चित्ति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From Proto-Indo-Iranian *čítˢtiš (thought), from Proto-Indo-European *kʷéyt-ti-s ~ *kʷit-téy-s (thought), from *kʷeyt- (to notice). Cognate with Avestan 𐬗𐬌𐬯𐬙𐬌 (cisti, consciousness) and Proto-Slavic *čь̏stь (honour, respect).

    Pronunciation

    [edit]

    Noun

    [edit]

    चित्ति (cítti) stemf

    1. thinking, thought
      • c. 1700 BCE – 1200 BCE, Ṛgveda 3.3.3:
        के॒तुं य॒ज्ञानां॑ वि॒दथ॑स्य॒ साध॑नं॒ विप्रा॑सो अ॒ग्निं म॑हयन्त॒ चित्ति॑भिः
        अपां॑सि॒ यस्मि॒न्नधि॑ संद॒धुर्गिर॒स्तस्मि॑न्त्सु॒म्नानि॒ यज॑मान॒ आ च॑के ॥
        ketúṃ yajñā́nāṃ vidáthasya sā́dhanaṃ víprāso agníṃ mahayanta cíttibhiḥ
        ápāṃsi yásminnádhi saṃdadhúrgírastásmintsumnā́ni yájamāna ā́ cake.
        Sages shall glorify Agni with earnest thoughts, ensign of sacrifice, who fills the synod full:
        In whom the poets have stored up their holy acts to him the worshipper looks for joy and happiness.
    2. understanding, wisdom

    Declension

    [edit]
    Feminine i-stem declension of चित्ति (cítti)
    Singular Dual Plural
    Nominative चित्तिः
    cíttiḥ
    चित्ती
    cíttī
    चित्तयः
    cíttayaḥ
    Vocative चित्ते
    cítte
    चित्ती
    cíttī
    चित्तयः
    cíttayaḥ
    Accusative चित्तिम्
    cíttim
    चित्ती
    cíttī
    चित्तीः
    cíttīḥ
    Instrumental चित्त्या / चित्ती¹
    cíttyā / cíttī¹
    चित्तिभ्याम्
    cíttibhyām
    चित्तिभिः
    cíttibhiḥ
    Dative चित्तये / चित्त्यै² / चित्ती¹
    cíttaye / cíttyai² / cíttī¹
    चित्तिभ्याम्
    cíttibhyām
    चित्तिभ्यः
    cíttibhyaḥ
    Ablative चित्तेः / चित्त्याः² / चित्त्यै³
    cítteḥ / cíttyāḥ² / cíttyai³
    चित्तिभ्याम्
    cíttibhyām
    चित्तिभ्यः
    cíttibhyaḥ
    Genitive चित्तेः / चित्त्याः² / चित्त्यै³
    cítteḥ / cíttyāḥ² / cíttyai³
    चित्त्योः
    cíttyoḥ
    चित्तीनाम्
    cíttīnām
    Locative चित्तौ / चित्त्याम्² / चित्ता¹
    cíttau / cíttyām² / cíttā¹
    चित्त्योः
    cíttyoḥ
    चित्तिषु
    cíttiṣu
    Notes
    • ¹Vedic
    • ²Later Sanskrit
    • ³Brāhmaṇas

    Descendants

    [edit]

    References

    [edit]