Kammavaca Books Legal

Download as pdf or txt
Download as pdf or txt
You are on page 1of 56

(2) Samānasaṃvāsa sīmā samūhana Kathina pavāraṇa kammavācā................................

18
Contents
kammavācā ..................................................................... 11 kathinoddhāra kamma vācā (Antarubbhāra). .20
Upasampadā vinaya kamma ...................................... 1
Nimitta kittana kammavācā .................................... 12 Aggha samodhāna parivāsa .....................................21
Upasampadā kammavācā (One person)............... 4
(1) Samānasaṃvāsa sīmā sammuti kammavācā Aggha samodhāna māntta ........................................25
Upasampadā kammavācā (Two or three
i person) ................................................................................ 6
............................................................................................. 14 Aggha samodhāna Abbhāna vinaya kamma .....30
(2) Ticīvarena avippavāsa sīmā sammuti Suddhanta parivāsa .....................................................34
Cattāro nissayo ................................................................ 8
kammavācā ..................................................................... 15 Suddhanta mānatta .....................................................36
Cattāri akaraṇīyāni ........................................................ 8
Uposathāgāra sammuti kammavācā.................... 16 Suddhanta Abbhāna vinaya kamma .....................39
(1) Ticīvarena avippavāsa sīmā samūhana
Uposathāgāra samūhanana kammavācā ........... 17 Apaṭicchanna āpatti.....................................................42
kammavācā .................................................................... 10
Apaṭicchanna abbhāna vinaya kamma................45 Dubbaca Samanubhāsaṇa kamma ........................ 50
Samanubhāsaṇa kamma............................................47 Kuladūsaka Samanubhāsaṇa kamma
Saṅgha bhedaka Samanubhāsaṇa kamma .........47 (Pabbājanīya kamma) ................................................ 51
Saṅghabhedānuvattaka Samanubhāsaṇa kamma Kappiyabhūmi sammuti Kammavācā ................. 53

ii ..............................................................................................48 Kuṭivatthu olokana Kammavācā ........................... 54


Upasampada vinaya kamma

Namo tassa bhagavato arahato sammā sambuddhassa. Paṭhamaṃ upajjhaṃ gāhāpetabbo. Upajjhaṃ gāhāpetvā
patta cīvaraṃ ācikkhitabbaṃ. Ayaṃ te patto- Āma bhante. Auaṃ saṅghāṭi- Āma bhante. Ayaṃ uttarāsaṅgo- Āma bhante. Ayaṃ
antaravāsako- Āma bhante. Gaccha amumhi okāse tiṭṭhāhi. Suṇātu me,bhante, saṅgho. nāgo āyasmato tissassa
1
upasampadāpekkho. Yadi saṅghassa pattakallaṃ, ahaṃ nāgaṃ anusāseyyaṃ” “suṇasi, nāga, ayaṃ te saccakālo
bhūtakālo. Yaṃ jātaṃ taṃ saṅghamajjhe pucchante santaṃ atthīti vattabbaṃ, asantaṃ natthī”ti vattabbaṃ. Mā kho
vitthāyi, mā kho maṅku ahosi. Evaṃ taṃ pucchissanti – santi te evarūpā ābādhā – kuṭṭhaṃ? Natthi bhante. gaṇḍo? Natthi
bhante. kilāso? Natthi bhante. soso? Natthi bhante. apamāro? Natthi bhante. Manussosi? Āma bhante. Purisosi? Āma bhante.

Bhujissosi? Āma bhante. Aṇaṇosi? Āma bhante. Nasi rājabhaṭo? Āma bhante. Anuññātosi mātāpitūhi? Āma bhante.

Paripuṇṇavīsativassosi? Āma bhante. Paripuṇṇaṃ te pattacīvaraṃ? Āma bhante. Kiṃ nāmo si? Ahaṃ bhante nāgo nāma. Kotisso te
2 upajjhāyo? Upajjhāyo me bhante āyasmā tissatthero nāma.
Suṇātu me,bhante, saṅgho. nāgo āyasmato tissassa upasampadāpekkho. Anusiṭṭho so mayā. Yadi saṅghassa
pattakallaṃ, nāgo āgaccheyya Āgacchāhī” upasampadaṃ yācāpetabbo –
saṅghaṃ, bhante, upasampadaṃ yācāmi. Ullumpatu maṃ, bhante, saṅgho anukampaṃ upādāya. Dutiyampi, bhante, saṅghaṃ upasampadaṃ
yācāmi. Ullumpatu maṃ, bhante, saṅgho anukampaṃ upādāya. Tatiyampi, bhante, saṅghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ, bhante, saṅgho
anukampaṃ upādāya. (tikkattuṃ yācāpetabbo)

Suṇātu me,bhante, saṅgho. nāgo āyasmato tissassa upasampadāpekkho. Yadi saṅghassa pattakallaṃ, ahaṃ nāgaṃ
antarāyike dhamme puccheyyaṃ” Suṇasi, nāga, ayaṃ te saccakālo bhūtakālo. Yaṃ jātaṃ taṃ pucchāmi. Santaṃ atthīti
3 vattabbaṃ, asantaṃ natthīti vattabbaṃ. Santi te evarūpā ābādhā. kuṭṭhaṃ? Natthi bhante. gaṇḍo? Natthi bhante. kilāso?
Natthi bhante. soso? Natthi bhante. apamāro? Natthi bhante. Manussosi? Āma bhante. Purisosi? Āma bhante. Bhujissosi? Āma bhante.
Aṇaṇosi? Āma bhante. Nasi rājabhaṭo? Āma bhante. Anuññātosi mātāpitūhi? Āma bhante. Paripuṇṇavīsativassosi? Āma bhante.
Paripuṇṇaṃ te pattacīvaraṃ? Āma bhante. Kiṃ nāmo si? Ahaṃ bhante nāgo nāma. Kotisso te upajjhāyo? Upajjhāyo me bhante āyasmā
tissatthero nāma.
Upasampada kammavaca (One person)
Suṇātu me,bhante, saṅgho. Ayaṃ nāgo āyasmato tissassa upasampadāpekkho, parisuddho antarāyikehi
dhammehi, paripuṇṇassa pattacīvaraṃ. nāgo saṅghaṃ upasampadaṃ yācati āyasmatā tissena upajjhāyena. Yadi
saṅghassa pattakallaṃ, saṅgho nāgaṃ upasampādeyya āyasmatā tissena upajjhāyena. Esā ñatti.
4
Suṇātu me,bhante, saṅgho. Ayaṃ nāgo āyasmato tissassa upasampadāpekkho, parisuddho antarāyikehi
dhammehi, paripuṇṇassa pattacīvaraṃ. nāgo saṅghaṃ upasampadaṃ yācati āyasmatā tissena upajjhāyena. Saṅgho
nāgaṃ upasampādeti āyasmatā tissena upajjhāyena. Yassāyasmato khamati nāgassa upasampadā āyasmatā tissena
upajjhāyena, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi Suṇātu me…….
Tatiyampi etamatthaṃ vadāmi. Suṇātu me…….
Upasampanno saṅghena nāgo āyasmatā tissena upajjhāyena. Khamati saṅghassa, tasmā tuṇhī, evametaṃ

5 dhārayāmī.
Upasampada kammavaca (Two or three person)
Suṇātu me,bhante, saṅgho. Ayaṃ ca nāgo, Ayaṃ ca nāgo (Ayaṃ ca nāgo) āyasmato tissassa upasampadāpekkhā,
parisuddhā antarāyikehi dhammehi, paripuṇṇimesaṃ pattacīvaraṃ. nāgo ca, nāgo ca (nāgo ca) saṅghaṃ
upasampadaṃ yācanti. āyasmatā tissena upajjhāyena. Yadi saṅghassa pattakallaṃ, saṅgho nāgaṃ ca, nāgaṃ ca (nāgaṃ
6
ca) upasampādeyya āyasmatā tissena upajjhāyena. Esā ñatti.
Suṇātu me,bhante, saṅgho. Ayaṃ ca nāgo, Ayaṃ ca nāgo (Ayaṃ ca nāgo) āyasmato tissassa upasampadāpekkhā,
parisuddhā antarāyikehi dhammehi, paripuṇṇimesaṃ pattacīvaraṃ. nāgo ca,nāgo ca (nāgo ca) saṅghaṃ upasampadaṃ
yācanti. āyasmatā tissena upajjhāyena. Saṅgho nāgaṃ ca, nāgaṃ ca (nāgaṃ ca) upasampādeti. āyasmatā tissena
upajjhāyena. Yassāyasmato khamati nāgassa ca, nāgassa ca (nāgassa ca) upasampadā āyasmatā tissena
upajjhāyena, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi….Tatiyampi etamatthaṃ vadāmi….

7 Upasampannā saṅghena nāgo ca, nāgo ca (nāgo ca) āyasmatā tissena upajjhāyena. Khamati saṅghassa, tasmā
tuṇhī, evametaṃ dhārayāmī.
Cattaro nissayo
1. Piṇḍiyālopabhojanaṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇīyo. Atirekalābho – saṅghabhattaṃ, uddesabhattaṃ, nimantanaṃ,
salākabhattaṃ, pakkhikaṃ, uposathikaṃ, pāṭipadikaṃ.
2. Paṃsukūlacīvaraṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇīyo. Atirekalābho – khomaṃ, kappāsikaṃ, koseyyaṃ, kambalaṃ, sāṇaṃ,
bhaṅgaṃ.
3. Rukkhamūlasenāsanaṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇīyo. Atirekalābho – vihāro, aḍḍhayogo, pāsādo, hammiyaṃ, guhā.
8 4. Pūtimuttabhesajjaṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇīyo. Atirekalābho – sappi, navanītaṃ, telaṃ, madhu, phāṇita”nti.

Cattari akaranīyani
1. Upasampannena bhikkhunā methuno dhammo na paṭisevitabbo, antamaso tiracchānagatāyapi. Yo bhikkhu methunaṃ dhammaṃ paṭisevati,
assamaṇo hoti asakyaputtiyo. Seyyathāpi nāma puriso sīsacchinno abhabbo tena sarīrabandhanena jīvituṃ, evameva bhikkhu methunaṃ dhammaṃ
paṭisevitvā assamaṇo hoti asakyaputtiyo. Taṃ te yāvajīvaṃ akaraṇīyaṃ.
2. Upasampannena bhikkhunā adinnaṃ theyyasaṅkhātaṃ na ādātabbaṃ, antamaso tiṇasalākaṃ upādāya. Yo bhikkhu pādaṃ vā pādārahaṃ vā
atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ ādiyati, assamaṇo hoti asakyaputtiyo. Seyyathāpi nāma paṇḍupalāso bandhanā pamutto abhabbo
haritatthāya, evameva bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ ādiyitvā assamaṇo hoti asakyaputtiyo. Taṃ te
yāvajīvaṃ akaraṇīyaṃ.
3. Upasampannena bhikkhunā sañcicca pāṇo jīvitā na voropetabbo, antamaso kunthakipillikaṃ upādāya. Yo bhikkhu sañcicca manussaviggahaṃ jīvitā
9 voropeti, antamaso gabbhapātanaṃ upādāya, assamaṇo hoti asakyaputtiyo. Seyyathāpi nāma puthusilā dvedhā bhinnā appaṭisandhikā hoti, evameva
bhikkhu sañcicca manussaviggahaṃ jīvitā voropetvā assamaṇo hoti asakyaputtiyo. Taṃ te yāvajīvaṃ akaraṇīyaṃ.
4. Upasampannena bhikkhunā uttarimanussadhammo na ullapitabbo, antamaso ‘suññāgāre abhiramāmī’ti. Yo bhikkhu pāpiccho icchāpakato asantaṃ
abhūtaṃ uttarimanussadhammaṃ ullapati jhānaṃ vā vimokkhaṃ vā samādhiṃ vā samāpattiṃ vā maggaṃ vā phalaṃ vā, assamaṇo hoti
asakyaputtiyo. Seyyathāpi nāma tālo matthakacchinno abhabbo puna viruḷhiyā, evameva bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ
uttarimanussadhammaṃ ullapitvā assamaṇo hoti asakyaputtiyo. Taṃ te yāvajīvaṃ akaraṇīyanti.
(1) Ticīvarena avippavasa sīma samuhana kammavaca
Suṇātu me, bhante, saṅgho. Yo so saṅghena ticīvarena avippavāso sammato, yadi saṅghassa pattakallaṃ, saṅgho
taṃ ticīvarena avippavāsaṃ samūhaneyya. Esā ñatti.
10 Suṇātu me, bhante, saṅgho. Yo so saṅghena ticīvarena avippavāso sammato, saṅgho taṃ ticīvarena avippavāsaṃ
samūhanati. Yassāyasmato khamati etassa ticīvarena avippavāsassa samugghāto, so tuṇhassa yassa nakkhamati, so
bhāseyya.
Samūhato so saṅghena ticīvarena avippavāso. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī.
(2) Samanasamvasa sīma samuhana kammavaca
Suṇātu me, bhante, saṅgho. Yā sā saṅghena sīmā sammatā samānasaṃvāsā ekūposathā, yadi saṅghassa
pattakallaṃ, saṅgho taṃ sīmaṃ samūhaneyya samānasaṃvāsaṃ ekūposathaṃ. Esā ñatti.

11 ‘‘Suṇātu me, bhante, saṅgho. Yā sā saṅghena sīmā sammatā samānasaṃvāsā ekūposathā, saṅgho taṃ sīmaṃ
samūhanati samānasaṃvāsaṃ ekūposathaṃ. Yassāyasmato khamati etissā sīmāya samānasaṃvāsāya ekūposathāya
samugghāto, so tuṇhassa yassa nakkhamati, so bhāseyya.

Samūhatā sā sīmā saṅghena samānasaṃvāsā ekūposathā. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī.
Nimitta kittana kammavaca
Puratthimāya disāya kiṃ nimittaṃ? Pāsāṇo bhante eso pāsaṇo nimittaṃ.
Puratthimāya anu disāya kiṃ nimittaṃ? Pāsāṇo bhante eso pāsaṇo nimittaṃ.
Dakkhiṇāya disāya kiṃ nimittaṃ? Pāsāṇo bhante eso pāsaṇo nimittaṃ.
12
Dakkhiṇāya anu disāya kiṃ nimittaṃ? Pāsāṇo bhante eso pāsaṇo nimittaṃ.
Paccimāya disāya kiṃ nimittaṃ? Pāsāṇo bhante eso pāsaṇo nimittaṃ.
Paccimāya anu disāya kiṃ nimittaṃ? Pāsāṇo bhante eso pāsaṇo nimittaṃ.
Uttarāya disāya kiṃ nimittaṃ? Pāsāṇo bhante eso pāsaṇo nimittaṃ.
Uttarāya anu disāya kiṃ nimittaṃ? Pāsāṇo bhante eso pāsaṇo nimittaṃ.
(Puna)Puratthimāya disāya kiṃ nimittaṃ? Pāsāṇo bhante eso pāsaṇo nimittaṃ.

13
(1) Samanasamvasa sīma sammuti kammavaca
Suṇātu me, bhante, saṅgho. Yāvatā samantā nimittā kittitā. Yadi saṅghassa pattakallaṃ, saṅgho etehi nimittehi
sīmaṃ sammanneyya samānasamvāsaṃ ekūposathaṃ Esā ñatti.
Suṇātu me, bhante, saṅgho. Yāvatā samantā nimittā kittitā. Saṅgho etehi nimittehi sīmaṃ sammannati
14
samānasamvāsaṃ ekūposathaṃ Yassāyasmato khamati etehi nimittehi sīmāya sammuti, samānasamvāsāya
ekūposathāya so tuṇhassa yassa nakkhamati, so bhāseyya.
Sammatā sīmā saṅghena etehi nimittehi samānasamvāsā ekūposathā. Khamati saṅghassa, tasmā tuṇhī, evametaṃ
dhārayāmī.
(2) Ticīvarena avippavasa sīma sammuti kammavaca
Suṇātu me, bhante, saṅgho. Yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā, yadi saṅghassa
pattakallaṃ saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammanneyya. Esā ñatti.
Suṇātu me, bhante, saṅgho. Yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā, saṅgho taṃ sīmaṃ
15
ticīvarena avippavāsaṃ sammannati thapetva gāmañca gāmūpacārañca. Yassāyasmato khamati etissā sīmāya
ticīvarena avippavāsāya sammuti, thapetva gāmañca gāmūpacārañca. so tuṇhassa yassa nakkhamati, so bhāseyya.
Sammatā sā sīmā saṅghena ticīvarena avippavāsā, thapetva gāmañca gāmūpacārañca. Khamati saṅghassa, tasmā
tuṇhī, evametaṃ dhārayāmī.
Uposathagara sammuti kammavaca
Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ vihāraṃ uposathāgāraṃ
sammanneyya. Esā ñatti.

16 Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ vihāraṃ uposathāgāraṃ sammannati. Yassāyasmato khamati
itthannāmassa vihārassa uposathāgārassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

Sammato saṅghena itthannāmo vihāro uposathāgāraṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī.
Uposathagara samuhanana kammavaca
Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ uposathāgāraṃ samūhaneyya. Esā
ñatti.

17 Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ uposathāgāraṃ samūhanati. Yassāyasmato khamati
itthannāmassa uposathāgārassa samugghāto, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Samūhataṃ saṅghena itthannāmaṃ uposathāgāraṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī.
Kathina pavarana kammavaca.
Suṇātu me,bhante, saṅgho. Idaṃ saṅghassa kathinadussaṃ uppannaṃ. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ
kathinadussaṃ tissassa bhikkhuno dadeyya kathinaṃ attharituṃ. Esā ñatti.
Suṇātu me,bhante, saṅgho. Idaṃ saṅghassa kathinadussaṃ uppannaṃ. Saṅgho imaṃ kathinadussaṃ tissassa
18
bhikkhuno deti kathinaṃ attharituṃ. Yassāyasmato khamati imassa kathinadussassa tissassa bhikkhuno dānaṃ
kathinaṃ attharituṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Dinnaṃ idaṃ saṅghena kathinadussaṃ tissassa bhikkhuno kathinaṃ attharituṃ. Khamati saṅghassa, tasmā
tuṇhī, evametaṃ dhārayāmī.
* Imāya saṅghaṭiyā kaṭhinaṃ attharāmī
* Iminā uttarāsaṅgena kaṭhinaṃ attharāmī
* Iminā antaravāsakena kaṭhinaṃ attharāmī
Anumodakena kathaṃ paṭipajjitabbaṃ
19 atthataṃ, bhante, saṅghassa kaṭhinaṃ, dhammiko kaṭhinatthāro, anumodathā. - atthataṃ, āvuso, saṅghassa kaṭhinaṃ,
dhammiko kaṭhinatthāro, anumodāma.
atthataṃ, āvuso, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodāhi. - atthataṃ, bhante, saṅghassa kathinaṃ, dhammiko
kathinatthāro, anumodāmi”
kathinoddhara kamma vaca (Antarubbhara).
Suṇātu me,bhante, saṅgho; yadi saṅghassa pattakallaṃ, saṅgho kathinaṃ uddhareyya, esā ñatti.
Suṇātu me,bhante, saṅgho; saṅgho kathinaṃ uddharati, Yassāyasmato khamati, kathinassa ubbhāro, so tuṇhassa;
20 yassa nakkhamati, so bhāseyya.
Ubbhataṃ saṅghena kathinaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī”
Aggha samodhana parivasa
Yācanā ~ ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ. Sambahulā āpattiyo ekāhappaṭicchannāyo, Sambahulā āpattiyo
dvīhappaṭicchannāyo, Sambahulā āpattiyo tīhappaṭicchannāyo, Sambahulā āpattiyo catūhappaṭicchannāyo, Sambahulā āpattiyo pañcāhappaṭicchannāyo,
Sambahulā āpattiyo chāhappaṭicchannāyo, Sambahulā āpattiyo sattāhappaṭicchannāyo, Sambahulā āpattiyo aṭṭhāhappaṭicchannāyo, Sambahulā āpattiyo
21 navāhappaṭicchannāyo, Sambahulā āpattiyo dasāhappaṭicchannāyo. Sohaṃ bhante saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo tāsaṃ
agghena samodhāna parivāsaṃ yācāmi.
Dutiyampi …………….
Tatiyampi ……………
Kammavācā ~ Suṇātu me, bhante, saṅgho. Ayaṃ tisso bhikkhu sambahulā saṅghādisesā āpattiyo āpajji.
Sambahulā āpattiyo ekāhappaṭicchannāyo, Sambahulā āpattiyo dvīhappaṭicchannāyo, Sambahulā āpattiyo
tīhappaṭicchannāyo, Sambahulā āpattiyo catūhappaṭicchannāyo, Sambahulā āpattiyo pañcāhappaṭicchannāyo,
Sambahulā āpattiyo chāhappaṭicchannāyo, Sambahulā āpattiyo sattāhappaṭicchannāyo, Sambahulā āpattiyo
22
aṭṭhāhappaṭicchannāyo, Sambahulā āpattiyo navāhappaṭicchannāyo, Sambahulā āpattiyo dasāhappaṭicchannāyo. So
saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo tāsaṃ agghena samodhāna parivāsaṃ yācati. Yadi
saṅghassa pattakallaṃ, saṅgho tissassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo tāsaṃ agghena
samodhāna parivāsaṃ dadeyya. Esā ñatti.
Suṇātu me,bhante, saṅgho. Ayaṃ tisso bhikkhu sambahulā saṅghādisesā āpattiyo āpajji, Sambahulā āpattiyo
ekāhappaṭicchannāyo, …(pe)…..Sambahulā āpattiyo dasāhappaṭicchannāyo. So saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo
dasāhappaṭicchannāyo tāsaṃ agghena samodhāna parivāsaṃ yācati. saṅgho tissassa bhikkhuno tāsaṃ āpattīnaṃ yā
āpattiyo dasāhappaṭicchannāyo tāsaṃ agghena samodhāna parivāsaṃ deti. Yassāyasmato khamati tissassa bhikkhuno
23 tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo. tāsaṃ agghena samodhāna parivāsassa dānaṃ, so tuṇhassa
yassanakkhamati so bhāseyya.
Dutiyampi etamatthaṃ vadāmi…pe… Suṇātu me,… Tatiyampi etamatthaṃ vadāmi…pe…. Suṇātu me,…
Dinno saṅghena tissassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo tāsaṃ agghena
samodhāna parivāso. Khamati saṅghassa tasmā tuṇhī evametaṃ dhārayāmi.
Samādāna ~ parivāsaṃ samādiyāmi vattaṃ samādiyāmi (Yāva tatiyaṃ)
Ārocanā ~ ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ. Sambahulā āpattiyo ekāhappaṭicchannāyo, … (pe)… Sambahulā āpattiyo
dasāhappaṭicchannāyo. Sohaṃ bhante saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo tāsaṃ agghena samodhāna parivāsaṃ yāciṃ. Tassa
me saṅgho tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo tāsaṃ agghena samodhāna parivāsaṃ adāsi. Sohaṃ parivasāmi vediyāmahaṃ bhante

24 vediyatīti maṃ saṅgho dhāretu.


Nikkhepa ~ parivāsaṃ nikkhipāmi vattaṃ nikkhipāmi (Yāva tatiyaṃ)
Aggha samodhana mantta
Yācanā ~ ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ. Sambahulā āpattiyo ekāhappaṭicchannāyo, … (pe)… Sambahulā āpattiyo
dasāhappaṭicchannāyo. Sohaṃ bhante saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo tāsaṃ agghena samodhāna parivāsaṃ yāciṃ. Tassa
me saṅgho tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo tāsaṃ agghena samodhāna parivāsaṃ adāsi. Sohaṃ bhante parivuttha parivāso, saṅghaṃ
25 tāsaṃ āpattīnaṃ paticchannānaṃ chārattaṃ mānattaṃ yācāmi.
dutiyampi …………… tatiyampi ……………
Kammavācā ~ Suṇātu me, bhante, saṅgho. Ayaṃ tisso bhikkhu sambahulā saṅghādisesā āpattiyo āpajji, … (pe)…
Sambahulā āpattiyo dasāhappaṭicchannāyo. So saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo tāsaṃ
agghena samodhāna parivāsaṃ yāci. saṅgho tissassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo
26 tāsaṃ agghena samodhāna parivāsaṃ adāsi. So parivuttha parivāso, saṅghaṃ tāsaṃ āpattīnaṃ paticchannānaṃ
chārattaṃ mānattaṃ yācati.Yadi saṅghassa pattakallaṃ, saṅgho tissassa bhikkhuno tāsaṃ āpattīnaṃ paticchannānaṃ
chārattaṃ mānattaṃ dadeyya. Esā ñatti.
Suṇātu me,bhante, saṅgho. Ayaṃ tisso bhikkhu sambahulā saṅghādisesā āpattiyo āpajji, Sambahulā āpattiyo
ekāhappaṭicchannāyo, … (pe)… Sambahulā āpattiyo dasāhappaṭicchannāyo. So saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo
dasāhappaṭicchannāyo tāsaṃ agghena samodhāna parivāsaṃ yāci. saṅgho tissassa bhikkhuno tāsaṃ āpattīnaṃ yā

27 āpattiyo dasāhappaṭicchannāyo tāsaṃ agghena samodhāna parivāsaṃ adāsi. So parivuttha parivāso, saṅghaṃ tāsaṃ
āpattīnaṃ paticchannānaṃ chārattaṃ mānattaṃ yācati. saṅgho tissassa bhikkhuno tāsaṃ āpattīnaṃppaṭicchannānaṃ
chārattaṃ mānattaṃ deti. Yassāyasmato khamati tissassa bhikkhuno tāsaṃ āpattīnaṃppaṭicchannānaṃ chārattaṃ
mānattassa dānaṃ. so tuṇhassa yassanakkhamati so bhāseyya.
Dutiyampi etamatthaṃ vadāmi…pe… Suṇātu me,…………………
Tatiyampi etamatthaṃ vadāmi…pe…. Suṇātu me,……………….

28 Dinnaṃ saṅghena tissassa bhikkhuno tāsaṃ āpattīnaṃppaṭicchannānaṃ chārattaṃ mānattaṃ. Khamati saṅghassa
tasmā tuṇhī evametaṃ dhārayāmi.
Samādāna ~ mānattaṃ samādiyāmi vattaṃ samādiyāmi. (Yāva tatiyaṃ)
Ārocanā ~ ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ. Sambahulā āpattiyo ekāhappaṭicchannāyo, … (pe)… Sambahulā āpattiyo
dasāhappaṭicchannāyo. Sohaṃ bhante saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo tāsaṃ agghena samodhāna parivāsaṃ yāciṃ. Tassa
me saṅgho tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo tāsaṃ agghena samodhāna parivāsaṃ adāsi. Sohaṃ bhante parivuttha parivāso saṅghaṃ

29 tāsaṃ āpattīnaṃ paticchannānaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tāsaṃ āpattīnaṃppaṭicchannānaṃ chārattaṃ mānattaṃ adāsi. Sohaṃ
mānattaṃ carāmi. Vediyāmahaṃ bhante vediyatīti maṃ saṅgho dhāretu.

Nikkhepa ~ mānattaṃ nikkhipāmi vattaṃ nikkhipāmi. (Yāva tatiyaṃ) (Yāva tatiyaṃ)


Aggha samodhana Abbhana vinaya kamma
Yācanā ~ ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ. Sambahulā āpattiyo ekāhappaṭicchannāyo, … (pe)… Sambahulā āpattiyo
dasāhappaṭicchannāyo. Sohaṃ bhante saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo tāsaṃ agghena samodhāna parivāsaṃ yāciṃ. Tassa
me saṅgho tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo tāsaṃ agghena samodhāna parivāsaṃ adāsi. Sohaṃ bhante parivuttha parivāso saṅghaṃ
30 tāsaṃ āpattīnaṃppaṭicchannānaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tāsaṃ āpattīnaṃ paticchannānaṃ chārattaṃ mānattaṃ adāsi. Sohaṃ
bhante ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmi.
dutiyampi ………………..
tatiyampi ………………..
Kammavācā ~ Suṇātu me, bhante, saṅgho. Ayaṃ tisso bhikkhu sambahulā saṅghādisesā āpattiyo āpajji, Sambahulā
āpattiyo ekāhappaṭicchannāyo, … (pe)… Sambahulā āpattiyo dasāhappaṭicchannāyo. So saṅghaṃ tāsaṃ āpattīnaṃ yā
āpattiyo dasāhappaṭicchannāyo tāsaṃ agghena samodhāna parivāsaṃ yāci. saṅgho tissassa bhikkhuno tāsaṃ

31 āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo tāsaṃ agghena samodhāna parivāsaṃ adāsi. So parivuttha parivāso,
saṅghaṃ tāsaṃ āpattīnaṃ paticchannānaṃ chārattaṃ mānattaṃ yāci. Saṅgho tissassa bhikkhuno tāsaṃ
āpattīnaṃppaṭicchannānaṃ chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ abbhānaṃ yācati. Yadi saṅghassa
pattakallaṃ, saṅgho nāmaṃ bhikkhuṃ abbheti. Esā ñatti.
Suṇātu me,bhante, saṅgho. Ayaṃ tisso bhikkhu sambahulā saṅghādisesā āpattiyo āpajji, Sambahulā āpattiyo
ekāhappaṭicchannāyo, … (pe)… Sambahulā āpattiyo dasāhappaṭicchannāyo. So saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo
dasāhappaṭicchannāyo tāsaṃ agghena samodhāna parivāsaṃ yāci. saṅgho tissassa bhikkhuno tāsaṃ āpattīnaṃ yā

32 āpattiyo dasāhappaṭicchannāyo tāsaṃ agghena samodhāna parivāsaṃ adāsi. So parivuttha parivāso, saṅghaṃ tāsaṃ
āpattīnaṃ paticchannānaṃ chārattaṃ mānattaṃ yāci. saṅgho tissassa bhikkhuno tāsaṃ āpattīnaṃppaṭicchannānaṃ
chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ abbhānaṃ yācati. Saṅgho tissaṃ bhikkhuṃ abbheti.
Yassāyasmato khamati tissassa bhikkhuno abbhānaṃ. so tuṇhassa yassanakkhamati so bhāseyya.
Dutiyampi etamatthaṃ vadāmi…pe… Suṇātu me,…………………
Tatiyampi etamatthaṃ vadāmi…pe…. Suṇātu me,……………….
Abbhito saṅghena tisso bhikkhu. Khamati saṅghassa tasmā tuṇhī evametaṃ dhārayāmi.

33
Suddhanta parivasa
Yācanā ~ ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ. Āpattipariyantaṃ na jānāmi, rattipariyantaṃ na jānāmi; āpattipariyantaṃ
nassarāmi, rattipariyantaṃ nassarāmi; āpattipariyante vematiko, rattipariyante vematiko. Sohaṃ, bhante, saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ
yācāmī. dutiyampi ………………….. tatiyampi ……………………
34 Kammavācā ~ Suṇātu me, bhante, saṅgho. Ayaṃ tisso bhikkhu sambahulā saṅghādisesā āpattiyo āpajji.
Āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti; āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati;
āpattipariyante vematiko, rattipariyante vematiko. So saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācati. Yadi
saṅghassa pattakallaṃ, saṅgho tissassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ dadeyya. Esā ñatti.
Suṇātu me, bhante, saṅgho. Ayaṃ tisso bhikkhu sambahulā saṅghādisesā āpattiyo āpajji. Āpattipariyantaṃ na
jānāti, rattipariyantaṃ na jānāti; āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati; āpattipariyante vematiko,
rattipariyante vematiko. So saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācati. Saṅgho tissassa bhikkhuno tāsaṃ
āpattīnaṃ suddhantaparivāsaṃ deti. Yassāyasmato khamati tissassa bhikkhuno tāsaṃ āpattīnaṃ
35
suddhantaparivāsassa dānaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi…pe… Tatiyampi etamatthaṃ vadāmi…pe….
Dinno saṅghena tissassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāso. Khamati saṅghassa, tasmā tuṇhī,
evametaṃ dhārayāmī.
Samādāna ~ parivāsaṃ samādiyāmi vattaṃ samādiyāmi.
Arocanā ~ ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ. Āpattipariyantaṃ na jānāmi, rattipariyantaṃ na jānāmi; āpattipariyantaṃ
nassarāmi, rattipariyantaṃ nassarāmi; āpattipariyante vematiko, rattipariyante vematiko. Sohaṃ, bhante, saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ
yāciṃ. Tassa me saṅgho tāsaṃ āpattīnaṃ suddhanta parivāsaṃ adāsi. Sohaṃ parivasāmi vediyāmahaṃ bhante vediyatīti maṃ saṅgho dhāretu.
Nikkhepa ~ parivāsaṃ nikkhipāmi vattaṃ nikkhipāmi. (Yāva tatiyaṃ)
36
Suddhanta manatta
Yācanā ~ ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ. Āpattipariyantaṃ na jānāmi, rattipariyantaṃ na jānāmi; āpattipariyantaṃ
nassarāmi, rattipariyantaṃ nassarāmi; āpattipariyante vematiko, rattipariyante vematiko. Sohaṃ, bhante, saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ
yāciṃ. Tassa me saṅgho tāsaṃ āpattīnaṃ suddhanta parivāsaṃ adāsi. Sohaṃ bhante parivuttha parivāso, saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ
yācāmi. dutiyampi ………………. tatiyampi ………………..
Kammavācā ~ Suṇātu me, bhante, saṅgho. Ayaṃ tisso bhikkhu sambahulā saṅghādisesā āpattiyo āpajji.
Āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti; āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati;
āpattipariyante vematiko, rattipariyante vematiko. So saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yāci. saṅgho
tissassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ adāsi. So parivuttha parivāso, saṅghaṃ tāsaṃ āpattīnaṃ
37
chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ. saṅgho tissassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ
mānattaṃ dadeyya. Esā ñatti.
Suṇātu me,bhante, saṅgho. Ayaṃ tisso bhikkhu sambahulā saṅghādisesā āpattiyo āpajji. Āpattipariyantaṃ na
jānāti, rattipariyantaṃ na jānāti; āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati; āpattipariyante vematiko,
rattipariyante vematiko. So saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yāci. Saṅgho tissassa bhikkhuno tāsaṃ
āpattīnaṃ suddhantaparivāsaṃ adāsi. So parivuttha parivāso, saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati.
saṅgho tissassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati tissassa bhikkhuno
tāsaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.
38
Dutiyampi etamatthaṃ vadāmi…pe…
Tatiyampi etamatthaṃ vadāmi…pe….
Dinnaṃ saṅghena tissassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ. Khamati saṅghassa tasmā tuṇhī
evametaṃ dhārayāmi.
Samādānā ~ mānattaṃ samādiyāmi vattaṃ samādiyāmi. (Yāva tatiyaṃ)
Ārocanā ~ ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ. Āpattipariyantaṃ na jānāmi, rattipariyantaṃ na jānāmi; āpattipariyantaṃ
nassarāmi, rattipariyantaṃ nassarāmi; āpattipariyante vematiko, rattipariyante vematiko. Sohaṃ, bhante, saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ
yāciṃ. Tassa me saṅgho tāsaṃ āpattīnaṃ suddhanta parivāsaṃ adāsi. Sohaṃ bhante parivuttha parivāso, saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ
yāciṃ. Tassa me saṅgho tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. Sohaṃ mānattaṃ carāmi. Vediyāmahaṃ bhante vediyatīti māṃ saṅgho dhāretu.
39 Nikkhepa ~ mānattaṃ nikkhipāmi vattaṃ nikkhipāmi. (Yāva tatiyaṃ)

Suddhanta Abbhana vinaya kamma


Yācanā ~ ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ. Āpattipariyantaṃ na jānāmi, rattipariyantaṃ na jānāmi; āpattipariyantaṃ nassarāmi,
rattipariyantaṃ nassarāmi; āpattipariyante vematiko, rattipariyante vematiko. Sohaṃ, bhante, saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yāciṃ.
Tassa me saṅgho tāsaṃ āpattīnaṃ suddhanta parivāsaṃ adāsi. Sohaṃ bhante parivuttha parivāso, saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.
Tassa me saṅgho tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. Sohaṃ bhante ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmi. dutiyampi ………..tatiyampi ………..

Kammavācā ~ Suṇātu me, bhante, saṅgho. Ayaṃ tisso bhikkhu sambahulā saṅghādisesā āpattiyo āpajji.
Āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti; āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati;
40 āpattipariyante vematiko, rattipariyante vematiko. So saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yāci. saṅgho
tissassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ adāsi. So parivuttha parivāso, saṅghaṃ tāsaṃ āpattīnaṃ
chārattaṃ mānattaṃ yāci. Saṅgho tissassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto
saṅghaṃ abbhānaṃ yācati. Yadi saṅghassa pattakallaṃ. saṅgho tissaṃ bhikkhuṃ abbheyya. Esā ñatti.
Suṇātu me,bhante, saṅgho. Ayaṃ tisso bhikkhu sambahulā saṅghādisesā āpattiyo āpajji. Āpattipariyantaṃ na jānāti,
rattipariyantaṃ na jānāti; āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati; āpattipariyante vematiko,
rattipariyante vematiko. So saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yāci. Saṅgho tissassa bhikkhuno tāsaṃ
āpattīnaṃ suddhantaparivāsaṃ adāsi. So parivuttha parivāso, saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci.
41
Saṅgho tissassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ abbhānaṃ yācati.
Saṅgho tissaṃ bhikkhuṃ abbheti. Yassāyasmato khamati. tissassa bhikkhuno abbhānaṃ, so tuṇhassa; yassa
nakkhamati, so bhāseyya. Dutiyampi etamatthaṃ vadāmi…pe… Tatiyampi etamatthaṃ vadāmi…pe….
Abbhito saṅghena tisso bhikkhu. Khamati saṅghassa tasmā tuṇhī evametaṃ dhārayāmi.
Apaticchanna apatti
Yācānā ~ ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ appaṭicchannāyo. Sohaṃ, bhante, saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ
appaṭicchannānaṃ chārattaṃ mānattaṃ yācāmi. dutiyampi ……… Tatiyaṃpi…………

Kammavācā ~ Suṇātu me,bhante, saṅgho. Ayaṃ tisso bhikkhu sambahulā saṅghādisesā āpattiyo āpajji
42
appaṭicchannāyo. So saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yācati. Yadi
saṅghassa pattakallaṃ, saṅgho tissassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ
mānattaṃ dadeyya. Esā ñatti.
Suṇātu me,bhante, saṅgho. Ayaṃ tisso bhikkhu sambahulā saṅghādisesā āpattiyo āpajji appaṭicchannāyo. So
saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yācati. Saṅgho tissassa bhikkhuno
tāsaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati tissassa
bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa; yassa
43
nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi suṇatu me ……… Tatiyaṃpi etamatthaṃ vadāmi suṇatu me ………
Dinnaṃ saṅghena namassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ.
Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī”.
Samādāna ~ Mānattaṃ samādiyāmi vattaṃ samādiyāmi. (Yāva tatiyaṃ)

Ārocanā ~ Ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ appaṭicchannāyo. Sohaṃ, bhante, saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ
appaṭicchannānaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho tāsaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi. Sohaṃ

44 mānattaṃ carāmi vedayāmahaṃ bhante vedayatī ti maṃ saṅgo dhāretu.

Nikkhepa ~ mānattaṃ nikkhipāmi vattan nikkhipāmi. (Yāva tatiyaṃ)


Apaticchanna abbhana vinaya kamma
Yācānā ~ ahaṃ bhante sambahulā saṅghādisesā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ
appaṭicchannānaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tāsaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi.
Sohaṃ, bhante, ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmi.

45 dutiyampi ……. tatiyampi ……..

Kammavācā ~ Suṇātu me,bhante, saṅgho. Ayaṃ tisso bhikkhu sambahulā saṅghādisesā āpattiyo āpajji
appaṭicchannāyo. So saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāci. Saṅgho
tissassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto
saṅghaṃ abbhānaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho nāmaṃ bhikkhuṃ abbheyya. Esā ñatti.
Suṇātu me,bhante, saṅgho. Ayaṃ nāṃo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji appaṭicchannāyo. So
saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāci. Saṅgho tissassa bhikkhuno
tāsaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ abbhānaṃ

46 yācati. Saṅgho nāmaṃ bhikkhuṃ abbheti. Yassāyasmato khamati tissassa bhikkhuno abbhānaṃ, so tuṇhassa; yassa
nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi suṇatu me…… Tatiyaṃpi etamatthaṃ vadāmi suṇatu me……
Abbhito saṅghena nāṃo bhikkhu. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī.
Samanubhasana kamma
Sangha bhedaka Samanubhasana kamma
Kammavācā ~ Suṇātu me,bhante, saṅgho. Ayaṃ tisso bhikkhu samaggassa saṅghassa bhedāya parakkamati. So
taṃ vatthuṃ na paṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho tissaṃ bhikkhuṃ samanubhāseyya tassa vatthussa
47
paṭinissaggāya. Esā ñatti.
Suṇātu me,bhante, saṅgho. Ayaṃ tisso bhikkhu samaggassa saṅghassa bhedāya parakkamati. So taṃ vatthuṃ na
paṭinissajjati. Saṅgho tissaṃ bhikkhuṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassāyasmato khamati tissassa
bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya, so tuṇhassa; yassa nakkhamati, so bhāseyya.
“Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi …pe…
Samanubhaṭṭho saṅghena tisso bhikkhu tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaṃ
dhārayāmī.
Sanghabhedanuvattaka Samanubhasana kamma
48
Kammavācā ~ Suṇātu me,bhante, saṅgho. tisso ca dattho ca bhikkhū nāgassa bhikkhuno saṅghabhedāya
parakkamantassa anuvattakā vaggavādakā. Te taṃ vatthuṃ na paṭinissajjanti. Yadi saṅghassa pattakallaṃ, saṅgho
tissañca datthañca bhikkhū samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.
Suṇātu me,bhante, saṅgho. tisso ca dattho ca bhikkhū nāgassa bhikkhuno saṅghabhedāya parakkamantassa
anuvattakā vaggavādakā. Te taṃ vatthuṃ na paṭinissajjanti. Saṅgho tissañca datthañca bhikkhū samanubhāsati tassa
vatthussa paṭinissaggāya. Yassāyasmato khamati tissassa ca datthassassa ca bhikkhūnaṃ samanubhāsanā tassa
vatthussa paṭinissaggāya, so tuṇhassa; yassa nakkhamati, so bhāseyya.
49
Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi
Samanubhaṭṭhā saṅghena tisso ca tisso ca bhikkhū tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā
tuṇhī, evametaṃ dhārayāmī.
Dubbaca Samanubhasana kamma
Kammavācā ~ Suṇātu me,bhante, saṅgho. Ayaṃ tisso bhikkhu bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ
avacanīyaṃ karoti. So taṃ vatthuṃ na paṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho tissaṃ bhikkhuṃ
samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.
50
Suṇātu me,bhante, saṅgho. Ayaṃ tisso bhikkhu bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ
karoti. So taṃ vatthuṃ na paṭinissajjati. Saṅgho tissaṃ bhikkhuṃ samanubhāsati tassa vatthussa paṭinissaggāya.
Yassāyasmato khamati tissassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya, so tuṇhassa; yassa
nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi
Samanubhaṭṭho saṅghena tisso bhikkhu tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī,
evametaṃ dhārayāmī.
Kuladusaka Samanubhasana kamma (Pabbajanīya kamma)
51
Kammavācā ~ Suṇātu me,bhante, saṅgho. Ayaṃ tisso bhikkhu saṅghena pabbājanīyakammakato bhikkhū
chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpeti. So taṃ vatthuṃ na paṭinissajjati. Yadi saṅghassa
pattakallaṃ, saṅgho tissaṃ bhikkhuṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.
Suṇātu me,bhante, saṅgho. Ayaṃ tisso bhikkhu saṅghena pabbājanīyakammakato bhikkhū chandagāmitā
dosagāmitā mohagāmitā bhayagāmitā pāpeti. So taṃ vatthuṃ na paṭinissajjati. Saṅgho tissaṃ bhikkhuṃ
samanubhāsati tassa vatthussa paṭinissaggāya. Yassāyasmato khamati tissassa bhikkhuno samanubhāsanā tassa
vatthussa paṭinissaggāya, so tuṇhassa; yassa nakkhamati, so bhāseyya.
52
Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….
Samanubhaṭṭho saṅghena tisso bhikkhu tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī,
evametaṃ dhārayāmī.
Kappiyabhumi sammuti Kammavaca
Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ sammanneyya,
esā ñatti.
Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ sammannati. Yassāyasmato khamati
53
itthannāmassa vihārassa kappiyabhūmiyā sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Sammato saṅghena itthannāmo vihāro kappiyabhūmi. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī.
Kutivatthu olokana Kammavaca
Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ. So
saṅghaṃ kuṭivatthuolokanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmañca itthannāmañca bhikkhū
sammanneyya itthannāmassa bhikkhuno kuṭivatthuṃ oloketuṃ. Esā ñatti.
Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ. So
54 saṅghaṃ kuṭivatthuolokanaṃ yācati. Saṅgho itthannāmañca itthannāmañca bhikkhū sammannati itthannāmassa bhikkhuno
kuṭivatthuṃ oloketuṃ. Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaṃ sammuti. itthannāmassa
bhikkhuno kuṭivatthuṃ oloketuṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Sammatā saṅghena itthannāmo ca itthannāmo ca bhikkhū itthannāmassa bhikkhuno kuṭivatthuṃ oloketuṃ. Khamati
saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī.

You might also like