Puja

Download as pdf or txt
Download as pdf or txt
You are on page 1of 15

1.

Guru paduka

2. Devi Avahanam

3. Kala Avahanam 10 Kal of fire (Agni Kal) in the svdhithna chakr Aim hrm rm yam dhmrrcie nama (smoke) Aim hrm rm ram myai nama (heat) Aim hrm rm lam jvalinyai nama (glow) Aim hrm rm vam jvlinyai nama (flame) Aim hrm rm am visphulinginyai nama (sparks issuing) Aim hrm rm am suriyai nama (blessing) Aim hrm rm am surpyai nama (beautiful) Aim hrm rm ham kapilyai nama (yellow) Aim hrm rm lam havya vhyai nama (consuming ghee) Aim hrm rm kam kavya vhyai nama (consuming food offerings) Aim hrm rm Agnim dtam vimahe hotram vivavedasam Asya yajasya sukratum rm rm rm raim roum ra ramala varaym agni madalya nama 12 Kal of Sun (Surya Kal) in the Manipur chakr Aim hrm rm kam bham tapinyai nama Aim hrm rm kham bam tpinyai nama Aim hrm rm gam pham dhUmryainamaH Aim hrm rm gham pam maricyai nama Aim hrm rm jam nam jvlinyai nama Aim hrm rm cam dham rucyai nama Aim hrm rm cham dam suumnyai nama Aim hrm rm jam tham bhogadyai nama Aim hrm rm jham tam vivyai nama Aim hrm rm jam iam bodhinyai nama tam dham dhrinyai nama Aim hrm rm Aim hrm rm dham dam ksamyai Nama Aim hrm rm satyena rajas vartamno niveayan amtam martyamca hiramayena savit rathen devoyti bhuvan vipayan hrm hrm hrm hraim hroum hra, hrmalavaraym srya madalya nama 16 Kal of Moon (Soma Kal) in the Visuddhi chakr Aim hrm rm am amrtyai nama immortality Aim hrm rm m mnadyai nama pride Aim hrm rm im payai nama creative Aim hrm rm m tutyai nama happiness Aim hrm rm um putyai nama fullness Aim hrm rm m ratyai nama joy Aim hrm rm arum dhrtyai nama contentment Aim hrm rm arm ainyai nama glow Aim hrm rm alum candrikyai nama moonlight Aim hrm rm alm kntyai nama brightness hot burning hot smoky rays fiercely glowing bright lightning enjoying cosmic awakening remembering forgiving

Aim hrm rm em jyotsnyai nama Aim hrm rm aim riyai nama Aim hrm rm om prtyai nama Aim hrm rm oum angadyai nama Aim hrm rm ah pryai nama Aim hrm rm ahm purmrtyai nama

sheen grace loving offering full unchanging fullness

Aim hrm rm pyyasva sametute visvatah somavrniyam bhav vajasya sangathe sm sm sm saim saum sa samalavaraym soma madalya nama soma madalya sam sthapya. Brahma kals (Mladhra Cakr) Aim hrm rm rtyai nama creation Aim hrm rm rdhyai nama growth Aim hrm rm smrtyai nama memory Aim hrm rm medhyai nama intelligence Aim hrm rm kntyai nama glow Aim hrm rm lakmyai nama prosperity Aim hrm rm dyutyai nama sparkling fixity Aim hrm rm sthiryai nama Aim hrm rm siddhyai nama transcendent Aim hrm rm hgum sa uchi ad vasu dantarika sad hot vedishat atithir duroasat Nrushat vaasad utha sadvyoma sad abja goja taja adj aRtam bhat nama Viu kals (svdhithna chakr) Aim hrm rm Jaryai nama old age Aim hrm rm plinyai nama protective Aim hrm rm antyai nama peace Aim hrm rm varyai nama control Aim hrm rm ratyai nama enjoyment Aim hrm rm kmikyai nama lust Aim hrm rm varadyai nama blessing Aim hrm rm hldinyai nama happiness Aim hrm rm prtyai nama loving Aim hrm rm drghyai nama long Aim hrm rm pratad viu stavate vryya mgo na bhma kucharo girith yasyo ruu triu vikrameu adhikiyanti bhuvanni viv nama

Rudra kals (Mnipur chakr) Aim hrm rm tknyai nama Aim hrm rm raudryai nama Aim hrm rm bhayyai nama Aim hrm rm nidryai nama Aim hrm rm tandriyai nama Aim hrm rm kudhyai nama Aim hrm rm krodhinyai nama Aim hrm rm kriyyai nama Aim hrm rm udgryai nama Aim hrm rm mrtyave nama sharp anger fear sleep coma hunger flames of anger active uplifting death

Aim hrm rm Tryambakam yajmahe sugandhim puti vardhanam urvrukamiva bandhann mtyormuksya mmtt nama vara kals (Anhata chakr) You should visualize here, the Aim hrm rm ptyai nama yellow ardhanrvara form of Dev. Aim hrm rm vetyai nama white At the heart, the right half is Aim hrm rm aruayai nama red white, with a blue dot and the Aim hrm rm asityai nama blue Aim hrm rm left (female part) is yellow with Tat vio paramam padam sad payanti sraya divva cakurtatam tadviprso vipanyavo jgvmsa samindhate vioryat paramam padam nama Sadiva kals (Viuddhi chakr) Aim hrm rm nivrtyai nama detachment Aim hrm rm pratithyai nama fame Aim hrm rm vidyyai nama knowledge Aim hrm rm antyai nama peace Aim hrm rm indhikyai nama fuel Aim hrm rm dpikyai nama light Aim hrm rm recikyai nama exhaustive Aim hrm rm mocikyai nama liberating Aim hrm rm paryai nama transcendental Aim hrm rm skmyai nama light Aim hrm rm skmmrtyai nama pervasive Aim hrm rm jnyai nama enlightenment Aim hrm rm jnmrtyai nama transcendental Aim hrm rm pyayinyai nama filling Aim hrm rm vypinyai nama expansion Aim hrm rm vyomarpyai nama space Aim hrm rm Viur yonim kalpayatu tvat rpi pigmatu asincatu prajpatir dht garbham dadtu te. garbham dhehi sinvli garbham dhehi sarasvati garbhante avinau dev dhattm pukarasraj nama

Invocation of Dev Kal: (Ajna cakra) Touch the point at Ajna cakra in the Vierghy with a flower or petal. Aim hrm rm ka e la hrm ha sa ka ha la hrm sa ka la hrm nama Invocation of Amta Kalavhan The right foot of Ardhanareeswara is Sivas and the left foot is Sakthis. If the Guru is male Her right foot belongs to him and if the Guru is female Her left foot belongs to her. Time is the linga of Siva flowing into space, which is Devis yoni. This eternal union creates the flow of amrita that is gnana; the flow of the Sivaganga between their feet becomes the flow of past and future through present, these form amritakalas. The gnana, the knowledge of the world comes to us through the panchaamritas- sabda, sparsha, roopa, rasa and gandha. From Sivas foot: (With flower touch right foot of the Icon) Aim hrm rm ka e la hrm ha sa ka ha la hrm sa ka la hrm nama Aim hrm rm akhadaika rasnanda kare parasudhtmani svacchandas puramrutha nidhehi akula nyike nama From Devis foot: (With flower touch left foot of the Icon) Aim hrm rm Akulasthmta kre uddha jna kare pare amtatvam nidhehi asmin vastuni klinna rpii nama 3. From between feet. Aim hrm rm Tadrpii ekarasya tvam ktvhi etat svarpii bhtv parmt kr may cit sphuraam kuru nama 4. Grace from Devis eyes. Aim hrm rm Aim blm jhmroum jm sa (with flower touch right eye of Devi) amte amtodbhave amtevari (touch left eye of Devi) amta varii amtam rvaya rvaya nama (touch third eye of Devi) Invocation of Icch, Jna, Kriy akti Kals: Invoke wisdom from Devis face, nourishment and protection from Her milk and immortality from Her yoni and liberation jeevan mukthi from Guru paduka. (Face, breast, yoni and feet, Devi Herself is Guru). Aim hrm rm Aim vada vada vagvdini aim (with flower touch face of Devi & vierghym) Klm klinne kledini kledaya (left & right breasts & vierghym) Mah kobham kuru kuru klm (yoni & vierghym) Sou mokam kuru kuru hsoum shau nama (right & left feet, Siva & sakti) Aim hrm rm rdram jvalati jyotir ahamasmi jyotir jvalati brahmhamasmi yohamasmi brahmhamasmi ahamasmi brahmhamasmi ahamevham mm juhomi svh.

4. Khadgamala

Durga Sooktam 1.Om Jatavedase sunava masomamarati yato nidahati vedah Sa nah parshhadati durgani vishva naveva sindhum duritatyagnih 2.Tamagnivarnam tapasa jvalantim vairochanim karmaphaleshhu jushhtamh Durgam devii sharanamaham prapadye sutarasi tarase namah 3.Agne tvam paaraya navyo asmaansvastibhiriti durgani vishva Pushcha prithvi bahula na urvi bhava tokaya tanayaya shamyoh 4.Vishvani no durgaha jatavedassindhunna nava duritatiparshhi Agne atrivanmanasa grinanoasmakam bodhayitva tanunamh 5.Pritanajitam sahamanamugramagni huvema paramatsadhasthath Sa nah parshhadati durgani vishvakshamaddevo atiduritatyagnih 6.Pratnoshhikamidyo adhvareshhu sannachcha hota navyashcha satsi Svanchagne tanuvam piprayasvasmabhyam cha saubhagamayajasva

7.Gobhirjushhtamayujonishhiktan tavendra vishhnoranusamcharema Nakasya prishhthamabhisamvasano vaishhnavim loka iha madayantamh GaurImimAya salilAni thakshathyEkapadi dwipadI sA chathushpadI ashTApadii navapadI sahasrAksharA paramE vyOman Om kaatyaayanaaya vidmahe Kanyakumaari dhiimahi Tanno durgih prachodayaath Om shaantih shaantih shaantih

Panchopachras for Devi/akti Lalityai Satasngam Ganham Kalpayami Namah (Always remembering her name is Satsangam) Offer Gandham Lalityai Indriya Nigraham Pupam Kalpaymi Nama (Control of senses - working from direction within) Offer Flowers Lalityai Kama Krodha Lobha Moha Mada Matsarya - Punya - Papa Visarjanam Dhpam Kalpaymi Nama (Shedding internal enemies & bondages is dhupam) Offer incense Lalityai chitkala darsanam Dpam Kalpaymi Nama (Seeing visions of Goddess is Dipam)

Offer lights Lalityai Vasudhadi Sivavasanam Siva Sakti Samarasyam Naivedyam Kalpaymi Nama (Seer is Siva, seen is Sakti - their union, samadhi is Naivedyam - the bliss of intercourse between God & Jiva is offered as Naivedyam) (Everything that one sees, knows, experiences - is offered to Goddess) Lalitayai Manolaya Swarupa Ananda karpra Nrjanam Kalpaymi Nama (Dissolution of mind step by step by not smelling, tasting, seeing, touching, hearing is creating a bliss. That bliss is the meaning of Nirajanam) Offer Camphor Lalityai Upanishad Vakya Surabhilam Tambulam Kalpaymi Nama (Upanishads are part of Vedas relating to knowledge or meanings of Karmas - leading close to God. Such words bring peace and joy - like perfumed sweetness of Tambulam) offer Tambulam Sivoham - Sivaham (I am Siva, the seer. I am Siva, the sakti, and the seen. I am all that I see, know, and feel). Offer yourself to Devi saying - do as you like with me. Do as she tells you to do.

You might also like