Dhammapada Ānandajoti Bhikkhu
Dhammapada Ānandajoti Bhikkhu
Dhammapada Ānandajoti Bhikkhu
A New Edition
Preface
The original edition of this text and study was made around 2002,
though I didn’t date it at the time. A slightly revised version was
made in February, 2005 while preparing the .pdf version of the file
to reflect my current thinking about the use of titles in Pāḷi. I also
slightly revised the statistics in the study to bring them in line with
the presentation in the Comparative Edition of the Dhammapada;
and I once again revised the work in August/September, 2007 during
the preparation of the Patna Dharmapada together with the Pāḷi
parallels.
Ānandajoti Bhikkhu
September, 2007
3
Table of Contents
Dhammapadaṁ
1. Yamakavaggo
2. Appamādavaggo
3. Cittavaggo
4. Pupphavaggo
5. Bālavaggo
6. Paṇḍitavaggo
7. Arahantavaggo
8. Sahassavaggo
9. Pāpavaggo
10. Daṇḍavaggo
11. Jarāvaggo
12. Attavaggo
13. Lokavaggo
14. Buddhavaggo
15. Sukhavaggo
16. Piyavaggo
17. Kodhavaggo
18. Malavaggo
19. Dhammaṭṭhavaggo
20. Maggavaggo
21. Pakiṇṇakavaggo
22. Nirayavaggo
23. Nāgavaggo
24. Taṇhāvaggo
4
25. Bhikkhuvaggo
26. Brāhmaṇavaggo
Dhammapada Indexes
Dhammapada Complete Word Index
Dhammapada First Line Index
Index of the Metres
5
1. The Text
Bequest vol V. 1919; vol XIII, 1922 (= parts I & 2), reprinted
Colombo 1991(?)
1
I would like to note here that throughout this work I have also had the
opportunity to consult with Prof. Norman on various points to do with the
establishment of the text, and he has always answered most courteously
and promptly - I am very grateful to him for all the help he has given. The
debt I owe to his written works, of course, should be evident on every
page. References WD are always to the note to the verse concerned, unless
otherwise stated.
The Prosody of the Dhammapada - 7
2. Preliminaries
1: Resolution
1
In this text syllables in resolution are normally coloured green and are
underlined for the sake of identification.
2
See my Outline of the Metres in the Pāḷi Canon 1.15.
3
There is one exception to this, in that it appears from the texts themselves
that na, when it precedes the word it modifies may form the first half of a
resolved syllable. This is no doubt because of the close syntactic proximity
of the negative with the word it is modifying. Examples of resolution
including the negative can be seen in the text at 131d; 291d; 302f; 364d.
4
The general usefulness of this rule may be emphasized by noting that with
its help we can certainly identify the variation involved in the following
The Prosody of the Dhammapada - 8
of these comply with the rule outlined above, and there are only two
examples where the rule may not hold, the first at 27a, where the
line in question is the opposite of a line in the preceding verse -
something which often disturbs the prosody; and at 137c.
As can be seen from the table below the syllable most liable to
resolution is the 1st, and in the Tuṭṭhubha/Jagatī verses that occur in
the Dhammapada it is the only resolution found (marked in red in
1
the table - all the rest of the resolutions occur in Siloka lines).
Resolution
Syllables (total: 61 instances)
1st: (26 instances): 8a; 20e; 40b; 51d; 52d; 73a; 99a;
108d; 125d; 126d; 140d; 153c; 172c; 173c; 183b;
185a; 227e; 271c; 302f; 307d; 328c; 346d; 347d;
382c; 411c.
4th: (17 instances): 8e; 9b; 14bd; 74b; 131d; 185a;
223d; 228a; 231d; 232d; 233d; 248a; 291d; 302f;
333d; 364d; 414a.
5th: (2 instances): 21a; 27a.
6th: (11 instances): 47a; 48a; 181c; 182a; 183a; 275a;
283c; 292a; 302a; 333c; 418a.
pādas: 8e; 14bd; 21a; 47a; 48a; 182a; 183a; 183b; 185a; 223d; 228a; 231d;
232d; 248a; 283c; 292a; 302a; 333c; 389a; 414a; 418a - whereas otherwise
we would have no way of correctly identifying the variation.
1
Because of the nature of the prosody we do not normally count resolution
as occuring in the mattacchandas verses (Vetālīya/Opacchandasaka).
The Prosody of the Dhammapada - 9
We may note here that resolution is found in two places within the
same line in the following lines: 185a (1st & 5th); 302f (1st & 4th).
2: Replacement
⏑−⏑−,¦−−¦−⏑−−
Sa bhāgavā sāmaññassa hoti.
In discussing lines like this it has hitherto been thought that there is
replacement of two short syllables in 6th & 7th position by one
heavy one (as is, indeed, normally the case).1 However if we accept
the rule, we can see that it is in fact the 5th & 6th syllables that have
been replaced, and the underlying structure of the break is: ,⏑⏑−.
1
See Norman’s comments in his notes to these verses in The Word of the
Doctrine.
The Prosody of the Dhammapada - 10
This shows once again how helpful the discovery of these rules has
been to understanding the correct prosody of the texts.
3: Sarabhatti
1
Rarely we find other combinations; in this text vajiraṁ, and elsewhere
others like nahāru, kilesa, etc. are found.
The Prosody of the Dhammapada - 11
-pariyodapanaṁ 183c
pariyodapeyya 88c
pahareyya 389a
rahado 82a, 95c
vajiraṁ 161d
viriyam 112d
viharantaṁ 8a
1
It should be noted that in the lists that follow an attempt has been made to
collect all the words that have been changed in the text metra causi. In the
notes to the text itself there is no attempt to be comprehensive (which
would only multiply the notes without good reason). There changes in
word form are normally only discussed when there is need to explain why
I have taken the reading in the text in preference to a variant reading.
The Prosody of the Dhammapada - 12
tatīyaṁ 309d
satīmā 328d
khantībalaṁ 399c
nandībhava- 413c
3. The Metres
1
1. Siloka (Skt: Śloka ) 1482 lines, 86%
2. Vetālīya (Vaitālīya) 94 lines, 5%
3. Opacchandasaka (Aupacchandasika) 11 lines, 0.5%
4. Tuṭṭhubha (Triṣṭubh) 120 lines, 7%
5. Jagatī (Jagatī) 26 lines, 2%
Siloka
1
Identified as Anuṭṭhubha (Śloka) by Norman in The Word of the Doctrine
(against his normal practice of calling the metre Śloka). However the
Anuṭṭhubha is a samavutta metre; the Siloka (or Śloka) is
addhasamavutta, and they shouldn’t be confused.
The Prosody of the Dhammapada - 15
In the text as it has been established here there are pathyā lines in
82% of the Siloka pādayugas.4 Another way to emphasise how high
this percentage is, would be to note that there are only 7 Siloka
5
verses in the whole collection that do not have pathyā lines in them.
7 variations occur in the first half of the pādayuga. They have the
6
following structure (with the percentage of their occurrence ):
1
I count only one verse (No 330) as being mixed. The following are Siloka
verses (giving a total of 352 verses, or 741 pādayugas): 1-14, 21-23, 25-39,
41-43, 47-53, 55-79, 81-82, 85-93, 96-107, 109-124, 126, 129-140, 146-149,
152-176, 178, 181-183, 185-207, 209-220, 222-234, 239, 241-279, 282-283,
286-305, 307-308, 311-323, 327, 330, 332-333, 335-337, 339-340, 351-352,
355-361, 363-370, 372-387, 389, 391-423.
2
Occasionally we find 9 syllables if one is resolved; or, more rarely, 10 if 2
are resolved in the same half of the pādayuga - for the latter see 8a (1st &
6th); 185a (1st & 5th); 302f (1st & 4th).
3
In what follows ⏑ = a light syllable; − = a heavy one; ⏓ = anceps, the
syllable can be either light or heavy; = one light, or one heavy, or two
light syllables.
4
For the references see the tables in the Index of Metres.
5
Nos 23, 69, 87, 183, 196, 274, 303.
6
Note that percentages are approximate only.
The Prosody of the Dhammapada - 16
1 2 3 4 5 6 7 8
Anuṭṭhubha ⏓ ⏓ ⏓ ¦ ⏑ − ⏑ ⏓ 2%
navipulā − ⏓ − ¦ ⏑ ⏑ ⏑ ⏓ 2%
bhavipulā − ⏓ − ¦ − ⏑ ⏑ ⏓ 3%
mavipulā − ⏓ − ¦ −, − − ⏓ 7%
ravipulā ⏓ ⏓ ⏓, ¦ − ⏑ − ⏓ 1%
savipulā ⏓ ⏓ ⏓ ¦ ⏑ ⏑ − ⏓ 3%
tavipulā − ⏑ − ¦ − − ⏑ ⏓
1
27a; 116c; 218c; 222c; 260a; 266a; 274c; 315a. These are commented on in
the text.
The Prosody of the Dhammapada - 17
There are only two verses in the Opacchandasaka metre, Nos 184 &
371, and some odd lines that turn up in what are otherwise Vetālīya
1
The latter two are discussed below.
The Prosody of the Dhammapada - 18
verses.1 This metre normally has 16 measures in the prior line, and
18 in the posterior. The cadence is similar to Vetālīya, with an extra,
heavy, syllable in penultimate position: −⏑−⏑−⏓ .
The description of the openings is the same for both metres, so they
will be treated together here.
1
179a; 342d; 344a; 362d.
2
15c; 16c; 17c; 18c; 24a; 44c; 45a; 80c; 145c; 179c; 180ac; 184a; 235c;
236ac; 238ac; 240c; 284a; 285ac; 324c; 341c; 342c; 343c; 344ac; 348c;
362c; 371ac; 388c.
3
15a; 16a; 17a; 18a; 44a; 80a; 95c; 145a; 184c; 237a; 240a; 284c; 324a; 341a;
342a; 343a; 350a.
4
These are commented on in the notes to the text.
5
15d; 16d; 17d; 18d; 45c; 80d; 95d; 145d; 180b; 184b; 235d; 236b; 237d;
238b; 284d; 285d; 334b; 341d; 344d; 348b; 350d; 362d; 371b; 388d.
6
16b; 18b; 24b; 44bd; 45bd; 80b; 145b; 179d; 180d; 184d; 238d; 240d; 284b;
285b; 334d; 341b; 342b; 343b; 344b; 348d; 350b; 388b.
The Prosody of the Dhammapada - 19
(342d); 1 and once ⏑−−⏑− (179b). There are 5 irregular lines: 236d;
240b; 324b; 343d; 362b.2
It is perhaps worth noting here that in verse, the last syllable in the
line is always counted as heavy, no matter what its real length is. We
could perhaps suggest that this phenomena, which is known as
pādantagaru, may well find its compliment here, where the first
syllable sometimes has to be counted as light m.c., no matter what its
true length is. We could perhaps call this phenomena pādādilahu,
which would also be complimentary to the phenomena of
pādādigaru, which is found in gaṇacchandas verses.
1
We should perhaps regard this as a syncopated variant of the second
opening.
2
These are discussed in the notes to the text.
3
15b; 17b; 24d; 95b; 237b; 349b; 349d; 371d. The last two of the lines listed
here are syncopated. Possibly 343d should be regarded as an example of
this variation also, see the note to that verse.
4
See Warder, PM, pg 121ff. for an assessment of the various ideas put
forward.
5
In The Word of the Doctrine Norman makes various suggestions on how
we could regularise these lines to give a normal opening, but it is
worthwhile pointing out here, that a number of the changes suggested
there are unusual and that not one of the suggestions has any manuscript
support for it.
The Prosody of the Dhammapada - 20
The most common form of the opening is ⏓−⏑−, but we also come
across the Vedic opening −−−− (142b); the syncopated opening
−−⏑⏑ (144f; 281b); and once we find −⏑−− (354a).
There are many forms to the break, but note that the sequence −⏑⏑
is very common, accounting for approximately 73% of the breaks, no
matter where the caesura falls:
,−⏑⏑ 19b; 40ab; 46a; 54d; 83a; 94b; 108d; 127cd; 128cd; 141b;
142ad; 144d; 151ad; 208c; 221abd; 280b; 281c; 306c; 325bd; 326a;
328b; 329b; 331c; 338d; 345a; 346ad; 347b; 353a; 354bc; 390cd (41
lines = 29%).
−,⏑⏑ 19c; 20de; 40d; 46b; 54ac; 83bc; 84b; 108a; 127ab; 128ab;
141ad; 144cd; 151c; 177c; 208b; 280d; 281a; 306ad; 309cd; 310c;
329c; 331b; 338ab; 345c; 390b; 326d (36 lines = 25%).
1
Sometimes, because of resolution, we find a Tuṭṭhubha line with 12
syllables: 20e; 40b; 108d; 125d; 328c; 346d; 347d. In each case the
resolution is of the 1st syllable giving the opening: ⏑⏑−⏑−.
The Prosody of the Dhammapada - 21
−⏑,⏑ 20c; 46c; 94c; 125ab; 142c; 144c; 151b; 177d; 208a; 280ac;
309a; 310ab; 325ac; 328c; 331ad; 346c; 347c; 353b; 353d; 390a (25
lines = 17%).
,−¦−⏑⏑ 208d; 328d; 338c; 345d (4 lines = 3%).
The extended form of the metre, pausing at the fifth and restarting
from the same syllable, occurs in 3 places, showing the following
forms:
−,⏑⏑− 306b (1 line = 1%).
−,−⏑− 141c; 177a (2 lines = 1.5%).
1
Helmer Smith simply ignores the break in the appendix on the metres in
his edition of Saddanīti (pg 1151-1154). Warder (PM, pg 208) says that it
‘should perhaps always be corrected’.
2
See my study of the metre in Pārāyanavagga, also on this Website.
The Prosody of the Dhammapada - 22
correct the way we take the reading. See the notes in the text for a
discussion.
There are 4 places where the break has only 2 syllables owing to
replacement occurring at the 6th (see above).
−,− 40c; 125c.
,−− 19d, 20f.
Dhammapadaṁ1
Namo tassa Bhagavato Arahato Sammāsambuddhassa2
1. Yamakavaggo3
⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 3
manopubbaṅgamā dhammā, manoseṭṭhā manomayā,
⏑⏑−−¦⏑−−−¦¦−⏑⏑−¦⏑−⏑−
manasā ce paduṭṭhena bhāsati4 vā karoti vā,
⏑−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
tato naṁ dukkham-anveti cakkaṁ va vahato padaṁ. [1]
⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 3
manopubbaṅgamā dhammā, manoseṭṭhā manomayā,
⏑⏑−−¦⏑−−−¦¦−⏑⏑−¦⏑−⏑−
5
manasā ce pasannena bhāsati vā karoti vā,
⏑−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
6
tato naṁ sukham-anveti chāyā va anapāyinī. [2]
1
BJT: Suttantapiṭake Khuddakanikāyo (dutiyo gantho) Dhammapadapāḷi;
ChS: Khuddakanikāye Dhammapadapāḷī; Thai: Suttantapiṭake
Khuddakanikāyassa Dhammapadagāthā.
2
PTS omits this line.
3
PTS: Yamakavagga, and so for all the chapter titles from here on; Thai:
Dhammapadagāthāya paṭhamo Yamakavaggo, and similarly for all the
chapter titles from here on.
4
PTS: bhāsatī, for a discussion of this reading here and in the next verse
see the The Prosody of the Dhammapada.
5
PTS: bhāsatī, cf. vs 1 above.
6
Thai: anupāyinī.
A New Edition of the Dhammapada - 24
−−⏑−¦⏑⏑⏑−¦¦⏑⏑⏑−¦⏑−⏑− navipulā
“akkocchi maṁ avadhi maṁ ajini maṁ ahāsi me”,
−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
1
ye ca taṁ upanayhanti veraṁ tesaṁ na sammati. [3]
−−⏑−¦⏑⏑⏑−¦¦⏑⏑⏑−¦⏑−⏑− navipulā
“akkocchi maṁ avadhi maṁ ajini maṁ ahāsi me”,
−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
ye taṁ na upanayhanti2 veraṁ tesūpasammati. [4]
⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
3
na hi verena verāni sammantīdha kudācanaṁ,
⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
averena ca sammanti, esa dhammo sanantano. [5]
⏑−⏑⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑− pathyā x 2
pare ca na vijānanti mayam-ettha yamāmase,4
−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
ye ca tattha vijānanti tato sammanti medhagā. [6]
⏑−⏑−¦−,−−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
subhānupassiṁ viharantaṁ indriyesu asaṁvutaṁ,
−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā
bhojanamhi amattaññuṁ,5 kusītaṁ hīnavīriyaṁ,
−−⏑⏑¦⏑⏑−−¦¦−−−−¦⏑−⏑− savipulā
taṁ ve pasahati6 māro vāto rukkhaṁ va dubbalaṁ. [7]
1
BJT, PTS: ye taṁ.
2
Thai: ye taṁ nūpanayhanti; ChS: ye ca taṁ nupanayhanti.
3
PTS: sammant’ idha kudacana.
4
Thai: yamāmhase.
5
PTS, ChS: cāmattaññuṁ.
6
PTS: pasahatī.
A New Edition of the Dhammapada - 25
⏑⏑−⏑−¦−,−−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
asubhānupassiṁ viharantaṁ indriyesu susaṁvutaṁ,
−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
bhojanamhi ca mattaññuṁ, saddhaṁ āraddhavīriyaṁ,
−−−⏑⏑¦⏑⏑−−¦¦−−−−¦⏑−⏑− savipulā
1
taṁ ve nappasahati māro vāto selaṁ va pabbataṁ. [8]
⏑−⏑−¦−−−−¦¦−−−⏑⏑¦⏑−⏑− mavipulā
anikkasāvo kāsāvaṁ yo vatthaṁ paridahessati,2
⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā
apeto damasaccena na so kāsāvam-arahati. [9]
−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
yo ca vantakasāvassa sīlesu susamāhito,
⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
upeto damasaccena sa ve kāsāvam-arahati. [10]
⏑−−−¦⏑⏑⏑−¦¦−−−−¦⏑−⏑− navipulā
asāre sāramatino sāre cāsāradassino,
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
te sāraṁ nādhigacchanti micchāsaṅkappagocarā. [11]
−−⏑−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā x 2
sārañ-ca sārato ñatvā asārañ-ca asārato,
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
te sāraṁ adhigacchanti sammāsaṅkappagocarā. [12]
1
PTS: -pasahatī.
2
ChS: paridahissati.
A New Edition of the Dhammapada - 26
⏑−⏑−¦−−−−¦¦−−⏑⏑¦⏑−⏑− mavipulā
yathā agāraṁ1 ducchannaṁ vuṭṭhī2 samativijjhati,
−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā
evaṁ abhāvitaṁ cittaṁ rāgo samativijjhati. [13]
⏑−⏑−¦−−−−¦¦−−⏑⏑⏑¦⏑−⏑− mavipulā
yathā agāraṁ3 succhannaṁ4 vuṭṭhī5 na samativijjhati,
−−⏑−¦⏑−−−¦¦−−⏑⏑⏑¦⏑−⏑− pathyā
evaṁ subhāvitaṁ cittaṁ rāgo na samativijjhati. [14]
⏑⏑−⏑⏑¦−⏑−⏑− Vetālīya x 4
idha socati pecca socati,
6
−⏑−−⏑⏑¦−⏑−⏑−
pāpakārī ubhayattha socati,
−−⏑⏑¦−⏑−⏑−
so socati so vihaññati
−−−⏑⏑¦−⏑−⏑−
disvā kammakiliṭṭham-attano. [15]
1
BJT: yathāgāraṁ.
2
BJT, PTS: vuṭṭhi. ī in the text is m.c. to avoid 2 light syllables in 2nd & 3rd
position. I may state again here that changes in word form are normally
only discussed in these notes when there is need to explain why I have
taken the reading in the text in preference to a variant reading.
3
BJT: yathāgāraṁ.
4
ChS: suchannaṁ.
5
BJT, PTS: vuṭṭhi. ī in the text is m.c. to avoid 2 light syllables in 2nd & 3rd
position.
6
Metre: This is an example of the variant opening discussed in the The
Introduction to the Prosody. As Norman (WD) says we could also read
pāpakāri m.c. which would give the syncopated opening −⏑−⏑⏑⏑ , but
note that no manuscripts support the reading.
A New Edition of the Dhammapada - 27
⏑⏑−⏑⏑¦−⏑−⏑− Vetālīya x 4
idha modati pecca modati,
⏑⏑−−⏑⏑¦−⏑−⏑−
katapuñño ubhayattha modati,
−−⏑⏑¦−⏑−⏑−
so modati so pamodati
−−−⏑⏑¦−⏑−⏑−
1
disvā kammavisuddhim -attano. [16]
⏑⏑−⏑⏑¦−⏑−⏑− Vetālīya x 4
idha tappati pecca tappati,
2
−⏑−−⏑⏑¦−⏑−⏑−
pāpakārī ubhayattha tappati,
−−⏑⏑¦−⏑−⏑−
“pāpaṁ mĕ katan”-ti tappati,
−−−⏑⏑¦−⏑−⏑−
bhiyyo tappati duggatiṁ gato. [17]
⏑⏑−⏑⏑¦−⏑−⏑− Vetālīya x 4
idha nandati pecca nandati,
⏑⏑−−⏑⏑¦−⏑−⏑−
katapuñño ubhayattha nandati,
−−⏑⏑¦−⏑−⏑−
“puññaṁ mĕ katan”-ti nandati,
−−−⏑⏑¦−⏑−⏑−
bhiyyo nandati suggatiṁ gato. [18]
1
BJT: kammavisuddham.
2
Metre: This is an example of the variant opening discussed in the
Introduction. We could also read pāpakāri m.c. which would give the
syncopated opening −⏑−⏑⏑⏑.
A New Edition of the Dhammapada - 28
⏑−⏑−,¦⏑⏑−¦−⏑−− Tuṭṭhubha x 4
bahum-pi ce sahitaṁ1 bhāsamāno,
⏑−⏑−,¦−⏑⏑¦−⏑−−
na takkaro hoti naro pamatto,
−−⏑−¦−,⏑⏑¦−⏑−−
gopo va gāvo gaṇayaṁ paresaṁ,
2
⏑−⏑−,¦−−¦−⏑−−
na bhāgavā sāmaññassa hoti. [19]
−−⏑−,¦⏑⏑−¦−⏑−− Tuṭṭhubha x 6
appam-pi ce sahitaṁ3 bhāsamāno,
−−⏑−¦⏑,⏑⏑¦−⏑−−
dhammassa hoti anudhammacārī,
−−⏑−¦−⏑,⏑¦−⏑−−
rāgañ-ca dosañ-ca pahāya mohaṁ,
−−⏑−¦−,⏑⏑¦−⏑−−
sammappajāno suvimuttacitto,
⏑⏑−⏑−¦−,⏑⏑¦−⏑−−
anupādiyāno idha vā huraṁ vā,
4
⏑−⏑−,¦−−¦−⏑−−
sa bhāgavā sāmaññassa hoti. [20]
Yamakavaggo paṭhamo.5
1
ChS: saṁhita.
2
Metre: Two light syllables have been replaced by one heavy one at the 5th,
see the Introduction to the Prosody for a discussion of this reading.
3
ChS: saṁhita.
4
Metre: Two light syllables have been replaced by one heavy one at the 5th.
5
ChS: Yamakavaggo paṭhamo niṭṭhito, and so for all the end titles from
here on.
A New Edition of the Dhammapada - 29
2. Appamādavaggo1
−⏑−−¦⏑⏑⏑⏑−¦¦⏑−−−¦⏑−⏑− bhavipulā
appamādo amatapadaṁ,2 pamādo maccuno padaṁ,
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
appamattā na mīyanti, ye pamattā yathā matā. [21]
−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
etaṁ visesato ñatvā appamādamhi paṇḍitā,
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
appamāde pamodanti, ariyānaṁ gocare ratā. [22]
−−⏑−¦−⏑⏑−¦¦−−⏑⏑¦⏑−⏑− bhavipulā
te jhāyino sātatikā, niccaṁ daḷhaparakkamā,
⏑−⏑−¦−−−−¦¦−−−−¦⏑−⏑− mavipulā
phusanti dhīrā nibbānaṁ,3 yogakkhemaṁ anuttaraṁ. [23]
−−⏑⏑¦−⏑−⏑− Vetālīya x 4
uṭṭhānavato satīmato,4
⏑⏑−−⏑⏑¦−⏑−⏑−
sucikammassa nisammakārino,
5
−⏑−⏑⏑¦−⏑−⏑−
saññatassa ca6 dhammajīvino,
7
−⏑−−⏑⏑¦−⏑−⏑−
appamattassa yasobhivaḍḍhati. [24]
1
PTS: Appamādavagga; Thai: Dhammapadagāthāya dutiyo
Appamādavaggo.
2
Thai: amataṁ padaṁ.
3
BJT: nibbāṇaṁ, always this spelling.
4
BJT, Thai: satimato; -ī- in the text is m.c. to give the normal cadence.
5
Metre: we have to count the first syllable as light here to correct the
metre.
6
ChS: omit ca.
7
Metre: For this variation in the opening see the Introduction.
A New Edition of the Dhammapada - 30
−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā x 2
uṭṭhānenappamādena saṁyamena damena ca,
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
dīpaṁ kayirātha medhāvī, yaṁ ogho nābhikīrati. [25]
⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
pamādam-anuyuñjanti bālā dummedhino janā,
−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
appamādañ-ca medhāvī dhanaṁ seṭṭhaṁ va rakkhati. [26]
1
−⏑−⏑¦⏑⏑−−−¦¦−−⏑⏑¦⏑−⏑− irregular
2
mā pamādam -anuyuñjetha mā kāmaratisanthavaṁ,
−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā
appamatto hi jhāyanto pappoti vipulāṁ sukhaṁ. [27]
⏑−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑− pathyā x 3
pamādaṁ appamādena yadā nudati paṇḍito,
−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
3
paññāpāsādam -āruyha, asoko sokiniṁ pajaṁ,
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
pabbataṭṭho va bhummaṭṭhe4 dhīro bāle avekkhati. [28]
1
Metre: this is one place in the Dhammapada where, if the rule of
resolution holds, then the metre is wrong, as this is not a known variation.
Alternatively (with Norman, WD, pg 68) we could count the 4th syllable
as resolved, and we then have pathyā. It seems to me that the former is
more likely, the prosody having been disturbed as this line is the opposite
of 26a.
2
Metre: we might have expected a reading pamādaṁ, as the labial -m is
incorrect by normal grammatical standards, and, contra Norman (WD) it
doesn’t help the metre, which still has to be considered irregular.
3
PTS: paññāpāsādaṁ.
4
ChS: bhūmaṭṭhe.
A New Edition of the Dhammapada - 31
−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
appamatto pamattesu, suttesu bahujāgaro,
⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
abalassaṁ va sīghasso hitvā yāti sumedhaso. [29]
−⏑−−¦⏑⏑⏑−¦¦−−−−¦⏑−⏑− navipulā
1
appamādena maghavā devānaṁ seṭṭhataṁ gato,
−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā
appamādaṁ pasaṁsanti, pamādo garahito sadā. [30]
−⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā x 2
appamādarato bhikkhu, pamāde bhayadassivā,
−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
saṁyojanaṁ aṇuṁ-thūlaṁ ḍahaṁ aggīva gacchati. [31]
−⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā x 2
appamādarato bhikkhu, pamāde bhayadassivā,
⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
2 3
abhabbo parihānāya, nibbānasseva santike. [32]
4
Appamādavaggo dutiyo.
1
Editor’s note: Thai, appādena, printer’s error.
2
BJT: parihāṇāya.
3
BJT: nibbāṇa-.
4
ChS: Appamādavaggo dutiyo niṭṭhito.
A New Edition of the Dhammapada - 32
3. Cittavaggo1
−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
phandanaṁ capalaṁ cittaṁ dūrakkhaṁ2 dunnivārayaṁ,
⏑−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
ujuṁ karoti medhāvī usukāro va tejanaṁ. [33]
−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā x 2
vārijo va thale khitto oka-m-okata ubbhato,
⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
pariphandatidaṁ cittaṁ māradheyyaṁ pahātave. [34]
−−⏑−¦⏑⏑⏑−¦¦−⏑−⏑¦⏑−⏑− navipulā
dunniggahassa lahuno yatthakāmanipātino,
−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
cittassa damatho sādhu, cittaṁ dantaṁ sukhāvahaṁ. [35]
⏑−⏑−¦⏑⏑⏑−¦¦−⏑−⏑¦⏑−⏑− navipulā
3
sududdasaṁ sunipuṇaṁ yatthakāmanipātinaṁ,
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
cittaṁ rakkhetha medhāvī, cittaṁ guttaṁ sukhāvahaṁ. [36]
−−⏑−¦−⏑⏑−¦¦⏑⏑−−¦⏑−⏑− bhavipulā
dūraṅgamaṁ ekacaraṁ asarīraṁ guhāsayaṁ,
−−−−¦⏑−−−¦¦−−⏑−¦⏑−⏑− pathyā
ye cittaṁ saññam-essanti mokkhanti mārabandhanā. [37]
⏑⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
anavaṭṭhitacittassa saddhammaṁ avijānato,
⏑−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
pariplavapasādassa1 paññā na paripūrati. [38]
1
PTS: Cittavagga; Thai: Dhammapadagāthāya tatiyo Cittavaggo.
2
BJT, Thai: durakkhaṁ.
3
BJT: sunipunaṁ.
A New Edition of the Dhammapada - 33
⏑⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā x 2
anavassutacittassa ananvāhatacetaso,
−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
2
puññapāpapahīnassa natthi jāgarato bhayaṁ. [39]
−−⏑−,¦−⏑⏑¦−⏑−− Tuṭṭhubha x 3
kumbhūpamaṁ kāyam-imaṁ3 viditvā,
⏑⏑−⏑−,¦−⏑⏑¦−⏑−−
nagarūpamaṁ cittam-idaṁ ṭhapetvā,4
−−⏑−¦−,−¦−⏑−−
yodhetha māraṁ paññāvudhena,5
⏑−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
jitañ-ca rakkhe anivesano6 siyā. [40]
⏑⏑−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑− pathyā x 2
7
aciraṁ vatayaṁ kāyo paṭhaviṁ adhisessati,
−−⏑−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
chuddho8 apetaviññāṇo niratthaṁ va kaliṅgaraṁ. [41]
⏑−⏑−¦−−−−¦¦−−−⏑¦⏑−⏑− mavipulā
diso disaṁ yantaṁ kayirā verī vā pana verinaṁ
−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
micchāpaṇihitaṁ cittaṁ pāpiyo naṁ tato kare. [42]
1
BJT: paripalavapasādassa.
2
BJT: -pahīṇassa.
3
Thai: idaṁ.
4
Thai: thaketvā ?.
5
BJT: paññāyudhena. Metre: there is replacement of two light syllables by
one heavy one at the 6th.
6
Thai: anivesino.
7
ChS: pathaviṁ.
8
Thai: chuḍḍo.
A New Edition of the Dhammapada - 34
⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
na taṁ mātā pitā kayirā aññe vā pi ca ñātakā
−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sammāpaṇihitaṁ cittaṁ seyyaso naṁ tato kare. [43]
Cittavaggo tatiyo.1
1
ChS: Cittavaggo tatiyo niṭṭhito.
A New Edition of the Dhammapada - 35
4. Pupphavaggo1
⏑⏑−⏑⏑¦−⏑−⏑− Vetālīya x 4
kŏ imaṁ paṭhaviṁ2 vicessati3
⏑⏑−−⏑⏑¦−⏑−⏑−
yamalokañ-ca imaṁ sadevakaṁ?
−−⏑⏑¦−⏑−⏑−
ko dhammapadaṁ sudesitaṁ,
⏑⏑−−⏑⏑¦−⏑−⏑−
4
kusalo puppham-iva ppacessati? [44]
−−⏑⏑¦−⏑−⏑− Vetālīya x 4
5 6
sekho paṭhaviṁ vicessati
⏑⏑−−⏑⏑¦−⏑−⏑−
yamalokañ-ca imaṁ sadevakaṁ.
7
−−−⏑⏑¦−⏑−⏑−
sekho dhammapadaṁ sudesitaṁ,
⏑⏑−−⏑⏑¦−⏑−⏑−
kusalo puppham-iva ppacessati.8 [45]
1
PTS: Pupphavagga; Thai: Dhammapadagāthāya catuttho Pupphavaggo.
2
ChS: pathaviṁ.
3
PTS, Thai: vijessati. Metre: here again the first syllable needs to be
counted as light to correct the metre.
4
BJT, Thai, ChS: iva pacessati.
5
ChS: pathaviṁ.
6
PTS, Thai: vijessati.
7
Metre: note that this is a posterior line in place of a prior line, exchanged
through metrical licence (cf. 237c).
8
BJT, Thai, ChS: iva pacessati.
A New Edition of the Dhammapada - 36
−−⏑−,¦−⏑⏑¦−⏑−− Tuṭṭhubha x 4
pheṇūpamaṁ kāyam-imaṁ viditvā,
⏑−⏑−¦−,⏑⏑¦−⏑−−
marīcidhammaṁ abhisambudhāno,
−−⏑−¦−⏑,⏑¦−⏑−−
chetvāna mārassa papupphakāni,
⏑−⏑−,¦−⏑−¦−⏑−−
adassanaṁ maccurājassa gacche. [46]
−−⏑−¦⏑⏑⏑−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
pupphāni heva pacinantaṁ byāsattamanasaṁ1 naraṁ,
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
suttaṁ gāmaṁ mahogho va maccu ādāya gacchati. [47]
−−⏑−¦⏑⏑⏑−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
pupphāni heva pacinantaṁ byāsattamanasaṁ2 naraṁ,
⏑−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
atittaṁ yeva kāmesu antako kurute vasaṁ. [48]
⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
3
yathā pi bhamaro pupphaṁ vaṇṇagandhaṁ aheṭhayaṁ
⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
paḷeti rasam-ādāya, evaṁ gāme munī care. [49]
⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā x 2
na paresaṁ vilomāni, na paresaṁ katākataṁ,
−⏑−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
attano va avekkheyya katāni akatāni ca. [50]
1
PTS: vyāsattamanasaṁ.
2
PTS: vyāsattamanasaṁ.
3
Thai: vaṇṇavantaṁ; ChS: vaṇṇagandham.
A New Edition of the Dhammapada - 37
⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
yathā pi ruciraṁ pupphaṁ vaṇṇavantaṁ agandhakaṁ,
−−⏑−¦⏑−−−¦¦⏑⏑−−⏑¦⏑−⏑−
evaṁ subhāsitā vācā aphalā hoti akubbato. [51]
⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
yathā pi ruciraṁ pupphaṁ vaṇṇavantaṁ sagandhakaṁ,
−−⏑−¦⏑−−−¦¦⏑⏑−−⏑¦⏑−⏑−
evaṁ subhāsitā vācā saphalā hoti pakubbato.1 [52]
⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
2
yathā pi puppharāsimhā kayirā mālāguṇe bahū,
−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
evaṁ jātena maccena kattabbaṁ kusalaṁ bahuṁ. [53]
⏑−⏑−¦−.⏑⏑¦−⏑−− Tuṭṭhubha x 3
na pupphagandho paṭivātam-eti,
⏑−⏑−.¦⏑⏑⏑¦−⏑−−
3
na candanaṁ tagaramallikā vā,
⏑−⏑−¦−.⏑⏑¦−⏑−−
satañ-ca gandho paṭivātam-eti,
−−⏑−.¦−⏑⏑¦−⏑−− Jagatī
sabbā disā sappuriso pavāyati.4 [54]
−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā x 2
candanaṁ tagaraṁ vā pi, uppalaṁ atha vassikī,
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
etesaṁ gandhajātānaṁ sīlagandho anuttaro. [55]
1
PTS: sakubbato; Thai: sukubbato; ChS: kubbato.
2
Thai: mālāguḷe.
3
ChS: omit vā.
4
BJT, PTS: pavāti. See Brough pg 268.
A New Edition of the Dhammapada - 38
−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
appamatto ayaṁ gandho yāyaṁ1 tagaracandanī,2
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yo ca sīlavataṁ gandho vāti devesu uttamo. [56]
−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā x 2
tesaṁ sampannasīlānaṁ appamādavihārinaṁ
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
sammad-aññāvimuttānaṁ, māro maggaṁ na vindati. [57]
⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
3
yathā saṅkāradhānasmiṁ ujjhitasmiṁ mahāpathe,
⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
padumaṁ tattha jāyetha sucigandhaṁ manoramaṁ. [58]
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
evaṁ saṅkārabhūtesu andhabhūte puthujjane,
⏑⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
atirocati paññāya sammāsambuddhasāvako. [59]
4
Pupphavaggo catuttho.
1
Thai, ChS: yvāyaṁ.
2
ChS: tagaracandanaṁ.
3
ChS: saṅkāraṭhānasmiṁ.
4
ChS: Pupphavaggo catuttho niṭṭhito.
A New Edition of the Dhammapada - 39
5. Bālavaggo1
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
dīghā jāgarato ratti, dīghaṁ santassa yojanaṁ,
−−−−¦−−−−¦¦−−−⏑¦⏑−⏑− mavipulā
dīgho bālānaṁ2 saṁsāro saddhammaṁ avijānataṁ. [60]
⏑−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
carañ-ce nādhigaccheyya seyyaṁ sadisam-attano,
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
ekacariyaṁ daḷhaṁ kayirā, natthi bāle sahāyatā. [61]
−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā x 2
“puttā matthi dhanam-matthi”3 iti bālo vihaññati,
−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
attā hi attano natthi kuto puttā, kuto dhanaṁ? [62]
−−−−¦⏑⏑−−¦¦−⏑−−¦⏑−⏑− savipulā
yo bālo maññati bālyaṁ,4 paṇḍito vāpi tena so,
−−⏑−¦⏑⏑−−¦¦⏑−−−¦⏑−⏑− savipulā
bālo ca paṇḍitamānī sa ve bālo ti vuccati. [63]
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
yāvajīvam-pi ce bālo paṇḍitaṁ payirupāsati
⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
na so dhammaṁ vijānāti, dabbī sūparasaṁ yathā. [64]
1
PTS: Bālavagga; Thai: Dhammapadagāthāya pañcamo Bālavaggo.
2
Thai: bālāna’.
3
PTS: dhanaṁ m’ atthi; Thai: dhanamatthi.
4
PTS: maññatī balyaṁ.
A New Edition of the Dhammapada - 40
⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
muhuttam-api ce viññū1 paṇḍitaṁ payirupāsati
−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
khippaṁ dhammaṁ vijānāti, jivhā sūparasaṁ yathā. [65]
⏑−⏑−¦−−−−¦¦⏑−−−¦⏑−⏑− mavipulā
caranti bālā dummedhā amitteneva attanā,
⏑−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā
karontā pāpakaṁ kammaṁ yaṁ hoti kaṭukapphalaṁ. [66]
⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
na taṁ kammaṁ kataṁ sādhu yaṁ katvā anutappati,
−⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
yassa assumukho rodaṁ vipākaṁ paṭisevati. [67]
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
tañ-ca kammaṁ kataṁ sādhu yaṁ katvā nānutappati,
−⏑⏑−¦−⏑⏑−¦¦⏑−−⏑¦⏑−⏑− bhavipulā
yassa patīto sumano vipākaṁ paṭisevati. [68]
⏑⏑−−¦⏑⏑−−¦¦−⏑−−¦⏑−⏑− savipulā x 2
2
madhuvā maññati bālo, yāva pāpaṁ na paccati,
⏑−⏑−¦⏑⏑−−¦¦⏑⏑−−−−¦⏑−⏑−
3 4
yadā ca paccati pāpaṁ, atha bālo dukkhaṁ nigacchati. [69]
1
BJT: viññu.
2
PTS: maññatī; the readings in this line, and in line c in PTS are m.c. to
produce the pathyā cadence, but the fifth variation (vipulā) is acceptable,
and has the most manuscript support, so there is no need for a change in
the normal word form.
3
PTS: paccatī.
4
Thai places bālo in brackets; ChS omits atha. Metre: as it stands there are
two syllables too many in line d, the vv.ll.s arise from trying to regularize
the metre. If this is a Vetālīya line as Norman (WD) suggests, then it is a
very unusual shape (cf. 119d; 120d).
A New Edition of the Dhammapada - 41
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
māse māse kusaggena bālo bhuñjetha1 bhojanaṁ,
⏑−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
2
na so saṅkhātadhammānaṁ kalaṁ agghati soḷasiṁ. [70]
⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
na hi pāpaṁ kataṁ kammaṁ sajju khīraṁ va muccati,
⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
ḍahantaṁ bālam-anveti bhasmacchanno3 va pāvako. [71]
−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
yāvad-eva anatthāya ñattaṁ bālassa jāyati,
−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
hanti bālassa sukkaṁsaṁ muddham4-assa vipātayaṁ. [72]
⏑⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
asataṁ5 bhāvanam6-iccheyya, purekkhārañ-ca bhikkhusu,
−−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
āvāsesu ca issariyaṁ, pūjā parakulesu ca. [73]
⏑−⏑⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā x 3
“mameva kata’ maññantu7 gihī pabbajitā ubho,
⏑−⏑⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
mameva ativasā8 assu kiccākiccesu kismici”,
⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
iti bālassa saṅkappo icchā māno ca vaḍḍhati. [74]
1
ChS: bhuñjeyya.
2
PTS: nāgghati.
3
PTS, Thai: bhasmācchanno.
4
Thai: muddhaṁ.
5
Thai, ChS: asantaṁ.
6
Thai: bhāvam-.
7
BJT: kataṁ maññantū; (ū is a printer’s error) in the text niggahīta is lost
m.c. to give the pathyā cadence.
8
PTS, ChS: mam’ evātivasā.
A New Edition of the Dhammapada - 42
−−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
aññā hi lābhūpanisā, aññā nibbānagāminī,1
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
evam-etaṁ abhiññāya bhikkhu buddhassa sāvako
−−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
sakkāraṁ nābhinandeyya, vivekam-anubrūhaye.2 [75]
3
Bālavaggo pañcamo.
1
Editor’s note: BJT, nibbāna-, against its usual spelling.
2
Metre: note that -br- does not make position here, which is very unusual
for br in medial position.
3
ChS: Bālavaggo pañcamo niṭṭhito.
A New Edition of the Dhammapada - 43
6. Paṇḍitavaggo1
⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
nidhīnaṁ2 va pavattāraṁ yaṁ passe vajjadassinaṁ,
−−⏑−¦−−−−¦¦−⏑−−¦⏑−⏑− mavipulā
niggayhavādiṁ medhāviṁ tādisaṁ paṇḍitaṁ bhaje,
−⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā
tādisaṁ bhajamānassa seyyo hoti na pāpiyo. [76]
−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā x 2
3
ovadeyyānusāseyya, asabbhā ca nivāraye,
⏑−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
sataṁ hi so piyo hoti, asataṁ hoti appiyo. [77]
⏑⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑− pathyā
na bhaje pāpake mitte, na bhaje purisādhame,
⏑−⏑−¦−−−−¦¦⏑−⏑⏑¦⏑−⏑− mavipulā
bhajetha mitte kalyāṇe, bhajetha purisuttame. [78]
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
dhammapīti sukhaṁ seti, vippasannena4 cetasā,
−−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
ariyappavedite dhamme sadā ramati paṇḍito. [79]
⏑⏑−⏑⏑¦−⏑−⏑− Vetālīya x 4
udakaṁ hi5 nayanti nettikā,
⏑⏑−−⏑⏑¦−⏑−⏑−
usukārā namayanti tejanaṁ,
1
PTS: Paṇḍitavagga; Thai: Dhammapadagāthāya chaṭṭho Paṇḍitavaggo.
2
BJT: nidhinaṁ.
3
BJT: ovadeyyanusāseyya.
4
PTS: vipasannena; (in WD Norman lists this as a misprint for vippa-).
5
Thai: udakañ-hi.
A New Edition of the Dhammapada - 44
−−⏑⏑¦−⏑−⏑−
dāruṁ namayanti tacchakā,
−−−⏑⏑¦−⏑−⏑−
attānaṁ damayanti paṇḍitā. [80]
⏑−⏑−¦−−−−¦¦−⏑−−¦⏑−⏑− mavipulā
2
yathā pi rahado gambhīro vippasanno anāvilo,
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
evaṁ dhammāni sutvāna vippasīdanti paṇḍitā. [82]
−−⏑−,¦−⏑⏑¦−⏑−− Tuṭṭhubha x 4
sabbattha ve sappurisā vajanti,3
⏑−⏑−¦−,⏑⏑¦−⏑−−
na kāmakāmā lapayanti santo,
⏑−⏑−¦−,⏑⏑¦−⏑−−
sukhena phuṭṭhā atha vā dukhena,4
−−⏑−,¦−⏑−¦−⏑−−
noccāvacaṁ5 paṇḍitā dassayanti. [83]
⏑−⏑−¦⏑,⏑⏑¦−⏑−− Tuṭṭhubha x 2
na attahetu na parassa hetu,
⏑−⏑−¦−,⏑⏑¦−⏑−−
na puttam-icche na dhanaṁ na raṭṭhaṁ,
1
Thai: sammiñjanti.
2
PTS: vipasanno.
3
BJT, ChS: cajanti. See Brough pg 245.
4
Thai: dukkhena; in the text the consonant cluster is simplified m.c. to give
the normal cadence.
5
PTS, ChS: na uccāvacaṁ.
A New Edition of the Dhammapada - 45
1
⏑−−⏑⏑−−⏑⏑¦−⏑−⏑− Jagatī
na iccheyya adhammena samiddhim-attano,
⏑−⏑−,¦−⏑−¦−⏑−⏑− Jagatī
sa sīlavā paññavā dhammiko siyā. [84]
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
appakā te manussesu ye janā pāragāmino,
⏑−−⏑¦⏑−⏑−¦¦−⏑−−¦⏑−⏑− Anuṭṭhubha
athāyaṁ itarā pajā tīram-evānudhāvati. [85]
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
ye ca kho sammad-akkhāte dhamme dhammānuvattino
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
te janā pāram-essanti, maccudheyyaṁ suduttaraṁ. [86]
−−−−¦−⏑−−¦¦−−−−¦⏑−⏑− ravipulā
kaṇhaṁ dhammaṁ vippahāya sukkaṁ bhāvetha paṇḍito,
−−⏑−¦−−−−¦¦⏑−−−¦⏑−⏑− mavipulā
2
okā anokaṁ āgamma viveke yattha dūramaṁ. [87]
−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
tatrābhiratim-iccheyya hitvā kāme akiñcano,
−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
pariyodapeyya attānaṁ cittaklesehi paṇḍito. [88]
1
Metre: the line is very poor metrically here, we could read niccheyy’
adhammena, or better niccheyyādhammena, as the Vedic opening −−−−
is found in early Pali verse.
2
ChS: anokam.
A New Edition of the Dhammapada - 46
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
yesaṁ sambodhi-aṅgesu1 sammā cittaṁ subhāvitaṁ,
−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
ādānapaṭinissagge anupādāya ye ratā,
−−⏑−¦⏑⏑−−¦¦−−−⏑¦⏑−⏑− savipulā
khīṇāsavā jutimanto2 te loke parinibbutā. [89]
3
Paṇḍitavaggo chaṭṭho.
1
Thai, ChS: sambodhiyaṅgesu.
2
PTS: jutīmanto.
3
ChS: Paṇḍitavaggo chaṭṭho niṭṭhito.
A New Edition of the Dhammapada - 47
7. Arahantavaggo1
⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
gataddhino visokassa vippamuttassa sabbadhi,
−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
sabbaganthappahīnassa2 pariḷāho na vijjati. [90]
−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā x 2
3
uyyuñjanti satīmanto, na nikete ramanti te,
−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
haṁsā va pallalaṁ hitvā okam-okaṁ jahanti te. [91]
−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 3
yesaṁ sannicayo4 natthi, ye pariññātabhojanā,
−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
5
suññato animitto ca vimokkho yesa’ gocaro,
−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
ākāse va sakuntānaṁ gati tesaṁ durannayā. [92]
−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 3
yassāsavā parikkhīṇā āhāre ca anissito,
−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
suññato animitto ca vimokkho6 yassa gocaro,
−−−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
ākāse va sakuntānaṁ padaṁ tassa durannayaṁ. [93]
1
PTS: Arahantavagga; Thai: Dhammapadagāthāya sattamo
Arahantavaggo.
2
BJT: sabbaganthappahīṇassa.
3
BJT: satimanto; in the text ī is m.c. to give pathyā, which here has the
support of most of the manuscripts.
4
Thai: sanniccayo.
5
PTS, ChS: yesaṁ; in the text niggahīta is lost m.c. to produce the normal
Siloka cadence.
6
PTS: vimokho.
A New Edition of the Dhammapada - 48
−−⏑−¦⏑,⏑⏑¦−⏑−− Tuṭṭhubha x 3
yassindriyāni samathaṁ gatāni,1
−−⏑−,¦−⏑⏑¦−⏑−−
2
assā yathā sārathinā sudantā,
⏑−⏑−¦−⏑,⏑¦−⏑−−
3
pahīnamānassa anāsavassa,
−−⏑−¦⏑,⏑⏑¦−⏑−⏑− Jagatī
devā pi tassa pihayanti tādino. [94]
⏑⏑⏑⏑−¦−⏑−⏑− Vetālīya x 4
paṭhavisamo4 no virujjhati,
5
−⏑−−⏑⏑¦−⏑−⏑−
6
indakhīlūpamŏ tādi subbato,
−−⏑⏑¦−⏑−⏑−
rahado va apetakaddamo,
−−−⏑⏑¦−⏑−⏑−
saṁsārā na bhavanti tādino. [95]
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
santaṁ tassa manaṁ hoti, santā vācā ca kamma’ ca,
−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
sammad-aññāvimuttassa, upasantassa tādino. [96]
1
Thai, ChS: samathaṅgatāni.
2
ChS: omit Assā.
3
BJT: pahīṇamānassa.
4
PTS, Thai: paṭhavīsamo; ChS: pathavisamo.
5
Metre: this is an example of the variant opening discussed in the
Introduction, but note we still must read -ūpamŏ to correct the metre here.
6
ChS: indakhilupamo; a reading produced to ‘correct’ the metre, but it is
not needed as we can scan -o as light, and we then have an acceptable
variation.
A New Edition of the Dhammapada - 49
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
assaddho akataññū ca sandhicchedo ca yo naro,
⏑−⏑−¦−−−−¦¦⏑−−⏑¦⏑−⏑− mavipulā
hatāvakāso vantāso sa ve uttamaporiso. [97]
−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā
gāme vā yadi vāraññe, ninne vā yadi vā thale,
−−−−¦⏑⏑−−¦¦−−−−¦⏑−⏑− savipulā
yattharahanto1 viharanti taṁ bhūmiṁ rāmaṇeyyakaṁ.2 [98]
3
⏑⏑−−⏑¦⏑−−−¦¦−⏑⏑⏑¦⏑−⏑− pathyā x 2
ramaṇīyāni araññāni, yattha na ramatī jano,
−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
vītarāgā ramissanti,4 na te kāmagavesino. [99]
Arahantavaggo sattamo.5
1
BJT: yatthārahanto; Thai, ChS: yattha arahanto.
2
Thai, ChS: bhūmirāmaṇeyyakaṁ.
3
Metre: note that the 2nd and 3rd syllables are light again here.
4
Thai: ramessanti.
5
ChS: Arahantavaggo sattamo niṭṭhito.
A New Edition of the Dhammapada - 50
8. Sahassavaggo1
⏑−⏑⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑− pathyā x 2
sahassam-api ce vācā anatthapadasaṁhitā,
−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
2
ekaṁ atthapadaṁ seyyo yaṁ sutvā upasammati. [100]
⏑−⏑⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑− pathyā x 2
sahassam-api ce gāthā anatthapadasaṁhitā,
−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
ekaṁ gāthāpadaṁ seyyo yaṁ sutvā upasammati. [101]
−−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑− pathyā x 2
3 4
yo ce gāthāsataṁ bhāse anatthapadasaṁhitā
−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
ekaṁ dhammapadaṁ seyyo yaṁ sutvā upasammati. [102]
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
yo sahassaṁ sahassena saṅgāme mānuse jine,
−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
ekañ-ca jeyya attānaṁ5 sa ve saṅgāmajuttamo. [103]
−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
attā have jitaṁ seyyo yā cāyaṁ itarā pajā
−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
attadantassa posassa, niccaṁ saññatacārino. [104]
1
PTS: Sahassavagga; Thai: Dhammapadagāthāya aṭṭhamo Sahassavaggo.
2
PTS: ekam.
3
PTS, Thai: ca.
4
Editor’s note: BJT, anatthapadasaṁhitaṁ, by mistake.
5
PTS, Thai, ChS: jeyya-m-attānaṁ.
A New Edition of the Dhammapada - 51
−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā x 2
neva devo na gandhabbo, na māro saha brahmunā,
⏑−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
jitaṁ apajitaṁ kayirā tathārūpassa jantuno. [105]
−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā x 3
māse māse sahassena yo yajetha sataṁ samaṁ,
−−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
ekañ-ca bhāvitattānaṁ muhuttam-api pūjaye,
−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
sā yeva pūjanā seyyo1 yañ-ce vassasataṁ hutaṁ. [106]
−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 3
yo ca vassasataṁ jantu aggiṁ paricare vane,
−−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
ekañ-ca bhāvitattānaṁ muhuttam-api pūjaye,
−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
sā yeva pūjanā seyyo2 yañ-ce vassasataṁ hutaṁ. [107]
−−⏑−¦−,⏑⏑¦−⏑−− Tuṭṭhubha x 4
3
yaṁ kiñci yiṭṭhaṁ ca hutaṁ ca loke,
4
−−⏑−,¦⏑−⏑¦−⏑−−
saṁvaccharaṁ yajetha puññapekkho,5
1
BJT: seyyā.
2
BJT: seyyā.
3
BJT, Thai, ChS: yiṭṭhaṁ va hutaṁ va.
4
The break is unusual here, having a heavy 6th without the caesura which
normally follows it. We should probably understand yajĕtha m.c.
5
PTS: puññapekho.
A New Edition of the Dhammapada - 52
−−⏑−,¦⏑⏑⏑¦−⏑−−
sabbam-pi1 taṁ na catubhāgam-eti,
⏑⏑−⏑−,¦−⏑⏑¦−⏑−−
2 3
abhivādanā ujjugatesu seyyo. [108]
⏑⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
abhivādanasīlissa niccaṁ vaddhāpacāyino,4
−−−−¦−−−−¦¦−⏑−−¦⏑−⏑− mavipulā
cattāro dhammā vaḍḍhanti: āyu vaṇṇo sukhaṁ balaṁ. [109]
−⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
yo ca vassasataṁ jīve dussīlo asamāhito,
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
ekāhaṁ jīvitaṁ seyyo sīlavantassa jhāyino. [110]
−⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
yo ca vassasataṁ jīve duppañño asamāhito,
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
5
ekāhaṁ jīvitaṁ seyyo paññavantassa jhāyino. [111]
−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
6
yo ca vassasataṁ jīve kusīto hīnavīriyo,
−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
7
ekāhaṁ jīvitaṁ seyyo viriyam -ārabhato daḷhaṁ. [112]
1
Thai: Sabbaṁ pi.
2
Thai: ujugatesu.
3
BJT: seyyā.
4
Thai, ChS: vuḍḍhāpacāyino.
5
PTS: paññāvantassa.
6
BJT: ce.
7
ChS: vīriyam.
A New Edition of the Dhammapada - 53
−⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā x 2
yo ca1 vassasataṁ jīve apassaṁ udayabbayaṁ,2
−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
ekāhaṁ jīvitaṁ seyyo passato udayabbayaṁ. [113]
−⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā x 2
yo ca3 vassasataṁ jīve apassaṁ amataṁ padaṁ,
−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
ekāhaṁ jīvitaṁ seyyo passato amataṁ padaṁ. [114]
−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
4
yo ca vassasataṁ jīve apassaṁ dhammam-uttamaṁ,
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
ekāhaṁ jīvitaṁ seyyo passato dhammam-uttamaṁ. [115]
5
Sahassavaggo aṭṭhamo.
1
BJT: ce.
2
BJT, PTS: udayavyayaṁ, and in the next line.
3
BJT: ce.
4
BJT: ce.
5
ChS: Sahassavaggo aṭṭhamo niṭṭhito.
A New Edition of the Dhammapada - 54
9. Pāpavaggo1
⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
abhittharetha2 kalyāṇe, pāpā cittaṁ nivāraye,
−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā
dandhaṁ hi karato3 puññaṁ pāpasmiṁ ramatī mano. [116]
−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā
pāpañ-ce puriso kayirā, na taṁ kayirā punappunaṁ,
⏑−⏑−¦−−−−¦¦−−−−¦⏑−⏑− mavipulā
na tamhi chandaṁ kayirātha, dukkho pāpassa uccayo. [117]
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
puññañ-ce puriso kayirā, kayirāthetaṁ4 punappunaṁ,
−⏑−−¦⏑⏑−−¦¦⏑−−−¦⏑−⏑− savipulā
tamhi chandaṁ kayirātha, sukho puññassa uccayo. [118]
−−⏑−¦⏑⏑−−¦¦−⏑−−¦⏑−⏑− savipulā
5
pāpo pi passati bhadraṁ yāva pāpaṁ na paccati,
⏑−⏑−¦⏑⏑−−¦¦⏑⏑−−−−¦⏑−⏑− pathyā
yadā ca paccati6 pāpaṁ atha pāpo7 pāpāni passati. [119]
1
PTS: Pāpavagga; Thai: Dhammapadagāthāya navamo Pāpavaggo.
2
BJT: abhitvaretha.
3
BJT, PTS, ChS: karoto.
4
PTS: kayirāthenaṁ; ChS: kayirā naṁ. Metre: note that the sarabhatti
vowel kayir- is discounted 3 times in the last verse, and also in lines a & b
here - but it has to be counted as a full vowel in line c to fit the metre.
5
PTS: passatī.
6
PTS: paccatī.
7
Thai places pāpo in brackets. Norman (WD) suggests that this is a
Vetālīya line, but if that is so it has a very unusual shape to it which
doesn’t occur elsewhere in the Dhammapada (cf. 69d; 120d).
A New Edition of the Dhammapada - 55
−−⏑−¦⏑⏑−−¦¦−⏑−−¦⏑−⏑− savipulā
bhadro pi passati1 pāpaṁ yāva bhadraṁ na paccati,
⏑−⏑−¦⏑⏑−−¦¦⏑⏑−−−−¦⏑−⏑− pathyā
2 3
yadā ca paccati bhadraṁ atha bhadro bhadrāni passati. [120]
−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
māppamaññetha4 pāpassa “na maṁ taṁ5 āgamissati”.
⏑⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
udabindunipātena udakumbho pi pūrati,
−⏑⏑−¦−−−−¦¦−⏑−−¦⏑−⏑− mavipulā
pūrati bālo6 pāpassa, thokathokam7-pi ācinaṁ. [121]
−⏑−−¦⏑−−−¦¦⏑−−¦−⏑−⏑− pathyā x 3
māppamaññetha8 puññassa “na maṁ taṁ9 āgamissati”.
⏑⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
udabindunipātena udakumbho pi pūrati,
−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
dhīro pūrati10 puññassa, thokathokam11-pi ācinaṁ. [122]
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
vāṇijo va bhayaṁ maggaṁ appasattho mahaddhano,
⏑−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
visaṁ jīvitukāmo va, pāpāni parivajjaye. [123]
1
PTS: passatī.
2
PTS: paccatī.
3
Thai places bhadro in brackets.
4
BJT: māpamaññetha; Thai, ChS: māvamaññetha.
5
Editor’s note: BJT actually prints mantaṁ here, but maṁ taṁ in the next
verse. PTS, ChS: man taṁ; Thai: mattaṁ.
6
PTS, ChS: pūrati bālo.
7
Thai: thokaṁ thokaṁ; ChS: thokaṁ thokam.
8
BJT: māpamaññetha; Thai, ChS: māvamaññetha.
9
PTS, ChS: man taṁ; Thai: mattaṁ.
10
BJT: pūrati dhīro; Thai: āpūrati dhīro.
11
Thai: thokaṁ thokaṁ; ChS: thokaṁ thokam.
A New Edition of the Dhammapada - 56
−−⏑−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑− pathyā x 2
pāṇimhi ce vaṇo nāssa hareyya pāṇinā visaṁ,
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
nābbaṇaṁ visam-anveti, natthi pāpaṁ akubbato. [124]
−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
yo appaduṭṭhassa narassa dussati,
−−⏑−¦−⏑,⏑¦−⏑−− Tuṭṭhubha x 3
suddhassa posassa anaṅgaṇassa,
⏑−⏑−¦−,−¦−⏑−−
tam-eva bālaṁ pacceti pāpaṁ
⏑⏑−⏑−,¦⏑⏑−¦−⏑−−
sukhumo rajo paṭivātaṁ va khitto. [125]
−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā x 2
1
gabbham-ekepapajjanti nirayaṁ pāpakammino,
−−⏑⏑¦⏑−−−¦¦⏑⏑−−⏑¦⏑−⏑−
saggaṁ sugatino yanti parinibbanti anāsavā. [126]
⏑−⏑−¦−,⏑⏑¦−⏑−− Tuṭṭhubha x 4
na antalikkhe, na samuddamajjhe,
⏑−⏑−¦−,⏑⏑¦−⏑−−
2
na pabbatānaṁ vivaraṁ pavissa,
⏑−⏑−,¦−⏑⏑¦−⏑−−
na vijjatī so jagatippadeso
−−⏑−,¦−−⏑¦−⏑−−
yatthaṭṭhito3 mucceyya4 pāpakammā. [127]
1
PTS: eke upapajjanti; ChS: eke uppajjanti.
2
Thai: pavīsa.
3
Thai: yatraṭṭhito.
4
PTS: muñceyya.
A New Edition of the Dhammapada - 57
⏑−⏑−¦−,⏑⏑¦−⏑−− Tuṭṭhubha x 4
na antalikkhe, na samuddamajjhe,
⏑−⏑−¦−,⏑⏑¦−⏑−−
1
na pabbatānaṁ vivaraṁ pavissa,
⏑−⏑−,¦−⏑⏑¦−⏑−−
na vijjatī2 so jagatippadeso
−−⏑−,¦−⏑⏑¦−⏑−−
3
yatthaṭṭhitaṁ nappasahetha maccu. [128]
Pāpavaggo navamo.4
1
Thai: pavīsa.
2
Editor’s note: BJT actually prints vijjati here, but vijjatī, as is required by
the metre, in the previous verse.
3
Thai: yatraṭṭhitaṁ nappasaheyya; ChS: yatthaṭṭhitaṁ nappasaheyya.
4
ChS: Pāpavaggo navamo niṭṭhito.
A New Edition of the Dhammapada - 58
10. Daṇḍavaggo1
−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno,
−−−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
attānaṁ upamaṁ katvā, na haneyya na ghātaye. [129]
−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
sabbe tasanti daṇḍassa, sabbesaṁ jīvitaṁ piyaṁ,
−−−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
attānaṁ upamaṁ katvā, na haneyya na ghātaye. [130]
⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
sukhakāmāni bhūtāni yo daṇḍena vihiṁsati,
2
−⏑−⏑¦⏑−−−¦¦−⏑−⏑⏑¦⏑−⏑−
attano sukham-esāno pecca so na labhate sukhaṁ. [131]
⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
sukhakāmāni bhūtāni yo daṇḍena na hiṁsati,
−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
attano sukham-esāno pecca so labhate sukhaṁ. [132]
−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā
māvoca pharusaṁ kañci, vuttā paṭivadeyyu’ taṁ,
−−⏑−¦−⏑⏑−¦¦⏑⏑−−¦⏑−⏑− bhavipulā
dukkhā hi sārambhakathā, paṭidaṇḍā phuseyyu’ taṁ. [133]
1
PTS: Daṇḍavagga; Thai: Dhammapadagāthāya dasamo Daṇḍavaggo.
2
Metre: note that the resolution at the 4th here is unusual in that we have to
take the negative as the first syllable in the resolution; it appears that the
negative is so closely attached syntactically to the word it modifies that it
is sometimes taken as though it were part of the following word
prosodically.
A New Edition of the Dhammapada - 59
⏑−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
sace neresi attānaṁ, kaṁso upahato yathā,
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
1
esa pattosi nibbānaṁ, sārambho te na vijjati. [134]
⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
yathā daṇḍena gopālo gāvo pāceti2 gocaraṁ,
−−⏑−¦⏑−⏑−¦¦−−−−¦⏑−⏑− Anuṭṭhubha
evaṁ jarā ca maccu ca āyuṁ pācenti3 pāṇinaṁ. [135]
⏑⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
atha pāpāni kammāni karaṁ bālo na bujjhati,
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sehi kammehi dummedho aggidaḍḍho va tappati. [136]
−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
yo daṇḍena adaṇḍesu appaduṭṭhesu dussati
⏑−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− 9 syllables
dasannam-aññataraṁ ṭhānaṁ khippam-eva nigacchati: [137]
−⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā x 2
vedanaṁ pharusaṁ jāniṁ, sarīrassa ca bhedanaṁ,
⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
4
garukaṁ vā pi ābādhaṁ, cittakkhepaṁ va pāpuṇe, [138]
1
BJT: nibbāṇaṁ.
2
ChS: pājeti.
3
ChS: pājenti.
4
ChS: cittakkhepañ-ca.
A New Edition of the Dhammapada - 60
−⏑−−¦⏑⏑−−¦¦−−−−¦⏑−⏑− savipulā
rājato vā1 upasaggaṁ,2 abbhakkhānaṁ va3 dāruṇaṁ,
⏑−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā
4 5 6 7
parikkhayaṁ va ñātīnaṁ, bhogānaṁ va pabhaṅguraṁ. [139]
⏑⏑−⏑¦⏑−−−¦¦−⏑⏑⏑¦⏑−⏑− pathyā
atha vāssa agārāni, aggi8 ḍahati pāvako.
−−⏑−¦−−−−¦¦⏑⏑−−⏑¦⏑−⏑− mavipulā
kāyassa bhedā duppañño nirayaṁ so upapajjati.9 [140]
⏑−⏑−¦−,⏑⏑¦−⏑−− Tuṭṭhubha x 4
na naggacariyā na jaṭā na paṅkā,
−−⏑−,¦−⏑⏑¦−⏑−−
nānāsakā10 thaṇḍilasāyikā vā,
1
PTS: va.
2
BJT, PTS: upassaggaṁ; the variant reading recorded here is m.c. to
produce the pathyā cadence, but savipulā is acceptable, so there is no need
for a change in the normal word form.
3
ChS: abbhakkhānañ-ca.
4
ChS: parikkhayañ-ca.
5
PTS: ñātinaṁ.
6
ChS: bhogānañ-ca. Metre: we might have expected a reading vā here as
the shortening of the vowel is not required m.c. It has probably arisen
through imitation of va (< vā) is the previous lines.
7
PTS: pabhaṅguṇaṁ.
8
PTS: aggī - this reading corrects the metre by avoiding 2 light syllables in
2nd & 3rd positions, but it doesn’t have good manuscript support.
9
PTS, ChS: sopapajjati.
10
BJT: nānāsikā.
A New Edition of the Dhammapada - 61
1
−−⏑−¦−,−⏑⏑¦−⏑−−
2
rājo ca jallaṁ ukkuṭikappadhānaṁ,
−−⏑−¦−,⏑⏑¦−⏑−−
sodhenti maccaṁ avitiṇṇakaṅkhaṁ. [141]
⏑−⏑−,¦−⏑⏑¦−⏑−− Tuṭṭhubha x 4
alaṅkato ce pi samaṁ careyya,
−−−−,¦⏑⏑−¦−⏑−−
santo danto niyato brahmacārī,3
−−⏑−¦−⏑,⏑¦−⏑−−
sabbesu bhūtesu nidhāya daṇḍaṁ,
−−⏑−,¦−⏑⏑¦−⏑−−
so brāhmaṇo so samaṇo sa4 bhikkhu. [142]
⏑−⏑−¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
hirīnisedho5 puriso koci lokasmi’6 vijjati,
−−−−¦⏑−⏑−¦¦−−−−¦⏑−⏑− Anuṭṭhubha
yo nindaṁ7 appabodhati8 asso bhadro kasām-iva.9 [143]
1
Metre: this is the extended form of the Tuṭṭhubha metre, pausing at the
fifth and re-starting from the same syllable.
2
PTS: rajo va jallaṁ; Thai, ChS: rajo jallaṁ.
3
Metre: note the Vedic opening which is found quite frequently in early
Pāḷi verse.
4
Metre: note that sa is read here m.c. for so, to produce the required
cadence.
5
Thai: hirinisedho; ī in the text is m.c. to avoid 2 light syllables in 2nd &
3rd position.
6
BJT: lokasmiṁ; in the text niggahīta is lost m.c. to give the normal
cadence.
7
Thai, ChS: niddaṁ.
8
BJT, Thai: apabodhati; ChS: apabodheti.
9
PTS numbers this verse 143a. Note that the long ā in kasām is m.c. to
produce the normal cadence.
A New Edition of the Dhammapada - 62
−−⏑−¦−−,⏑¦−⏑−− Tuṭṭhubha x 2
asso yathā bhadro kasāniviṭṭho
1
−−⏑−,¦−−⏑¦−⏑−⏑
ātāpino saṁvegino bhavātha.2
−−⏑,−¦−⏑⏑¦−⏑−⏑− Jagatī x 4
saddhāya sīlena ca vīriyena3 ca,
⏑−⏑−,¦−⏑⏑¦−⏑−⏑−
samādhinā dhammavinicchayena ca,
−−⏑−¦−,⏑⏑¦−⏑−⏑−
sampannavijjācaraṇā patissatā,
⏑−⏑⏑¦−,⏑⏑¦−⏑−⏑−
4
pahassatha dukkham-idaṁ anappakaṁ. [144]
⏑⏑−⏑⏑¦−⏑−⏑− Vetālīya x 4
udakaṁ hi nayanti nettikā,
⏑⏑−−⏑⏑¦−⏑−⏑−
usukārā namayanti tejanaṁ,
−−⏑⏑¦−⏑−⏑−
dāruṁ namayanti tacchakā,
−−−⏑⏑¦−⏑−⏑−
attānaṁ damayanti subbatā. [145]
Daṇḍavaggo dasamo.5
1
The break is unusual here, having a heavy 6th without the caesura which
normally follows it. We should probably understand saṁvĕgino m.c.
2
PTS numbers this part of the verse as 143b, and starts 144 from the next
line.
3
PTS, Thai: viriyena; ī in the text is m.c. to give the normal cadence.
4
ChS: jahissatha.
5
ChS: Daṇḍavaggo dasamo niṭṭhito.
A New Edition of the Dhammapada - 63
11. Jarāvaggo1
−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
ko nu hāso kim-ānando niccaṁ pajjalite sati?
−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
andhakārena onaddhā padīpaṁ na gavesatha?2 [146]
−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā x 2
passa cittakataṁ bimbaṁ arukāyaṁ samussitaṁ
−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
3
āturaṁ bahusaṅkappaṁ yassa natthi dhuvaṁ ṭhiti. [147]
⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
parijiṇṇam-idaṁ4 rūpaṁ roganīḷaṁ pabhaṅguraṁ,5
6
−⏑⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
bhijjati pūtisandeho maraṇantaṁ hi jīvitaṁ. [148]
−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
yānimāni apatthāni alāpūneva7 sārade,
−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
kāpotakāni aṭṭhīni tāni disvāna kā rati? [149]
1
PTS: Jarāvagga; Thai: Dhammapadagāthāya ekādasamo Jarāvaggo.
2
BJT, PTS: gavessatha.
3
Thai: dhuvaṇ-ṭhiti.
4
PTS: parijiṇṇaṁ idaṁ.
5
BJT: roganiḍḍhaṁ pabhaṅguraṁ; PTS: roganiḍḍaṁ pabhaṅguṇaṁ; Thai:
roganiddhaṁ pabhaṅguṇaṁ.
6
Metre: the 2nd and 3rd syllables of the prior line are light again in this
line.
7
ChS: alābūneva.
A New Edition of the Dhammapada - 64
−−−⏑¦⏑−⏑− Anuṭṭhubha x 4
aṭṭhīnaṁ nagaraṁ kataṁ
−⏑−⏑¦⏑−⏑−
maṁsalohitalepanaṁ,
−⏑⏑−¦⏑−⏑−
yattha jarā ca maccu ca
1
−−−−¦⏑−⏑−
māno makkho ca ohito. [150]
−−⏑−,¦−⏑⏑¦−⏑−− Tuṭṭhubha x 4
jīranti ve rājarathā sucittā,
⏑−⏑−¦−⏑,⏑¦−⏑−−
atho sarīram-pi jaraṁ upeti.
⏑−⏑−¦−,⏑⏑¦−⏑−−
satañ-ca dhammo na jaraṁ upeti,
−−⏑−,¦−⏑⏑¦−⏑−−
santo have sabbhi pavedayanti. [151]
−−⏑−¦−⏑⏑−¦¦⏑⏑−−¦⏑−⏑− bhavipulā
appassutāyaṁ puriso balivaddo2 va jīrati,
−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā
maṁsāni tassa vaḍḍhanti, paññā tassa na vaḍḍhati. [152]
⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
anekajātisaṁsāraṁ sandhāvissaṁ anibbisaṁ
⏑⏑−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
gahakārakaṁ gavesanto: dukkhā jāti punappunaṁ. [153]
1
Metre: this is a rare example of a samavutta Anuṭṭhubha verse.
2
ChS: balibaddo.
A New Edition of the Dhammapada - 65
⏑⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā x 3
gahakāraka diṭṭhosi! puna gehaṁ na kāhasi:
−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
1 2
sabbā te phāsukā bhaggā, gahakūṭaṁ visaṅkhitaṁ,
⏑−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
visaṅkhāragataṁ cittaṁ, taṇhānaṁ khayam-ajjhagā. [154]
⏑⏑−−¦−⏑−−¦¦⏑−−−¦⏑−⏑− ravipulā
acaritvā brahmacariyaṁ aladdhā yobbane dhanaṁ
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
jiṇṇakoñcā va jhāyanti khīṇamacche va pallale. [155]
⏑⏑−−¦−⏑−−¦¦⏑−−−¦⏑−⏑− ravipulā
acaritvā brahmacariyaṁ aladdhā yobbane dhanaṁ
−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā
senti cāpātikhittā3 va purāṇāni anutthunaṁ. [156]
4
Jarāvaggo ekādasamo.
1
PTS: ete.
2
Thai, ChS: visaṅkhataṁ.
3
Thai, ChS: cāpātikhīṇā.
4
ChS: Jarāvaggo ekādasamo niṭṭhito.
A New Edition of the Dhammapada - 66
12. Attavaggo1
−−−−¦⏑−−−¦¦−−⏑−¦⏑−⏑− pathyā x 2
attānañ-ce piyaṁ jaññā rakkheyya naṁ surakkhitaṁ
−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
tiṇṇam-aññataraṁ2 yāmaṁ paṭijaggeyya paṇḍito. [157]
−−⏑−¦⏑⏑⏑−¦¦⏑⏑−−¦⏑−⏑− navipulā
3
attānam-eva paṭhamaṁ patirūpe nivesaye,
⏑−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā
athaññam-anusāseyya na kilisseyya paṇḍito. [158]
−−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑− pathyā
attānañ-ce tathā kayirā yathaññam-anusāsati,
⏑−−⏑¦⏑⏑−−¦¦−−⏑⏑¦⏑−⏑− savipulā
4
sudanto vata dametha, attā hi kira duddamo. [159]
−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
attā hi attano nātho ko hi nātho paro siyā?
−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
attanā va sudantena nāthaṁ labhati dullabhaṁ. [160]
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
5
attanā va kataṁ pāpaṁ attajaṁ attasambhavaṁ,
⏑⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
abhimatthati dummedhaṁ vajiraṁ vasmamayaṁ6 maṇiṁ. [161]
1
PTS: Attavagga; Thai: Dhammapadagāthāya dvādasamo Attavaggo.
2
PTS, ChS: tiṇṇaṁ aññataraṁ.
3
Thai: paṭirūpe.
4
BJT, Thai: dammetha.
5
ChS: attanā hi.
6
PTS: v’ amhamayaṁ; Thai: vamhayaṁ.
A New Edition of the Dhammapada - 67
−⏑−−¦⏑−−−¦¦−⏑−−⏑¦⏑−⏑− pathyā x 2
yassa accantadussīlyaṁ māluvā sālam-ivotataṁ1
⏑−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
karoti so tathattānaṁ yathā naṁ icchatī diso. [162]
⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā x 2
sukarāni asādhūni attano ahitāni ca,
−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
yaṁ ve hitañ-ca sādhuñ-ca2 taṁ ve paramadukkaraṁ. [163]
−−⏑−¦⏑⏑⏑−¦¦−−−−¦⏑−⏑− navipulā
yo sāsanaṁ arahataṁ ariyānaṁ dhammajīvinaṁ,
⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
paṭikkosati dummedho diṭṭhiṁ nissāya pāpikaṁ,
⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
phalāni kaṭṭhakasseva attaghaññāya3 phallati. [164]
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
4
attanā va kataṁ pāpaṁ, attanā saṅkilissati,
−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
attanā akataṁ pāpaṁ, attanā va visujjhati,
−−⏑−¦−−−−¦¦−⏑−−¦⏑−⏑− mavipulā
suddhī asuddhī5 paccattaṁ, nāñño aññaṁ6 visodhaye. [165]
1
Thai, ChS: sālamivotthataṁ. Metre: there are 9 syllables in line b.
2
Editor’s note: BJT, hitañ-ca sādhuṁ ca.
3
ChS: attaghātāya.
4
ChS: attanā hi.
5
BJT, Thai: suddhi asuddhī; ChS: suddhī asuddhi.
6
BJT: nāññam-añño.
A New Edition of the Dhammapada - 68
−⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑− pathyā x 2
atta-d-atthaṁ paratthena bahunā pi na hāpaye,
−⏑−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
atta-d-attham-abhiññāya sa-d-atthapasuto siyā. [166]
Attavaggo dvādasamo.1
1
ChS: Attavaggo dvādasamo niṭṭhito.
A New Edition of the Dhammapada - 69
13. Lokavaggo1
−−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā x 2
hīnaṁ dhammaṁ na seveyya, pamādena na saṁvase,
−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
micchādiṭṭhiṁ na seveyya, na siyā lokavaḍḍhano.2 [167]
−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
uttiṭṭhe nappamajjeyya, dhammaṁ sucaritaṁ care,
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
3
dhammacārī sukhaṁ seti asmiṁ loke paramhi ca. [168]
−−⏑−¦⏑⏑⏑−¦¦⏑−−⏑¦⏑−⏑− navipulā
dhammaṁ care sucaritaṁ, na naṁ duccaritaṁ care,
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
dhammacārī sukhaṁ seti asmiṁ loke paramhi ca. [169]
⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
yathā bubbulakaṁ4 passe, yathā passe marīcikaṁ,
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
evaṁ lokaṁ avekkhantaṁ maccurājā na passati. [170]
−⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
etha passathimaṁ lokaṁ cittaṁ rājarathūpamaṁ
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yattha bālā visīdanti, natthi saṅgo vijānataṁ. [171]
1
PTS: Lokavagga; Thai: Dhammapadagāthāya terasamo Lokavaggo.
2
BJT: lokavaddhano.
3
Editor’s note: BJT, dhammacāri, but cf. the next verse.
4
Thai, ChS: pubbuḷakaṁ.
A New Edition of the Dhammapada - 70
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
yo ca pubbe pamajjitvā pacchā so nappamajjati,
⏑⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
1
sŏ imaṁ lokaṁ pabhāseti abbhā mutto va candimā. [172]
−⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑− pathyā x 2
2
yassa pāpaṁ kataṁ kammaṁ kusalena pithīyati,
⏑⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
sŏ imaṁ 3 lokaṁ pabhāseti abbhā mutto va candimā. [173]
−⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑− pathyā x 2
andhabhūto ayaṁ loko, tanukettha vipassati,
⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
4
sakunto jālamutto va appo saggāya gacchati. [174]
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
haṁsādiccapathe5 yanti, ākāse yanti iddhiyā,
−−⏑−¦−−−−¦¦−−−−¦⏑−⏑− mavipulā
6 7
nīyanti dhīrā lokamhā jetvā māraṁ savāhanaṁ. [175]
−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
8
ekaṁ dhammaṁ atītassa musāvādissa jantuno
⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
vitiṇṇaparalokassa natthi pāpaṁ akāriyaṁ. [176]
1
PTS, ChS: somaṁ. This reading looks very much like a correction to the
metre, and the lectio difficilior is to be preferred both here and below.
2
ChS: pidhīyati.
3
PTS, ChS: somaṁ.
4
ChS: sakuṇo.
5
Thai: haṁsā ādiccapathe.
6
BJT: niyyanti.
7
BJT, ChS: savāhiniṁ; PTS: savāhaniṁ.
8
Editor’s note: BJT, jantūno, printer’s error.
A New Edition of the Dhammapada - 71
1
⏑−⏑−¦−,−⏑−¦−⏑−− Tuṭṭhubha x 4
i
na ve kadar yā devalokaṁ vajanti,
−−⏑−,¦−⏑−¦−⏑−−
bālā have nappasaṁsanti dānaṁ,
−−⏑−¦−,⏑⏑¦−⏑−−
dhīro ca dānaṁ anumodamāno,
−−⏑−¦−⏑,⏑¦−⏑−−
2
teneva so hoti sukhī parattha. [177]
⏑−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
3
pathavyā ekarajjena saggassa gamanena vā
−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
sabbalokādhipaccena sotāpattiphalaṁ varaṁ. [178]
Lokavaggo terasamo.4
1
Metre: another example of the extended Tuṭṭhubha, pausing at the fifth
and re-starting from the same syllable.
2
Editor’s note: BJT, sūkhī, printer’s error; in the text ī is m.c. to give the
normal cadence.
3
ChS: pathabyā.
4
ChS: Lokavaggo terasamo niṭṭhito.
A New Edition of the Dhammapada - 72
14. Buddhavaggo1
−⏑⏑−¦−⏑−⏑− Vetālīya
yassa jitaṁ nāvajīyati,
⏑−−⏑−¦−⏑−⏑−− Opacchandasaka
jitaṁ assa2 no yāti koci loke,
−−⏑⏑¦−⏑−⏑− Vetālīya x 2
3
tam-buddham -anantagocaraṁ
⏑⏑−−⏑⏑¦−⏑−⏑−
apadaṁ kena padena nessatha? [179]
−⏑−⏑¦−⏑−⏑− Vetālīya x 4
yassa jālinī visattikā,
−−−⏑⏑¦−⏑−⏑−
taṇhā natthi kuhiñci netave,
−−⏑⏑¦−⏑−⏑−
4
tam-buddham -anantagocaraṁ
⏑⏑−−⏑⏑¦−⏑−⏑−
apadaṁ kena padena nessatha? [180]
−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā
ye jhānapasutā dhīrā nekkhammūpasame ratā,
−−⏑−¦−⏑⏑−−¦¦−−−−¦⏑−⏑− mavipulā
devā pi tesaṁ pihayanti, sambuddhānaṁ satīmataṁ. [181]
1
PTS: Buddhavagga; Thai: Dhammapadagāthāya cuddasamo
Buddhavaggo.
2
BJT, Thai: jitam-assa.
3
Thai: taṁ buddhaṁ.
4
Thai: taṁ buddhaṁ.
A New Edition of the Dhammapada - 73
−−⏑−¦⏑⏑⏑−−¦¦−−−−¦⏑−⏑− pathyā
kiccho manussapaṭilābho, kicchaṁ macchāna’1 jīvitaṁ,
2
−−−−¦⏑⏑⏑−¦¦−−−−¦⏑−−− navipulā
3 4
kicchaṁ saddhammasavanaṁ, kiccho buddhānam uppādo. [182]
−⏑−−¦⏑⏑⏑⏑−¦¦⏑⏑−⏑⏑¦⏑−⏑− Anuṭṭhubha
sabbapāpassa akaraṇaṁ, kusalassa upasampadā,5
⏑−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
sacittapariyodapanaṁ - etaṁ buddhāna’ sāsanaṁ. [183]
−−⏑⏑¦−⏑−⏑−− Opacchandasaka x 4
khantī paramaṁ tapo titikkhā,6
−−−⏑⏑¦−⏑−⏑−−
7
nibbānaṁ paramaṁ vadanti buddhā.
⏑⏑−⏑⏑¦−⏑−⏑−−
na hi pabbajito parūpaghātī,
⏑⏑−−⏑⏑¦−⏑−⏑−−
samaṇo8 hoti paraṁ viheṭhayanto. [184]
1
ChS: maccāna; in the text niggahīta is lost m.c. to give the normal
cadence.
2
Metre: the cadence is incorrect in this line - as Norman (WD) says, it may
be this was originally a prior line (showing pathyā structure) which has
been taken over.
3
Thai, ChS: saddhammassavanaṁ.
4
BJT: buddhānaṁ.
5
Thai: kusalassūpasampadā.
6
Thai: tītikkhā, printer’s error.
7
BJT: nibbāṇaṁ.
8
ChS: na samaṇo.
A New Edition of the Dhammapada - 74
⏑⏑⏑−−¦⏑⏑⏑−−¦¦−⏑−−¦⏑−⏑− ravipulā
anupavādo anupaghāto,1 pātimokkhe ca saṁvaro,
−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
mattaññutā ca bhattasmiṁ, pantañ-ca sayanāsanaṁ,
⏑⏑−−¦⏑−−−¦¦−−−¦−⏑−⏑−
adhicitte ca āyogo - etaṁ buddhāna’ sāsanaṁ. [185]
⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
na kahāpaṇavassena titti kāmesu vijjati,
−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
2
“appassādā dukhā kāmā” iti viññāya paṇḍito, [186]
⏑⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
api dibbesu kāmesu ratiṁ so nādhigacchati.
−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
taṇhakkhayarato hoti sammāsambuddhasāvako. [187]
⏑−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā x 2
3
bahuṁ ve saraṇaṁ yanti, pabbatāni vanāni ca,
−−⏑−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
ārāmarukkhacetyāni, manussā bhayatajjitā. [188]
−−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
netaṁ kho saraṇaṁ khemaṁ, netaṁ saraṇam-uttamaṁ,
−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
netaṁ saraṇam-āgamma4 sabbadukkhā pamuccati. [189]
1
BJT, Thai, ChS: anūpavādo anūpaghāto. It should be noted that the PTS
readings (which I have accepted here) are based on the old Thai
manuscripts only, but the reading anū in the other editions has probably
arisen through imitation of parūpaghātī in the previous verse. If anū- is
the correct reading then we have to accept the fact that the metre is very
wrong indeed, giving a 10 syllable line.
2
Thai: dukkhā; in the text the consonant cluster is simplified m.c. to
produce the pathyā cadence.
3
BJT: bahū.
4
PTS: saraṇaṁ āgamma, also in 192 below.
A New Edition of the Dhammapada - 75
−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
yo ca buddhañ-ca dhammañ-ca saṅghañ-ca saraṇaṁ gato,
−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
1
cattāri ariyasaccāni sammappaññāya passati: [190]
−−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
etaṁ kho saraṇaṁ khemaṁ, etaṁ saraṇam-uttamaṁ,
−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
2
etaṁ saraṇam-āgamma sabbadukkhā pamuccati. [192]
−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
dullabho purisājañño, na so sabbattha jāyati,
−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
3 4
yattha so jāyatī dhīro taṁ kulaṁ sukham-edhati. [193]
⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
sukho buddhānam5-uppādo, sukhā saddhammadesanā,
⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
sukhā saṅghassa sāmaggī,6 samaggānaṁ tapo sukho. [194]
−−⏑−¦−⏑⏑−¦¦−−⏑⏑¦⏑−⏑− bhavipulā
pūjārahe pūjayato, buddhe yadi va sāvake,
⏑−⏑⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā
papañcasamatikkante, tiṇṇasokapariddave. [195]
1
PTS: sammapaññāya.
2
PTS: saraṇaṁ āgamma.
3
BJT, ChS: jāyati; in the text ī is m.c. to give the pathyā cadence.
4
Editor’s note: BJT, kūlaṁ, printer’s error.
5
BJT, PTS, Thai: buddhānaṁ.
6
BJT: sāmaggi.
A New Edition of the Dhammapada - 76
−−⏑−¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipulā
te tādise pūjayato, nibbute akutobhaye,
⏑−−−¦−−−−¦¦⏑−⏑⏑¦⏑−⏑− mavipulā
na sakkā puññaṁ saṅkhātuṁ imettam-api kenaci. [196]
Buddhavaggo cuddasamo.1
2
Paṭhamakabhāṇavāraṁ.
1
Editor’s note: BJT, cuddasamo Buddhavaggo, against its normal practice
of putting the name first. ChS: Buddhavaggo cuddasamo niṭṭhito.
2
ChS: omits this end title.
A New Edition of the Dhammapada - 77
15. Sukhavaggo1
⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā x 2
susukhaṁ vata jīvāma verinesu averino,
−⏑−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
verinesu manussesu viharāma averino. [197]
⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā x 2
susukhaṁ vata jīvāma āturesu anāturā,
−⏑−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
āturesu manussesu viharāma anāturā. [198]
⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā x 2
2
susukhaṁ vata jīvāma ussukesu anussukā
−⏑−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
ussukesu manussesu viharāma anussukā. [199]
⏑⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
3
susukhaṁ vata jīvāma yesaṁ no natthi kiñcanaṁ,
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
pītibhakkhā bhavissāma devā ābhassarā yathā. [200]
⏑−−−¦⏑⏑⏑−¦¦−−−⏑¦⏑−⏑− navipulā
jayaṁ veraṁ pasavati dukkhaṁ seti parājito,
⏑⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā
upasanto sukhaṁ seti hitvā jayaparājayaṁ. [201]
−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā x 2
natthi rāgasamo aggi, natthi dosasamo kali,
−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
natthi khandhasamā1 dukkhā, natthi santiparaṁ sukhaṁ. [202]
1
PTS: Sukhavagga; Thai: Dhammapadagāthāya paṇṇarasamo Sukhavaggo.
2
Editor’s note: BJT, ussūkesu, printer’s error.
3
PTS, Thai: yesan.
A New Edition of the Dhammapada - 78
⏑−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
jighacchā paramā rogā, saṅkhāraparamā dukhā, 2
−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
3
etaṁ ñatvā yathābhūtaṁ nibbānaṁ paramaṁ sukhaṁ. [203]
−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
ārogyaparamā lābhā, santuṭṭhiparamaṁ dhanaṁ,
−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
vissāsaparamā ñātī, nibbānaṁ paramaṁ4 sukhaṁ. [204]
⏑⏑−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑− pathyā x 2
pavivekarasaṁ pitvā,5 rasaṁ upasamassa ca,
−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
niddaro hoti nippāpo, dhammapītirasaṁ pivaṁ.6 [205]
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
7
sāhu dassanam-ariyānaṁ, sannivāso sadā sukho,
⏑−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
adassanena bālānaṁ niccam-eva sukhī siyā. [206]
1
PTS, Thai: khandhādisā.
2
PTS: saṅkhārā paramā dukhā; Thai: saṅkhārā paramā dukkhā; in the text
the consonant cluster has been simplified m.c. to give the normal cadence.
3
BJT: nibbāṇaparamaṁ.
4
BJT: nibbāṇaparamaṁ.
5
PTS: pītvā.
6
BJT: pibaṁ.
7
PTS: sādhu.
A New Edition of the Dhammapada - 79
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 3
bālasaṅgatacārī hi dīgham-addhāna’ socati,
−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
dukkho bālehi saṁvāso amitteneva sabbadā.
−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
dhīro ca sukhasaṁvāso ñātīnaṁ va samāgamo. [207]
tasmā hi,
−−⏑−¦−⏑,⏑¦−⏑−− Tuṭṭhubha x 3
dhīrañ-ca paññañ-ca bahussutañ-ca,
−−⏑−¦−,⏑⏑¦−⏑−−
dhorayhasīlaṁ vatavantam-ariyaṁ,1
−−⏑−,¦−⏑⏑¦−⏑−−
taṁ tādisaṁ sappurisaṁ sumedhaṁ,
⏑−⏑−¦−⏑⏑¦−⏑−⏑− Jagatī
bhajetha nakkhattapathaṁ va candimā. [208]
2
Sukhavaggo paṇṇarasamo.
1
BJT, PTS: āriyaṁ.
2
Editor’s note: BJT, Paṇṇarasamo sukhavaggo, against its normal practice
of putting the name first. PTS: Sukhavaggo pannarasamo; ChS:
Sukhavaggo pannarasamo niṭṭhito.
A New Edition of the Dhammapada - 80
16. Piyavaggo1
⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
ayoge yuñjam-attānaṁ,2 yogasmiñ-ca ayojayaṁ,
−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
atthaṁ hitvā piyaggāhī, pihetattānuyoginaṁ. [209]
−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā
mā piyehi samāgañchī3 appiyehi kudācanaṁ,
⏑−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑− 9 syllables
piyānaṁ adassanaṁ dukkhaṁ, appiyānañ-ca dassanaṁ. [210]
−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
tasmā piyaṁ na kayirātha, piyāpāyo hi pāpako,
−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
ganthā tesaṁ na vijjanti yesaṁ natthi piyāppiyaṁ. [211]
⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā x 2
piyato jāyatī soko, piyato jāyatī bhayaṁ,
⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
piyato vippamuttassa natthi soko kuto bhayaṁ. [212]
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
pemato jāyatī soko, pemato jāyatī bhayaṁ,
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
pemato vippamuttassa natthi soko kuto bhayaṁ. [213]
⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā x 2
ratiyā jāyatī soko, ratiyā jāyatī bhayaṁ,
⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
ratiyā vippamuttassa natthi soko kuto bhayaṁ. [214]
1
PTS: Piyavagga; Thai: Dhammapadagāthāya soḷasamo Piyavaggo.
2
PTS: yuñjaṁ attānaṁ.
3
PTS, ChS: samāgañchi.
A New Edition of the Dhammapada - 81
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
kāmato jāyatī soko, kāmato jāyatī bhayaṁ,
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
kāmato vippamuttassa natthi soko kuto bhayaṁ. [215]
−−⏑−¦⏑−−−¦¦−−⏑−¦⏑−⏑− pathyā x 2
taṇhāya jāyatī soko, taṇhāya jāyatī bhayaṁ,
−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
taṇhāya vippamuttassa natthi soko kuto bhayaṁ. [216]
−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
sīladassanasampannaṁ, dhammaṭṭhaṁ saccavedinaṁ1
−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
2
attano kamma’ kubbānaṁ, taṁ jano kurute piyaṁ. [217]
−⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑− pathyā
chandajāto anakkhāte, manasā ca phuṭo3 siyā,
4
−−⏑⏑−⏑⏑−⏑−−¦¦−−−−¦⏑−⏑− irregular
5
kāmesu ca appaṭibaddhacitto, uddhaṁsoto ti vuccati. [218]
⏑−⏑−¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
cirappavāsiṁ purisaṁ dūrato sotthim-āgataṁ,
−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā
ñātimittā suhajjā ca abhinandanti āgataṁ. [219]
1
PTS, Thai: saccavādinaṁ.
2
Thai: tañjano.
3
Thai: phuṭho.
4
Metre: line c, as it stands, does not fit into any metre, if we read cā m.c. it
gives a Tuṭṭhubha line - but as that would make the 3rd line Tuṭṭhubha in
what is otherwise a Siloka verse the solution does not seem very
satisfactory.
5
Thai: kāme ca apaṭibaddhacitto.
A New Edition of the Dhammapada - 82
⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
tatheva katapuññam-pi asmā lokā paraṁ gataṁ,
−−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
1
puññāni paṭigaṇhanti piyaṁ ñātīva āgataṁ. [220]
Piyavaggo soḷasamo.2
1
BJT: patigaṇhanti.
2
Editor’s note: BJT, Soḷasamo piyavaggo, against its normal practice of
putting the name first; ChS: Piyavaggo soḷasamo niṭṭhito.
A New Edition of the Dhammapada - 83
17. Kodhavaggo1
−−⏑−,¦−⏑⏑¦−⏑−− Tuṭṭhubha x 4
kodhaṁ jahe vippajaheyya mānaṁ
−−⏑−,¦−⏑⏑¦−⏑−−
saṁyojanaṁ sabbam-atikkameyya
−−⏑−¦−−,⏑¦−⏑−−
taṁ2 nāmarūpasmiṁ3 asajjamānaṁ
⏑−⏑−,¦−⏑⏑¦−⏑−−
akiñcanaṁ nānupatanti dukkhā. [221]
−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā (x 2)
yo ve uppatitaṁ kodhaṁ rathaṁ bhantaṁ va dhāraye,
4
⏑⏑−−¦⏑−−−¦¦−−−−⏑¦⏑−⏑−
tam-ahaṁ sārathiṁ brūmi rasmiggāho itaro jano. [222]
−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā
akkodhena jine kodhaṁ, asādhuṁ sādhunā jine,
⏑−⏑−¦−−−−¦¦−−⏑⏑⏑¦⏑−⏑− mavipulā
5
jine kadariyaṁ dānena, saccena alikavādinaṁ. [223]
−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
saccaṁ bhaṇe na kujjheyya, dajjāppasmim-pi yācito,6
−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
etehi tīhi ṭhānehi gacche devāna’ santike. [224]
1
PTS: Kodhavagga; Thai: Dhammapadagāthāya sattarasamo Kodhavaggo.
2
Thai: Tan.
3
PTS, ChS: -rūpasmim.
4
Metre: line d has 9 syllables, we could correct it by reading ’taro m.c.
5
PTS, ChS: saccenālikavādinaṁ.
6
PTS, Thai: dajjā appasmi yācito; ChS: dajjā appampi yācito.
A New Edition of the Dhammapada - 84
⏑−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
ahiṁsakā ye munayo, niccaṁ kāyena saṁvutā,
−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
te yanti accutaṁ ṭhānaṁ, yattha gantvā na socare. [225]
⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
sadā jāgaramānānaṁ ahorattānusikkhinaṁ,
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
nibbānaṁ1 adhimuttānaṁ, atthaṁ gacchanti āsavā. [226]
−−⏑−¦−⏑⏑−¦¦−−−⏑¦⏑−⏑− bhavipulā
porāṇam-etaṁ atula netaṁ ajjatanām-iva,
−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
2
nindanti tuṇhim-āsīnaṁ, nindanti bahubhāṇinaṁ,
⏑⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
mitabhāṇinam-pi3 nindanti, natthi loke anindito. [227]
⏑−⏑⏑⏑¦⏑−⏑−¦¦⏑−⏑⏑¦⏑−⏑− Anuṭṭhubha
na cāhu na ca bhavissati na cetarahi vijjati
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
ekantaṁ nindito poso ekantaṁ vā pasaṁsito. [228]
−−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑− pathyā
yañ-ce viññū pasaṁsanti, anuvicca suve suve,
−−⏑−¦−−−−¦¦−−−⏑¦⏑−⏑− mavipulā
acchiddavuttiṁ medhāviṁ, paññāsīlasamāhitaṁ, [229]
−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
nekkhaṁ4 jambonadasseva, ko taṁ ninditum-arahati?
−−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
devā pi naṁ pasaṁsanti, brahmunā pi pasaṁsito. [230]
1
BJT: nibbāṇaṁ.
2
PTS: tuṇhiṁ āsīnaṁ.
3
BJT, Thai, ChS: mitabhāṇampi.
4
ChS: nikkhaṁ.
A New Edition of the Dhammapada - 85
−−⏑−¦−−−−¦¦−−⏑−¦⏑−⏑− mavipulā
kāyappakopaṁ rakkheyya, kāyena1 saṁvuto siyā,
−⏑−⏑¦⏑−−−¦¦−−⏑⏑⏑¦⏑−⏑− pathyā
kāyaduccaritaṁ hitvā kāyena sucaritaṁ care. [231]
⏑−⏑−¦−−−−¦¦−−⏑−¦⏑−⏑− mavipulā
vacīpakopaṁ rakkheyya, vācāya saṁvuto siyā,
⏑−−⏑¦⏑−−−¦¦−−⏑⏑⏑¦⏑−⏑− pathyā
vacīduccaritaṁ hitvā vācāya sucaritaṁ care. [232]
⏑−⏑−¦−−−−¦¦⏑⏑−−¦⏑−⏑− mavipulā
manopakopaṁ rakkheyya, manasā saṁvuto siyā,
⏑−−⏑¦⏑−−−¦¦⏑⏑−⏑⏑¦⏑−⏑− pathyā
manoduccaritaṁ hitvā manasā sucaritaṁ care. [233]
−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
kāyena saṁvutā dhīrā, atho vācāya saṁvutā,
⏑⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
manasā saṁvutā dhīrā, te ve suparisaṁvutā. [234]
Kodhavaggo sattarasamo.2
1
Thai: kāyana, printer’s error - correctly printed in the next line.
2
Editor’s note: BJT, Sattarasamo kodhavaggo, against its normal practice
of putting the name first; ChS: Kodhavaggo sattarasamo niṭṭhito.
A New Edition of the Dhammapada - 86
18. Malavaggo1
−⏑⏑−¦−⏑−⏑− Vetālīya x 4
paṇḍupalāso va dānisi,
⏑⏑⏑⏑−⏑⏑¦−⏑−⏑−
yamapurisā pi ca taṁ2 upaṭṭhitā,
−−⏑⏑¦−⏑−⏑−
uyyogamukhe ca tiṭṭhasi,
−−−⏑⏑¦−⏑−⏑−
pātheyyam-pi ca te na vijjati. [235]
−⏑−⏑¦−⏑−⏑− Vetālīya x 4
so karohi dīpam-attano,
−−−⏑⏑¦−⏑−⏑−
khippaṁ vāyama paṇḍito bhava,
−−⏑⏑¦−⏑−⏑−
niddhantamalo anaṅgaṇo,
−−⏑⏑⏑¦−⏑−⏑−
dibbaṁ ariyabhūmim-ehisi.3 [236]
⏑⏑−⏑⏑¦−⏑−⏑− Vetālīya x 4
upanītavayo ca dānisi,
−⏑−−⏑⏑¦−⏑−⏑−
sampayātosi yamassa santike,4
1
PTS: Malavagga; Thai: Dhammapadagāthāya aṭṭharasamo Malavaggo.
2
ChS: te.
3
ChS: ariyabhūmiṁ upehisi; Metre: the opening of this line is one mattā too
short. Norman (WD) suggests reading āriya- (−⏑⏑).
4
Thai: santikaṁ. Metre: for this variation see the Introduction to the
Prosody.
A New Edition of the Dhammapada - 87
−−⏑⏑−¦−⏑−⏑−
vāso pi ca te1 natthi antarā,
−−−⏑⏑¦−⏑−⏑−
pātheyyam-pi ca te na vijjati. [237]
−⏑−⏑¦−⏑−⏑− Vetālīya x 4
so karohi dīpam-attano,
−−−⏑⏑¦−⏑−⏑−
khippaṁ vāyama paṇḍito bhava,
−−⏑⏑¦−⏑−⏑−
niddhantamalo anaṅgaṇo,
⏑⏑−−⏑⏑¦−⏑−⏑−
2
na punaṁ jātijaraṁ upehisi. [238]
⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
anupubbena medhāvī thokathokaṁ3 khaṇe khaṇe,
−−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
kammāro rajatasseva niddhame malam-attano. [239]
⏑⏑−⏑⏑¦−⏑−⏑− Vetālīya x 4
ayasā va malaṁ samuṭṭhitaṁ,
4
⏑−−⏑⏑¦−⏑−⏑−
taduṭṭhāya tam-eva khādati,
1
ChS: vāso te. The Burmese edition has adopted this reading to regularize
the metre. Norman (WD) suggests we read vāsŏ pi ca tĕ, which would
have the same effect, but note that the shape of the variation would be
unusual again here, which must count against it. However this is probably
simply a posterior line used in prior position by way of metrical license,
and no ‘correction’ is needed (cf. 45c).
2
BJT, Thai: puna.
3
Thai, ChS: thokaṁ thokaṁ.
4
Metre: we need to count the first syllable as heavy (pādādigaru) here to
complete the mattā count.
A New Edition of the Dhammapada - 88
−−⏑⏑¦−⏑−⏑−
evaṁ atidhonacārinaṁ
⏑⏑−−⏑⏑¦−⏑−⏑−
1
sakakammāni nayanti duggatiṁ. [240]
⏑−−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā x 2
asajjhāyamalā mantā, anuṭṭhānamalā gharā,
⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
malaṁ vaṇṇassa kosajjaṁ, pamādo rakkhato malaṁ. [241]
⏑−⏑−¦−⏑⏑−¦¦−−−⏑¦⏑−⏑− bhavipulā
malitthiyā duccaritaṁ, maccheraṁ dadato malaṁ,
⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
malā ve pāpakā dhammā asmiṁ loke paramhi ca. [242]
⏑−⏑−¦⏑⏑⏑−¦¦⏑−−⏑¦⏑−⏑− navipulā
tato malā malataraṁ, avijjā paramaṁ malaṁ,
−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
etaṁ malaṁ pahatvāna nimmalā hotha bhikkhavo. [243]
⏑−−⏑¦⏑⏑−−¦¦−⏑−−¦⏑−⏑− savipulā
2
sujīvaṁ ahirikena kākasūrena dhaṁsinā,
−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
pakkhandinā pagabbhena, saṅkiliṭṭhena jīvitaṁ. [244]
⏑−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
hirīmatā3 ca dujjīvaṁ, niccaṁ sucigavesinā,
⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
alīnenāpagabbhena,4 suddhājīvena passatā. [245]
1
Thai, ChS: sāni kammāni.
2
PTS: ahirīkena.
3
BJT, Thai: hirimatā.
4
PTS: alīnen’ appagabbhena.
A New Edition of the Dhammapada - 89
−−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā
yo pāṇam-atipāteti,1 musāvādañ-ca bhāsati,
−−⏑−¦−−⏑⏑−¦¦⏑⏑−−¦⏑−⏑− mavipulā
loke adinnaṁ ādiyati, paradārañ-ca gacchati, [246]
⏑−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā
surāmerayapānañ-ca yo naro anuyuñjati,
⏑−⏑−¦−−−−¦¦−−⏑⏑¦⏑−⏑− mavipulā
idhevam-eso2 lokasmiṁ mūlaṁ khanati3 attano. [247]
−−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
4
evaṁ bho purisa jānāhi pāpadhammā asaññatā.
−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
mā taṁ lobho adhammo ca ciraṁ dukkhāya randhayuṁ. [248]
⏑−⏑−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑− pathyā
dadāti5 ve yathāsaddhaṁ yathāpasādanaṁ jano,
−⏑−−¦⏑⏑⏑−¦¦⏑−−−¦⏑−⏑− navipulā
6
tattha yo maṅku bhavati paresaṁ pānabhojane
⏑−⏑−¦−−−−¦¦⏑−−⏑¦⏑−⏑− mavipulā
7
na so divā vā rattiṁ vā samādhiṁ adhigacchati. [249]
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
yassa cetaṁ samucchinnaṁ mūlaghaccaṁ samūhataṁ,
⏑−⏑−¦−−−−¦¦⏑−−⏑¦⏑−⏑− mavipulā
sa ve divā vā rattiṁ vā samādhiṁ8 adhigacchati. [250]
1
PTS: pāṇaṁ atimāteti; Thai: pāṇam-atipāpeti.
2
BJT: idheva poso.
3
BJT, ChS: khaṇati.
4
BJT: evam-bho.
5
PTS: dadanti.
6
BJT: tattha ve maṅku yo hoti; Thai: tattha yo maṅkuto hoti.
7
ChS: samādhim.
8
ChS: samādhim.
A New Edition of the Dhammapada - 90
−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā x 2
natthi rāgasamo aggi, natthi dosasamo gaho,
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
natthi mohasamaṁ jālaṁ, natthi taṇhāsamā nadī. [251]
⏑−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā x 3
sudassaṁ vajjam-aññesaṁ, attano pana duddasaṁ,
⏑−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
paresaṁ hi sŏ vajjāni opunāti1 yathā bhusaṁ,2
−⏑−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
attano pana chādeti kaliṁ va kitavā saṭho. [252]
⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
paravajjānupassissa niccaṁ ujjhānasaññino
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
āsavā tassa vaḍḍhanti, ārā so āsavakkhayā. [253]
−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā
3 4
ākāse va padaṁ natthi, samaṇo natthi bāhire,
⏑−−⏑¦⏑−⏑−¦¦−⏑−−¦⏑−⏑− Anuṭṭhubha
papañcābhiratā pajā, nippapañcā tathāgatā. [254]
1
BJT: opuṇāti.
2
Editor’s note: BJT, bhūsaṁ, printer’s error.
3
BJT: ākāse padaṁ; PTS: ākāse ca padaṁ.
4
PTS, Thai: bāhiro.
A New Edition of the Dhammapada - 91
−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā x 2
ākāse va padaṁ1 natthi, samaṇo natthi bāhire,2
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
3
saṅkhārā sassatā natthi, natthi buddhānam-iñjitaṁ. [255]
4
Malavaggo aṭṭhārasamo.
1
BJT: ākāse padaṁ; PTS: ākāse ca padaṁ.
2
PTS: bāhiro.
3
BJT: buddhānaṁ iñjitaṁ.
4
ChS: Malavaggo aṭṭhārasamo niṭṭhito.
A New Edition of the Dhammapada - 92
19. Dhammaṭṭhavaggo1
⏑−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
na tena hoti dhammaṭṭho yenatthaṁ sahasā2 naye,
−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
yo ca atthaṁ anatthañ-ca ubho niccheyya paṇḍito, [256]
⏑−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑− pathyā
asāhasena dhammena samena nayatī pare,
−−⏑−¦−−−−¦¦−−−⏑¦⏑−⏑− mavipulā
dhammassa gutto medhāvī dhammaṭṭho ti pavuccati. [257]
⏑−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā
na tena paṇḍito hoti yāvatā bahu bhāsati,
−−⏑−¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipulā
khemī averī abhayo paṇḍito ti pavuccati. [258]
⏑−⏑−¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipulā
na tāvatā dhammadharo yāvatā bahu bhāsati,
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
yo ca appam-pi sutvāna dhammaṁ kāyena passati,
⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
sa ve dhammadharo hoti yo dhammaṁ nappamajjati. [259]
⏑−⏑−−−−¦¦−−⏑⏑¦⏑−⏑− irregular
na tena thero3 hoti yenassa palitaṁ4 siro,
⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
paripakko vayo tassa moghajiṇṇo ti vuccati. [260]
1
PTS: Dhammaṭṭhavagga; Thai: Dhammapadagāthāya ekūnavīsatimo
Dhammaṭṭhavaggo.
2
ChS: sāhasā.
3
ChS: na tena thero so hoti. cf. 266a below. See Brough pg 239. We could
read bhavati to give bhavipulā.
4
PTS: phalitaṁ.
A New Edition of the Dhammapada - 93
−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
yamhi saccañ-ca dhammo ca ahiṁsā saṁyamo damo,
⏑−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
1
sa ve vantamalo dhīro thero iti pavuccati. [261]
⏑−⏑⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā x 2
na vākkaraṇamattena vaṇṇapokkharatāya vā
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sādhurūpo naro hoti issukī maccharī saṭho. [262]
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
yassa cetaṁ samucchinnaṁ mūlaghaccaṁ samūhataṁ
⏑−⏑−¦−−−−¦¦−⏑−−¦⏑−⏑− mavipulā
sa vantadoso medhāvī sādhurūpo ti vuccati. [263]
⏑−⏑−¦⏑⏑⏑−¦¦−⏑−⏑¦⏑−⏑− navipulā
na muṇḍakena samaṇo abbato alikaṁ bhaṇaṁ
−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā
icchālobhasamāpanno samaṇo kiṁ bhavissati? [264]
−⏑⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
yo ca sameti pāpāni, aṇuṁ-thūlāni sabbaso,
⏑⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
samitattā hi pāpānaṁ samaṇo ti pavuccati. [265]
⏑−⏑−⏑−−¦¦−⏑−−¦⏑−⏑− irregular
na tena bhikkhu2 hoti yāvatā bhikkhate pare,
−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā
vissaṁ dhammaṁ samādāya bhikkhu hoti na tāvatā. [266]
1
PTS: thero ti; Thai: so thero ti.
2
BJT: bhikkhū hoti (ū is a printer’s error).
A New Edition of the Dhammapada - 94
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
yodha puññañ-ca pāpañ-ca bāhetvā brahmacariyavā,
−−⏑−¦−⏑⏑−¦¦⏑−−−¦⏑−⏑− bhavipulā
saṅkhāya loke carati, sa ce bhikkhū ti vuccati. [267]
⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
1
na monena munī hoti mūḷharūpo aviddasu,
2
−⏑⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
yo ca tulaṁ va paggayha varam-ādāya paṇḍito, [268]
−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā x 2
pāpāni parivajjeti, sa munī3 tena so muni,
−⏑−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
yo munāti ubho loke muni4 tena pavuccati. [269]
⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
na tena ariyo hoti yena pāṇāni hiṁsati,
5
⏑−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑⏑
ahiṁsā sabbapāṇānaṁ ariyo ti pavuccati. [270]
⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
na sīlabbatamattena, bāhusaccena vā pana,
⏑⏑−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
atha vā samādhilābhena, vivittasayanena6 vā, [271]
1
BJT, Thai: muni; in the text ī is m.c. to give the pathyā cadence.
2
Metre: note the light 2nd & 3rd syllables in the prior line.
3
Thai: muni; in the text ī is m.c. to avoid 2 light syllables in 2nd & 3rd
positions.
4
PTS: munī, PTS probably accepts this reading because of munī in line b;
but it is not needed by the metre here.
5
Metre: note that twice in this verse we have to scan the sarabhatti vowel in
ariya as having its full value.
6
BJT, PTS, Thai: vivicca-. See Brough pg 191.
A New Edition of the Dhammapada - 95
⏑−⏑−¦−⏑⏑−¦¦⏑⏑−⏑¦⏑−⏑− bhavipulā
phusāmi nekkhammasukhaṁ, aputhujjanasevitaṁ,
−⏑−−¦−−−−¦¦−−−−¦⏑−⏑− pathyā
1
bhikkhu vissāsa’ māpādi appatto āsavakkhayaṁ. [272]
Dhammaṭṭhavaggo ekūnavīsatimo.2
1
BJT: vissāsaṁ māpādi; in the text niggahīta is lost m.c. to give the normal
cadence.
2
ChS: Dhammaṭṭhavaggo ekūnavīsatimo niṭṭhito.
A New Edition of the Dhammapada - 96
20. Maggavaggo1
−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā
maggānaṭṭhaṅgiko seṭṭho, saccānaṁ caturo padā,
⏑−−−¦−−−−¦¦⏑⏑−−¦⏑−⏑− mavipulā
virāgo seṭṭho dhammānaṁ, dipadānañ-ca2 cakkhumā. [273]
−−⏑−¦−−−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
3
eso va maggo natthañño dassanassa visuddhiyā,
4
−−⏑−−⏑⏑−⏑−¦¦−−−−¦⏑−⏑− irregular
etaṁ hi tumhe paṭipajjatha, mārassetaṁ pamohanaṁ. [274]
−−⏑−¦−⏑⏑−−¦¦−−−−¦⏑−⏑− mavipulā
etaṁ hi tumhe paṭipannā dukkhassantaṁ karissatha,
−−−−¦⏑−−−¦¦−−⏑−¦⏑−⏑− pathyā
akkhāto ve5 mayā maggo aññāya sallasanthanaṁ.6 [275]
−−⏑−¦−−−−¦¦−−−−¦⏑−⏑− mavipulā
tumhehi kiccaṁ7 ātappaṁ akkhātāro tathāgatā,
⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
paṭipannā pamokkhanti jhāyino mārabandhanā. [276]
−−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− 9 syllables
“sabbe saṅkhārā aniccā” ti, yadā paññāya passati,
⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
atha nibbindatī8 dukkhe - esa maggo visuddhiyā. [277]
1
PTS: Maggavagga; Thai: Dhammapadagāthāya vīsatimo Maggavaggo.
2
BJT, ChS: dvipadānañ ca.
3
PTS, Thai: es’ eva.
4
Metre: as it stands line c has 10 syllables.
5
Thai, ChS: vo.
6
PTS, Thai: sallasatthanaṁ; ChS: sallakantanaṁ.
7
ChS: kiccam.
8
BJT, Thai, ChS: nibbindati.
A New Edition of the Dhammapada - 97
−−−−¦−−−−¦¦⏑−−−¦⏑−⏑− mavipulā
“sabbe saṅkhārā dukkhā” ti, yadā paññāya passati,
⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
1
atha nibbindatī dukkhe - esa maggo visuddhiyā. [278]
−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
“sabbe dhammā anattā” ti, yadā paññāya passati,
⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
atha nibbindatī2 dukkhe - esa maggo visuddhiyā. [279]
−−⏑−¦−⏑,⏑¦−⏑−− Tuṭṭhubha x 3
uṭṭhānakālamhi anuṭṭhahāno,
⏑−⏑−,¦−⏑⏑¦−⏑−−
yuvā balī ālasiyaṁ upeto,
−−⏑−¦−⏑,⏑¦−⏑−−
saṁsannasaṅkappamano kusīto,
−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
paññāya maggaṁ alaso na vindati. [280]
−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
vācānurakkhī manasā susaṁvuto,
−−⏑⏑,¦⏑⏑⏑¦−⏑−− Tuṭṭhubha
3
kāyena ca akusalaṁ na kayirā,
−−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī x 2
ete tayo kammapathe visodhaye,
−−⏑−¦−−,⏑¦−⏑−⏑−
ārādhaye maggaṁ4 isippaveditaṁ. [281]
1
BJT, Thai, ChS: nibbindati.
2
BJT, Thai, ChS: nibbindati.
3
ChS: kāyena ca nākusalaṁ kayirā, this reading is probably an attempt to
repair the metre, but it doesn’t achieve its aim. We should read cā m.c.
4
PTS, ChS: maggam.
A New Edition of the Dhammapada - 98
−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā (x 3)
yogā ve jāyatī1 bhūri,2 ayogā bhūrisaṅkhayo,
−−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
etaṁ dvedhāpathaṁ ñatvā bhavāya vibhavāya ca,
⏑−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
tathattānaṁ3 niveseyya yathā bhūri4 pavaḍḍhati. [282]
⏑−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā x 2
vanaṁ chindatha mā rukkhaṁ, vanato jāyatī5 bhayaṁ,
−−⏑−¦⏑⏑⏑−−¦¦−⏑−−¦⏑−⏑−
chetvā vanañ-ca6 vanathañ-ca, nibbanā hotha bhikkhavo. [283]
−⏑⏑⏑⏑¦−⏑−⏑− Vetālīya x 4
yāva hi7 vanatho na chijjati
⏑⏑−−⏑⏑¦−⏑−⏑−
8
aṇumatto pi narassa nārisu
⏑⏑−⏑⏑¦−⏑−⏑−
paṭibaddhamano va tāva so,
−−−⏑⏑¦−⏑−⏑−
vaccho khīrapako va mātari. [284]
−−⏑⏑¦−⏑−⏑− Vetālīya x 4
ucchinda sineham-attano,
⏑⏑−−⏑⏑¦−⏑−⏑−
kumudaṁ sāradikaṁ va pāṇinā9
1
BJT, PTS: jāyati.
2
PTS, Thai: bhūrī.
3
ChS: tathāttānaṁ.
4
PTS: bhūrī.
5
ChS: jāyate.
6
PTS: vanaṁ (omit ca).
7
BJT yavaṁ, omit hi; PTS, Thai: yāvaṁ hi.
8
BJT: anumatto.
9
ChS: omit pāṇinā.
A New Edition of the Dhammapada - 99
−⏑−⏑¦−⏑−⏑−
santimaggam-eva brūhaya
−−−⏑⏑¦−⏑−⏑−
1
nibbānaṁ sugatena desitaṁ. [285]
⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā x 2
“idha vassaṁ vasissāmi, idha hemantagimhisu”,
⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
iti bālo vicinteti antarāyaṁ na bujjhati. [286]
−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
taṁ puttapasusammattaṁ byāsattamanasaṁ naraṁ,
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
suttaṁ gāmaṁ mahogho va maccu ādāya gacchati. [287]
⏑−⏑−¦−−−−¦¦⏑⏑−⏑¦⏑−⏑− mavipulā
na santi puttā tāṇāya, na pitā na pi bandhavā,
−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā
2
antakenādhipannassa, natthi ñātisu tāṇatā. [288]
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
etam-atthavasaṁ ñatvā, paṇḍito sīlasaṁvuto,
−−⏑⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
3
nibbānagamanaṁ maggaṁ khippam-eva visodhaye. [289]
Maggavaggo vīsatimo.4
1
BJT: nibbāṇaṁ.
2
PTS, ChS: ñātīsu.
3
BJT: nibbāṇa-.
4
ChS: Maggavaggo vīsatimo niṭṭhito.
A New Edition of the Dhammapada - 100
21. Pakiṇṇakavaggo1
−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
mattāsukhapariccāgā passe ce vipulāṁ sukhaṁ,
⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
caje mattāsukhaṁ dhīro sampassaṁ vipulāṁ sukhaṁ. [290]
⏑⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā x 2
2
paradukkhūpadānena attano sukham-icchati,
−⏑−−¦⏑−−−¦¦−−−⏑⏑¦⏑−⏑−
3
verasaṁsaggasaṁsaṭṭho verā so na parimuccati. [291]
−⏑−−¦⏑⏑⏑−−¦¦⏑−−⏑¦⏑−⏑− pathyā x 2
yaṁ hi kiccaṁ tad-apaviddhaṁ,4 akiccaṁ pana kayirati,
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
5
unnalānaṁ pamattānaṁ tesaṁ vaḍḍhanti āsavā. [292]
−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 3
yesañ-ca susamāraddhā niccaṁ kāyagatā sati,
⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
akiccaṁ te na sevanti kicce sātaccakārino,
⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
satānaṁ sampajānānaṁ atthaṁ gacchanti āsavā. [293]
1
PTS: Pakiṇṇakavagga; Thai: Dhammapadagāthāya ekavīsatimo
Pakiṇṇakavaggo.
2
PTS, Thai: -dhānena yo attano.
3
PTS: pamuccati. Metre: note that this is another case where the negative,
being so close syntactically to the word it modifies, is used as the first
syllable of a resolution.
4
PTS, ChS: kiccaṁ apaviddhaṁ (omit tad).
5
PTS, ChS: unnaḷānaṁ.
A New Edition of the Dhammapada - 101
−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
mātaraṁ pitaraṁ hantvā, rājāno dve ca khattiye,
−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
raṭṭhaṁ sānucaraṁ hantvā, anīgho yāti brāhmaṇo. [294]
−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
1
mātaraṁ pitaraṁ hantvā, rājāno dve ca sotthiye,
−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
veyyagghapañcamaṁ2 hantvā, anīgho yāti brāhmaṇo. [295]
−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā x 2
suppabuddhaṁ pabujjhanti sadā gotamasāvakā,
−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
yesaṁ divā ca ratto ca niccaṁ buddhagatā sati. [296]
−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā x 2
suppabuddhaṁ pabujjhanti sadā gotamasāvakā,
−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
yesaṁ divā ca ratto ca niccaṁ dhammagatā sati. [297]
−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā x 2
suppabuddhaṁ pabujjhanti sadā gotamasāvakā,
−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
yesaṁ divā ca ratto ca niccaṁ saṅghagatā sati. [298]
−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā x 2
suppabuddhaṁ pabujjhanti sadā gotamasāvakā,
−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
yesaṁ divā ca ratto ca niccaṁ kāyagatā sati. [299]
1
BJT: sottiye.
2
ChS: veyaggha-.
A New Edition of the Dhammapada - 102
−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā x 2
suppabuddhaṁ pabujjhanti sadā gotamasāvakā,
−−⏑−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
yesaṁ divā ca ratto ca ahiṁsāya rato mano. [300]
−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā x 2
suppabuddhaṁ pabujjhanti sadā gotamasāvakā
−−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
yesaṁ divā ca ratto ca bhāvanāya rato mano. [301]
1
−−−−¦⏑⏑⏑⏑−¦¦⏑−−−¦⏑−⏑− Anuṭṭhubha
2
duppabbajjaṁ durabhiramaṁ, durāvāsā gharā dukhā,
−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā
dukkhosamānasaṁvāso, dukkhānupatitaddhagū,
3
−−⏑−¦⏑−⏑−¦¦⏑⏑−−⏑⏑¦⏑−⏑− Anuṭṭhubha
4
tasmā na caddhagū siyā na ca dukkhānupatito siyā. [302]
−−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā
saddho sīlena sampanno yasobhogasamappito,
−−⏑−¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
yaṁ yaṁ padesaṁ bhajati tattha tattheva pūjito. [303]
1
Metre: the rule of resolution would allow resolution to be counted at the
5th or the 6th in line a - I mark it at the 6th as the resolution of prefixes is
very common. If we take it at the 5th, the variation would be bhavipulā.
2
Thai: dukkhā; dukhā in the text is m.c. to give the normal cadence.
3
Metre: to get a correct reading metrically we have to count na ca as
resolution at the 1st. I do not know of a parallel for this elsewhere, but it
seems we are obliged to take the reading to get a good meaning for this
line.
4
BJT, Thai: dukkhānupatito.
A New Edition of the Dhammapada - 103
−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā x 2
dūre santo pakāsenti1 himavanto va pabbato,
⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
2
asantettha na dissanti rattiṁ khittā yathā sarā. [304]
−−⏑−¦−⏑−−¦¦−−⏑⏑¦⏑−⏑− ravipulā
ekāsanaṁ ekaseyyaṁ eko caram-atandito
−−⏑⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā
eko damayam-attānaṁ vanante ramito siyā. [305]
Pakiṇṇakavaggo ekavīsatimo.3
1
BJT: pakāsanti.
2
PTS, Thai: rattikhittā.
3
Editor’s note: BJT, ekavīsatimo Pakiṇṇakavaggo, against its normal
practice of putting the name; ChS: Pakiṇṇakavaggo ekavīsatimo niṭṭhito.
A New Edition of the Dhammapada - 104
22. Nirayavaggo1
⏑−⏑−¦−,⏑⏑¦−⏑−− Tuṭṭhubha x 4
abhūtavādī nirayaṁ upeti,
−−⏑−¦−,⏑⏑−¦−⏑−− Extended
yo vāpi2 katvā na karomī ti3 cāha,
⏑−⏑−,¦−⏑⏑¦−⏑−−
ubho pi te pecca samā bhavanti,
⏑−⏑−¦−,⏑⏑¦−⏑−−
nihīnakammā manujā parattha. [306]
−−⏑−¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
kāsāvakaṇṭhā bahavo pāpadhammā asaññatā,
−−−−¦⏑−−−¦¦⏑⏑−−⏑¦⏑−⏑− pathyā
pāpā pāpehi kammehi nirayaṁ te upapajjare. [307]
−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
seyyo ayoguḷo bhutto tatto aggisikhūpamo,
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yañ-ce bhuñjeyya4 dussīlo raṭṭhapiṇḍaṁ5 asaññato. [308]
−−⏑−¦−⏑,⏑¦−⏑−− Tuṭṭhubha x 4
cattāri ṭhānāni naro pamatto
−−⏑−,¦⏑⏑−¦−⏑−−
āpajjatī6 paradārūpasevī,
1
PTS: Nirayavagga; Thai: Dhammapadagāthāya dvāvīsatimo Nirayavaggo.
2
BJT, Thai: cāpi.
3
PTS, ChS: omit ti - this reading is taken to regularise the metre, but as it
stands the line is an example of the extended form of the Tuṭṭhubha.
4
Editor’s note: BJT, bhūñjeyya, printer’s error.
5
ChS: piṇḍam.
6
BJT, ChS: āpajjati; in the text ī is m.c. to give the normal opening.
A New Edition of the Dhammapada - 105
⏑−⏑−¦−,⏑⏑¦−⏑−−
apuññalābhaṁ na nikāmaseyyaṁ,
−−⏑−¦−,⏑⏑¦−⏑−−
1
nindaṁ tatīyaṁ nirayaṁ catutthaṁ. [309]
⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī x 2
apuññalābho ca gatī ca pāpikā,
−−⏑−¦−⏑,⏑¦−⏑−⏑−
bhītassa bhītāya ratī ca thokikā,
−−⏑−¦−,⏑⏑¦−⏑−− Tuṭṭhubha x 2
rājā ca daṇḍaṁ garukaṁ paṇeti -
−−⏑−,¦⏑⏑−¦−⏑−−
tasmā naro paradāraṁ na seve. [310]
⏑−⏑−¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
kuso yathā duggahito2 hattham-evānukantati,3
−−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑− pathyā
sāmaññaṁ dupparāmaṭṭhaṁ nirayāyupakaḍḍhati.4 [311]
−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
yaṁ kiñci sithilaṁ5 kammaṁ, saṅkiliṭṭhañ-ca yaṁ vataṁ,
−−⏑−¦−⏑−−¦¦⏑−−⏑¦⏑−⏑− ravipulā
saṅkassaraṁ brahmacariyaṁ, na taṁ hoti mahapphalaṁ. [312]
−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā x 2
kayirañ-ce6 kayirāthenaṁ7 daḷham-enaṁ parakkame,
⏑⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
1
saṭhilo hi paribbājo bhiyyo ākirate rajaṁ. [313]
1
BJT, Thai: tatiyaṁ; in the text ī is m.c. to give the normal opening.
2
PTS: duggahīto.
3
PTS: hatthaṁ evānukantati.
4
Thai: nirayāyūpakaḍḍhati.
5
PTS: saṭhilaṁ.
6
BJT, ChS: kayirā ce.
7
Thai: kayirathenaṁ.
A New Edition of the Dhammapada - 106
⏑⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
akataṁ dukkataṁ seyyo, pacchā tapati2 dukkataṁ,
⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
katañ-ca sukataṁ seyyo, yaṁ katvā nānutappati. [314]
⏑⏑−⏑¦−−−−¦¦−−−⏑¦⏑−⏑− mavipulā
nagaraṁ yathā paccantaṁ guttaṁ santarabāhiraṁ,
−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
evaṁ gopetha attānaṁ, khaṇo vo3 mā upaccagā,
⏑−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
khaṇātītā hi socanti nirayamhi samappitā. [315]
⏑−⏑−¦−−−−¦¦−⏑−−¦⏑−⏑− mavipulā
alajjitāye lajjanti, lajjitāye na lajjare,
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
micchādiṭṭhisamādānā, sattā gacchanti duggatiṁ. [316]
⏑⏑−⏑¦⏑−⏑−¦¦⏑−−⏑¦⏑−⏑− Anuṭṭhubha
4
abhaye bhayadassino, bhaye cābhayadassino,
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
micchādiṭṭhisamādānā, sattā gacchanti duggatiṁ. [317]
⏑−−−¦⏑⏑⏑−¦¦−−−−¦⏑−⏑− navipulā
5
avajje vajjamatino, vajje cāvajjadassino,
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
micchādiṭṭhisamādānā, sattā gacchanti duggatiṁ. [318]
1
Thai, ChS: sithilo.
2
Thai, ChS: tappati.
3
PTS: ve.
4
Thai: ca abhayadassino.
5
Thai: ca avajjadassino.
A New Edition of the Dhammapada - 107
−−⏑−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā x 2
vajjañ-ca vajjato ñatvā, avajjañ-ca avajjato,
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
sammādiṭṭhisamādānā, sattā gacchanti suggatiṁ. [319]
Nirayavaggo dvāvīsatimo.1
1
PTS: dvavīsatimo; ChS: Nirayavaggo dvāvīsatimo niṭṭhito.
A New Edition of the Dhammapada - 108
23. Nāgavaggo1
⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
ahaṁ nāgo va saṅgāme cāpāto2 patitaṁ saraṁ
⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
ativākyaṁ titikkhissaṁ, dussīlo hi bahujjano. [320]
−−⏑−¦⏑⏑⏑−¦¦−−−−¦⏑−⏑− navipulā
dantaṁ nayanti samitiṁ dantaṁ rājābhirūhati,
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
danto seṭṭho manussesu yotivākyaṁ titikkhati. [321]
⏑⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
varam-assatarā dantā ājānīyā ca sindhavā
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
kuñjarā ca mahānāgā, attadanto tato varaṁ. [322]
⏑⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
na hi etehi yānehi gaccheyya agataṁ disaṁ,
⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
3
yathattanā sudantena, danto dantena gacchati. [323]
⏑⏑−⏑⏑¦−⏑−⏑− Vetālīya x 4
dhanapālakŏ4 nāma kuñjaro
5
⏑⏑−⏑−⏑−¦−⏑−⏑− irregular
1
kaṭukappabhedano dunnivārayo,
1
PTS: Nāgavagga; Thai: Dhammapadagāthāya tevīsatimo Nāgavaggo.
2
ChS: cāpato.
3
BJT, Thai, ChS: yathāttanā.
4
ChS: dhanapālo.
5
Metre: this line is hypermetric by two mattā (or by one mattā if we
understand -pabhedanŏ m.c.); the vv.lls here are an attempt to repair the
metre, the PTS reading is based on just one of the old Thai manuscripts
(and assumes the light -o). The ChS reading looks very much like one of
the frequent scribal ‘corrections’ introduced into that edition.
A New Edition of the Dhammapada - 109
−−⏑⏑¦−⏑−⏑−
baddho kabalaṁ2 na bhuñjati,
⏑⏑⏑⏑−⏑⏑¦−⏑−⏑−
sumarati nāgavanassa kuñjaro. [324]
−−⏑−¦−⏑,⏑¦−⏑−− Tuṭṭhubha x 4
middhī yadā hoti mahagghaso ca,
−−⏑−,¦−⏑⏑¦−⏑−−
niddāyitā samparivattasāyī,
⏑−⏑−¦−⏑,⏑¦−⏑−−
mahāvarāho va nivāpapuṭṭho,
⏑−⏑−,¦−⏑⏑¦−⏑−−
punappunaṁ gabbham-upeti mando. [325]
⏑−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī x 4
idaṁ pure cittam-acāri cārikaṁ
−−⏑−,¦−⏑−¦−⏑−⏑−
yenicchakaṁ yatthakāmaṁ yathāsukhaṁ,
⏑−⏑−,¦−⏑−¦−⏑−⏑−
tad-ajjahaṁ niggahessāmi yoniso,
−−⏑−¦−,⏑⏑¦−⏑−⏑−
hatthim-pabhinnaṁ3 viya aṅkusaggaho. [326]
−⏑−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑− pathyā x 2
appamādaratā hotha sacittam-anurakkhatha,
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
duggā uddharathattānaṁ paṅke sanno va kuñjaro. [327]
1
PTS: kaṭukapabhedano; ChS: kaṭukabhedano.
2
ChS: kabaḷaṁ.
3
Thai, ChS: hatthippabhinnaṁ.
A New Edition of the Dhammapada - 110
⏑−⏑−¦⏑,⏑⏑¦−⏑−− Tuṭṭhubha x 4
sace labhetha nipakaṁ sahāyaṁ
−−⏑−,¦−⏑⏑¦−⏑−−
saddhiṁcaraṁ sādhuvihāridhīraṁ,
⏑⏑−⏑−¦−⏑,⏑¦−⏑−−
abhibhuyya sabbāni parissayāni
⏑−⏑,−¦−⏑⏑¦−⏑−−
careyya tenattamano satīmā. [328]
−−⏑−¦⏑,⏑⏑¦−⏑−− Tuṭṭhubha
no ce labhetha nipakaṁ sahāyaṁ
−−⏑−,¦−⏑⏑¦−⏑−−
saddhiṁcaraṁ sādhuvihāridhīraṁ,
−−⏑−¦−,⏑⏑¦−⏑−−
rājā va raṭṭhaṁ vijitaṁ pahāya
1
−−⏑−,¦−−⏑−¦−⏑−− irregular
eko care mātaṅgaraññe va nāgo. [329]
−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−− pathyā
ekassa caritaṁ seyyo natthi bāle sahāyatā,
−−⏑−,¦⏑⏑−¦−⏑−− Tuṭṭhubha
eko care na ca pāpāni kayirā,
2
−−−−,¦−−⏑−¦−⏑−− irregular
appossukko mātaṅgaraññe va nāgo. [330]
−−⏑−¦−⏑,⏑¦−⏑−− Tuṭṭhubha x 4
atthamhi jātamhi sukhā sahāyā
−−⏑−¦−,⏑⏑¦−⏑−−
tuṭṭhī sukhā yā itarītarena
1
Metre: this line is irregular, and cannot be taken as the extended form of
the metre that sometimes turns up, as there is no caesura after the 5th.
2
Metre: as in the previous verse this line is irregular by normal standards.
Note that it also has the Vedic opening.
A New Edition of the Dhammapada - 111
−−⏑−,¦−⏑⏑¦−⏑−−
puññaṁ sukhaṁ jīvitasaṅkhayamhi
−−⏑−¦−⏑,⏑¦−⏑−−
sabbassa dukkhassa sukhaṁ pahāṇaṁ. [331]
⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
sukhā matteyyatā loke, atho petteyyatā sukhā,
⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
sukhā sāmaññatā loke, atho brahmaññatā sukhā. [332]
⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
sukhaṁ yāva jarā sīlaṁ,1 sukhā saddhā patiṭṭhitā,
⏑−−−¦⏑⏑⏑−−¦¦−−−⏑⏑¦⏑−⏑−
sukho paññāya paṭilābho, pāpānaṁ akaraṇaṁ sukhaṁ. [333]
Nāgavaggo tevīsatimo.2
1
PTS: sīlam, printer’s error.
2
ChS: Nāgavaggo tevīsatimo niṭṭhito.
A New Edition of the Dhammapada - 112
24. Taṇhāvaggo1
⏑⏑−⏑⏑¦−⏑−⏑− Vetālīya x 4
manujassa pamattacārino
−−−⏑⏑¦−⏑−⏑−
taṇhā vaḍḍhati māluvā viya,
2
−⏑⏑⏑¦−⏑−⏑−
3
so palavatī hurāhuraṁ
⏑⏑−−⏑⏑¦−⏑−⏑−
phalam-icchaṁ va vanasmi’4 vānaro. [334]
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
5
yaṁ esā sahatī jammī taṇhā loke visattikā
−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
sokā tassa pavaḍḍhanti abhivaṭṭhaṁ va bīraṇaṁ. [335]
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
yo cetaṁ sahatī6 jammiṁ taṇhaṁ loke duraccayaṁ
−−−−¦⏑⏑−−¦¦⏑⏑−−¦⏑−⏑− savipulā
sokā tamhā papatanti udabindu va7 pokkharā. [336]
1
PTS: Taṇhāvagga; Thai: Dhammapadagāthāya catuvīsatimo Taṇhāvaggo.
2
Metre: this line is short by one mattā.
3
BJT, ChS: plavati.
4
BJT, Thai: vanasmiṁ; in the text niggahīta is lost m.c. to give the normal
cadence. Reading vanamhi would also correct the metre.
5
ChS: sahate.
6
ChS: sahate.
7
BJT: udabindūva.
A New Edition of the Dhammapada - 113
−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā
taṁ vo vadāmi bhaddaṁ vo, yāvantettha samāgatā,
−−⏑−¦−⏑⏑−¦¦⏑−−−¦⏑−⏑− bhavipulā
1
taṇhāya mūlaṁ khaṇatha usīrattho va bīraṇaṁ,
−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā
mā vo naḷaṁ2 va soto va māro bhañji punappunaṁ. [337]
⏑−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī x 4
yathā pi mūle anupaddave daḷhe
−−⏑−¦−,⏑⏑¦−⏑−⏑−
chinno pi rukkho punar-eva rūhati,
−−⏑,−¦−⏑⏑¦−⏑−⏑−
evam-pi taṇhānusaye anūhate
−−⏑−,¦−⏑⏑¦−⏑−⏑−
nibbattatī3 dukkham-idaṁ punappunaṁ. [338]
−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā x 2
yassa chattiṁsatī4 sotā manāpassavanā bhusā,5
−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
vāhā6 vahanti duddiṭṭhiṁ7 saṅkappā rāganissitā. [339]
1
PTS: khanatha.
2
BJT: nalaṁ.
3
BJT, PTS, Thai: nibbattati; in the text ī is m.c. to give the normal opening.
4
BJT, ChS: chattiṁsati; in the text ī is m.c. to give the pathyā cadence.
5
Editor’s note: BJT, bhūsā, printer’s error.
6
Thai: vahā; ChS: māhā.
7
PTS: duddiṭṭhaṁ.
A New Edition of the Dhammapada - 114
⏑−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
savanti sabbadhī1 sotā latā ubbhijja2 tiṭṭhati
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
tañ-ca disvā lataṁ jātaṁ mūlaṁ paññāya chindatha. [340]
⏑⏑−⏑⏑¦−⏑−⏑− Vetālīya x 4
saritāni sinehitāni ca
3
⏑⏑−−⏑⏑¦−⏑−⏑−
sŏmanassāni bhavanti jantuno,
−−⏑⏑¦−⏑−⏑−
te sātasitā sukhesino,
−−−⏑⏑¦−⏑−⏑−
te ve jātijarūpagā narā. [341]
⏑⏑−⏑⏑¦−⏑−⏑− Vetālīya x 3
tasiṇāya purakkhatā pajā
⏑⏑−−⏑⏑¦−⏑−⏑−
4
parisappanti saso va bādhito,
−−⏑⏑¦−⏑−⏑−
5
saṁyojanasaṅgasattakā
−⏑⏑−⏑⏑¦−⏑−⏑−− Opacchandasaka
dukkham-upenti punappunaṁ cirāya. [342]
⏑⏑−⏑⏑¦−⏑−⏑− Vetālīya x 4
tasiṇāya purakkhatā pajā
⏑⏑−−⏑⏑¦−⏑−⏑−
parisappanti saso va bādhito,6
1
BJT, Thai: sabbadhi; PTS: sabbadā; in the text ī is m.c. to give the pathyā
cadence.
2
ChS: uppajja.
3
Metre: scanning -o- as light m.c. However the variation −⏑−−⏑⏑ does
exist, see the Introduction to the Prosody.
4
ChS: bandhito.
5
BJT, Thai: saññojanasaṅgasattā.
6
ChS: bandhito.
A New Edition of the Dhammapada - 115
−−⏑⏑¦−⏑−⏑−
tasmā tasiṇaṁ vinodaye
1
−⏑−−⏑⏑¦−⏑−⏑−
2
bhikkhu ākaṅkha’ virāgam-attano. [343]
−−⏑⏑¦−⏑−⏑−− Opacchandasaka
yo nibbanatho vanādhimutto
⏑⏑−−⏑⏑¦−⏑−⏑− Vetālīya x 3
vanamutto vanam-eva dhāvati
−−⏑⏑¦−⏑−⏑−
taṁ puggalam-etha3 passatha
−−−⏑⏑¦−⏑−⏑−
mutto bandhanam-eva dhāvati. [344]
⏑−⏑−,¦−⏑⏑¦−⏑−− Tuṭṭhubha x 4
na taṁ daḷhaṁ bandhanam-āhu dhīrā,
⏑−⏑−,¦−⏑−¦−⏑−−
4 5
yad-āyasaṁ dārujaṁ pabbajañ-ca,
−−⏑−¦−,⏑⏑¦−⏑−−
sārattarattā maṇikuṇḍalesu
−−⏑,−¦−⏑⏑¦−⏑−−
puttesu dāresu ca yā apekhā,6 [345]
1
Metre: the vv.lls show how much confusion this line has caused, however
to correct the metre we only need to read ākaṅkhi, and count the line as
one of the variant openings (−⏑−−⏑⏑) discussed in the Introduction to
the Prosody.
2
BJT: ākaṁkhī; Thai: ākaṅkhaṁ; ChS omits bhikkhu and reads ākaṅkhanta,
which is an attempt to ‘correct’ the metre, but this variation occurs many
times, see the Introduction to the Prosody.
3
PTS, Thai: puggalam eva.
4
ChS: dāruja.
5
BJT: babbajañ ca.
6
Thai, ChS: apekkhā.
A New Edition of the Dhammapada - 116
−−⏑−,¦−⏑⏑¦−⏑−− Tuṭṭhubha x 4
etaṁ daḷhaṁ bandhanam-āhu dhīrā,
−−⏑−,¦⏑⏑−¦−⏑−−
ohārinaṁ sithilaṁ duppamuñcaṁ,
−−⏑−¦−⏑,⏑¦−⏑−−
1
etam -pi chetvāna paribbajanti
⏑⏑−⏑−,¦−⏑⏑¦−⏑−−
anapekkhino kāmasukhaṁ pahāya. [346]
−−⏑−¦−⏑⏑¦−⏑−− Tuṭṭhubha x 4
ye rāgarattānupatanti sotaṁ
⏑−⏑−,¦−⏑⏑¦−⏑−−
sayaṁkataṁ makkaṭako va jālaṁ,
−−⏑−¦−⏑,⏑¦−⏑−−
etam-pi chetvāna vajanti dhīrā,
⏑⏑−⏑−,¦−⏑−¦−⏑−−
anapekkhino2 sabbadukkhaṁ pahāya. [347]
−⏑⏑−¦−⏑−⏑− Vetālīya x 4
muñca pure muñca pacchato,
−−−⏑⏑¦−⏑−⏑−
majjhe muñca bhavassa pāragū,
−−⏑⏑¦−⏑−⏑−
sabbattha vimuttamānaso
⏑⏑−−⏑⏑¦−⏑−⏑−
na punaṁ3 jātijaraṁ upehisi. [348]
1
Thai: Etaṁ.
2
PTS: anapekhino.
3
BJT, Thai: puna.
A New Edition of the Dhammapada - 117
⏑−⏑⏑⏑⏑¦−⏑−⏑− Vetālīya x 4
vitakkapamathitassa1 jantuno
2
−⏑−−⏑⏑¦−⏑−⏑−
tibbarāgassa subhānupassino
−−−¦−⏑−⏑−
bhiyyo taṇhā pavaḍḍhati,
3
−⏑−⏑−⏑¦−⏑−⏑−
esa kho daḷhaṁ karoti bandhanaṁ. [349]
⏑−⏑⏑⏑¦−⏑−⏑− Vetālīya x 4
vitakkupasame4 ca yo rato
⏑⏑−−⏑⏑¦−⏑−⏑−
5
asubhaṁ bhāvayatī sadā sato,
6
−⏑−¦−⏑−⏑−
7
esa kho vyantikāhiti,
−−−⏑⏑¦−⏑−⏑−
esacchecchati8 mārabandhanaṁ. [350]
1
ChS: vitakkamathitassa; Metre: we should probably read
vitak[k]apamathitassa m.c. Norman (WD) suggests taking the v.l. from
ChS, but this looks like one of the frequent scribal ‘corrections’ in that
edition, and cannot be relied on as representing any genuine manuscript
tradition.
2
Metre: for this variation see the Introduction to the Prosody.
3
Metre: this is a syncopated version of the variation that is discussed in the
Introduction to the Prosody. Norman (WD) suggests reading khŏ, but this
is unnecessary.
4
PTS, Thai, ChS: vitakkūpasame.
5
BJT: bhāvayati; ChS: bhāvayate; in the text ī is m.c. to give the normal
cadence.
6
Metre: the metre is one mattā short in the opening, we really need to re-
instate the sarabhatti vowel and read viyanti- (⏑−⏑) as Norman (WD,
following Fausboll) suggests.
7
ChS: byanti-.
8
BJT, ChS: esa checchati; the unhistoric doubling of the initial consonant is
m.c. to produce the correct mattā count.
A New Edition of the Dhammapada - 118
−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
niṭṭhaṁ gato asantāsī, vītataṇho anaṅgaṇo,
−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
1
acchindi bhavasallāni, antimoyaṁ samussayo. [351]
−⏑−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑− pathyā
vītataṇho anādāno, niruttipadakovido,
−⏑−−¦−⏑−−¦¦−−−⏑¦⏑−⏑− ravipulā
akkharānaṁ sannipātaṁ jaññā pubbaparāni2 ca,
⏑−−⏑¦⏑−−−¦¦⏑−−−(⏑−⏑⏑−)¦⏑−⏑− pathyā
3
sa ve antimasārīro mahāpañño (mahāpuriso) ti vuccati. [352]
−−⏑−,¦−⏑⏑¦−⏑−− Tuṭṭhubha x 4
sabbābhibhū sabbavidūham-asmi,
−−⏑−¦−⏑,⏑¦−⏑−−
sabbesu dhammesu anūpalitto,
−−⏑−,¦−−⏑¦−⏑−−
sabbañjaho taṇhakkhaye4 vimutto,
⏑−⏑−¦−⏑,⏑¦−⏑−−
sayaṁ abhiññāya kam-uddiseyyaṁ. [353]
1
PTS: acchidda.
2
PTS, ChS: pubbāparāni.
3
Editor’s note: I have placed mahāpuriso in brackets believing this has
come in from the commentary; if we exclude it we have a normal Siloka
line.
4
Metre: this is an unusual form of the break, having a heavy 6th, but
without the caesura which normally follows it. We should probably read
taṇhakhaye to correct the metre.
A New Edition of the Dhammapada - 119
1
−⏑−−,¦−⏑−¦−⏑−− Tuṭṭhubha x 4
sabbadānaṁ dhammadānaṁ jināti,
−−⏑−,¦−⏑⏑¦−⏑−−
sabbaṁ rasaṁ2 dhammaraso jināti,
−−⏑−,¦−⏑⏑¦−⏑−−
sabbaṁ ratiṁ3 dhammaratī4 jināti,
−−⏑−¦−,⏑−¦−⏑−−
taṇhakkhayo sabbadukkhaṁ jināti. [354]
⏑−⏑−¦−−−−¦¦−−−⏑¦⏑−⏑− mavipulā
hananti bhogā dummedhaṁ, no ve5 pāragavesino,
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
bhogataṇhāya dummedho hanti aññe va attanaṁ.6 [355]
⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
tiṇadosāni khettāni, rāgadosā ayaṁ pajā,
−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
tasmā hi vītarāgesu, dinnaṁ hoti mahapphalaṁ. [356]
⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
tiṇadosāni khettāni, dosadosā ayaṁ pajā,
−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
tasmā hi vītadosesu, dinnaṁ hoti mahapphalaṁ. [357]
1
Metre: We should read sabbaṁ dānaṁ, which gives the Vedic opening
−−−− , which is acceptable.
2
ChS: sabbarasaṁ.
3
ChS: sabbaratiṁ.
4
ChS: -rati.
5
PTS: ce; ChS: ca.
6
BJT, ChS: attanā.
A New Edition of the Dhammapada - 120
⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
tiṇadosāni khettāni, mohadosā ayaṁ pajā,
−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
tasmā hi vītamohesu, dinnaṁ hoti mahapphalaṁ. [358]
⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
tiṇadosāni khettāni, icchādosā ayaṁ pajā,
−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
tasmā hi vigaticchesu, dinnaṁ hoti mahapphalaṁ.1 [359]
Taṇhāvaggo catuvīsatimo.2
1
ChS places this verse in brackets, and then includes another verse (but still
within the number 359) which replaces icchā- with taṇhā-. The other
editions show no knowledge of this reading.
2
ChS: Taṇhāvaggo catuvīsatimo niṭṭhito.
A New Edition of the Dhammapada - 121
25. Bhikkhuvaggo1
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
cakkhunā saṁvaro sādhu, sādhu sotena saṁvaro,
−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
ghāṇena2 saṁvaro sādhu, sādhu jivhāya saṁvaro. [360]
−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x3
kāyena saṁvaro sādhu, sādhu vācāya saṁvaro,
⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
manasā saṁvaro sādhu, sādhu sabbattha saṁvaro,
−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sabbattha saṁvuto bhikkhu sabbadukkhā pamuccati. [361]
3
−⏑−⏑⏑¦−⏑−⏑− Vetālīya x3
hatthasaṁyatŏ pādasaṁyato,
4
−−⏑−⏑⏑¦−⏑−⏑− irreg ular
5
vācāya saṁyatŏ saṁyatuttamo,
−−⏑⏑¦−⏑−⏑−
ajjhattarato samāhito,
−−−⏑⏑¦−⏑−⏑−− Opacchandasaka
6
eko santusito tam-āhu bhikkhuṁ. [362]
1
PTS: Bhikkhuvagga; Thai: Dhammapadagāthāya pañcavīsatimo
Bhikkhuvaggo.
2
Thai, ChS: ghānena.
3
Metre: in this line we need to scan the first syllable as light m.c.
4
This is possibly one of the variations discussed in the Introduction, but we
would still have to scan the last syllable in saṁyato as light m.c. It maybe
we should read vācāsaṁyatŏ here instead.
5
Thai: saññatattamo.
6
Thai: bhikkhu.
A New Edition of the Dhammapada - 122
1
−⏑⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
yo mukhasaṁyato bhikkhu, mantabhāṇī anuddhato,
−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
atthaṁ dhammañ-ca dīpeti madhuraṁ tassa bhāsitaṁ. [363]
−−−−¦−⏑⏑−¦¦−−⏑⏑¦⏑−⏑− bhavipulā
dhammārāmo dhammarato, dhammaṁ anuvicintayaṁ,
2
−−⏑−¦⏑−−−¦¦−−−⏑⏑¦⏑−⏑− pathyā
dhammaṁ anussaraṁ bhikkhu, saddhammā na parihāyati. [364]
⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
salābhaṁ nātimaññeyya, nāññesaṁ pihayaṁ care,3
−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
aññesaṁ pihayaṁ bhikkhu samādhiṁ nādhigacchati. [365]
−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
appalābho pi ce bhikkhu salābhaṁ nātimaññati,
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
taṁ ve devā pasaṁsanti suddhājīviṁ atanditaṁ. [366]
−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā
sabbaso nāmarūpasmiṁ yassa natthi mamāyitaṁ,
⏑⏑−⏑¦⏑−⏑−¦¦⏑−−−¦⏑−⏑− Anuṭṭhubha
asatā ca na socati, sa ve bhikkhū ti vuccati. [367]
−−⏑−¦−−−−¦¦⏑−−−¦⏑−⏑− mavipulā
mettāvihārī yo bhikkhu,4 pasanno buddhasāsane,
⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā
adhigacche padaṁ santaṁ, saṅkhārūpasamaṁ sukhaṁ. [368]
1
Metre: note the light syllables in 2nd & 3rd positions.
2
Metre: again the negative in front of the word it modifies forms the first
part of a resolution here.
3
Thai: pihayañ-care.
4
Editor’s note: BJT, bhikkhū, printer’s error.
A New Edition of the Dhammapada - 123
−⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
siñca bhikkhu imaṁ nāvaṁ, sittā te lahum-essati,
−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
1 2
chetvā rāgañ-ca dosañ-ca, tato nibbānam -ehisi. [369]
−⏑−−¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipulā
pañca chinde pañca jahe, pañca cuttaribhāvaye,3
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
pañca saṅgātigo bhikkhu oghatiṇṇo ti vuccati. [370]
−⏑−⏑¦−⏑−⏑− Vetālīya
4
jhāya bhikkhu mā ca pāmado,
−−−⏑⏑¦−⏑−⏑−− Opacchandasaka x 3
mā te kāmaguṇe bhamassu5 cittaṁ,
−−⏑⏑¦−⏑−⏑−−
mā lohaguḷaṁ gilī pamatto,
6
−−⏑−⏑⏑¦−⏑−⏑−−
mā kandi dukkham-idan-ti ḍayhamāno. [371]
−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
natthi jhānaṁ apaññassa, paññā natthi ajhāyato,
−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
7
yamhi jhānañ-ca paññā ca sa ve nibbānasantike. [372]
1
BJT: rāgaṁ (omit ca).
2
BJT: nibbāṇam.
3
PTS: vuttaribhāvaye.
4
ChS: mā pamādo; on this reading see Brough, pg 194.
5
ChS: ramessu.
6
Metre: another example of the variant opening, again with the syncopated
opening. As Norman (WD) suggests, another way to correct the metre
would be to read duk[k]ham m.c., but there is no support for this from the
texts.
7
BJT: nibbāṇa-.
A New Edition of the Dhammapada - 124
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
suññāgāraṁ paviṭṭhassa, santacittassa bhikkhuno,
⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
1
amānusī ratī hoti sammā dhammaṁ vipassato. [373]
⏑−⏑−¦−⏑⏑−¦¦−−−⏑¦⏑−⏑− bhavipulā
yato yato sammasati khandhānaṁ udayabbayaṁ2
⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā
labhatī3 pītipāmojjaṁ, amataṁ taṁ vijānataṁ. [374]
−−⏑−¦⏑⏑⏑−¦¦⏑⏑−−¦⏑−⏑− navipulā
tatrāyam-ādi bhavati idha paññassa bhikkhuno:
−⏑⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
indriyagutti4 santuṭṭhī pātimokkhe ca saṁvaro. [375]
−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
mitte bhajassu kalyāṇe suddhājīve atandite,5
⏑⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
paṭisanthāravuttassa,6 ācārakusalo siyā,
⏑−−−¦⏑⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
tato pāmojjabahulo dukkhassantaṁ karissati.7 [376]
1
BJT, ChS: rati; in the text ī is m.c. to give the pathyā cadence.
2
PTS: udayavyayaṁ.
3
BJT: labhati; in the text ī is m.c. to avoid 2 light syllables in 2nd & 3rd
positions.
4
PTS: indriyaguttī.
5
Editor’s note: PTS takes this line with the previous verse.
6
BJT, Thai: paṭisanthāravuttyassa; ChS: paṭisanthāravutyassa.
7
BJT: karissasi.
A New Edition of the Dhammapada - 125
−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā x 2
vassikā viya pupphāni1 maddavāni pamuñcati,
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
evaṁ rāgañ-ca dosañ-ca vippamuñcetha bhikkhavo. [377]
−⏑−−¦−⏑−−¦¦−⏑−⏑¦⏑−⏑− ravipulā
santakāyo santavāco santavā2 susamāhito
−⏑−−¦⏑−−⏑¦⏑⏑−−¦⏑−⏑− pathyā
vantalokāmiso bhikkhu upasanto ti vuccati. [378]
−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā
attanā codayattānaṁ, paṭimāsettam-attanā,3
−−⏑−¦−⏑⏑−¦¦⏑−−⏑¦⏑−⏑− bhavipulā
so attagutto satimā sukhaṁ bhikkhu vihāhisi. [379]
−−⏑−¦⏑−−−¦¦−−⏑−¦⏑−⏑− pathyā x 2
4
attā hi attano nātho, attā hi attano gati,
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
tasmā saṁyamayattānaṁ5 assaṁ bhadraṁ va vāṇijo. [380]
−−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
pāmojjabahulo bhikkhu, pasanno buddhasāsane,
⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
adhigacche padaṁ santaṁ, saṅkhārūpasamaṁ sukhaṁ. [381]
1
Thai: puppaphāni, printer’s error.
2
Thai: santamano.
3
PTS: paṭimāse attam attanā; Thai: paṭimaṁsetam- ; ChS: paṭimaṁsetha
attanā.
4
ChS adds a line in here in brackets, which is found in none of the other
editions: (ko hi nātho paro siyā).
5
PTS: saññāmay’ attānaṁ; Thai: saññama attānaṁ; ChS:
saṁyamamattānaṁ.
A New Edition of the Dhammapada - 126
−⏑−⏑¦⏑−−−¦¦−⏑⏑−¦⏑−⏑− pathyā x 2
yo have daharo bhikkhu yuñjati1 buddhasāsane,
⏑⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
2
sŏ imaṁ lokaṁ pabhāseti abbhā mutto va candimā. [382]
Bhikkhuvaggo pañcavīsatimo.3
1
PTS: yuñjate; this reading is taken to avoid the light 2nd & 3rd syllables,
but it is based on just one of the old Thai manuscripts.
2
PTS, ChS: somaṁ.
3
ChS: Bhikkhuvaggo pañcavīsatimo niṭṭhito.
A New Edition of the Dhammapada - 127
26. Brāhmaṇavaggo1
−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
chinda sotaṁ parakkamma, kāme panuda2 brāhmaṇa,
−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
saṅkhārānaṁ khayaṁ ñatvā, akataññūsi brāhmaṇa. [383]
⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
yadā dvayesu dhammesu pāragū hoti brāhmaṇo,
⏑−⏑−¦−−−−¦¦−−−−¦⏑−⏑− mavipulā
athassa sabbe saṁyogā atthaṁ gacchanti jānato. [384]
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
yassa pāraṁ apāraṁ vā pārāpāraṁ na vijjati,
−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
vītaddaraṁ visaṁyuttaṁ, tam-ahaṁ brūmi brāhmaṇaṁ. [385]
−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā x 2
3
jhāyiṁ virajam-āsīnaṁ katakiccaṁ anāsavaṁ
−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
uttamatthaṁ anuppattaṁ, tam-ahaṁ brūmi brāhmaṇaṁ. [386]
⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 3
divā tapati ādicco, rattiṁ ābhāti4 candimā,
−−−−¦⏑−⏑⏑−¦¦−−⏑⏑¦⏑−⏑−
sannaddho khattiyo tapati, jhāyī tapati brāhmaṇo,
⏑⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
atha sabbam-ahorattiṁ buddho tapati tejasā. [387]
1
PTS: Brāhmaṇavagga; Thai: Dhammapadagāthāya chabbīsatimo
Brāhmaṇavaggo.
2
Thai: panūda.
3
ChS: katakiccam.
4
Thai, ChS: rattim-ābhāti.
A New Edition of the Dhammapada - 128
−⏑⏑−¦−⏑−⏑− Vetālīya x 4
bāhitapāpo ti brāhmaṇo,
⏑⏑−−⏑⏑¦−⏑−⏑−
samacariyā samaṇo ti vuccati,
−−⏑⏑¦−⏑−⏑−
1
pabbājayam-attano malaṁ,
−−−⏑⏑¦−⏑−⏑−
tasmā pabbajito ti vuccati. [388]
⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
na brāhmaṇassa pahareyya, nāssa muñcetha brāhmaṇo,
−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
dhī brāhmaṇassa hantāraṁ, tato dhī yassa muñcati. [389]
⏑−⏑−¦−⏑,⏑¦−⏑−− Tuṭṭhubha x 2
na brāhmaṇassetad-akiñci seyyo,
⏑−⏑−¦−,⏑⏑¦−⏑−−
yadā nisedho manaso piyehi,
⏑−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
yato yato hiṁsamano nivattati,
⏑−⏑−,¦−⏑⏑¦−⏑−− Tuṭṭhubha
tato tato sammati-m-eva dukkhaṁ. [390]
−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā x 2
2
yassa kāyena vācāya, manasā natthi dukkataṁ,
−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
saṁvutaṁ tīhi ṭhānehi, tam-ahaṁ brūmi brāhmaṇaṁ. [391]
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
yamhā dhammaṁ vijāneyya sammāsambuddhadesitaṁ,
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sakkaccaṁ taṁ namasseyya aggihuttaṁ va brāhmaṇo. [392]
1
BJT: pabbājayattano.
2
ChS: dukkaṭaṁ.
A New Edition of the Dhammapada - 129
⏑⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
na jaṭāhi na gottena,1 na jaccā hoti brāhmaṇo,
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
2
yamhi saccañ-ca dhammo ca so sucī so va brāhmaṇo. [393]
−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā
kiṁ te3 jaṭāhi dummedha kiṁ te ajinasāṭiyā,
−−⏑−¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipulā
abbhantaraṁ te4 gahanaṁ5 bāhiraṁ parimajjasi. [394]
−⏑−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑− pathyā
paṁsukūladharaṁ jantuṁ,6 kisaṁ dhamanisanthataṁ,
−−⏑−¦−−−−¦¦⏑⏑−−¦⏑−⏑− mavipulā
ekaṁ vanasmiṁ jhāyantaṁ, tam-ahaṁ brūmi brāhmaṇaṁ. [395]
⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 3
na cāhaṁ brāhmaṇaṁ brūmi yonijaṁ mattisambhavaṁ,
−−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
bhovādī7 nāma so hoti sace8 hoti sakiñcano,
⏑−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
akiñcanaṁ anādānaṁ, tam-ahaṁ brūmi brāhmaṇaṁ. [396]
1
Thai: gottehi.
2
Thai, ChS: ca.
3
Thai: kin-te, and in the next line.
4
Thai: abbhantaran-te.
5
BJT, Thai: gahaṇaṁ.
6
Editor’s note: BJT, jantūṁ, printer’s error.
7
PTS, ChS: bhovādi.
8
PTS, Thai: sa ve; see Brough 183.
A New Edition of the Dhammapada - 130
−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
sabbasaṁyojanaṁ chetvā yo ve na paritassati,
−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
saṅgātigaṁ visaṁyuttaṁ, tam-ahaṁ brūmi brāhmaṇaṁ. [397]
−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
1
chetvā naddhiṁ varattañ-ca, sandāmaṁ sahanukkamaṁ,
−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
ukkhittapalighaṁ2 buddhaṁ, tam-ahaṁ brūmi brāhmaṇaṁ. [398]
−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
akkosaṁ vadhabandhañ-ca, aduṭṭho yo titikkhati,
−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
khantībalaṁ3 balānīkaṁ, tam-ahaṁ brūmi brāhmaṇaṁ. [399]
−−⏑−¦⏑⏑−−¦¦−⏑−−¦⏑−⏑− savipulā
akkodhanaṁ vatavantaṁ, sīlavantaṁ anussutaṁ,4
−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā
dantaṁ antimasārīraṁ, tam-ahaṁ brūmi brāhmaṇaṁ. [400]
−⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
vāri pokkharapatte va, āragge-r-iva sāsapo,
−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
yo na lippati5 kāmesu, tam-ahaṁ brūmi brāhmaṇaṁ. [401]
−−−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑− pathyā x 2
yo dukkhassa pajānāti idheva khayam-attano,
−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
pannabhāraṁ visaṁyuttaṁ, tam-ahaṁ brūmi brāhmaṇaṁ. [402]
1
PTS: nandhiṁ.
2
PTS: paḷighaṁ.
3
BJT, Thai: khantibalaṁ; in the text ī is m.c. to give avoid 2 light syllables
in 2nd & 3rd positions.
4
ChS: anussadaṁ.
5
ChS: limpati.
A New Edition of the Dhammapada - 131
−−⏑−¦−−−−¦¦−−−−¦⏑−⏑− mavipulā
gambhīrapaññaṁ medhāviṁ, maggāmaggassa kovidaṁ,
−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā
1
uttamatthaṁ anuppattaṁ, tam-ahaṁ brūmi brāhmaṇaṁ. [403]
⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā
asaṁsaṭṭhaṁ gahaṭṭhehi, anāgārehi cūbhayaṁ,
⏑−⏑−¦−−−−¦¦⏑⏑−−¦⏑−⏑− mavipulā
anokasāriṁ2 appicchaṁ, tam-ahaṁ brūmi brāhmaṇaṁ. [404]
⏑−⏑−¦−−−−¦¦⏑−⏑−¦⏑−⏑− mavipulā
nidhāya daṇḍaṁ bhūtesu tasesu thāvaresu ca,
−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā
yo na hanti na ghāteti, tam-ahaṁ brūmi brāhmaṇaṁ. [405]
⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
aviruddhaṁ viruddhesu, attadaṇḍesu nibbutaṁ,
−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
sādānesu anādānaṁ, tam-ahaṁ brūmi brāhmaṇaṁ. [406]
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
yassa rāgo ca doso ca māno makkho ca pātito,
−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
sāsapo-r-iva āraggā, tam-ahaṁ brūmi brāhmaṇaṁ. [407]
⏑−⏑−¦−⏑⏑−¦¦⏑−−−¦⏑−⏑− bhavipulā
akakkasaṁ viññapaniṁ3 giraṁ saccaṁ4 udīraye,
−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā
yāya nābhisaje kañci, tam-ahaṁ brūmi brāhmaṇaṁ. [408]
1
ChS: uttamattham.
2
ChS: anokasārim.
3
PTS, Thai, ChS: viññāpaniṁ. See Brough p. 184.
4
ChS: saccam.
A New Edition of the Dhammapada - 132
−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā
yodha dīghaṁ va1 rassaṁ vā aṇuṁ-thūlaṁ subhāsubhaṁ
−−⏑−¦−−⏑⏑−¦¦⏑⏑−−¦⏑−⏑− mavipulā
2
loke adinnaṁ nādiyati, tam-ahaṁ brūmi brāhmaṇaṁ. [409]
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
āsā yassa na vijjanti asmiṁ loke paramhi ca,
⏑−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
nirāsayaṁ3 visaṁyuttaṁ, tam-ahaṁ brūmi brāhmaṇaṁ. [410]
−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
yassālayā na vijjanti, aññāya akathaṅkathī,
⏑⏑−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
amatogadhaṁ4 anuppattaṁ, tam-ahaṁ brūmi brāhmaṇaṁ. [411]
−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
yodha puññañ-ca pāpañ-ca ubho saṅgaṁ5 upaccagā,
⏑−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
asokaṁ virajaṁ suddhaṁ, tam-ahaṁ brūmi brāhmaṇaṁ. [412]
−−⏑⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā x 2
candaṁ va vimalaṁ suddhaṁ, vippasannam-anāvilaṁ
−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
6
nandībhavaparikkhīṇaṁ, tam-ahaṁ brūmi brāhmaṇaṁ. [413]
1
Thai: vā; in the text va (<vā) is m.c. to give the pathyā cadence.
2
PTS: nādiyate.
3
ChS: nirāsasaṁ.
4
ChS: amatogadham.
5
ChS: saṅgam.
6
Thai: nandi-; in the text ī is m.c. to avoid 2 light syllables in 2nd & 3rd
positions.
A New Edition of the Dhammapada - 133
−⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
yo imaṁ1 palipathaṁ2 duggaṁ saṁsāraṁ moham-accagā,
−−−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
tiṇṇo pāragato jhāyī anejo akathaṅkathī,
⏑⏑−−¦⏑−⏑−¦¦⏑⏑−−¦⏑−⏑− Anuṭṭhubha
anupādāya nibbuto, tam-ahaṁ brūmi brāhmaṇaṁ. [414]
−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
yodha kāme pahatvāna3 anāgāro paribbaje
−⏑⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
4
kāmabhavaparikkhīṇaṁ, tam-ahaṁ brūmi brāhmaṇaṁ. [415]
−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
yodha taṇhaṁ pahatvāna,5 anāgāro paribbaje,
−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
taṇhābhavaparikkhīṇaṁ, tam-ahaṁ brūmi brāhmaṇaṁ. [416]
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
hitvā mānusakaṁ yogaṁ, dibbaṁ yogaṁ upaccagā,
−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
sabbayogavisaṁyuttaṁ, tam-ahaṁ brūmi brāhmaṇaṁ. [417]
−−⏑−¦⏑⏑⏑−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
hitvā ratiñ-ca aratiñ-ca, sītibhūtaṁ nirūpadhiṁ,
−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
sabbalokābhibhuṁ vīraṁ, tam-ahaṁ brūmi brāhmaṇaṁ. [418]
1
ChS: yomaṁ - an unnecessary metrical ‘correction’.
2
BJT: paḷipathaṁ.
3
BJT: pahātvāna.
4
PTS: kāmābhava-; PTS takes this reading to avoid the opening ⏓⏑⏑⏓,
but it occurs many times elsewhere, see the Introduction to the Prosody.
Here there is not good manuscript support for the reading.
5
BJT: pahātvāna.
A New Edition of the Dhammapada - 134
⏑−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā x 2
cutiṁ yo vedi sattānaṁ upapattiñ-ca sabbaso,
⏑−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
asattaṁ sugataṁ buddhaṁ, tam-ahaṁ brūmi brāhmaṇaṁ. [419]
−⏑⏑−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
yassa gatiṁ na jānanti, devā gandhabbamānusā,
−−⏑−¦⏑⏑−−¦¦⏑⏑−−¦⏑−⏑− savipulā
khīṇāsavaṁ arahantaṁ, tam-ahaṁ brūmi brāhmaṇaṁ. [420]
−⏑⏑−¦⏑−−−¦¦−−⏑−¦⏑−⏑− pathyā x 2
yassa pure ca pacchā ca majjhe ca natthi kiñcanaṁ,
⏑−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
akiñcanaṁ anādānaṁ, tam-ahaṁ brūmi brāhmaṇaṁ. [421]
⏑⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā x 2
usabhaṁ pavaraṁ vīraṁ, mahesiṁ vijitāvinaṁ,
⏑−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
anejaṁ nhātakaṁ buddhaṁ, tam-ahaṁ brūmi brāhmaṇaṁ. [422]
−−⏑−¦−−−−¦¦−−−−¦⏑−⏑− mavipulā
pubbenivāsaṁ yo vedī,1 saggāpāyañ-ca passati,
⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
atho jātikkhayaṁ patto, abhiññāvosito muni,
−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
sabbavositavosānaṁ, tam-ahaṁ brūmi brāhmaṇaṁ. [423]
2
Brāhmaṇavaggo chabbīsatimo.
1
Thai, ChS: vedi.
2
ChS: Brāhmaṇavaggo chabbīsatimo niṭṭhito; Thai: Brāhmaṇaggo, printer’s
error.
A New Edition of the Dhammapada - 135
Vagguddānaṁ:1
2 3
Yamakappamādo Cittaṁ, Pupphaṁ Bālena Paṇḍito,
4 5
Arahanto Sahassena, Pāpaṁ Daṇḍena te dasa. [1]
6 7
Jarā Attā ca Loko ca, Buddhaṁ Sukhaṁ Piyena ca,
Kodho Malañ-ca Dhammaṭṭho,8 Maggavaggena vīsati. [2]
9 10
Pakiṇṇaṁ Nirayo Nāgo, Taṇhā Bhikkhu ca Brāhmaṇo,
ete chabbīsatī11 vaggā, desitādiccabandhunā. [3]
1
PTS: omitted in PTS; Thai: Dhammapadagāthāya uddānaṁ; ChS has the
following in brackets, not found in the other editions: (ettāvatā
sabbapaṭhame Yamakavagge cuddasa vatthūni, Appamādavagge nava,
Cittavagge nava, Pupphavagge dvādasa, Bālavagge pannarasa,
Paṇḍitavagge ekādasa, Arahantavagge dasa, Sahassavagge cuddasa,
Pāpavagge dvādasa, daṇḍavagge ekādasa, jarāvagge nava, attavagge
dasa, lokavagge ekādasa, Buddhavagge nava, Sukhavagge aṭṭha,
Piyavagge nava, Kodhavagge aṭṭha, Malavagge dvādasa,
Dhammaṭṭhavagge dasa, Maggavagge dvādasa, Pakiṇṇakavagge nava,
Nirayavagge nava, Nāgavagge aṭṭha, Taṇhāvagge dvādasa, Bhikkhuvagge
dvādasa, Brāhmaṇavagge cattālīsāti pañcādhikāni tīṇi vatthusatāni.
satevīsacatussatā, catusaccavibhāvinā;.
satattayañca vatthūnaṁ, pañcādhikaṁ samuṭṭhitāti).
This is followed by the heading: Dhammapade vaggānamuddānaṁ.
2
PTS, Thai: Yamakaṁ Appamādaṁ; Thai actually prints Appamadaṁ, a
printer’s error.
3
PTS, Thai: Paṇḍitaṁ.
4
PTS, Thai: Arahantaṁ.
5
BJT: Pāpadaṇḍena.
6
BJT: Buddho.
7
BJT: Sukhapiyena.
8
PTS, Thai: Kodhaṁ Malañ-ca Dhammaṭṭhaṁ.
9
PTS, Thai: Nirayaṁ.
10
PTS, Thai: Taṇhaṁ.
11
BJT, ChS: chabbīsati.
A New Edition of the Dhammapada - 136
Gāthuddānaṁ:1
2
Yamake vīsatī gāthā, Appamādamhi dvādasa,
3
ekādasa Cittavagge, Pupphavaggamhi soḷasa. [1]
4
Bāle ca soḷasa gāthā, Paṇḍitamhi catuddasa,
Arahante dasā5 gāthā, Sahasse honti soḷasa. [2]
6
terasā Pāpavaggamhi, Daṇḍamhi dasa satta ca,
ekādasa7 Jarāvagge, Attavagge bhave dasa.8 [3]
1
PTS omits this and the following verses. Thai omits this heading. ChS:
Gāthānamuddānaṁ.
2
BJT, ChS: vīsati.
3
Thai: Ekādasā.
4
Thai: sattarasā !
5
BJT, ChS: dasa.
6
BJT, ChS: Terasa.
7
Thai: Ekādasā.
8
Thai: attavaggamhi dvādasa !
9
BJT, ChS: Dvādasa.
10
Editor’s note: BJT, caṭṭhārasa, printer’s error.
11
Thai: Buddhavaggamhi soḷasa ! ChS: Buddhavaggamhi ṭhārasa.
12
BJT, ChS: Cuddasa.
13
Thai: Maggavaggamhi soḷasa ! ChS: Maggavagge sattarasa.
A New Edition of the Dhammapada - 137
4
cattāḷīsekagāthāyo, Brāhmaṇe vaggam-uttame,
gāthāsatāni cattāri, tevīsa ca punāpare,
5
Dhammapade nipātamhi desitādiccabandhunā ti. [7]
Dhammapadaṁ niṭṭhitaṁ.6
1
Thai: cuddasa; ChS: ca cuddasa.
2
Thai: dvāvīsa; ChS: chabbīsa.
3
Thai: Bhikkhuvaggakā.
4
Thai: Cattāḷīsa ca gāthāyo; ChS: Ekatālīsagāthāyo.
5
Thai omits ti.
6
BJT: Dhammapadapāḷi niṭṭhitā.
138
Dhammapada Indexes
AĀIĪUŪEO
KA KHA GA GHA
CA CHA JA JHA ÑA
ṬA ṬHA ḌA ḌHA
TA THA DA DHA NA
PA PHA BA BHA MA
YA RA LA VA SA HA
The Dhammapada Indexes - 139
337, 344, 345, 366, tanukettha, 174 367, 370, 371, 378,
374, 392 tapati, 314, 387 388
takkaro, 19 tapo, 184, 194 tiṭṭhati, 340
tagaraṁ, 55 tappati, 17, 136 tiṭṭhasi, 235
tagaracandanī, 56 tam, 125, 179, 180, tiṇadosāni, 356, 357,
tagaramallikā, 54 222, 240, 362, 385, 358, 359
tacchakā, 80, 145 386, 391, 395, 396, tiṇṇam, 157
tañ, 68, 340 397, 398, 399, 400, tiṇṇasokapariddave,
taṇhaṁ, 336, 416 401, 402, 403, 404, 195
taṇhakkhayarato, 405, 406, 407, 408, tiṇṇo, 414
187 409, 410, 411, 412, titikkhati, 321, 399
taṇhakkhaye, 353 413, 414, 415, 416, titikkhā, 184
taṇhakkhayo, 354 417, 418, 419, 420, titikkhissaṁ, 320
taṇhā, 180, 334, 335, 421, 422, 423 titti, 186
349 tamhā, 336 tibbarāgassa, 349
taṇhānaṁ, 154 tamhi, 117, 118 tīram, 85
taṇhānusaye, 338 tayo, 281 tīhi, 224, 391
taṇhābhavaparikkhī tasanti, 129, 130 tuṭṭhī, 331
ṇaṁ, 416 tasiṇaṁ, 343 tuṇhim, 227
taṇhāya, 216, 337 tasiṇāya, 342, 343 tumhe, 274, 275
taṇhāsamā, 251 tasesu, 405 tumhehi, 276
tatīyaṁ, 309 tasmā, 208, 211, 302, tulaṁ, 268
tato, 1, 2, 6, 42, 43, 310, 343, 356, 357, te, 11, 12, 23, 85, 86,
243, 322, 369, 376, 358, 359, 380, 388 89, 91, 99, 134,
389, 390 tassa, 93, 94, 96, 152, 154, 196, 225, 234,
tatto, 308 253, 260, 335, 363 235, 237, 293, 306,
tattha, 6, 58, 249, tāṇatā, 288 307, 341, 369, 371,
303 tāṇāya, 288 394
tattheva, 303 tādi, 95 tejanaṁ, 33, 80, 145
tatrābhiratim, 88 tādino, 94, 95, 96 tejasā, 387
tatrāyam, 375 tādisaṁ, 76, 208 tena, 63, 256, 258,
tathattānaṁ, 162, tādise, 196 260, 266, 269, 270
282 tāni, 149 tenattamano, 328
tathā, 159 tāva, 284 teneva, 177
tathāgatā, 254, 276 tāvatā, 259, 266 tesaṁ, 3, 57, 92, 181,
tathārūpassa, 105 ti, 17, 18, 63, 218, 211, 292
tatheva, 220 257, 258, 260, 263, tesūpasammati, 4
tad, 292, 326 265, 267, 270, 277, thaṇḍilasāyikā, 141
taduṭṭhāya, 240 278, 279, 306, 352, thale, 34, 98
The Dhammapada Indexes - 149
367, 385, 389, 391, 110, 111, 112, 113, ratī, 310, 373
407, 410, 420, 421 114, 115, 125, 131, rato, 300, 301, 350
yassālayā, 411 132, 137, 143, 164, ratti, 60
yassāsavā, 93 172, 190, 222, 246, rattiṁ, 249, 250, 304,
yassindriyāni, 94 247, 249, 256, 259, 387
yā, 104, 331, 345 265, 268, 269, 306, ratto, 296, 297, 298,
yācito, 224 336, 344, 350, 363, 299, 300, 301
yāti, 29, 179, 294, 368, 382, 397, 399, rathaṁ, 222
295 401, 402, 405, 414, randhayuṁ, 248
yānimāni, 149 419, 423 ramaṇīyāni, 99
yānehi, 323 yogaṁ, 417 ramati, 79
yāmaṁ, 157 yogakkhemaṁ, 23 ramatī, 99, 116
yāya, 408 yogasmiñ, 209 ramanti, 91
yāya’, 56 yogā, 282 ramito, 305
yāva, 69, 119, 120, yojanaṁ, 60 ramissanti, 99
284, 333 yotivākyaṁ, 321 rasam, 49
yāvajīvam, 64 yodha, 267, 409, 412, rasmiggāho, 222
yāvatā, 258, 259, 266 415, 416 rassaṁ, 409
yāvad, 72 yodhetha, 40 rahado, 82, 95
yāvantettha, 337 yonijaṁ, 396 rāgañ, 20, 369, 377
yiṭṭhaṁ, 108 yoniso, 326 rāgadosā, 356
yuñjati, 382 yobbane, 155, 156 rāganissitā, 339
yuñjam, 209 -r-, 401, 407 rāgarattānupatanti,
yuvā, 280 rakkhati, 26 347
ye, 3, 4, 6, 21, 37, 85, rakkhato, 241 rāgasamo, 202, 251
86, 89, 92, 181, rakkhe, 40 rāgo, 13, 14, 407
225, 347 rakkhetha, 36 rājato, 139
yena, 270 rakkheyya, 157, 231, rājarathā, 151
yenatthaṁ, 256 232, 233 rājarathūpamaṁ,
yenassa, 260 rajaṁ, 313 171
yenicchakaṁ, 326 rajatasseva, 239 rājā, 310, 329
yeva, 48, 106, 107 rajo, 125 rājāno, 294, 295
yesa’, 92, 293 raṭṭhaṁ, 84, 294, 329 rājābhirūhati, 321
yesaṁ, 89, 92, 200, raṭṭhapiṇḍaṁ, 308 rājo, 141
211, 296, 297, 298, ratā, 22, 89, 181 rāmaṇeyyakaṁ, 98
299, 300, 301 rati, 149, 418 rukkhaṁ, 7, 283
yesañ, 293 ratiṁ, 187, 354 rukkho, 338
yo, 9, 10, 56, 63, 97, ratiñ, 418 ruciraṁ, 51, 52
102, 103, 106, 107, ratiyā, 214 rūpaṁ, 148
The Dhammapada Indexes - 160
Siloka
(= 83% of the verses)
Pathyā: (603 pādayugas): 1ace; 2ace; 3c; 4c; 5ac; 6ac; 7c;
8c; 9c; 10ac; 11c; 12ac; 13c; 14c; 21c; 22ac; 25ac;
26ac; 27c; 28ace; 29ac; 30c; 31ac; 32ac; 33ac; 34ac;
35c; 36c; 37c; 38ac; 39ac; 41ac; 42c; 43ac; 47ac;
48ac; 49ac; 50ac; 51ac; 52ac; 53ac; 55ac; 56ac;
57ac; 58ac; 59ac; 60a; 61ac; 62ac; 64ac; 65ac; 66c;
67ac; 68a; 70ac; 71ac; 72ac; 73ac; 74ace; 75ce;
76ae; 77ac; 78a; 79ac; 81c; 82c; 85a; 86ac; 88ac;
89ac; 90ac; 91ac; 92ace; 93ace; 96ac; 97a; 98a;
99ac; 100ac; 101ac; 102ac; 103ac; 104ac; 105ac;
106ace; 107ace; 109a; 110ac; 111ac; 112ac; 113ac;
114ac; 115ac; 116ac; 117a; 118a; 119c; 120c; 121ac;
122ace; 123ac; 124ac; 126ac; 129ac; 130ac;
131ac; 132ac; 133a; 134ac; 135a; 136ac; 137a;
138ac; 139c; 140a; 146ac; 147ac; 148ac; 149ac;
152c; 153ac; 154ace; 155c; 156c; 157ac; 158c; 159a;
160ac; 161ac; 162ac; 163ac; 164ce; 165ac; 166ac;
167ac; 168ac; 169c; 170ac; 171ac; 172ac; 173ac;
174ac; 175a; 176ac; 178ac; 181a; 182a; 185ce;
186ac; 187ac; 188ac; 189ac; 190ac; 191ac; 192ac;
193ac; 194ac; 195c; 197ac; 198ac; 199ac; 200ac;
201c; 202ac; 203ac; 204ac; 205ac; 206ac; 207ace;
209ac; 210a; 211ac; 212ac; 213ac; 214ac; 215ac;
216ac; 217ac; 218a; 219c; 220ac; 222ac; 223a;
224ac; 225c; 226ac; 227ce; 228c; 229a; 230ac; 231c;
232c; 233c; 234ac; 239ac; 241ac; 242c; 243c; 244c;
245ac; 246a; 247a; 248ac; 249a; 250a; 251ac;
The Dhammapada Indexes - 180
Mattacchandas
(= 8% of the verses)
Vetālīya: (117 pādas): 15abcd; 16abcd; 17abcd; 18abcd;
24abcd; 44abcd; 45abcd; 80abcd; 95abcd; 145abcd;
179acd; 180abcd; 235abcd; 236abcd; 237abcd;
238abcd; 240abcd; 284abcd; 285abcd; 324abcd;
334abcd; 341abcd; 342abc; 343abcd; 344bcd;
348abcd; 349abcd; 350abcd; 362abc; 371a;
388abcd.
Opacchandas (11 pādas): 179a; 184abcd; 342d; 344a; 362d;
aka: 371bcd.
The Dhammapada Indexes - 182