Mantras Abisheka
Mantras Abisheka
Mantras Abisheka
āsanam
oṁ sarvāntaryāmine deva
sarva-bījām idaṁ
tataḥ
|
ātma-sthāya paraṁ śuddham
āsanaṁ kalpayāmy aham || + mula mantra
2.
svāgatam
oṁ
kṛtārtho ’nugṛhīto ’smi
sa-phalaṁ jīvitaṁ tu me |
yad āgatao ’si deveṣa
cid-ānanda-mayāvyaya ||
svāgataṁ su svāgatam + mula mantra
3 . Tulasi
5.
arghyam
oṁ tāpa-traya-‐haraṁ
divyam
paramānanda lakṣaṇam |
tāpa-traya-vimokṣāya
tavārghyaṁ kalpayāmy aham || + mula mantra
6.
ācamanīyam
oṁ vedānām api vedāya
devānāṁ devatātmane |
ācamaṁ kālpayām īśa
śuddhānāṁ śuddhi-hetave || + mula mantra
7.
madhuparkaḥ
oṁ
sarva-kalmaṣa-hīnāya
paripūrṇaṁ svadhātmakam |
madhuparkam
imaṁ
deva
kalpayāmi prasīda me || + mula mantra
8. punar-ācamanīyaṁ
oṁ
ucchiṣṭo ’py aśucir vāpi
yasya smaraṇa-mātrataḥ |
śuddhim
āpnoti tasmai te
punar ācamanīyakam
||
+ mula mantra
9
.
Piṣṭa
pradīpa
ghee lamps
17.
Pañcagavya
Snāna:
17
.
1
Cow
urine:
oṁ bhūr bhuvaḥ
svaḥ
|
tat
savitūr vareṇyaṁ
|
bhargo
devasya
dhīmahi
|
dhiyo
yo
naḥ pracodayāt(e)
||
+ mula mantra
17.
2
Cow
dung:
oṁ gandha-dvārāṁ durādharśāṁ
nitya-‐puṣṭāṁ
karīṣiṇīm
|
īśvarīṁ
sarva-bhūtānāṁ tām ihopahvaye
śriyam ||
+ mula mantra
17
.
3
Milk:
oṁ āpyāyasva sametu te viśvataḥ soma
vṛṣṇyam
|
bhavā vājasya saṅgathe || + mula mantra
17
.
4
Yoghurt:
oṁ
dadhi-krāvṇo akarisaṁ jiṣṇor aśvasya vājinaḥ |
surabhino mukhākarat pra-ṇa āyūgṁaṣi tariśat(e) | + mula mantra
17
.
5
Ghee:
oṁ
tejosi śukram asy amṛtam asi dhāma nāmāsi |
priyaṁ devānām anādhṛṣṭaṁ devayajanam asi ||
+ mula mantra
18 . Kuśa water:
oṁ
devasya tvā savituḥ prasave ’śvinor bāhubhyāṁ pūṣṇo hastābhyām |
sarasvatyai vāco yantur
yantrine dadhāmi bṛhaspateṣṭvā sāmrājenā ’bhiṣiñcāmy asau ||
agnaye juṣṭaṁ gṛhṇāmy agnīṣomābhyāṁ juṣṭaṁ gṛhṇāmi || + mula mantra
Pañcāmṛta Snāna:
19
.
1
Milk:
oṁ
payaḥ pṛthivyāṁ paya oṣadhīṣu
payo divyāntarikṣe payodhāḥ |
payasvatīḥ pradiśaḥ santu mahyam || + mula mantra
19
.
2
Yoghurt:
oṁ dadhi krāvno akariṣam
jiṣṇor aśvasya vājinaḥ
|
surabhino mukhākarat
praṇa āyū(g)ṁṣi tāriṣat(e)
||
+ mula mantra
19
.
3
Ghee:
oṁ
ghṛtaṁ
ghṛtapāvānaḥ pibata vasāṁ vasāpāvānaḥ pibatā ’ntarikṣasya
havir asi svāhā ||
oṁ diśaḥ pradiśa ādiśo
vidiśa uddiśo digbhyaḥ svāhā
||
+ mula mantra
19.
4
Honey:
oṁ
madhu vātā ṛtāyate
madhu
kṣaranti
sindhavaḥ
madhvīrnaḥ
santvauṣadhīḥ
||27||
madhu
naktam
utoṣaso
madhumat-pārthivāgṁ
rajaḥ
madhu
dyaur
astu
naḥ
pitā ||28||
madhu mānno
vanaspatir
madhumāgṁ astu sūryaḥ mādhvīr gāvo bhavantu naḥ
||29||
oṁ
madhu
oṁ
madhu
oṁ
madhu
+ mula mantra
19
.
5
Sugar:
oṁ apāgṁ
rasam
udvayasagṁ sūrye santagṁ samāhitam
|
apāgṁ
rasasya
yo
rasas
tam
vo
gṛhnāmy uttamam upayām agṛhīto
’sīndrāya tvā juṣṭaṁ
gṛhnāmy
eṣa te yonir indrāya tvā juṣṭatamam
||
+ mula mantra
20
.
Uṣnodaka
snāna
Warm
water.
oṁ
sapta
te
agne
samidhaḥ
sapta
jihvāḥ
sapta
ṛṣayaḥ sapta dhāma
priyāṇi
|
sapta hotrāḥ saptadhā tvā yajanti
sapta
yonīr āpṛnasva
ghṛtena svāhā ||
+ mula mantra
21
.
Sarvauṣadhi
snāna
(herbal
bath):
oṁ
yā oṣadhīḥ pūrvājātā devebhyas triyugaṁ
purā |
manainu babhrūṇām ahagṁ śataṁ dhāmāni sapta ca
||
+ mula mantra
22
.
Mahauṣadhi
snāna
(second
herbal
bath):
oṁ
yā oṣadhīḥ somarājñīr
bahvīḥ śata vicakṣaṇāḥ
|
tā mahyam asmin āsane ’cchidrāḥ śarma yacchataḥ
||
+ mula mantra
23
.
Maṅgala
snāna
(auspicious
bath):
Dūrvāgrass , Kushagrass, Tulasi
oṁ
sumaṅgalīr
iyaṁ vadhūr imāṁ
sameta paśyata
|
saubhāgyam asyai dattvāyāthās taṁ
viparetana
||
+ mula mantra
24
.
Bījāṣṭaka
snāna
(eight-seed
bath):
One should bathe the Lord in water mixed with eight seeds, barley, wheat, wild rice, ses
ame, millet, rice paddy, panic seed, and rice which grows in sixty days, saying:
oṁ ā brahman brāhmaṇo
brahmavarcasī
jāyatāmā rāṣṭre rājanyaḥ śūra
iṣavyo
’tivyādhī mahāratho jāyatāṁ
dogdhrī
dhenur
voḍhānaḍvānāśuḥ
saptiḥ
purandhir
yoṣā-jiṣṇū ratheṣṭhāḥ
sabheyo yuvāsya yajamānasya vīro jāyatāṁ
nikāme nikāme naḥ
parjanyo
varṣatu
phalavatyo
na
oṣadhyaḥ
pacyantāṁ
yogakṣemo
naḥ kalpatām || + mula mantra
25
.
Ratnodaka
(jewel
water):
One
should
bathe
the
Lord
in
jewel-‐water
(one
can
either
leave
the
jewels
in
water
for
some
time,
or
place
pañcaratna
or
navaratna
in
the
conch
shell
during
the
bathing)
while
chanting:
oṁ
hiraṇyākṣaḥ savitā deva āgād dadhad ratnā dāśuṣe vāryāṇi
||8||
oṁ pāvamānīr
daśantu na
|
imaṁ
lokam
atho
amūm
|
kāmān samardhayantu naḥ
|
devīr
devaiḥ
samābhṛtāḥ
||13||
pāvamāniḥ
svastyayanīḥ
|
sudughā hi
ghṛtaścutaḥ
|
ṛṣibhiḥ
saṁbhṛto
rasaḥ
| brāhmaṇeṣv
amṛtagṁ
hitam
||14||
yena
devāḥ
pavitreṇa
| ātmānaṁ punate
sadā |
tena
sahasra-dhāreṇa
| pāvamānyaḥ
punantu
mā ||15||
prājāpatyaṁ
pavitraṁ
| śato dyāmagṁ
hiraṇmayam
|
tena
brahmavido
vayaṁ
| pūtaṁ
brahma
punīmahe
||16||
indraḥ
sunītī
saha
mā punātu
|
somaḥ
svastyā varuṇaḥ
samīcyā |
yamorājā pramṛṇābhiḥ punātu mā | jātavedā morjayantyā punātu
||17||
+ mula mantra
26
.
Puṣpodaka
(flower
water):
oṁ
sarasvatyai
bhaiṣajyena
vīryāyān nādyāyā ’bhiṣiñcāmi
||
+ mula mantra
27
.
Phalodaka
(fruit
water):
One
should
bathe
the
Lord
in
fruit-‐water
(either
fruit
soaked
in
water
or
pure
fruit-‐juices),
while
chanting:
oṁ yāḥ
phalinīr yā aphalā apuṣpā yāś ca puṣpinīḥ
|
bṛhaspati-prasūtās tā no
muñcantvagṁhasaḥ
||
+ mula mantra
28
.
Gandhodaka
snāna (scented water bath):
One should bathe the Lord in water mixed with scents such as musk and aguru,
over which has been chanted the savitri gayatri.
29
.
Gandha
Rub
wiht
Sandalwood:
oṁ drupadād iva mumucānaḥ
svinnaḥ snāto malād iva
|
pūtaṁ
pavitreṇevajyam āpaḥ śundhantu
mainasaḥ
||
+ mula mantra
30
.
Candanodaka
snāna (sandalwood
water):
oṁ
samudraṁ
gaccha
svāhā
’ntarikṣaṁ
gaccha svāhā
devagṁ savitāraṁ
gaccha svāhā
mitrā-varuṇau
gaccha svāhā
’horātre
gaccha svāhā
chandāgṁsi
gaccha svāhā
dyāv-āpṛthivī
gaccha svāhā
yajñaṁ
gaccha svāhā
somaṁ
gaccha svāhā
divyaṁ
nabho
gaccha svāhā
’gniṁ
vaiśvānaraṁ
gaccha svāhā
mano
me
hārdi
yaccha
divaṁ
te
dhūmo gacchatu
svar-‐jyotiḥ
pṛthivīṁ
bhasmanā ’pṛṇa
svāhā
||
31
.
Coloer
Water
oṁ
tāgṁ
savitur
vareṇyasya
citrāmā
’haṁ
vṛṇe
sumatiṁ
viśvajanyām
|
yāmasya
kaṇvo
aduhat
prapīnāgṁ
sahasradhārāṁ
payasā
mahīṁ
gām
||
+ mula mantra
39 . Sahasra dhāra
water
mixed
with
flowers
oṁ
oṣadhayaḥ
prati
gṛbhṇīta
puṣpavatiḥ supippalāḥ
|
ayaṁ
vo
garbha
ṛtviyaḥ
pratnagṁ
sadhastham ā ’sadat(e)
||
+ mula mantra
40
.
Sahasra dhāra
fruit
water,
oṁ oṣadhayaḥ prati gṛbhṇīta puṣpavatiḥ supippalāḥ |
ayaṁ vo garbha ṛtviyaḥ pratnagṁ sadhastham ā ’sadat(e) ||
+ mula mantra
41
.
Sahasra dhāra
jewel
water
from
the
sahasra:
oṁ āśuḥ śiśāno vṛṣabho
na
bhīmo
ghanāghanaḥ
kṣobhaṇaś carṣaṇīnām
|
saṅkrandano
’nimiṣa
ekavīraḥ
śatagṁ
senā ajayat sākam indraḥ
||
+ mula mantra
46 . Puspa Abisheka
esha puspani
+ mula mantra
49 . Uttarīya-vastraṁ
oṁ yam āśrītya mahā-māyā
jagat-‐sammohanī
sadā |
tasmai te parameśāya
kalpayāmy uttarīyakam
||
idam
uttarīya vastram
+ mula mantra
50
.
Yajñopavītam
oṁ yasya śakti-trayeṇedaṁ
samprotam
akhilaṁ
jagat
|
yajñe
sūtrāya tasmai te
yajña-‐sūtraṁ
prakalpayet
||
idam
yajñopavītam
+ mula mantra
51 . Nirmancana (aratrika):
One should wave the herbs sahadeva, sadabhadra, suryavarta and kusa tips in circles
before the Lord, saying:
52 . Turmeric (aratrika)
One should offer sirisa and turmeric in the same way with the same mantra.
One should wave nima fruits, white and black mustard seeds and salt in front of the Lord
to drive away inauspicious entities.
54 . Matsya Mocana:
Oe should throw a silver fish into ) a pot of water.
(This should be shown to the Lord
56 . Acamaniyam (mouthwash):
One should present a pot filled with water and topped with leaves and coconut to the Lord
and place it before him along with a variety of fruits.
One should then bless the Lord’s eyes by touching them with a golden wand, saying:
tac caksur devahitam purastac chukram uccarat
pasyema saradah satam jivema saradah satam
srnuyama saradah satam prabravama saradah satam
adinah syama saradah satam bhuyas ca saradah satat + mula mantra
59 . Añjana (ointment, kajal): One should apply collyrium to the Lord’s eyes saying:
60 . Tilaka:
One should apply rocana (yellow pigment from the cow) tilaka to the Lord’s forehead
saying:
One’s mother or sister should then touch one hundred and eight blades of durba grass and
puffs of raw cotton to the Lord’s head.
61 .
One’s mother or sister should then touch one hundred and eight blades of durba grass and
puffs of raw cotton to the Lord’s head.
62 . Homa (fire sacrifice):
64 . Mala (garlands):
One should bind the right wrist of the Lord with a yellow thread saying:
oṁ yajñeśvarāya yajña sambhavāya yajña pataye govindāya namo namaḥ idam malyam +
mula mantra
66 . Darpana (mirror):
Oe should offer a mirror to the Lord and let Him look at His reflection.
pratipad asi pratipade tvanupady asi anupade tva
sampad asi sampade tva tejo’ si tejase tva
oṁ yajñeśvarāya yajña sambhavāya yajña pataye govindāya namo namaḥ
67 . Ghrta Darsana:
One should show the auspicious element ghee to the Lord, saying:
69 . Abharaṇam (ornaments):
70 . Vandapanam:
On an auspicious day one should worship auspicious items. One should bring forth the
following items and say the appropriate mantra.
earth:
bhur asi bhumirasy aditir asi
visvadhaya visvasya bhuvanasya dhatri
prthivim yaccha prthivim drmha prthivim ma himsih
gandha:
tvam gandharva akhanams tvam intras tvam brhaspatih
tvam osadhe samo raja vidvan yaksmadam ucyata
stone:
pra parvatasya vrsabhasya prsthan
navas caranti svasti ca iyanah
ta ava vrtrannadharag udakta
ahir budhnyam anu riyamanah
visnor vikramanam asi visnor vikrantam asi
visnoh krantam asi
rice paddy:
dhanyam asi dhinuhi devan
pranaya tvodanaya tva vyanaya tva
dirgham anu prasitim ayuse dham
devo vah savita hiranyapanih
pratigrbhnatv acchidrena panina
caksuse tva mahinam payo’ si
durba grass:
kandat kandat prarohanti purusah parusaspari
eva no durve pratanu sahasrena satena ca
flowers:
om sris ca te laksmis ca patnyav
aho ratre parsve naksatrani rupam asvinau vyattam
isnannisanamum ma isana
sarvalokam ma isana
fruit:
yah phalini ya aphala apuspa yasca puspinih
brhaspatiprasutas ta no muncantv amhasah
yoghurt:
dadhikravno akarisam jisnor asvasya vajinah
subabhi no mukha karat pra na ayumsi tarisat
ghee:
ghrtavati bhuvananam abhisriyor
vi prthvim madhudughe supesasa
dyava prthivi varunasya dharmana
viskabhite ajare bhuri retasa
svastikam:
svasti na indro vrddha sravah svasti nah pusa visvavedah
svasti nas tarksyo aristanemih svasti no brhaspatir dadhatu
sindhur (vermilion):
kajjala (collyrium):
samiddho anjan krdaram matinam
ghrtam agne madhumat pinvamanah
vaji vahanvajinam jatavedo
devanam vaksi priyama sadhastham
rocana:
yunjanti bradhnam arusam carantam pari tasthusah
rocante rocana divi
boiled rice:
annat parisruto rasam
brahmana vyapivat ksatram
payah somam prajapatih
rtena satyam indrayam
vipanam sukram andhasa
indrasyendriyam idam
payo’ mrtam madhu
gold:
hiranyarupah sa hiranyasamdrg apam napat sedu hiranyavarnah
hiranyayat pari yoner nisadya hiranya dadaty annam asmai
silver:
rupena vo rupam abhyagam tutho vo visvaveda vibhajatu
rtasyapatha pretacandra daksina visvah pasya
vyantariksam yatasva sadasyaih
copper:
asau yas tamro aruna uta babhruh sumangalah
ye cainam rudra abhito diksu sritah sahasraso'vaisam heda imahe
lamp:
sriye jatah sriyah a niriyaya sriyam vayo jaritrbhyo dadhatu
sriyam vasana amrtatvam ayan bhavantu satya samitha mitadrau
One should the place all the items on a beautiful plate, and holding the plate with one’s
hands one should offer it three times to the Lord saying:
svasti na indro vrddha sravah svasti nah pusa visvavedah
svasti nas tarksyo aristanemih svasti no brhaspatir dadhatu
and:
mahi gandhah sila dhanyam durba puspam phala dadhi
ghrtam svastika sinduram sankha kajjala rocanah
siddhannam kanacanam raupyam tamram siddhartha darpanau
dipah prasasta patram ca vandaniyah subhe dine
71
.
Gandha
oṁ paramānanda-saurābhya-‐
paripūrṇa-‐dig-‐antaram
|
gṛhāṇa
paramaṁ
gandhaṁ
kṛpayā parameśvara || eṣa
gandhaḥ + mula mantra
72
.
Puṣpa
oṁ
turīya-‐guṇa-‐sampannaṁ
nānā-guṇa-‐manoharam
|
ānanda-saurabhaṁ
puṣpaṁ
gṛhyatām idam uttamam || + mula mantra
73 . Dhūpa
oṁ
vanaspati-‐rasotpanno
gandhāḍhyo gandha uttamaḥ
|
āghreyaḥ sarva-devānāṁ
dhūpo ’yaṁ pratigṛhyatām || + mula mantra
74
.
Dīpa
oṁ
sva-‐prakāśo
mahā-‐tejaḥ
sarvatas
timirāpahaḥ
|
sa-‐bāhyābhyāntara-‐jyotir
dīpo
’yaṁ
pratigṛhyatām
||
+ mula mantra
75
.
Naivedyam
oṁ
nivedayāmi
bhavate
|
gṛhāṇedaṁ
havir
hare
||
idaṁ
naivedyam + mula mantra
76 . Acamaniyam (mouthwash):
77
.
Tāmbūlam
oṁ
tāmbūlaṁ
ca
sakarpūraṁ
sugandha-‐dravyam āśritam
|
nāga-‐vallī-‐dalair
yuktaṁ
gṛhāṇa
vara-‐do
bhava
||
idaṁ
tāmbūlam + mula mantra
78 . Nirajana (aratrika):
On a plate made of gold, silver or bell metal one should draw an eight petalled lotus using
kumkum powder. One should make pista dipas (from barley and wheat flour mixed with
sugar and milk), fill them with ghee and place wicks in them. One should be placed in the
center of the lotus and one on each petal. After lighting the wicks one should chant the
deity mula mantra over the flames and offer the plate to the Lord nine times saying:
79 . Abhisincana: One may then sprinkle the Lord with durba grass, saying:
samudra jyesthah salilasya madhyat
punana yanty anivisamanah
indro ya vajri vrsabho rarada
ta apo devir iha mam avantu
ya apo divya uta va sravanti
khanitrima uta vayah svayamjah
samudrartha yah sucayah pavakas
ta apo devir iha mam avantu
yasam raja varuno yati madhye
satyanrte avapasyanjananam
madhuscutah sucayo yah pavakas
ta apo devir iha mam avantu
yasu raja varuno yasu somo
visve deva yas urjam madanti
vaisvanaro yasv agnih pravistas
ta apo devir iha mam avantu One may then sprinkle the Lord with durba grass, saying:
+ mula mantra
80 . Asirvada (blessings):
One should then recite verses of praise of Govinda from the vedas or puranas.
Vrata:
During the daylight hours of the astami one should observe the vow of fasting in the
association of devotees, and staying awake at night, at midnight one should perform
abhiseka according
to the vidhi just described, accompanied by joyful singing and dancing. The next day one
should celebrate the Lord’s appearance with great festivity and respect mahaprasadam
with the vaisnavas.
One who performs worship of the Lord on Janmastami day according to the method stated
above, and with the mood of service of the inhabitants of Vraja, will certainly gain the
affection of Kṛṣṇa. Having gained that affection he will be blessed with deep love of
Kṛṣṇa (prema) and will directly serve the Lord in Vrndavana eternally.
Notes:
Mahausadhi:
Sarvamangala:
padmaka: wood from Cerasus puddum
jati: chameli, jasmin grandflora
kunda: jasmin multiflora
kusa grass
rocana: a yellow pigment made from the bile from the cow
Nirmancana:
sahadeva (bala): Sida cordifolia
sadabhadra: gamari (Bengali), Gmelina arborea
suryavarta: Polanisis icosandra , sirisa: Acacia sirissa , rajani: turmeric, Curcuma longa