सामग्री पर जाएँ

शैवाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैवालम्, क्ली, (शी + बाहुलकात् वालञ् ।) जलजद्रव्यविशेषः । शेयाला इति भाषा । (यथा, महाभारते । ४ । ६० । १७ । “प्रावर्त्तयन्नदीं घोरां शोनितोदां तरङ्गिणीम् । केशशैवालसंवाधां युगान्ते कालनिर्म्मिताम् ॥”) तत्पर्य्यायः । जलनीली २ शैवलः ३ । इत्यमरः ॥ शेपालम् ४ शेवलम् ५ शीवलम् ६ शेपालः ७ जलनीलिका ८ । इति वाचस्पतिः ॥ जल- नीलः ९ । इति मुकुटादयः । इति भरतः ॥ सैवालम् १० शेबालम् ११ वारिचामरः १२ शैवलम् १३ सलिलकुन्तलम् १४ हटपर्णी १५ अम्बुतालम् १६ । इति शब्दरत्नावली ॥ अरकः १७ जलकेशः १८ कावारम् १९ । इति हारावली ॥ जलजम् २० । अस्य गुणाः । शीतलत्वम् । स्निग्धत्वम् । सन्तापव्रणनाशि- त्वञ्च । इति राजनिर्घण्टः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैवाल नपुं।

शेवालः

समानार्थक:जलनीली,शैवाल,शैवल

1।10।38।2।2

शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुम्भिका। जलनीली तु शेवालं शैवलोऽथ कुमुद्वती॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैवाल¦ न॰ शी--बालञ्। (शेओयाला) जलजाते पूदार्थभेदेअमरः। अस्य पृषो॰ दन्त्यादित्वमपि
“सैवालकाङ्कु-रलतामधुना बिभत्ति” इति श्लेषात्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैवाल¦ m. (-लः) An aquatic plant, (Vallisneria octandra.) E. शी to sleep, (on the water,) वालञ् aff., शेवाल and अण् pleonasm.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैवाल [śaivāla], See शैवल.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैवाल n. the शैवलplant MBh. Hariv. etc.

शैवाल m. N. of a mountain Ma1rkP.

शैवाल m. ( pl. )of a people MBh. VP.

"https://sa.wiktionary.org/w/index.php?title=शैवाल&oldid=345608" इत्यस्माद् प्रतिप्राप्तम्