DOC-20240923-WA0008.

Download as pdf or txt
Download as pdf or txt
You are on page 1of 5

के न्द्रीय विद्यालयः शालीमार बाग नई दिल्ली

अर्धिावषधक परीक्षा 2024-25


विषयः- संस्कृ तम् अङ्काः — 60

समयाः - सकर्धहोरकद्वयम् दिनकांक------------

नाम-------------------- कक्षा -6 वगग – ------------

परीक्षक हस्ताक्षर ---------------- ननरीक्षक हस्ताक्षर ------------------

सामान्य निर्देशा:-
1.अनममि प्रश्नपत्रे चत्वारः भागाः सनन्ि
खण्ड क- अपनिि-अवबोधिम् = 8 अङ्काः
खण्ड ख- रचिात्मक काययम्=10 अङ्काः
खण्ड ग- अिुप्रयुक्त व्याकरणम्=16 अङ्काः
खण्ड घ - पनिि-अवबोधिम्=26 अङ्काः
2. सममिा: प्रश्ना: अनिवायाय: सनन्ि ।
3.प्रश्नािाम् उत्तरानण संमकृ िभाषायाम् एव लेखिीयानि।
प्रश्न स.ं खण्डः क अपवित-अिबोर्नम् (अङ्काः- 8) अङ्का:
01 अर्ोवलवखतम् अनुच्छे दं पवित्िा प्रदतानां प्रश्नानाम् उतरावि वलखत –
नपिामही शयि कक्षे गच्छनि। सा ईश्वरं ममरनि। ित्पश्चाि् सा शयिं करोनि। प्रािः सा पञ्चवार्दिे
उनत्तष्ठनि। सा मिािं करोनि। मिािमय पश्चाि् सा र्देवमय पूजिं करोनि। सा भनक्त-गािं गायनि। सा सूययम् िमनि।
सा वर्दनि 'सयू ायय िमः।' सयू यः ससं ाराय जीविं र्दर्दानि, अिः सः पूज्यः अनमि।
1*4=4
(क). एकपदेन उत्तरत-
(i) नपिामही कुत्र गच्छनि? ……………………………
(ii) सा कर्दा उनत्तष्ठनि? ……………………………
(iii) सा कम् िमनि? ……………………………
(iv) कः संसाराय जीविं र्दर्दानि? ……………………………
(ख). पूिधिाक्येन उत्तरत- 2*2=4
(i). नपिामही कर्दा पूजिम् करोनि?
……………………………………………………………………………
(ii). सूययः नकमर्थं पूज्यः अनमि?
……………………………………………………………………………
खण्ड-ख रचनात्मकं लेखनम् ( 10अङ्काः)
02 उदाहरिम् अनस
ु त्ृ य ररक्तस्थानावन परू यत- 1*6=6

त्िम् वचवकत्सकः अवस । यिु ां वचवकत्सकौ स्थः । ययू ं वचवकत्सकाः स्थः।


Page 1 of 5
त्वम् लेखकः अनस । ............................ मर्थः । ............................ मर्थ ।

त्वम् सैनिकः अनस । ............................ मर्थः । ............................ मर्थ ।

त्वम् क्रीडकः अनस । ............................ मर्थः । ............................ मर्थ ।

03 मञ्जूषायाः उवचत पदं वचत्िा िाक्यावन रचयत - 1*4=4


वयम्, सः, त्वं, िाः

एकिचनम् वििचनम् बहुिचनम्

प्रथम पुरुषः (पु०) .......... िौ िे

प्रथम पुरुषः (स्त्री०) सा िे .........

मध्यम परुु षः .......... यवु ाम् ययू म्

उत्तम पुरुषः अहम् आवाम् .........


खण्ड ग अनप्रु यक्त
ु व्याकरिम् – )अङ्काः 16(
04 उदाहरिं दृष्ट्िा ररक्तस्थानावन पूरयन्द्तु । ½*10=5
यथा - बालक: बालकौ बालका:
(क) चषक: ..................... .....................
(ख) ..................... ..................... र्देवा:
(ग) सैनिक: ..................... .....................
(घ) ..................... रजकौ .....................
(ङ) िन्त्रज्ञ: ..................... .....................
05 उदाहरिानुसारं पट्टीकात: पदावन वचत्िा ररक्तस्थानेषु संयोजयन्द्तु । 5
शुक:, मयूि:, अजा, फलम्, पष्पम
ु ् ,् मनहषी,
वृक्ष:, कुक्कुर:, पावयिी, पुमिकम्
यथा - स: शुक्र: ।
स: ................... .................... ...................
सा ................... .................... ...................

Page 2 of 5
िि् ................... .................... ..................
06 अर्ोवलवखत ििेषु उच्चारि स्थानावन वलखत – 1*6=6

प :- ................. ......... ष :- ................................

ख :- ........................... व :- ................................

ई :- ............................. र्द :- ................................

खण्ड घ- पवितािबोर्नम् ( 26अंकाः)


07 परस्परं सम्बद्घावन पदावन संयोजयन्द्तु, ररक्तस्थानेषु पूरयन्द्तु च । ½*5=2½
यथा - कमलम् गायवत - कमलं विकसवत
(क) चालक: पिनि - ............................................
(ख) लेखक: चालयनि - ............................................
(ग) फलम् नवकसनि - ............................................
(घ) िियक: नलखनि - ............................................
(ङ) गानयका िृत्यनि - ............................................
08 वनम्नवलवखतावन िाक्यावन अवर्कृत्य उदाहरिानुसारं प्रश्नवनमाधिं कुिधन्द्तु । ½*5=2½
यथा - स: गज:। – स: क:
(क) स: बालक: । – .........................
(ख) सा लिा । – .........................
(ग) सा िर्दी । – .........................
(घ) िि् फलम् । – .........................
(ङ) स: वृक्ष: । – ........................
09 िाक्येषु वशष्टाचारपदं योजयन्द्तु । 1*5=5
नियमपालिं, सेवा,ं मैत्रीभाव:, साहाय्यं, सत्कारं, र्दयाभाव:
यथा - युिक: मातावपत्रो: सेिां करोवत ।
(क) सा र्दबु यल
ु ािां ............................. करोनि ।
(ख) सवेषु प्रानणषु ............................. भविु ।
(ग) सवे छात्रा: पािशालाया: ............................. कुवयन्िु ।
(घ) वयं सवे अनिर्थीिां ............................. कुमय: ।
(ङ) परमपरं छात्रेषु ............................. भविु
10 उदाहरिानुगुिम् उत्तरािां प्रश्नवनमाधिं कुिधन्द्तु । ½*10=5

Page 3 of 5
यथा - त्िं वचवकत्सक: । क: वचवकत्सक:? त्िं क:?
(क) त्वं िन्त्रज्ञ: ......................? ......................?
(ख) युवां बालकौ । ......................? ......................?
(ग) यूंय छात्रा: । ......................? ......................?
(घ) अहं न्यायाधीश: । ......................? ......................?
(ङ) आवां गानयके । ........................? ......................?
11 उदाहरिानुगुिम अर्ोवलवखतेषु िाक्येषु पट्टी्कात: उवचतै: पदै: ररक्तस्थानावन पूरयन्द्तु । ½*6=3
त्वं, युवां, ययूं, अहम्, आवां, वयं
यथा - हे बाल! त्िं छात्र: अवस ।
(क) ................... नशक्षकौ मव: ।
(ख) मञ्चे................... िियक्य: मर्थ ।
(ग) अत्र ................... अनमम ।
(घ) सभायां ................... गानयके मर्थ: ।
(ङ) नवद्यालये ................... मम: ।
(च) वैद्यालये ................... नचनकत्सका अनस ।
12 उदाहरिानगु ुिं समयं संख्यावि: वलखन्द्तु । ½*5=2½
यथा - पादोन-सप्तिादनम् – 06:45
(क) साधय-र्दशवार्दिम् – ..........................
(ख) र्दशवार्दिम् – ..........................
(ग) सपार्द-षड्वार्दिम् – ..........................
(घ) साधय-चिुवायर्दिम् – ..........................
(ङ) पार्दोि-एकार्दशवार्दिम् – ..........................
13 उदाहरिानगु ुिं समयम् अक्षरै: वलखन्द्तु । ½*5=2½
यथा – ०६:०० – षड्िादनम्
(क) १२:०० – ...........................
(ख) ०५:३० – ...........................
(ग) ०६:४५ – ...........................
(घ) ०९:४५ – ...........................
(ङ) ११:३० – ...........................

Page 4 of 5
14 प्रथम-ििेन पदं वलखन्द्तु । ½*6=3
न नदी नौका

र ................. .................

ह ................. .................

प ................. .................

Page 5 of 5

You might also like