Bhikkhu Manual Handbook
Bhikkhu Manual Handbook
Bhikkhu Manual Handbook
Handbook Edition
Bhikkhu Manual
Essential Chants and Vinaya Notes
Handbook Edition
ISBN 978-1-78432-164-2
www.forestsangha.org
www.amaravati.org
bhikkhu-manual.github.io
1. MORNING CHANTING 2
2. EVENING CHANTING 8
3. REFLECTIONS 14
vii
viii CONTENTS
4. PARITTA CHANTS 40
5. ANUMODANĀ 94
7. SUTTAS 118
9. GUIDELINES 159
B. QUOTATIONS 239
LIST OF FIRST LINES
xx
LIST OF FIRST LINES xxi
ESSENTIAL CHANTS
1.
MORNING CHANTING
Dedication of Offerings
2
1. MORNING CHANTING 3
Preliminary Homage
Closing Homage
Dedication of Offerings
8
2. EVENING CHANTING 9
Preliminary Homage
Buddh’vārahanta-varatādiguṇābhiyutto
Suddhābhiñāṇa-karuṇāhi samāgatatto
Bodhesi yo sujanataṃ kamalaṃ va sūro
Vandām’ahaṃ tam-araṇaṃ sirasā jinendaṃ
10 2. EVENING CHANTING
Svākkhātat’ādiguṇa-yoga-vasena seyyo
Yo magga-pāka-pariyatti-vimokkha-bhedo
Dhammo kuloka-patanā tada-dhāri-dhārī
Vandām’ahaṃ tama-haraṃ vara-dhammam-etaṃ
Dhammo yo sabba-pāṇīnaṃ saraṇaṃ khemam-uttamaṃ
Dutiyānussatiṭṭhānaṃ vandāmi taṃ siren’ahaṃ
Dhammassāh’asmi dāso/dāsī va dhammo me sāmi-kissaro
Dhammo dukkhassa ghātā ca vidhātā ca hitassa me
Dhammass’āhaṃ niyyādemi sarīrañ-jīvitañ-cidaṃ
Vandantohaṃ/Vandantīhaṃ carissāmi
dhammass’eva sudhammataṃ
Natthi me saraṇaṃ aññaṃ dhammo me saraṇaṃ varaṃ
Etena sacca-vajjena vaḍḍheyyaṃ satthu-sāsane
Dhammaṃ me vandamānena/vandamānāya
yaṃ puññaṃ pasutaṃ idha
Sabbepi antarāyā me māhesuṃ tassa tejasā
(Bowing)
Saddhammajo supaṭipatti-guṇādiyutto
Yo’ṭṭhabbidho ariyapuggala-saṅgha-seṭṭho
Sīlādidhamma-pavarāsaya-kāya-citto
Vandām’ahaṃ tam-ariyāna-gaṇaṃ susuddhaṃ
Saṅgho yo sabba-pāṇīnaṃ saraṇaṃ khemam-uttamaṃ
Tatiyānussatiṭṭhānaṃ vandāmi taṃ siren’ahaṃ
Saṅghass’āhasmi dāso/dāsī va saṅgho me sāmi-kissaro
Saṅgho dukkhassa ghātā ca vidhātā ca hitassa me
Saṅghass’āhaṃ niyyādemi sarīrañ-jīvitañ-cidaṃ
2. EVENING CHANTING 13
Vandanto’haṃ/Vandantī’haṃ carissāmi
saṅghassopaṭipannataṃ
Natthi me saraṇaṃ aññaṃ saṅgho me saraṇaṃ varaṃ
Etena sacca-vajjena vaḍḍheyyaṃ satthu-sāsane
Saṅghaṃ me vandamānena/vandamānāya
yaṃ puññaṃ pasutaṃ idha
Sabbepi antarāyā me māhesuṃ tassa tejasā
(Bowing)
Closing Homage
14
3. REFLECTIONS 15
M.I.10
16 3. REFLECTIONS
(Men Chant)
(Women Chant)
A.V.87
22 3. REFLECTIONS
3.4 Caturappamaññā-obhāsana
3.7 Mettāpharaṇa
This, which is my body, from the soles of the feet up, and
down from the crown of the head, is a sealed bag of skin filled
with unattractive things.
aṭṭhī bones
aṭṭhimiñjaṃ bone marrow
vakkaṃ kidneys
hadayaṃ heart
yakanaṃ liver
kilomakaṃ membranes
pihakaṃ spleen
papphāsaṃ lungs
antaṃ bowels
antaguṇaṃ entrails
udariyaṃ undigested food
karīsaṃ excrement
pittaṃ bile
semhaṃ phlegm
pubbo pus
lohitaṃ blood
sedo sweat
medo fat
assu tears
vasā grease
kheḷo spittle
siṅghāṇikā mucus
lasikā oil of the joints
muttaṃ urine
matthaluṅgan’ti brain
3. REFLECTIONS 35
This, then, which is my body, from the soles of the feet up,
and down from the crown of the head, is a sealed bag of skin
filled with unattractive things. M.I.57
3.10 Sabba-patti-dāna-gāthā
Puññass’idāni katassa
Yān’aññāni katāni me
Tesañca bhāgino hontu
Sattānantāppamāṇakā
Ye piyā guṇavantā ca
Mayhaṃ mātā-pitādayo
Diṭṭhā me cāpyadiṭṭhā vā
Aññe majjhatta-verino
36 3. REFLECTIONS
Ñātaṃ ye patti-dānam-me
Anumodantu te sayaṃ
Ye c’imaṃ nappajānanti
Devā tesaṃ nivedayuṃ
Khemappadañca pappontu
Tesāsā sijjhataṃ subhā
By rejoicing in my sharing,
May all beings live at ease,
In freedom from hostility,
May their good wishes be fulfilled,
And may they all reach safety.
3.11 Uddissanādhiṭṭhāna-gāthā
40
4. PARITTA CHANTS 41
D1 Asevanā ca bālānaṃ S1 51
D2 Yaṅkiñci vittaṃ S2 55
D3 Karaṇīyam-attha-kusalena S3 61
D4 Virūpakkhehi me mettaṃ S4 65
Vadhissamenanti parāmasanto 66
D5 Udet’ayañ-cakkhumā eka-rājā S5 67
Atthi loke sīla-guṇo S6 68
D6 Iti pi so bhagavā S7 68
D7 Vipassissa nam’atthu S8 70
Natthi me saraṇaṃ aññaṃ 71
Yaṅkiñci ratanaṃ loke 71
Sakkatvā buddharatanaṃ 72
Yato’haṃ bhagini S9 73
Bojjh’aṅgo sati-saṅkhāto S10 73
Yan-dunnimittaṃ S11 74
Dukkhappattā ca niddukkhā 75
Bāhuṃ sahassam-abhinimmita 76
Mahā-kāruṇiko nātho S12 78
Te attha-laddhā sukhitā 79
Bhavatu sabba-maṅgalaṃ 80
42 4. PARITTA CHANTS
4.2 Invitations
Vipatti-paṭibāhāya sabba-sampatti-siddhiyā
Sabbadukkha-vināsāya
Parittaṃ brūtha maṅgalaṃ
Vipatti-paṭibāhāya sabba-sampatti-siddhiyā
Sabbabhaya-vināsāya
Parittaṃ brūtha maṅgalaṃ
Vipatti-paṭibāhāya sabba-sampatti-siddhiyā
Sabbaroga-vināsāya
Parittaṃ brūtha maṅgalaṃ
C. Samantā cakka-vāḷesu
Atr’āgacchantu devatā
F. Buddha-dassana-kālo ayam-bhadantā
Dhammassavana-kālo ayam-bhadantā
Saṅgha-payirūpāsana-kālo ayam-bhadantā
4. PARITTA CHANTS 47
4.3.1 Pubba-bhāga-nama-kāra-pāṭha
4.3.2 Saraṇa-gamana-pāṭha
4.3.3 Sambuddhe
Sambuddhe aṭṭhavīsañca
Dvādasañca sahassake
Pañca-sata-sahassāni
Namāmi sirasā ahaṃ
48 4. PARITTA CHANTS
Sambuddhe pañca-paññāsañca
Catuvīsati sahassake
Dasa-sata-sahassāni
Namāmi sirasā ahaṃ
Sambuddhe navuttarasate
Aṭṭhacattāḷīsa sahassake
Vīsati-sata-sahassāni
Namāmi sirasā ahaṃ
Namakārānubhāvena
Hantvā sabbe upaddave
Anekā antarāyāpi
Vinassantu asesato
4.3.4 Nama-kāra-siddhi-gāthā
Yo cakkhumā moha-malāpakaṭṭho
Sāmaṃ va buddho sugato vimutto
Mārassa pāsā vinimocayanto
Pāpesi khemaṃ janataṃ vineyyaṃ
Buddhaṃ varan-taṃ sirasā namāmi
Lokassa nāthañ-ca vināyakañ-ca
Tan-tejasā te jaya-siddhi hotu
Sabb’antarāyā ca vināsamentu
Saddhamma-senā sugatānugo yo
Lokassa pāpūpakilesa-jetā
50 4. PARITTA CHANTS
4.3.5 Namo-kāra-aṭṭhaka
4.4.1 Maṅgala-sutta
Asevanā ca bālānaṃ
Paṇḍitānañ-ca sevanā
Pūjā ca pūjanīyānaṃ
Etam maṅgalam-uttamaṃ
Paṭirūpa-desa-vāso ca
Pubbe ca kata-puññatā
Atta-sammā-paṇidhi ca
Etam maṅgalam-uttamaṃ
Bāhu-saccañ-ca sippañ-ca,
Vinayo ca susikkhito
Subhāsitā ca yā vācā
Etam maṅgalam-uttamaṃ
Mātā-pitu-upaṭṭhānaṃ
Putta-dārassa saṅgaho
Anākulā ca kammantā
Etam maṅgalam-uttamaṃ
Dānañ-ca dhamma-cariyā ca
Ñātakānañ-ca saṅgaho
Anavajjāni kammāni
Etam maṅgalam-uttamaṃ
52 4. PARITTA CHANTS
Gāravo ca nivāto ca
Santuṭṭhī ca kataññutā
Kālena dhammassavanaṃ
Etam maṅgalam-uttamaṃ
Khantī ca sovacassatā
Samaṇānañ-ca dassanaṃ
Kālena dhamma-sākacchā
Etam maṅgalam-uttamaṃ
Tapo ca brahma-cariyañ-ca
Ariya-saccāna-dassanaṃ
Nibbāna-sacchikiriyā ca
Etam maṅgalam-uttamaṃ
Phuṭṭhassa loka-dhammehi
Cittaṃ yassa na kampati
Asokaṃ virajaṃ khemaṃ
Etam maṅgalam-uttamaṃ
Etādisāni katvāna
Sabbattham-aparājitā
4. PARITTA CHANTS 53
4.4.2 Ratana-sutta
Ye ariya-saccāni vibhāvayanti
Gambhīra-paññena sudesitāni
Kiñ-cāpi te honti bhusappamattā
Na te bhavaṃ aṭṭhamam-ādiyanti
Idam-pi Saṅghe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu
Tathāgataṃ deva-manussa-pūjitaṃ
Dhammaṃ namassāma suvatthi hotu
4.4.3 Karaṇīya-metta-sutta
Karaṇīyam-attha-kusalena
Yan-taṃ santaṃ padaṃ abhisamecca
Sakko ujū ca suhujū ca
Suvaco c’assa mudu anatimānī
Santussako ca subharo ca
Appakicco ca sallahuka-vutti
Sant’indriyo ca nipako ca
Appagabbho kulesu ananugiddho
Ye keci pāṇa-bhūt’atthi
Tasā vā thāvarā vā anavasesā
Dīghā vā ye mahantā vā
Majjhimā rassakā aṇuka-thūlā
Diṭṭhā vā ye ca adiṭṭhā
Ye ca dūre vasanti avidūre
Bhūtā vā sambhavesī vā
Sabbe sattā bhavantu sukhit’attā
Byārosanā paṭighasaññā
Nāññam-aññassa dukkham-iccheyya
Mettañ-ca sabba-lokasmiṃ
Mettañ-ca sabba-lokasmiṃ
Mānasam-bhāvaye aparimāṇaṃ
Uddhaṃ adho ca tiriyañ-ca
Asambādhaṃ averaṃ asapattaṃ
Tiṭṭhañ-caraṃ nisinno vā
Sayāno vā yāvat’assa vigata-middho
Etaṃ satiṃ adhiṭṭheyya
Brahmam-etaṃ vihāraṃ idham-āhu
Diṭṭhiñca anupagamma
Sīlavā dassanena sampanno
Kāmesu vineyya gedhaṃ
Na hi jātu gabbha-seyyaṃ punaretī’ti Snp 1.8
4. PARITTA CHANTS 63
4.4.4 Khandha-paritta
Virūpakkhehi me mettaṃ
mettaṃ erāpathehi me
Chabyā-puttehi me mettaṃ
mettaṃ kaṇhā-gotamakehi ca
Apādakehi me mettaṃ
mettaṃ dipādakehi me
Catuppadehi me mettaṃ
mettaṃ bahuppadehi me
Mā maṃ apādako hiṃsi
mā maṃ hiṃsi dipādako
Mā maṃ catuppado hiṃsi
mā maṃ hiṃsi bahuppado
Sabbe sattā sabbe pāṇā
sabbe bhūtā ca kevalā
Sabbe bhadrāni passantu
mā kiñci pāpam-āgamā
Appamāṇo buddho
appamāṇo dhammo
appamāṇo saṅgho
66 4. PARITTA CHANTS
Pamāṇavantāni siriṃsapāni
ahi-vicchikā sata-padī
Uṇṇā-nābhī sarabhū mūsikā
Katā me rakkhā katā me parittā
paṭikkamantu bhūtāni
So’haṃ namo bhagavato
namo sattannaṃ
sammā-sambuddhānaṃ A.II.72-73
4.4.5 Chaddanta-paritta
Vadhissamenanti parāmasanto
Kāsāvamaddakkhi dhajaṃ isīnaṃ
Dukkhena phuṭṭhassudapādi saññā
Arahaddhajo sabbhi avajjharūpo
4.4.6 Mora-paritta
(a.m.)
Udet’ayañ-cakkhumā eka-rājā
Harissa-vaṇṇo paṭhavippabhāso
Taṃ taṃ namassāmi harissa-vaṇṇaṃ paṭhavippabhāsaṃ
Tay’ajja guttā viharemu divasaṃ
Ye brāhmaṇā vedagu sabba-dhamme
Te me namo te ca maṃ pālayantu
Nam’atthu Buddhānaṃ nam’atthu bodhiyā
Namo vimuttānaṃ namo vimuttiyā
Imaṃ so parittaṃ katvā
Moro carati esanā’ti
(p.m.)
Apet’ayañ-cakkhumā eka-rājā
Harissa-vaṇṇo paṭhavippabhāso
Taṃ taṃ namassāmi harissa-vaṇṇaṃ paṭhavippabhāsaṃ
Tay’ajja guttā viharemu rattiṃ
Ye brāhmaṇā vedagu sabba-dhamme
Te me namo te ca maṃ pālayantu
Nam’atthu Buddhānaṃ nam’atthu bodhiyā
Namo vimuttānaṃ namo vimuttiyā
Imaṃ so parittaṃ katvā
Moro vāsam-akappayī’ti Ja.159
68 4. PARITTA CHANTS
4.4.7 Vaṭṭaka-paritta
4.4.8 Buddha-dhamma-saṅgha-guṇā
Araññe rukkha-mūle vā
Suññāgāre va bhikkhavo
Anussaretha sambuddhaṃ
Bhayaṃ tumhāka no siyā
No ce buddhaṃ sareyyātha
Loka-jeṭṭhaṃ nar’āsabhaṃ
Atha dhammaṃ sareyyātha
Niyyānikaṃ sudesitaṃ
No ce dhammaṃ sareyyātha
Niyyānikaṃ sudesitaṃ
Atha saṅghaṃ sareyyātha
Puññakkhettaṃ anuttaraṃ
Evam-buddhaṃ sarantānaṃ
Dhammaṃ saṅghañ-ca bhikkhavo
70 4. PARITTA CHANTS
Bhayaṃ vā chambhitattaṃ vā
Loma-haṃso na hessatī’ti. S.I.219-220
Vipassissa nam’atthu
cakkhumantassa sirīmato
Sikhissa pi nam’atthu
sabba-bhūtānukampino
Vessabhussa nam’atthu
nhātakassa tapassino
Nam’atthu kakusandhassa
māra-senappamaddino
Konāgamanassa nam’atthu
brāhmaṇassa vusīmato
Kassapassa nam’atthu
vippamuttassa sabbadhi
Aṅgīrasassa nam’atthu
sakya-puttassa sirīmato
Yo imaṃ dhammam-adesesi
sabba-dukkhāpanūdanaṃ
Ye cāpi nibbutā loke
yathā-bhūtaṃ vipassisuṃ
4. PARITTA CHANTS 71
Te janā apisuṇā
mahantā vīta-sāradā
Hitaṃ deva-manussānaṃ
yaṃ namassanti gotamaṃ
Vijjā-caraṇa-sampannaṃ
mahantaṃ vīta-sāradaṃ
Vijjā-caraṇa-sampannaṃ
buddhaṃ vandāma gotaman’ti D.III.195-196
4.4.11 Sacca-kiriyā-gāthā
4.4.14 Aṅgulimāla-paritta
4.4.15 Bojjhaṅga-paritta
Yan-dunnimittaṃ avamaṅgalañ-ca
Yo cāmanāpo sakuṇassa saddo
Pāpaggaho dussupinaṃ akantaṃ
Buddhānubhāvena vināsamentu
Yan-dunnimittaṃ avamaṅgalañ-ca
Yo cāmanāpo sakuṇassa saddo
Pāpaggaho dussupinaṃ akantaṃ
Dhammānubhāvena vināsamentu
Yan-dunnimittaṃ avamaṅgalañ-ca
Yo cāmanāpo sakuṇassa saddo
Pāpaggaho dussupinaṃ akantaṃ
Saṅghānubhāvena vināsamentu
4.5.1 Devatā-uyyojana-gāthā
Dukkhappattā ca niddukkhā
bhayappattā ca nibbhayā
Sokappattā ca nissokā
hontu sabbe pi pāṇino
Ettāvatā ca amhehi
sambhataṃ puñña-sampadaṃ
Sabbe devānumodantu
sabba-sampatti-siddhiyā
Dānaṃ dadantu saddhāya
sīlaṃ rakkhantu sabbadā
Bhāvanābhiratā hontu
gacchantu devatā-gatā
[Sabbe buddhā] balappattā
paccekānañ-ca yaṃ balaṃ
Arahantānañ-ca tejena
rakkhaṃ bandhāmi sabbaso
76 4. PARITTA CHANTS
4.5.2 Jaya-maṅgala-aṭṭha-gāthā
Mārātirekam-abhiyujjhita-sabba-rattiṃ
Ghoram-pan’āḷavakam-akkhama-thaddha-yakkhaṃ
Khantī-sudanta-vidhinā jitavā mun’indo
Tan-tejasā bhavatu te jaya-maṅgalāni
Ukkhitta-khaggam-atihattha-sudāruṇan-taṃ
Dhāvan-ti-yojana-path’aṅguli- mālavantaṃ
Iddhī’bhisaṅkhata-mano jitavā mun’indo
Tan-tejasā bhavatu te jaya-maṅgalāni
Saccaṃ vihāya-mati-saccaka-vāda-ketuṃ
Vādābhiropita-manaṃ ati-andha-bhūtaṃ
Paññā-padīpa-jalito jitavā mun’indo
Tan-tejasā bhavatu te jaya-maṅgalāni
Duggāha-diṭṭhi-bhujagena sudaṭṭha-hatthaṃ
Brahmaṃ visuddhi-jutim-iddhi-bakābhidhānaṃ
Ñāṇāgadena vidhinā jitavā mun’indo
Tan-tejasā bhavatu te jaya-maṅgalāni
Etā pi buddha-jaya-maṅgala-aṭṭha-gāthā
Yo vācano dina-dine saratem-atandī
Hitvān’aneka-vividhāni c’upaddavāni
Mokkhaṃ sukhaṃ adhigameyya naro sapañño
78 4. PARITTA CHANTS
4.5.3 Jaya-paritta
Mahā-kāruṇiko nātho
Hitāya sabba-pāṇinaṃ
Pūretvā pāramī sabbā
Patto sambodhim-uttamaṃ
Etena sacca-vajjena
Hotu te jaya-maṅgalaṃ
Abhiseke sabba-buddhānaṃ
Aggappatto pamodati
Sunakkhattaṃ sumaṅgalaṃ
Supabhātaṃ suhuṭṭhitaṃ
Sukhaṇo sumuhutto ca
Suyiṭṭhaṃ brahma-cārisu
4. PARITTA CHANTS 79
Padakkhiṇaṃ kāya-kammaṃ
Vācā-kammaṃ padakkhiṇaṃ
Padakkhiṇaṃ mano-kammaṃ
Paṇidhi te padakkhiṇā
Padakkhiṇāni katvāna
Labhant’atthe padakkhiṇe A.I.294
4.5.4 So attha-laddho
4.5.5 Sā attha-laddhā
Mahā-kāruṇiko nātho
Atthāya sabba-pāṇinaṃ
Hitāya sabba-pāṇinaṃ
Sukhāya sabba-pāṇinaṃ
(Solo introduction)
Appasannehi nāthassa sāsane sādhusammate
Amanussehi caṇḍehi sadā kibbisakāribhi
Parisānañca-tassannam ahiṃsāya ca guttiyā
Yandesesi mahāvīro parittan-tam bhaṇāma se
(If starting with Vipassissa…, continue below
without the solo introduction)
Sabba-rogavinimutto sabba-santāpavajjito
Sabba-veramatikkanto nibbuto ca tuvaṃ bhava
Tesaṃ saccena sīlena khantimettābalena ca
Tepi tumhe* anurakkhantu ārogyena sukhena ca
Puratthimasmiṃ disābhāge santi bhūtā mahiddhikā
Tepi tumhe anurakkhantu ārogyena sukhena ca
Dakkhiṇasmiṃ disābhāge santi devā mahiddhikā
Tepi tumhe anurakkhantu ārogyena sukhena ca
Pacchimasmiṃ disābhāge santi nāgā mahiddhikā
Tepi tumhe anurakkhantu ārogyena sukhena ca
Uttarasmiṃ disābhāge santi yakkhā mahiddhikā
Tepi tumhe anurakkhantu ārogyena sukhena ca
Purimadisaṃ dhataraṭṭho dakkhiṇena viruḷhako
Pacchimena virūpakkho kuvero uttaraṃ disaṃ
Cattāro te mahārājā lokapālā yasassino
Tepi tumhe anurakkhantu ārogyena sukhena ca
Ākāsaṭṭhā ca bhummaṭṭhā devā nāgā mahiddhikā
Tepi tumhe anurakkhantu ārogyena sukhena ca
Sakkatvā
Sabbītiyo vivajjantu
4.8 Pabbatopama-gāthā
Verses on Mountains
4.9 Bhāra-sutta-gāthā
4.10 Khemākhema-saraṇa-gamana-paridīpikā-gāthā
Cattāri ariya-saccāni
sammappaññāya passati
Dukkhaṃ dukkha-samuppādaṃ
dukkhassa ca atikkamaṃ
Ariyañ-c’aṭṭh’aṅgikaṃ maggaṃ
dukkhūpasama-gāminaṃ
Etaṃ kho saraṇaṃ khemaṃ
etaṃ saraṇam-uttamaṃ
Etaṃ saraṇam-āgamma
sabba-dukkhā pamuccatī’ti. Dhp 188-192
4.11 Bhadd’eka-ratta-gāthā
Atītaṃ nānvāgameyya
nappaṭikaṅkhe anāgataṃ
Yad’atītaṃ pahīnan-taṃ
appattañca anāgataṃ
Paccuppannañca yo dhammaṃ
tattha tattha vipassati
Asaṃhiraṃ asaṅkuppaṃ
taṃ viddhām-anubrūhaye
Ajj’eva kiccam-ātappaṃ
ko jaññā maraṇaṃ suve
4. PARITTA CHANTS 89
Na hi no saṅgaran-tena
mahā-senena maccunā
Evaṃ vihārim-ātāpiṃ
aho-rattam-atanditaṃ
Taṃ ve bhadd’eka-ratto’ti
santo ācikkhate muni M.III.187
4.12 Ti-lakkhaṇ’ādi-gāthā
Appakā te manussesu
ye janā pāra-gāmino
Athāyaṃ itarā pajā
tīram-evānudhāvati
Ye ca kho sammad-akkhāte
dhamme dhammānuvattino
Te janā pāram-essanti
maccu-dheyyaṃ suduttaraṃ
Kaṇhaṃ dhammaṃ vippahāya
sukkaṃ bhāvetha paṇḍito
Okā anokam-āgamma
viveke yattha dūramaṃ
Tatrābhiratim-iccheyya
hitvā kāme akiñcano
Pariyodapeyya attānaṃ
citta-klesehi paṇḍito
Yesaṃ sambodhiy-aṅgesu
sammā cittaṃ subhāvitaṃ
Ādāna-paṭinissagge
anupādāya ye ratā
Khīṇ’āsavā jutimanto
te loke parinibbutā’ti Dhp 85-89
4. PARITTA CHANTS 91
4.13 Dhamma-gārav’ādi-gāthā
Ye ca atītā sambuddhā
Ye ca buddhā anāgatā
Yo c’etarahi sambuddho
Bahunnaṃ soka-nāsano
Sabbe saddhamma-garuno
Vihariṃsu viharanti ca
Atho pi viharissanti
Esā buddhāna dhammatā
Tasmā hi atta-kāmena
Mahattam-abhikaṅkhatā
Saddhammo garu-kātabbo
Saraṃ buddhāna sāsanaṃ S.I.140
Na hi dhammo adhammo ca
Ubho sama-vipākino
Adhammo nirayaṃ neti
Dhammo pāpeti suggatiṃ
4.14 Paṭhama-buddha-bhāsita-gāthā
4.15 Pacchima-ovāda-gāthā
D.II.156
4. PARITTA CHANTS 93
Ye dhammā hetuppabhavā
Tesaṃ hetuṃ tathāgato āha
Tesañca yo nirodho
Evaṃ-vādī mahāsamaṇo’ti
Mv.1.23.5
4.17 Nakkhattayakkha
Nakkhatta-yakkha-bhūtānaṃ
Pāpa-ggaha-nivāraṇā
Parittassānubhāvena
Hantvā tesaṃ upaddave
(Three times)
5.
ANUMODANĀ
Just as Rivers
Bhavatu sabba-maṅgalaṃ
May every blessing come to be
Rakkhantu sabba-devatā
And all good spirits guard you well.
Sabba-buddhānubhāvena
Through the power of all Buddhas
Sadā sotthī bhavantu te
May you always be at ease.
Bhavatu sabba-maṅgalaṃ
May every blessing come to be
Rakkhantu sabba-devatā
And all good spirits guard you well.
Sabba-dhammānubhāvena
Through the power of all Dhammas
Sadā sotthī bhavantu te
May you always be at ease.
Bhavatu sabba-maṅgalaṃ
May every blessing come to be
5. ANUMODANĀ 97
Rakkhantu sabba-devatā
And all good spirits guard you well.
Sabba-saṅghānubhāvena
Through the power of all Saṅghas
Sadā sotthī bhavantu te
May you always be at ease.
Sabba-roga-vinimutto
Sabba-roga-vinimutto
sabba-santāpa-vajjito
Sabba-veram-atikkanto
nibbuto ca tuvam-bhava
Sabb’ītiyo vivajjantu
sabba-rogo vinassatu
Mā te bhavatv-antarāyo
sukhī dīgh’āyuko bhava
Abhivādana-sīlissa
niccaṃ vuḍḍhāpacāyino
Cattāro dhammā vaḍḍhanti
āyu vaṇṇo sukhaṃ balaṃ Dhp 109
98 5. ANUMODANĀ
May you be freed from all disease, safe from all torment,
beyond all animosity and at peace.
May all misfortunes be avoided…
5.2 Bhojana-dānānumodanā
5.3 Aggappasāda-sutta-gāthā
Aggato ve pasannānaṃ
aggaṃ dhammaṃ vijānataṃ
Agge Buddhe pasannānaṃ
dakkhiṇeyye anuttare
Agge dhamme pasannānaṃ
virāgūpasame sukhe
Agge saṅghe pasannānaṃ
puññakkhette anuttare
Aggasmiṃ dānaṃ dadataṃ
aggaṃ puññaṃ pavaḍḍhati
5. ANUMODANĀ 99
Adāsi me akāsi me
ñāti-mittā sakhā ca me
Petānaṃ dakkhiṇaṃ dajjā
pubbe katam-anussaraṃ
Na hi ruṇṇaṃ vā soko vā
yā v’aññā paridevanā
Na taṃ petānam-atthāya
evaṃ tiṭṭhanti ñātayo
5.5 Kāla-dāna-sutta-gāthā
te pi puññassa bhāgino
Tasmā dade appaṭivāna-citto
yattha dinnaṃ mahapphalaṃ
Puññāni para-lokasmiṃ
patiṭṭhā honti pāṇinan’ti
A.III.41
5.6 Ratanattay’ānubhāv’ādi-gāthā
Ratanattay’ānubhāvena
ratanattaya-tejasā
Dukkha-roga-bhayā verā
sokā sattu c’upaddavā
Anekā antarāyā pi
vinassantu asesato
Jaya-siddhi dhanaṃ lābhaṃ
sotthi bhāgyaṃ sukhaṃ balaṃ
Siri āyu ca vaṇṇo ca
bhogaṃ vuḍḍhī ca yasavā
Sata-vassā ca āyu ca
jīva-siddhī bhavantu te
102 5. ANUMODANĀ
5.7 Culla-maṅgala-cakka-vāḷa
Sabba-buddh’ānubhāvena
sabba-dhamm’ānubhāvena
sabba-saṅgh’ānubhāvena
Buddha-ratanaṃ dhamma-ratanaṃ saṅgha-ratanaṃ
Tiṇṇaṃ ratanānaṃ ānubhāvena
Catur-āsīti-sahassa-dhammakkhandh’ānubhāvena
Piṭakattay’ānubhāvena
Jina-sāvak’ānubhāvena
Sabbe te rogā sabbe te bhayā sabbe te antarāyā sabbe te
upaddavā sabbe te dunnimittā sabbe te avamaṅgalā
vinassantu
Āyu-vaḍḍhako dhana-vaḍḍhako siri-vaḍḍhako
yasa-vaḍḍhako bala-vaḍḍhako vaṇṇa-vaḍḍhako
sukha-vaḍḍhako hotu sabbadā
Dukkha-roga-bhayā verā sokā sattu c’upaddavā
Anekā antarāyā pi vinassantu ca tejasā
Jaya-siddhi dhanaṃ lābhaṃ
Sotthi bhāgyaṃ sukhaṃ balaṃ
Siri āyu ca vaṇṇo ca bhogaṃ vuḍḍhī ca yasavā
Sata-vassā ca āyū ca jīva-siddhī bhavantu te
Bhavatu sabba-maṅgalaṃ…
5. ANUMODANĀ 103
5.8 Mahā-maṅgala-cakka-vāḷa
Siri-dhiti-mati-tejo-jayasiddhi-mahiddhi-mahāguṇā-
parimita-puññādhikarassa
sabbantarāya-nivāraṇa-samatthassa bhagavato arahato
sammā-sambuddhassa
Dvattiṃsa-mahā-purisa-lakkhaṇānubhāvena
asītyānubyañjanānubhāvena
aṭṭhuttara-sata-maṅgalānubhāvena
chabbaṇṇa-raṃsiyānubhāvena ketumālānubhāvena
dasa-pāramitānubhāvena
dasa-upapāramitānubhāvena
dasa-paramattha-pāramitānubhāvena
sīla-samādhi-paññānubhāvena
buddhānubhāvena
dhammānubhāvena
saṅghānubhāvena
tejānubhāvena
iddhānubhāvena
balānubhāvena
ñeyya-dhammānubhāvena
caturāsīti-sahassa-dhamma-kkhandhānubhāvena
nava-lokuttara-dhammānubhāvena
aṭṭhaṅgika-maggānubhāvena
104 5. ANUMODANĀ
aṭṭha-samāpattiyānubhāvena
chaḷabhiññānubhāvena
catu-sacca-ñāṇānubhāvena
dasa-bala-ñāṇānubhāvena
sabbaññuta-ñāṇānubhāvena
mettā-karuṇā-muditā-upekkhānubhāvena
sabba-parittānubhāvena
ratanattaya-saraṇānubhāvena
tuyhaṃ sabba-roga-sok’upaddava-
dukkha-domanass’upāyāsā vinassantu
sabba-antarāyā pi vinassantu
sabba-saṅkappā tuyhaṃ samijjhantu
dīghāyukā tuyhaṃ hotu sata-vassa-jīvena
samaṅgiko hotu sabbadā
Ākāsa-pabbata-vana-bhūmi-gaṅgā-mahāsamuddā
ārakkhakā devatā sadā tumhe anurakkhantu
5.9 Vihāra-dāna-gāthā
sañjāto paṭihaññati
Leṇatthañ ca sukhatthañ ca
jhāyituñ ca vipassituṃ
Vihāradānaṃ saṅghassa
aggaṃ buddhehi vaṇṇitaṃ
Tasmā hi paṇḍito poso
sampassaṃ attham attano
Vihāre kāraye ramme
vāsayettha bahu-ssute
Tesaṃ annañ ca pānañ ca
vattha-senāsanāni ca
Dadeyya uju-bhūtesu
vippasannena cetasā
Te tassa dhammaṃ desenti
sabbadukkhāpanūdanaṃ
Yaṃ so dhammaṃ idh’aññāya
parinibbātayanāsavo’ti
They ward off cold and heat and beasts of prey from there
And creeping things and gnats and rains in the wet season.
When the dreaded hot wind arises, that is warded off.
To meditate and obtain insight in a refuge and at ease:
6.1 Dhamma-saṅgaṇī-mātikā
Kusalā dhammā.
Akusalā dhammā.
Abyākatā dhammā.
Sukhāya vedanāya sampayuttā dhammā.
Dukkhāya vedanāya sampayuttā dhammā.
Adukkhamasukhāya vedanāya sampayuttā dhammā.
Vipākā dhammā.
Vipāka-dhamma-dhammā.
N’eva vipāka na vipāka-dhamma-dhammā.
Upādinn’upādāniyā dhammā.
Anupādinn’upādāniyā dhammā.
Anupādinnānupādāniyā dhammā.
Saṅkiliṭṭha-saṅkilesikā dhammā.
Asaṅkiliṭṭha-saṅkilesikā dhammā.
Asaṅkiliṭṭhāsaṅkilesikā dhammā.
107
108 6. FUNERAL CHANTS
Savitakka-savicārā dhammā.
Avitakka-vicāra-mattā dhammā.
Avitakkāvicārā dhammā.
Pīti-saha-gatā dhammā.
Sukha-saha-gatā dhammā.
Upekkhā-saha-gatā dhammā.
Dassanena pahātabbā dhammā.
Bhāvanāya pahātabbā dhammā.
N’eva dassanena na bhāvanāya pahātabbā dhammā.
Dassanena pahātabba-hetukā dhammā.
Bhāvanāya pahātabba-hetukā dhammā.
N’eva dassanena na bhāvanāya pahātabba-hetukā
dhammā.
Ācaya-gāmino dhammā.
Apacaya-gāmino dhammā.
N’ev’ācaya-gāmino nāpacaya-gāmino dhammā.
Sekkhā dhammā.
Asekkhā dhammā.
N’eva sekkhā nāsekkhā dhammā.
Parittā dhammā.
Mahaggatā dhammā.
Appamāṇā dhammā.
6. FUNERAL CHANTS 109
Paritt’ārammaṇā dhammā.
Mahaggat’ārammaṇā dhammā.
Appamāṇ’ārammaṇā dhammā.
Hīnā dhammā.
Majjhimā dhammā.
Paṇītā dhammā.
Micchatta-niyatā dhammā.
Sammatta-niyatā dhammā.
Aniyatā dhammā.
Magg’ārammaṇā dhammā.
Magga-hetukā dhammā.
Maggādhipatino dhammā.
Uppannā dhammā.
Anuppannā dhammā.
Uppādino dhammā.
Atītā dhammā.
Anāgatā dhammā.
Paccuppannā dhammā.
Atīt’ārammaṇā dhammā.
Anāgat’ārammaṇā dhammā.
Paccuppann’ārammaṇā dhammā.
110 6. FUNERAL CHANTS
Ajjhattā dhammā.
Bahiddhā dhammā.
Ajjhatta-bahiddhā dhammā.
Ajjhatt’ārammaṇā dhammā.
Bahiddh’ārammaṇā dhammā.
Ajjhatta-bahiddh’ārammaṇā dhammā.
Sanidassana-sappaṭighā dhammā.
Anidassana-sappaṭighā dhammā.
Anidassanāppaṭighā dhammā. Dhammasaṅganī 1f
6.2 Dhammasaṅgaṇī
6.3 Vibhaṅga
6.4 Dhātukathā
Saṅgaho asaṅgaho,
saṅgahitena asaṅgahitaṃ,
asaṅgahitena saṅgahitaṃ,
saṅgahitena saṅgahitaṃ,
asaṅgahitena asaṅgahitaṃ,
sampayogo vippayogo,
sampayuttena vippayuttaṃ,
vippayuttena sampayuttaṃ,
asaṅgahitaṃ.
Dhātukathā 1
112 6. FUNERAL CHANTS
6.5 Puggalapaññatti
6.6 Kathāvatthu
Na h’evaṃ vattabbe.
Ājānāhi niggahaṃ. Hañci puggalo upalabbhati
saccikaṭṭha-paramatthena, tena vata re vattabbe.
Yo saccikaṭṭho paramattho, tato so puggalo upalabbhati
saccikaṭṭha-paramatthenā’ti micchā.
Kathāvatthu 1
6.7 Yamaka
6.8 Paṭṭhāna-mātikā-pāṭha
Hetu-paccayo, ārammaṇa-paccayo,
adhipati-paccayo, anantara-paccayo,
samanantara-paccayo, saha-jāta-paccayo,
aññam-añña-paccayo, nissaya-paccayo,
upanissaya-paccayo, pure-jāta-paccayo,
114 6. FUNERAL CHANTS
pacchā-jāta-paccayo, āsevana-paccayo,
kamma-paccayo, vipāka-paccayo,
āhāra-paccayo, indriya-paccayo,
jhāna-paccayo, magga-paccayo,
sampayutta-paccayo, vippayutta-paccayo,
atthi-paccayo, n’atthi-paccayo,
vigata-paccayo, avigata-paccayo.
Tika Paṭṭhāna 1
6.9 Vipassanā-bhūmi-pāṭha
Pañcakkhandhā:
Rūpakkhandho, vedanākkhandho, saññākkhandho,
saṅkhārakkhandho, viññāṇakkhandho.
Dvā-das’āyatanāni:
Cakkhv-āyatanaṃ rūp’āyatanaṃ,
Sot’āyatanaṃ sadd’āyatanaṃ,
Ghān’āyatanaṃ gandh’āyatanaṃ,
Jivh’āyatanaṃ ras’āyatanaṃ
Kāy’āyatanaṃ phoṭṭhabb’āyatanaṃ
Man’āyatanaṃ dhamm’āyatanaṃ.
Aṭṭhārasa dhātuyo:
Cakkhu-dhātu rūpa-dhātu cakkhu-viññāṇa-dhātu,
Sota-dhātu sadda-dhātu sota-viññāṇa-dhātu,
6. FUNERAL CHANTS 115
Saḷ-āyatana-paccayā phasso,
Phassa-paccayā vedanā,
Vedanā-paccayā taṇhā,
Taṇhā-paccayā upādānaṃ,
Upādāna-paccayā bhavo,
Bhava-paccayā jāti,
Jāti-paccayā jarā-maraṇaṃ
soka-parideva-dukkha-domanass’upāyāsā sambhavanti.
Evam-etassa kevalassa dukkhakkhandhassa samudayo
hoti.
Avijjāya tv-eva asesa-virāga-nirodhā saṅkhāra-nirodho,
Saṅkhāra-nirodhā viññāṇa-nirodho,
Viññāṇa-nirodhā nāma-rūpa-nirodho,
Nāma-rūpa-nirodhā saḷ-āyatana-nirodho,
Saḷ-āyatana-nirodhā phassa-nirodho,
Phassa-nirodhā vedanā-nirodho,
Vedanā-nirodhā taṇhā-nirodho,
Taṇhā-nirodhā upādāna-nirodho,
Upādāna-nirodhā bhava-nirodho,
Bhava-nirodhā jāti-nirodho,
Jāti-nirodhā jarā-maraṇaṃ
soka-parideva-dukkha-domanass’upāyāsā nirujjhanti.
Evam-etassa kevalassa dukkhakkhandhassa nirodho hoti.
M.III.15f; M.III.280f; M.III.62; M.III.249f; S.II.1f
6. FUNERAL CHANTS 117
6.10 Paṃsukūla
7.1 Dhammacakkappavattana-sutta
Solo introduction
[Evaṃ me sutaṃ]
Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane
migadāye. Tatra kho bhagavā pañcavaggiye bhikkhū
āmantesi:
Dve’me, bhikkhave, antā pabbajitena na sevitabbā: yo
cāyaṃ kāmesu kāma-sukh’allikānuyogo, hīno, gammo,
pothujjaniko, anariyo, anattha-sañhito; yo cāyaṃ
atta-kilamathānuyogo, dukkho, anariyo, anattha-sañhito.
118
7. SUTTAS 119
Bhummānaṃ devānaṃ
7.2 Anatta-lakkhaṇa-sutta
Solo introduction
[Evaṃ me sutaṃ]
Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane
migadāye. Tatra kho bhagavā pañcavaggiye bhikkhū
āmantesi:
Rūpaṃ bhikkhave anattā, rūpañca hidaṃ bhikkhave attā
abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyya,
labbhetha ca rūpe, evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ
mā ahosī ti.
Yasmā ca kho bhikkhave rūpaṃ anattā, tasmā rūpaṃ
ābādhāya saṃvattati, na ca labbhati rūpe, evaṃ me rūpaṃ
hotu, evaṃ me rūpaṃ mā ahosī ti.
7. SUTTAS 127
7.3 Āditta-pariyāya-sutta
Solo introduction
[Evaṃ me sutaṃ]
Ekaṃ samayaṃ bhagavā gayāyaṃ viharati gayāsīse
saddhiṃ bhikkhu-sahassena. Tatra kho bhagavā bhikkhū
āmantesi:
Sabbaṃ bhikkhave ādittaṃ. Kiñca bhikkhave sabbaṃ
ādittaṃ.
Cakkhuṃ bhikkhave ādittaṃ, rūpā ādittā,
cakkhuviññāṇaṃ ādittaṃ, cakkhusamphasso āditto,
yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ
sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi
ādittaṃ. Kena ādittaṃ. Ādittaṃ rāgagginā dosagginā
mohagginā, ādittaṃ jātiyā jarāmaraṇena sokehi
7. SUTTAS 133
7.4 Ānāpānassati-sutta
7.5 Girimānanda-suttaṃ
8.1 Ovāda-pāṭimokkha-gāthā
Sabba-pāpassa akaraṇaṃ
Not doing any evil;
Kusalassūpasampadā
To be committed to the good;
Sacitta-pariyodapanaṃ
To purify one’s mind:
Etaṃ buddhāna sāsanaṃ
These are the teachings of all Buddhas.
Khantī paramaṃ tapo tītikkhā
Patient endurance is the highest practice,
burning out defilements;
146
8. PĀṬIMOKKHA CHANTS 147
8.2 Sacca-kiriyā-gāthā
8.3 Sīl’uddesa-pāṭha
D.I.63; D.III.266f
150 8. PĀṬIMOKKHA CHANTS
8.4 Tāyana-gāthā
Kayirā ce kayirāthenaṃ
Daḷham-enaṃ parakkame
Sithilo hi paribbājo
Bhiyyo ākirate rajaṃ
8.5 Sāmaṇera-sikkhā
Adinn’ādāyī hoti
He is a taker of what is not given
Abrahma-cārī hoti
He is a practicioner of unchastity
Musā-vādī hoti
He is a speaker of falsity
Majja-pāyī hoti
He is a consumer of intoxicants
Buddhassa avaṇṇaṃ bhāsati
He speaks in dispraise of the Buddha
Dhammassa avaṇṇaṃ bhāsati
He speaks in dispraise of the Dhamma
Saṅghassa avaṇṇaṃ bhāsati
He speaks in dispraise of the Saṅgha
Micchā-diṭṭhiko hoti
He is a holder of wrong views
Bhikkhunī-dūsako hoti
He has corrupted a nun
8. PĀṬIMOKKHA CHANTS 155
VINAYA NOTES
‘And even as the great ocean is stable and
does not overflow its banks, even so,
bhikkhus, whatever training rule has been
laid down by me for my disciples, they will
not transgress it even for life’s sake.’
Ud 5.5
9.
GUIDELINES
159
160 9. GUIDELINES
(Thai Formula)
‘This tonic, ven. sir, which has passed beyond the seven-day
(limit), is to be forfeited by me: I forfeit it to you.’
Tonics can be returned, but not for consumption:
‘Imaṃ bhesajjaṃ āyasmato dammi.’
‘I give this tonic to you.’ Vin.III.251
11.3 Saṅghādisesa
12.2.1 Pārisuddhi
Bhikkhu-pāṭimokkhaṃ niṭṭhitaṃ.’
Vinaya Mukha Vol 2., p.107
13.
RAINS AND KATHINA
Setup
190
13. RAINS AND KATHINA 191
Leader: ‘Na–’
All: ‘Namo tassa...’ (×3)
The leader picks up and holds the tray, still in a bowed
posture.
Leader: ‘Ā–’
All: ‘Āyasmante pamādena, dvārattayena kataṃ,
sabbaṃ aparādhaṃ khamatu no bhante.’
The Rains begins the day after the full-moon day of July
(Āsāḷha); if July has two full moons, it begins after the
second full moon. During this time bhikkhus must live in a
dwelling with a lockable door.
These last for one month following the Pavāraṇā day. One
may: go wandering without taking leave; go without
taking the complete set of robes; go taking any robes that
have accrued; keep extra robes beyond ten days; eat a
‘group meal’, and ‘substitute an invitation to a meal’.
13. RAINS AND KATHINA 195
13.4 Kaṭhina
After the Kaṭhina robe has been sewn and dyed, and the
old robe relinquished (p.163), the new robe should be
marked and determined (p.161). Then the recipient chants
one of the following:
‘Namo….’ (×3)
(a) ‘Imāya saṅghāṭiyā kaṭhinaṃ attharāmi.’
(b) ‘Iminā uttarāsaṅgena kaṭhinaṃ attharāmi.’
(c) ‘Iminā antaravāsakena kaṭhinaṃ attharāmi.’
‘By means of this outer robe / upper robe / lower robe I spread
the Kaṭhina.’
Sp.V.1109; Pv.XIV.4
204 13. RAINS AND KATHINA
206
14. OTHER PROCEDURES 207
For fruit with seeds or vegetables that can grow again, the
bhikkhu says:
‘Kappiyaṃ karohi’ ‘Make it allowable.’
The lay person, while ‘marking’ (cutting, tearing or
burning) the fruit, etc., responds:
‘Kappiyaṃ bhante.’ ‘It is allowable, ven. sir.’ Sp.IV.767–768
14.6 Desanā
14.7 Añjali
Santīdha sattāpparajakkha-jātikā
Desetu dhammaṃ anukampimaṃ pajaṃ
14. OTHER PROCEDURES 211
Buddhavaṃsa 1
Repeat, after the leader has chanted ‘Namo tassa’ three times.
Leader:
[Tisaraṇa-gamanaṃ niṭṭhitaṃ]
This completes the going to the Three Refuges.
Response:
Leader:
Response:
Repeat, after the leader has chanted ‘Namo tassa’ three times.
Leader:
[Tisaraṇa-gamanaṃ niṭṭhitaṃ]
This completes the going to the Three Refuges.
Response:
7. Nacca-gīta-vādita-visūkadassanā mālā-gandha-
vilepana-dhāraṇa-maṇḍana-vibhūsanaṭṭhānā
veramaṇī sikkhāpadaṃ samādiyāmi.
I undertake the precept to refrain from entertainment,
beautification, and adornment.
8. Uccāsayana-mahāsayanā veramaṇī sikkhāpadaṃ
samādiyāmi.
I undertake the precept to refrain from lying on a high or
luxurious sleeping place.
A.IV.248–250
Leader:
Response:
Leader:
Response:
‘Imaṃ aṭṭh’aṅga-samannāgataṃ
buddhapaññattaṃ uposathaṃ, imañca rattiṃ
imañca divasaṃ, samma-deva abhirakkhituṃ
samādiyāmi.’
Leader:
Response:
‘Āma bhante.’
224 14. OTHER PROCEDURES
Leader:
(Men Chant)
Ahaṃ buddhañ ca dhammañ ca saṅghañ ca saraṇaṃ gato
upāsakattaṃ desesiṃ bhikkhu-saṅghassa sammukhā.
(Women Chant)
Ahaṃ buddhañ ca dhammañ ca saṅghañ ca saraṇaṃ gatā
upāsikattaṃ desesiṃ bhikkhu-saṅghassa sammukhā.
Etaṃ me saraṇaṃ khemaṃ,
etaṃ saraṇam uttamaṃ
etaṃ saraṇam āgamma sabba-dukkhā pamuccaye.
Yathā-balaṃ careyyāhaṃ sammā-sambuddha-sāsanaṃ
m. dukkha-nissaraṇass’ eva bhāgī assaṃ anāgate.
w. dukkha-nissaraṇass’ eva bhāginissaṃ anāgate.
Kāyena vācāya va cetasā vā
buddhe kukammaṃ pakataṃ mayā yaṃ
14. OTHER PROCEDURES 225
14.12 Disrobing
Invitation to Request
227
228 15. USEFUL NOTES
Mixing Allowables
Unallowable Meats
Abusive Speech
Lighting a Fire
APPENDIX
APPENDIX A.
Vowels
Short Long
a as in about ā as in faather
i as in hiit ī as in machiine
u as in pu
ut ū as in ru
ule
e as in greey
o as in mo
ore
234
A. PĀLI PHONETICS AND PRONUNCIATION 235
Consonants
bh ch dh ḍh gh jh kh ph th ṭh
These two-lettered notations with h denote an aspirated,
airy sound, distinct from the hard, crisp sound of the
single consonant. They should be considered as one unit.
However, the other combinations with h, i.e., lh, mh, ñh,
and vh, do count as two consonants (for example in the
Pāli words ‘jivhā’ or ‘muḷho’).
236 A. PĀLI PHONETICS AND PRONUNCIATION
A.0.2 Examples
ḍ ḍh ḷ ṇ ṭ ṭh
These retroflex consonants have no English equivalents.
They are sounded by curling the tip of the tongue back
against the palate.
Chanting technique
QUOTATIONS
239
240 B. QUOTATIONS
(1) To avoid the destruction of life and aim for the welfare
of all lives.
(2) To avoid taking what belongs to others.
(3) To avoid sexual misconduct.
(4) To avoid lying, not knowingly speaking a lie for the
sake of any advantage.
(5) To avoid malicious speech, to unite the discordant, to
encourage the united, and to utter speech that makes for
harmony.
(6) To avoid harsh language and speak gentle, courteous
and agreeable words.
(7) To avoid frivolous talk; to speak at the right time, in
accordance with facts, what is useful, moderate and full of
sense.
(8) To be without covetousness.
(9) To be free from ill-will, thinking, ‘Oh, that these beings
were free from hatred and ill-will, and would lead a happy
life free from trouble’.
248 B. QUOTATIONS
(Puññakiriyā-vatthu)
(1) Dānamaya: meritorious action based in generosity,
merit acquired by giving;
(2) Sīlamaya: by observing the precepts or moral
behaviour;
(3) Bhāvanāmaya: by mental development or meditation;
(4) Apacāyanamaya: by humility or reverence;
(5) Veyyāvaccamaya: by rendering services;
(6) Pattidānamaya: by sharing or giving out merit;
(7) Pattānumodanāmaya: by rejoicing in others’ merit;
(8) Dhammassavanamaya: by listening to the Doctrine or
right teaching;
(9) Dhammadesanāmaya: by teaching the Doctrine or
showing truth;
(10) Diṭṭhujukamma: by straightening one’s views or
forming correct views.
250 B. QUOTATIONS
252