti
v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�,
hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca
hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 48.
Sa��� apaccupekkha�a sutta�

654. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Sa���ya kho vaccha, apaccupekkha� sa���samudaye apaccupekkha� sa���nirodhe


apaccupekkha� sa���nirodhag�miniy� pa�ipad�ya apaccupekkha� evim�ni anekavihit�ni
di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti
v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�,
hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca
hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 49.
Sa�kh�ra apaccupekkha�a sutta�

655. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Sa�kh�resu kho vaccha, apaccupekkha� sa�kh�rasamudaye apaccupekkha� sa�kh�ranirodhe


apaccupekkha� sa�kh�ranirodhag�miniy� pa�ipad�ya apaccupekkha� evim�ni
anekavihit�ni di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti
v�,antav� lokoti v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va�
a��a� sar�ranti v�, hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti
v�, hoti ca na ca hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato
parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 50.
Vi����a apaccupekkha�a sutta�

656. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Vi����e kho vaccha, apaccupekkha� vi����asamudaye apaccupekkha� vi����anirodhe


apaccupekkha� vi����anirodhag�miniy� pa�ipad�ya apaccupekkha� evim�ni anekavihit�ni
di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti v�,antav� lokoti
v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�,
hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca
hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

[BJT Page 534] [\x 534/]

12. 1. 51.
R�pa apaccakkhakamma sutta�

657. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

R�pe kho vaccha, apaccakkhakamm� r�pasamudaye apaccakkhakamm� r�panirodhe


apaccakkhakamm� r�panirodhag�miniy� pa�ipad�ya apaccakkhakamm� y�nim�ni
anekavihit�ni di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti
v�,antav� lokoti v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va�
a��a� sar�ranti v�, hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti
v�, hoti ca na ca hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato
parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 52.
Vedan� apaccakkhakamma sutta�

658. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Vedan�ya kho vaccha, apaccakkhakamm� vedan�samudaye apaccakkhakamm� vedan�nirodhe


apaccakkhakamm� vedan�nirodhag�miniy� pa�ipad�ya apaccakkhakamm� y�nim�ni
anekavihit�ni di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti
v�,antav� lokoti v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va�
a��a� sar�ranti v�, hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti
v�, hoti ca na ca hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato
parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
12. 1. 53.
Sa��� apaccakkhakamma sutta�

659. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Sa���ya kho vaccha, apaccakkhakamm� sa���samudaye apaccakkhakamm� sa���nirodhe


apaccakkhakamm� sa���nirodhag�miniy� pa�ipad�ya apaccakkhakamm� y�nim�ni
anekavihit�ni di��higat�ni loke uppajjanti: sassato lokoti v�, asassato lokoti
v�,antav� lokoti v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va�
a��a� sar�ranti v�, hoti tath�gato parammara�ti v�, na hoti tath�gato parammara�ti
v�, hoti ca na ca hoti tath�gato parammara�ti v�, neva hoti na na hoti tath�gato
parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 54.
Sa�kh�ra apaccakkhakamma sutta�

660. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Sa�kh�resu kho vaccha, apaccakkhakamm� sa�kh�rasamudaye apaccakkhakamm�


sa�kh�ranirodhe apaccakkhakamm� sa�kh�ranirodhag�miniy� pa�ipad�ya apaccakkhakamm�
y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti: sassato lokoti v�, asassato
lokoti v�,antav� lokoti v�, anantav� lokoti v�, ta� j�va� ta� sar�ranti v�, a��a�
j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti v�, na hoti tath�gato
parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti v�, neva hoti na na hoti
tath�gato parammara�ti v�ti.
Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

12. 1. 55.
Vi����a apaccakkhakamma sutta�

661. S�vatthiya�:

Ekamanta� nisinno kho vacchagotto paribb�jako bhagavanta� etadavoca: ko nu kho bho


gotama, hetu ko paccayo y�nim�ni anekavihit�ni di��higat�ni loke uppajjanti.
Sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav� lokoti v�, ta�
j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti
v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti
v�, neva hoti na na hoti tath�gato parammara�ti v�ti.

Vi����e kho vaccha, apaccakkhakamm� vi����asamudaye apaccakkhakamm� vi����anirodhe


apaccakkhakamm� vi����anirodhag�miniy� pa�ipad�ya apaccakkhakamm� y�nim�ni
anekavihit�ni di��higat�ni loke [PTS Page 263] [\q 263/] uppajjanti: sassato
lokoti v�, asassato lokoti v�,antav� lokoti v�, anantav� lokoti v�, ta� j�va� ta�
sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti tath�gato parammara�ti v�, na
hoti tath�gato parammara�ti v�, hoti ca na ca hoti tath�gato parammara�ti v�, neva
hoti na na hoti tath�gato parammara�ti v�ti.
-------------------------------1.Appaccakkhakamm�-ma- chasa�,sy�. [BJT Page 536]
[\x 536/]

Aya� kho vaccha, hetu aya� paccayo y�nim�ni anekavihit�ni di��higat�ni loke
uppajjanti: sassato lokoti v�, asassato lokoti v�, antav� lokoti v�, anantav�
lokoti v�, ta� j�va� ta� sar�ranti v�, a��a� j�va� a��a� sar�ranti v�, hoti
tath�gato parammara�ti v�, na hoti tath�gato parammara�ti v�, hoti ca na ca hoti
tath�gato parammara�ti v�, neva hoti na na hoti tath�gato parammara�ti v�ti.
Vacchagottavaggo pa�hamo.

Tassudd�na�:
A���� adassan� ceva anabhisamay� ananubodh� appa�ivedh� asallakkha� anupalakkha�
apaccupalakkha� asamapekkhan� apaccupekkhan� apaccakkhakamm�ti.

Vacchagottasa�yutta� samatta�.

[BJT Page 538] [\x 538/]

13. Jh�nasa�yutta�

Jh�navaggo

13. 1. 1

�hiti kusala sutta�

663. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

[PTS Page 264] [\q 264/] idha bhikkhave, ekacco jh�y� sam�dhismi�
sam�dhikusalo hoti. Na sam�dhismi� �hitikusalo, idha pana bhikkhave, ekacco jh�y�
sam�dhismi� �hitikusalo hoti. Na sam�dhismi� sam�dhikusalo, idha pana bhikkhave,
ekacco jh�y� neva sam�dhismi� sam�dhikusalo hoti. Na sam�dhismi� �hitikusalo, idha
pana bhikkhave, ekacco jh�y� sam�dhismi� sam�dhikusalo ca hoti. Sam�dhismi�
�hitikusalo ca.

[BJT Page 540] [\x 540/]

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi�


�hitikusalo ca, aya� [PTS Page 265] [\q 265/] imesa� catunna� jh�y�na� aggo
ca, se��ho ca mokkho ca uttamo ca pavaro ca.

Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�, non�tamh� sappi,
sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave, yv�ya� jh�y�
sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya� imesa� catunna�
jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.

13. 1. 3
Vu��h�na kusala sutta�

664. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� sam�dhikusalo hoti. Na sam�dhismi�


vu��h�nakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� vu��h�nakusalo, hoti. Na sam�dhismi�


sam�dhikusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� sam�dhikusalo hoti. Na


sam�dhismi� vu��h�nakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� sam�dhikusalo ca hoti. Sam�dhismi�


vu��h�nakusalo, ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi�


vu��h�nakusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca
uttamo ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh�
non�ta�, non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho
bhikkhave, yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo
ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro
c�ti.

13. 1. 4
Kallita kusala sutta�

665. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� sam�dhikusalo hoti. Na sam�dhismi�


kallitakusalo. 1-

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� kallitakusalo, hoti, na sam�dhismi�


sam�dhikusalo

1. Kallakusalo; [PTS] s� 2. Kallana - s� 1.

[BJT Page 542] [\x 542/]


[PTS Page 266] [\q 266/]
Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� sam�dhikusalo hoti. Na
sam�dhismi� kallitakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� sam�dhikusalo ca hoti. Sam�dhismi�


kallitakusalo, ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi�


kallitakusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.

13. 1. 5
�ramma�a kusala sutta�

666. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� sam�dhikusalo hoti. Na sam�dhismi�


�ramma�akusalo. Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �ramma�akusalo hoti,
na sam�dhismi� sam�dhikusalo idha pana bhikkhave, ekacco jh�y� neva sam�dhismi�
sam�dhikusalo hoti. Na sam�dhismi� �ramma�akusalo. Idha pana bhikkhave, ekacco
jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �mma�akusalo, ca.
Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca sam�dhismi�
�ramma�akusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca
uttamo ca pavaro ca.

Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�, non�tamh� sappi,
sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave, yv�ya� jh�y�
sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya� imesa� catunna�
jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 6
Gocara kusala sutta�

667. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� sam�dhikusalo hoti. Na sam�dhismi�


gocarakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� gocarakusalo, hoti, na sam�dhismi�


sam�dhikusalo

[BJT Page 544] [\x 544/]


[PTS Page 268] [\q 268/]
Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� sam�dhikusalo hoti. Na
sam�dhismi� gocarakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� sam�dhikusalo ca hoti. Sam�dhismi�


gocarakusalo, ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca sam�dhismi� gocarakusalo


ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro ca.
Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�, non�tamh� sappi,
sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave, yv�ya� jh�y�
sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya� imesa� catunna�
jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti. 13. 1. 7
Abhin�h�ra kusala sutta�

668. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� sam�dhikusalo hoti. Na sam�dhismi�


abhin�h�rakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� abhin�h�rakusalo hoti, na sam�dhismi�


sam�dhikusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� sam�dhikusalo hoti. Na


sam�dhismi� abhin�h�rakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� sam�dhikusalo ca hoti. Sam�dhismi�


abhin�h�rakusalo, ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca sam�dhismi�


abhin�h�rakusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca
uttamo ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh�
non�ta�, non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho
bhikkhave, yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo
ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro
c�ti.
13. 1. 8
Sakkaccak�ri sutta�

669. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� sam�dhikusalo hoti. Na sam�dhismi�


sakkaccak�r�

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� sakkaccak�r�, hoti, na sam�dhismi�


sam�dhikusalo

[BJT Page 546] [\x 546/]

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� sam�dhikusalo hoti. Na


sam�dhismi� sakkaccak�r�.

[PTS Page 268] [\q 268/]


Idha pana bhikkhave, ekacco jh�y� sam�dhismi� sam�dhikusalo ca hoti. Sam�dhismi�
sakkaccak�r� ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca sam�dhismi� sakkaccak�r�


ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro ca.
Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�, non�tamh� sappi,
sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave, yv�ya� jh�y�
sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya� imesa� catunna�
jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 9
S�taccak�r� sutta�

670. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:


Idha bhikkhave, ekacco jh�y� sam�dhismi� sam�dhikusalo hoti. Na sam�dhismi�
s�taccak�r�

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� s�taccak�r�, hoti, na sam�dhismi�


sam�dhikusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� sam�dhikusalo hoti. Na


sam�dhismi� s�taccak�r�.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� sam�dhikusalo ca hoti. Sam�dhismi�


s�taccak�r� ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca sam�dhismi� s�taccak�ri


ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro ca.

Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�, non�tamh� sappi,
sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave, yv�ya� jh�y�
sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya� imesa� catunna�
jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 10
Sapp�yak�r� sutta�

671. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� sam�dhikusalo hoti. Na sam�dhismi�


sapp�yak�r�.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� sapp�yak�r� hoti na sam�dhismi�


sam�dhikusalo

[BJT Page 548] [\x 548/]

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� sam�dhikusalo hoti. Na


sam�dhismi� sapp�yak�r�.

[PTS Page 269] [\q 269/]


Idha pana bhikkhave, ekacco jh�y� sam�dhismi� sam�dhikusalo ca hoti. Sam�dhismi�
sapp�yak�ri ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti. Sam�dhismi�


sapp�yak�ri ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 11
Sam�patti�hitikusala sutta�

672. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� sam�pattikusalo hoti. Na sam�dhismi�


�hitikusalo.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �hitikusalo, hoti, na sam�dhismi�
sam�pattikusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� sam�pattikusalo hoti. Na


sam�dhismi� �hitikusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� sam�pattikusalo ca hoti. Sam�dhismi�


�hitikusalo ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 12
Sam�pattivu��h�nakusala sutta�

673. S�vatthiya�

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� sam�pattikusalo hoti. Na sam�dhismi�


vu��h�nakusalo.

---------------------------------1. Na ca sam�dhismi� - machasa�

[BJT Page 550] [\x 550/]

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� vu��h�nakusalo hoti, na sam�dhismi�


sam�pattikusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� sam�pattikusalo hoti. Na


sam�dhismi� vu��h�nakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� [PTS Page 270] [\q 270/]
sam�pattikusalo ca hoti. Sam�dhismi� vu��h�nakusalo ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


vu��h�nakusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca
uttamo ca pavaro c�ti.
13. 1. 13
Sam�pattikallitakusala sutta�

674. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� sam�pattikusalo hoti. Na sam�dhismi�


kallitakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� kallitakusalo, hoti na sam�dhismi�


sam�pattikusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� sam�pattikusalo hoti. Na


sam�dhismi� kallitakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� sam�pattikusalo ca hoti. Sam�dhismi�


kallitakusalo, ca.
Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�
kallatakusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro c�ti.
13. 1. 14
Sam�patti �ramma�a kusala sutta�

675. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� sam�pattikusalo hoti. Na sam�dhismi�


�ramma�akusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �ramma�akusalo, hoti, na sam�dhismi�


sam�pattikusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� sam�pattikusalo hoti. Na


sam�dhismi� �ramma�akusalo.

[BJT Page 552] [\x 552/]

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� sam�pattikusalo ca hoti. Sam�dhismi�


�ramma�akusalo ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�mmara�akusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca
uttamo ca pavaro c�ti.
13. 1. 15
Sam�patti gocara kusala sutta�

676. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� sam�pattikusalo hoti. [PTS Page 271] [\q
271/] na sam�dhismi� gocarakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� gocarakusalo, hoti, na sam�dhismi�


sam�pattikusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� sam�pattikusalo hoti. Na


sam�dhismi� gocarakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� sam�pattikusalo ca hoti. Sam�dhismi�


gocarakusalo ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


gocarakusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro c�ti.
13. 1. 16
Sam�patti abhin�h�ra kusala sutta�

677. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� sam�pattikusalo hoti. Na sam�dhismi�


abhin�h�rakusalo.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� abhin�h�rakusalo, hoti, na
sam�dhismi� sam�pattikusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� sam�pattikusalo hoti. Na


sam�dhismi� abhin�h�rakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� sam�pattikusalo ca hoti. Sam�dhismi�


abhin�h�rakusalo ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


abhin�h�rakusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca
uttamo ca pavaro c�ti.
13. 1. 17
Sam�patti sakkaccak�r� sutta�

678. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� sam�pattikusalo hoti. Na sam�dhismi�


sakkaccak�r�

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� sakkaccak�r� hoti, na sam�dhismi�


sam�pattikusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� sam�pattikusalo hoti. Na


sam�dhismi� sakkaccak�r�.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� sam�pattikusalo ca hoti. Sam�dhismi�


sakkaccak�r� ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


sakkaccak�r� ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro c�ti.
13. 1. 18
Sam�patti s�taccak�r� sutta�

679. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� sam�pattikusalo hoti. Na sam�dhismi�


s�taccak�r�

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� s�taccak�r� hoti, na sam�dhismi�


sam�pattikusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� sam�pattikusalo hoti. Na


sam�dhismi� s�taccak�r�.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� sam�pattikusalo ca hoti. Sam�dhismi�


s�taccak�r� ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


s�taccak�r� ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro c�ti.
[BJT Page 554] [\x 554/]
13. 1. 19.

Sam�patti sapp�yak�ri sutta�

680. S�vatthiya�:

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� sam�pattikusalo hoti. Na sam�dhismi�


sapp�yak�r�

[PTS Page 272] [\q 272/]


Idha pana bhikkhave, ekacco jh�y� sam�dhismi� sapp�yak�r�, hoti, na sam�dhismi�
sam�pattikusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi sam�pattikusalo hoti. Na


sam�dhismi� sapp�yak�r�.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� sam�pattikusalo ca hoti. Sam�dhismi�


sapp�yak�r� ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 20
�hitivu��h�na sutta�

681. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� �hitikusalo hoti. Na sam�dhismi�


vu��h�nakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� vu��h�nakusalo hoti na sam�dhismi�


�hitikusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� �hitikusalo hoti. Na sam�dhismi�
vu��h�nakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �hitikusalo ca hoti. Sam�dhismi�


vu��h�nakusalo ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
[PTS Page 273] [\q 273/]
13. 1. 21
�hiti kallita sutta�

682. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� �hitikusalo hoti. Na sam�dhismi�


kallitakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �hitikusalo, hoti, na sam�dhismi�


kallitakusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� �hitikusalo hoti. Na sam�dhismi�
kallitakusalo.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �hitikusalo ca hoti. Sam�dhismi�
kallitakusalo ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
[BJT Page 556] [\x 556/]

13. 1. 22
�hiti �ramma�a sutta�

683. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� �hitikusalo hoti. Na sam�dhismi�


�ramma�akusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �hitikusalo, hoti, na sam�dhismi�


�ramma�akusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� �hitikusalo hoti. Na sam�dhismi�
�ramma�akusalo.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �hitikusalo ca hoti. Sam�dhismi�
�ramma�akusalo ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 23
�hiti gocara sutta�
684. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� �hitikusalo hoti. Na sam�dhismi�


gocarakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �hitikusalo, hoti, na sam�dhismi�


gocarakusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� �hitikusalo hoti. Na sam�dhismi�
gocarakusalo.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �hitikusalo ca hoti. Sam�dhismi�
gocarakusalo ca.
Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�
�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 24
�hiti abhinih�ra sutta�

685. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� �hitikusalo hoti. Na sam�dhismi�


abhin�h�rakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �hitikusalo, hoti, na sam�dhismi�


abhin�h�rakusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� �hitikusalo hoti. Na sam�dhismi�
abhin�h�rakusalo.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �hitikusalo ca hoti. Sam�dhismi�
abhin�h�rakusalo ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 25
�hiti sakkaccak�r� sutta�
686. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� �hitikusalo hoti. Na sam�dhismi�


sakkaccak�r�.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �hitikusalo, hoti, na sam�dhismi�


sakkaccak�r�

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� �hitikusalo hoti. Na sam�dhismi�
sakkaccak�r�.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �hitikusalo ca hoti. Sam�dhismi�
sakkaccak�r� ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 26
�hiti s�taccak�r� sutta�

687. S�vatthiya�:
Catt�rome bhikkhave, jh�y�. Katame catt�ro:
Idha bhikkhave, ekacco jh�y� sam�dhismi� �hitikusalo hoti. Na sam�dhismi�
s�taccak�r�.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �hitikusalo, hoti, na sam�dhismi�


s�taccak�r�

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� �hitikusalo hoti. Na sam�dhismi�
s�taccak�r�.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �hitikusalo ca hoti. Sam�dhismi�
s�taccak�r� ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 27
�hiti sapp�yak�r� sutta�
688. S�vatthiya�

Idha bhikkhave, ekacco jh�y� sam�dhismi� sam�pattikusalo hoti. Na sam�dhismi�


sapp�yak�r�.

[BJT Page 558] [\x 558/]

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� sapp�yak�r�, hoti, na sam�dhismi�


�hitikusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� �hitikusalo hoti. Na sam�dhismi�
sapp�yak�ri.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �hitikusalo ca hoti. Sam�dhismi�


sapp�yak�ri ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 28
Vu��h�na kallita sutta�
689. S�vatthiya�

Catt�rome bhikkhave, jh�y� katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� �hitikusalo hoti. Na sam�dhismi�


kallitakusalo.

[PTS Page 274] [\q 274/]


Idha pana bhikkhave, ekacco jh�y� sam�dhismi� kallitakusalo, hoti, na sam�dhismi�
vu��h�nakusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� vu��h�nakusalo hoti. Na


sam�dhismi� kallitakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� vu��h�nakusalo ca hoti. Sam�dhismi�


kallitakusalo ca.
Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�
�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 29
Vu��h�na �ramma�a sutta�
690. S�vatthiya�

Catt�rome bhikkhave, jh�y� katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� vu��h�nakusalo hoti. Na sam�dhismi�


aramma�akusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� aramma�akusalo, hoti, na sam�dhismi�


vu��h�nakusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� vu��h�nakusalo hoti. Na


sam�dhismi� �ramma�akusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� vu��h�nakusalo ca hoti. Sam�dhismi�


�ramma�akusalo ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
[BJT Page 560] [\x 560/]

13. 1. 30
Vu��h�na gocara sutta�

691. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� vu��h�nakusalo hoti. Na sam�dhismi�


gocarakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� vu��h�nakusalo, hoti, na sam�dhismi�


gocarakusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� vu��h�nakusalo hoti. Na


sam�dhismi� gocarakusalo.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� vu��h�nakusalo ca hoti. Sam�dhismi�
gocarakusalo ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 31
Vu��h�na abhin�h�ra sutta�
692. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� vu��h�nakusalo hoti. Na sam�dhismi�


abhin�h�rakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� vu��h�nakusalo, hoti, na sam�dhismi�


abhin�h�rakusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� vu��h�nakusalo hoti. Na


sam�dhismi� abhin�h�rakusalo.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� vu��h�nakusalo ca hoti. Sam�dhismi�
abhin�h�rakusalo ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 32
Vu��h�na sakkaccak�r� sutta�

693. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� vu��h�nakusalo hoti. Na sam�dhismi�


sakkaccak�r�.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� vu��h�nakusalo, hoti, na sam�dhismi�


sakkaccak�r�

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� vu��h�nakusalo hoti. Na


sam�dhismi� sakkaccak�r�.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi�vu��h�na kusalo ca hoti. Sam�dhismi�
sakkaccak�r� ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 33
Vu��h�na s�ttaccak�r� sutta�

694. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� vu��h�nakusalo hoti. Na sam�dhismi�


s�taccak�r�.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� vu��h�nakusalo, hoti, na sam�dhismi�


s�taccak�r�
Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� vu��h�nakusalo hoti. Na
sam�dhismi� s�taccak�r�.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� vu��h�nakusalo ca hoti. Sam�dhismi�
s�taccak�r� ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 34
Vu��h�na sapp�yak�r� sutta�
695. S�vatthiya�

Catt�rome bhikkhave, jh�yi katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� vu��h�nakusalo hoti. Na sam�dhismi�


sapp�yak�r�.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� sapp�yak�r�, hoti, na sam�dhismi�


vu��h�nakusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� vu��h�nakusalo hoti. Na


sam�dhismi� sapp�yak�r�.

[BJT Page 562] [\x 562/]

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� vu��h�nakusalo ca hoti. Sam�dhismi�


sapp�yak�r� ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.

[PTS Page 275] [\q 275/]


13. 1. 35
Kalalita �ramma�a sutta�

696. S�vatthiya�

Catt�rome bhikkhave, jh�yi katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� kallitakusalo hoti. Na sam�dhismi�


�ramma�akusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �ramma�akusalo, hoti, na sam�dhismi�


kallitakusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� kallitakusalo hoti. Na


sam�dhismi� �ramma�akusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� kallitakusalo ca hoti. Sam�dhismi�


aramma�akusalo ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 36
Kallita gocara sutta�
697. S�vatthiya�-

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� kallitakusalo hoti. Na sam�dhismi�


gocarakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� kallitakusalo, hoti, na sam�dhismi�


gocarakusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� kallitakusalo hoti. Na


sam�dhismi� gocarakusalo.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� kallitakusalo ca hoti. Sam�dhismi�
gocarakusalo ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.

13. 1. 37
Kallita abhin�h�ra sutta�
698. S�vatthiya�-

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� kallitakusalo hoti. Na sam�dhismi�


abhin�h�rakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� kallitakusalo, hoti, na sam�dhismi�


abhin�h�rakusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� kallitakusalo hoti. Na


sam�dhismi� abhin�h�rakusalo.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� kallitakusalo ca hoti. Sam�dhismi�
abhin�h�rakusalo ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 38
Kallita sakkaccak�r� sutta�
699. S�vatthiya�-

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� kallitakusalo hoti. Na sam�dhismi�


sakkaccak�r�.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� kallitakusalo, hoti, na sam�dhismi�


sakkaccak�r�

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� kallitakusalo hoti. Na


sam�dhismi� sakkaccak�r�.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� kallitakusalo ca hoti. Sam�dhismi�
sakkaccak�r� ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti. [BJT
Page 564] [\x 564/]

13. 1. 39
Kallita s�taccak�ri sutta�
700. S�vatthiya�-

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� kallitakusalo hoti. Na sam�dhismi�


s�taccak�r�.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� kallitakusalo, hoti, na sam�dhismi�


s�taccak�r�

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� kallitakusalo hoti. Na


sam�dhismi� s�taccak�r�.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� kallitakusalo ca hoti. Sam�dhismi�
s�taccak�r� ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 40
Kallita sapp�yak�ri sutta�
701. S�vatthiya�-

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� kallitakusalo hoti. Na sam�dhismi�


sapp�yak�r�.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� kallitakusalo, hoti, na sam�dhismi�


sapp�yak�r�.

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� kallitakusalo hoti. Na


sam�dhismi� sapp�yak�r�.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� kallitakusalo ca hoti. Sam�dhismi�
sapp�yak�r� ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 41
�ramma�a gocara sutta�
702. S�vatthiya�

Catt�rome bhikkhave, jh�yi katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� �ramma�akusalo hoti. Na sam�dhismi�


gocarakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� gocarakusalo, hoti, sam�dhismi�


�ramma�akusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� �ramma�akusalo hoti. Na


sam�dhismi� gocarakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �ramma�akusalo ca hoti. Sam�dhismi�


gocarakusalo ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.

[PTS Page 276] [\q 276/]


13. 1. 42
�ramma�a abhinih�ra sutta�
703. S�vatthiya�-

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� �ramma�akusalo hoti. Na sam�dhismi�


abhin�h�rakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �ramma�akusalo, hoti, na sam�dhismi�


abhin�h�rakusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� �ramma�akusalo hoti. Na


sam�dhismi� abhin�h�rakusalo.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �ramma�akusalo ca hoti. Sam�dhismi�
abhin�h�rakusalo ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
[BJT Page 566] [\x 566/]

13. 1. 43
�ramma�a sakkaccak�r� sutta�
704. S�vatthiya�:
Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� �ramma�akusalo hoti. Na sam�dhismi�


sakkaccak�r�.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �ramma�akusalo hoti, na sam�dhismi�


sakkaccak�r�

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� �ramma�akusalo hoti. Na


sam�dhismi� sakkaccak�r�.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �ramma�akusalo ca hoti. Sam�dhismi�
sakkaccak�r� ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 44
�ramma�a s�taccak�r� sutta�
705. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� �ramma�akusalo hoti. Na sam�dhismi�


s�taccak�r�.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �ramma�akusalo hoti, na sam�dhismi�


s�taccak�r�

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� �ramma�akusalo hoti. Na


sam�dhismi� s�taccak�r�.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �ramma�akusalo ca hoti. Sam�dhismi�
s�taccak�r� ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 45
�ramma�a sapp�yak�ri sutta�
706. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� �ramma�akusalo hoti. Na sam�dhismi�


sapp�yak�r�.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �ramma�akusalo hoti, na sam�dhismi�


sapp�yak�r�

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� �ramma�akusalo hoti. Na


sam�dhismi� sapp�yak�r�.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� �ramma�akusalo ca hoti. Sam�dhismi�
sapp�yak�r� ca.
Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�
�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 46
Gocara abhin�h�ra sutta�
707. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� gocarakusalo hoti. Na sam�dhismi�


abhin�h�rakusalo.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� gocarakusalo hoti, na sam�dhismi�


gocarakusalo

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� gocarakusalo hoti. Na


sam�dhismi� abhin�h�rakusalo.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� gocarakusalo ca hoti. Sam�dhismi�
abhin�h�rakusalo ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 47
Gocara sakkaccak�ri sutta�
708. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� gocarakusalo hoti. Na sam�dhismi�


sakkaccak�r�.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� gocarakusalo hoti, na sam�dhismi�


sakkaccak�r�

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� gocarakusalo hoti. Na


sam�dhismi� sakkaccak�r�.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� gocarakusalo ca hoti. Sam�dhismi�
sakkaccak�r� ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
[BJT Page 568] [\x 568/]

13. 1. 48
Gocara s�taccak�r� sutta�
709. S�vatthiya�:
Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� gocarakusalo hoti. Na sam�dhismi�


s�taccak�r�.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� gocarakusalo hoti, na sam�dhismi�


s�taccak�r�

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� gocarakusalo hoti. Na


sam�dhismi� s�taccak�r�.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� gocarakusalo ca hoti. Sam�dhismi�
s�taccak�r� ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 49
Gocara sapp�yak�r� sutta�
710. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� gocarakusalo hoti. Na sam�dhismi�


sapp�yak�r�.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� gocarakusalo hoti, na sam�dhismi�


sapp�yak�r�

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� gocarakusalo hoti. Na


sam�dhismi� sapp�yak�r�.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� gocarakusalo ca hoti. Sam�dhismi�
sapp�yak�r� ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 50

Abhinih�ra sakkaccak�ri sutta�

711. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� abhin�h�rakusalo hoti. [PTS Page 277] [\q
277/] na sam�dhismi� sakkaccak�r�.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� abhin�h�rakusalo hoti, na sam�dhismi�


sakkaccak�r�

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� abhin�h�rakusalo hoti. Na


sam�dhismi� sakkaccak�r�.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� abhin�h�rakusalo ca hoti. Sam�dhismi�
sakkaccak�r� ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
--13. 1. 51

Abhinih�ra s�taccak�ri sutta�

712. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� abhin�h�rakusalo hoti. Na sam�dhismi�


s�taccak�r�.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� abhin�h�rakusalo hoti, na sam�dhismi�


s�taccak�r�

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� abhin�h�rakusalo hoti. Na


sam�dhismi� s�taccak�r�.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� abhin�h�rakusalo ca hoti. Sam�dhismi�
s�taccak�r� ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 52
Abhin�h�rasapp�yak�ri sutta�
713. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� abhin�h�rakusalo hoti. Na sam�dhismi�


sapp�yak�r�.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� abhin�h�rakusalo hoti, na sam�dhismi�


sapp�yak�r�

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� abhin�h�rakusalo hoti. Na


sam�dhismi� sapp�yak�r�.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� abhin�h�rakusalo ca hoti. Sam�dhismi�
sapp�yak�r� ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.- Pe-
idha bhikkhave, ekacco jh�y� sam�dhismi� abhin�h�rakusalo hoti, na sam�dhismi�
sapp�yak�r� - pe-
[BJT Page 570] [\x 570/]

13. 1. 53
Sakkaccas�taccak�r� sutta�
714. S�vatthiya�
Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� sakkaccak�r� hoti. Na sam�dhismi�


s�taccak�r�.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� s�taccak�r� hoti, na sam�dhismi�


sakkaccak�r�

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� sakkaccak�r� hoti. Na


sam�dhismi� s�taccak�r�.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� sakkaccak�r� ca hoti. Sam�dhismi�
s�taccak�r� ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 54
Sakkaccasapp�yak�r� sutta�
715. S�vatthiya�:

Catt�rome bhikkhave, jh�y�. Katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� sakkaccak�r� hoti. Na sam�dhismi�


sapp�yak�r�.

Idha pana bhikkhave, ekacco jh�y� sam�dhismi� s�taccak�r� hoti, na sam�dhismi�


sapp�yak�r�

Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi� sakkaccak�r� hoti. Na


sam�dhismi� sapp�yak�r�.
Idha pana bhikkhave, ekacco jh�y� sam�dhismi� sakkaccak�r� ca hoti. Sam�dhismi�
sapp�yak�r� ca.

Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� sam�pattikusalo ca hoti sam�dhismi�


�hitikusalo ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� sam�dhikusalo ca hoti, sam�dhismi� �hitikusalo ca, aya�
imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.
13. 1. 55

S�taccasapp�yak�r� sutta�
716. S�vatthiya�

Catt�rome bhikkhave, jh�yi katame catt�ro:

Idha bhikkhave, ekacco jh�y� sam�dhismi� s�taccak�r� hoti. Na sam�dhismi�


sapp�yak�r�. Idha pana bhikkhave, ekacco jh�y� sam�dhismi� sapp�yak�r�, hoti, na
sam�dhismi� s�taccak�r�. Idha pana bhikkhave, ekacco jh�y� neva sam�dhismi�
s�taccak�r� hoti. Na sapp�yak�ri [PTS Page 278] [\q 278/] idha pana bhikkhave,
ekacco jh�y� sam�dhismi� s�taccak�ri ca hoti, sam�dhismi� sapp�yak�r� ca.
Tatra bhikkhave, yv�ya� jh�y� sam�dhismi� s�taccak�ri ca hoti, sam�dhismi�
sapp�yak�r� ca, aya� imesa� catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo
ca pavaro ca. Seyyath�pi bhikkhave gav� kh�ra� kh�ramh� dadhi, dadhimh� non�ta�,
non�tamh� sappi, sappimh� sappima�o tatra aggamakkh�yati. Evameva kho bhikkhave,
yv�ya� jh�y� sam�dhismi� s�taccak�r� ca hoti sam�dhismi� sapp�yak�r� ca aya� imesa�
catunna� jh�y�na� aggo ca, se��ho ca mokkho ca uttamo ca pavaro c�ti.

[BJT Page 572] [\x 572/]

Idamavoca bhagav�. Attaman� te bhikkh� bhagavato bh�sita� abhinandunti.

Jh�navaggo pa�hamo.

Tatrudd�na�:
Sam�dhi sam�patti �hiti ca - vu��h�na� kallit�ramma�ena ca,
Gocara abhin�h�ra sakkacca - s�tacca athopi sapp�y� ti.

Jh�nasa�yutta� samatta�.

Tatrudd�na�:
Nakulapit� anicca�ca bh�ra� na tumh�kena ca
Attad�pena pa���so pa�hamoti pavuccati.

Upayo'raha� khajjan�yo thera� pupphena pa�cama�


Majjhe pa��sako eso sambuddhena pak�sito.

Atta� dhammakathik�vijj� kukku�a� di��hi pa�cama�


Tatiyo pa��sako vutto nip�toti pavuccati.

Gandha di��hi ca okkanti upp�do kilesena ca


S�riputto ca n�go ca supa��a gandhabbak�yik�
[PTS Page 279] [\q 279/] val�ho vacchagotto ca jh�nena bhavati a��h�ras�ti.

You might also like