Hanumat Kavacham Trans

Download as pdf or txt
Download as pdf or txt
You are on page 1of 11

. ïI hnumt! kvcm!.

Çré Hanumat Kavacam

snTk…mar %vac,
sanatkumära uväca |

katRvIyRSy kvc< kiwt< te munIñr,


kärtavéryasya kavacaà kathitaà te munéçvara |

maehivXv<sn< jEÇ< maéte> kvc< ï&[u. 1.


mohavidhvaàsanaà jaitraà märuteù kavacaà çråëu || 1||

ySy sNxar[aTs*> sveR nZyNTyupÔva>,


yasya sandhäraëätsadyaù sarve naçyantyupadraväù |

ÉUtàetairj< Ê>o< nazmeit n s<zy>. 2.


bhütapretärijaà duùkhaà näçameti na saàçayaù || 2||

@kdah< gtae Ôòu< ram< rmyta< vrm!,


ekadähaà gato drañöuà rämaà ramayatäà varam |

AanNdvinkas<Sw< XyayNt< SvaTmn> pdm!. 3.


änandavanikäsaàsthaà dhyäyantaà svätmanaù padam || 3||
Çré Hanumat Kavacam Page 2 of 11

tÇ ram< rmanaw< pUijt< iÇdzeñrE>,


tatra rämaà ramänäthaà püjitaà tridaçeçvaraiù |

nmSk«Ty tdaidòmasn< iSwtvan! pur>. 4.


namaskåtya tadädiñöamäsanaà sthitavän puraù || 4||

tÇ sv¡ mya v&Ä< rav[Sy vxaNtkm!,


tatra sarvaà mayä våttaà rävaëasya vadhäntakam |

p&ò< àaevac rajeNÔ> ïIram> Svymadrat!. 5.


påñöaà proväca räjendraù çrérämaù svayamädarät || 5||

tt> kwaNte ÉgvaNmaéte> kvc< ddaE,


tataù kathänte bhagavänmäruteù kavacaà dadau |

mý< tÄe àvúyaim n àkaZy< ih k…Çict!. 6.


mahyaà tatte pravakñyämi na prakäçyaà hi kutracit || 6||

Éiv:ydetiÚiÎRò< balÉaven nard,


bhaviñyadetannirddiñöaà bälabhävena närada |

ïIrame[aÃnasUnaeÉiuR ´mui´àdaykm!. 7.
çrérämeëäïjanäsünorbhuktimuktipradäyakam || 7||

hnuman! pUvRt> patu di][e pvnaTmj>,


hanumän pürvataù pätu dakñiëe pavanätmajaù |

patu àtICyam]¹> saEMye sagrtark>. 8.


pätu pratécyämakñaghnaù saumye sägaratärakaù || 8||
Çré Hanumat Kavacam Page 3 of 11

^Xv¡ patu kipïeó> kesiriàynNdn>,


ürdhvaà pätu kapiçreñöhaù kesaripriyanandanaù |

AxStaiÖ:[uÉ´Stu patu mXye c pavin>. 9.


adhastädviñëubhaktastu pätu madhye ca pävaniù || 9||

l»aivdahk> patu svaRpÑ(ae inrNtrm!,


laìkävidähakaù pätu sarväpadbhyo nirantaram |

su¢Ivsicv> patu mStk< vayunNdn>. 10.


sugrévasacivaù pätu mastakaà väyunandanaù || 10||

Éal< patu mhavIrae æuvaemRXye inrNtrm!,


bhälaà pätu mahävéro bhruvormadhye nirantaram |

neÇe DayapharI c patu n> Plvgeñr>. 11.


netre chäyäpahäré ca pätu naù plavageçvaraù || 11||

kpaelaE k[RmUle c patu ïIramik»r>,


kapolau karëamüle ca pätu çrérämakiìkaraù |

nasa¢mÃnasUnu> patu v±< hrIñr>. 12.


näsägramaïjanäsünuù pätu vaktraà haréçvaraù || 12||

patu k{Qe tu dETyair> SkNxaE patu surairijt!,


pätu kaëöhe tu daityäriù skandhau pätu surärijit |

ÉujaE patu mhateja> kraE c cr[ayux>. 13.


bhujau pätu mahätejäù karau ca caraëäyudhaù || 13||
Çré Hanumat Kavacam Page 4 of 11

noaÚoayux> patu k…]aE patu kpIñr>,


nakhännakhäyudhaù pätu kukñau pätu kapéçvaraù |

v]ae muÔapharI c patu pañeR Éujayux>. 14.


vakño mudräpahäré ca pätu pärçve bhujäyudhaù || 14||

l»ainÉjRn> patu p&ódeze inrNtrm!,


laìkänibharjanaù pätu påñöhadeçe nirantaram |

naiÉ< ïIramÉ´Stu kiq< paTvinlaTmj>. 15.


näbhià çrérämabhaktastu kaöià pätvanilätmajaù || 15||

guý< patu mhaàa}> siKwnI Aitiwiày>,


guhyaà pätu mahäpräjïaù sakthiné atithipriyaù |

^ê c janunI patu l»aàasadÉÃn>. 16.


ürü ca jänuné pätu laìkäpräsädabhaïjanaù || 16||

j'œ"e patu kipïeóae guL)aE patu mhabl>,


jaìghe pätu kapiçreñöho gulphau pätu mahäbalaù |

AclaeÏark> patu padaE ÉaSkrsiÚÉ>. 17.


acaloddhärakaù pätu pädau bhäskarasannibhaù || 17||

A¼ain patu sÅvaF(> patu pada¼‚lI> sda,


aìgäni pätu sattväòhyaù pätu pädäìguléù sadä |

muoa¼ain mhazUr> patu raemai[ caTmvan!. 18.


mukhäìgäni mahäçüraù pätu romäëi cätmavän || 18||
Çré Hanumat Kavacam Page 5 of 11

idvaraÇaE iÇlaeke;u sdagitsutae=vtu,


divärätrau trilokeñu sadägatisuto'vatu |

iSwt< ìjNtmasIn< ipbNt< j]t< kip>. 19.


sthitaà vrajantamäsénaà pibantaà jakñataà kapiù || 19||

laekaeÄrgu[> ïIman! patu ÈyMbksMÉv>,


lokottaraguëaù çrémän pätu tryambakasambhavaù |

àmÄmàmÄ< va zyan< ghne=Mbuin. 20.


pramattamapramattaà vä çayänaà gahane'mbuni || 20||

Swle=Ntir]e ý¶aE va pvRte sagre Ô‚me,


sthale'ntarikñe hyagnau vä parvate sägare drume |

s'œ¢ame s»qe "aere ivraf+ƒpxrae=vtu. 21.


saìgräme saìkaöe ghore viräòrüpadharo'vatu || 21||

faiknIzaiknImarIkalraiÇmrIicka>,
òäkinéçäkinémärékälarätrimarécikäù |

zyan< ma< ivÉu> patu ipzacaergra]sI>. 22.


çayänaà mäà vibhuù pätu piçäcoragaräkñaséù || 22||

idVydehxrae xImaNsvRsÅvÉy»r>,
divyadehadharo dhémänsarvasattvabhayaìkaraù |

saxkeNÔavn> zñTpatu svRt @v mam!. 23.


sädhakendrävanaù çaçvatpätu sarvata eva mäm || 23||
Çré Hanumat Kavacam Page 6 of 11

yÔƒp< ÉI;[< †:qœva playNte Éyanka>,


yadrüpaà bhéñaëaà dåñövä paläyante bhayänakäù |

s svRêp> svR}> s&iòiSwitkrae=vtu. 24.


sa sarvarüpaù sarvajïaù såñöisthitikaro'vatu || 24||

Svy< äüa Svy< iv:[u> sa]aÎevae mheñr>,


svayaà brahmä svayaà viñëuù säkñäddevo maheçvaraù |

sUyRm{flg> ïId> patu kalÇye=ip mam!. 25.


süryamaëòalagaù çrédaù pätu kälatraye'pi mäm || 25||

ySy zBdmupak{yR dETydanvra]sa>,


yasya çabdamupäkarëya daityadänavaräkñasäù |

deva mnu:yaiStyRÂ> Swavra j¼maStwa. 26.


devä manuñyästiryaïcaù sthävarä jaìgamästathä || 26||

sÉya ÉyinmuR´a ÉviNt Svk«tanuga>,


sabhayä bhayanirmuktä bhavanti svakåtänugäù |

ySyanekkwa> pu{ya> ïUyNte àitkLpke. 27.


yasyänekakathäù puëyäù çrüyante pratikalpake || 27||

sae=vtaTsaxkïeó< sda rampray[>,


so'vatätsädhakaçreñöhaà sadä rämaparäyaëaù |

vExaÇxat&àÉ&it yiTk<icίZyte=Tylm!. 28.


vaidhätradhätåprabhåti yatkiïciddåçyate'tyalam || 28||
Çré Hanumat Kavacam Page 7 of 11

iviÏ VyaÝ< ywa kIzêpe[anÃnen tt!,


viddhi vyäptaà yathä kéçarüpeëänaïjanena tat |

yae ivÉu> sae=hme;ae=h< SvIy> Svym[ubRh


& t!. 29.
yo vibhuù so'hameño'haà svéyaù svayamaëurbåhat || 29||

\Gyju>samêpí à[viôv&dXvr>,
ågyajuùsämarüpaçca praëavastrivådadhvaraù |

tSmE SvSmE c svRSmE ntae=SMyaTmsmaixna. 30.


tasmai svasmai ca sarvasmai nato'smyätmasamädhinä || 30||

AnekanNtäüa{fx&te äüSvêip[e,
anekänantabrahmäëòadhåte brahmasvarüpiëe |

smIr[aTmne tSmE ntae=SMyaTmSvêip[e. 31.


saméraëätmane tasmai nato'smyätmasvarüpiëe || 31||

nmae hnumte tSmE nmae maétsUnve,


namo hanumate tasmai namo märutasünave |

nm> ïIramÉ´ay Zyamay mhte nm>. 32.


namaù çrérämabhaktäya çyämäya mahate namaù || 32||

nmae vanrvIray su¢IvsOykair[e,


namo vänaravéräya sugrévasakhyakäriëe |

l»aivdhnayaw mhasagrtair[e. 33.


laìkävidahanäyätha mahäsägaratäriëe || 33||
Çré Hanumat Kavacam Page 8 of 11

sItazaekivnazay rammuÔaxray c,
sétäçokavinäçäya rämamudrädharäya ca |

rav[aNtindanay nm> svaeRÄraTmne. 34.


rävaëäntanidänäya namaù sarvottarätmane || 34||

me"nadmoXv<skar[ay nmae nm>,


meghanädamakhadhvaàsakäraëäya namo namaù |

AzaekvnivXv<skair[e jydaiyne. 35.


açokavanavidhvaàsakäriëe jayadäyine || 35||

vayupuÇay vIray Aakazaedrgaimne,


väyuputräya véräya äkäçodaragämine |

vnpalizrZDeÇe l»aàasadÉiÃne. 36.


vanapälaçiraçchetre laìkäpräsädabhaïjine || 36||

JvlTkaÂnv[aRy dI"Rla¼ƒlxair[e,
jvalatkäïcanavarëäya dérghaläìgüladhäriëe |

saEimiÇjydaÇe c ramËtay te nm>. 37.


saumitrijayadätre ca rämadütäya te namaù || 37||

A]Sy vxkÇeR c äüzôinvair[e,


akñasya vadhakartre ca brahmaçastraniväriëe |

lúm[a¼mhazi´jat]tivnaizne. 38.
lakñmaëäìgamahäçaktijätakñatavinäçine || 38||
Çré Hanumat Kavacam Page 9 of 11

r]ae¹ay irpu¹ay ÉUt¹ay nmae nm>,


rakñoghnäya ripughnäya bhütaghnäya namo namaù |

\]vanrvIraE"àasaday nmae nm>. 39.


åkñavänaravéraughapräsädäya namo namaù || 39||

prsENybl¹ay zôaô¹ay te nm>,


parasainyabalaghnäya çasträstraghnäya te namaù |

iv;¹ay iÖ;¹ay Éy¹ay nmae nm>. 40.


viñaghnäya dviñaghnäya bhayaghnäya namo namaù || 40||

mhairpuÉy¹ay É´Ça[Ekkair[e,
mahäripubhayaghnäya bhaktaträëaikakäriëe |

pràeirtmÙa[a< mÙa[a< StMÉkair[e. 41.


parapreritamanträëäà manträëäà stambhakäriëe || 41||

py>pa;a[tr[kar[ay nmae nm>,


payaùpäñäëataraëakäraëäya namo namaù |

balakRm{fl¢askair[e Ê>ohair[e. 42.


bälärkamaëòalagräsakäriëe duùkhahäriëe || 42||

noayuxay ÉImay dNtayuxxray c,


nakhäyudhäya bhémäya dantäyudhadharäya ca |

ivh¼may zvaRy v¿dehay te nm>. 43.


vihaìgamäya çarväya vajradehäya te namaù || 43||
Çré Hanumat Kavacam Page 10 of 11

àit¢amiSwtayaw ÉUtàetvxaiwRne,
pratigrämasthitäyätha bhütapretavadhärthine |

krSwzElzôay ramzôay te nm>. 44.


karasthaçailaçasträya rämaçasträya te namaù || 44||

kaEpInvasse tu_y< ramÉi´rtay c,


kaupénaväsase tubhyaà rämabhaktiratäya ca |

di][azaÉaSkray sta< cNÔaedyaTmne. 45.


dakñiëäçäbhäskaräya satäà candrodayätmane || 45||

k«Tya]tVywa¹ay svR¬z
e hray c,
kåtyäkñatavyathäghnäya sarvakleçaharäya ca |

SvaMya}apawRs'ϢamsOys<jykair[e. 46.
svämyäjïäpärthasaìgrämasakhyasaïjayakäriëe || 46||

É´ana< idVyvade;u s'œ¢ame jykair[e,


bhaktänäà divyavädeñu saìgräme jayakäriëe |

ikiLklarvkaray "aerzBdkray c. 47.


kilkiläravakäräya ghoraçabdakaräya ca || 47||

svaRi¶Vyaixs<StMÉkair[e Éyhair[e,
sarvägnivyädhisaàstambhakäriëe bhayahäriëe |

sda vn)laharsNt&Ýay ivze;t>. 48.


sadä vanaphalähärasantåptäya viçeñataù || 48||
Çré Hanumat Kavacam Page 11 of 11

mha[RvizlabÏsetubNxay te nm>,
mahärëavaçiläbaddhasetubandhäya te namaù |

#TyetTkiwt< ivà maéte> kvc< izvm!. 49.


ityetatkathitaà vipra märuteù kavacaà çivam || 49||

ySmE kSmE n datVy< r][Iy< àyÆt>,


yasmai kasmai na dätavyaà rakñaëéyaà prayatnataù |

AògNxEivRilOyaw kvc< xaryeÄu y>. 50.


añöagandhairvilikhyätha kavacaà dhärayettu yaù || 50||

k{Qe va di][e bahaE jyStSy pde pde,


kaëöhe vä dakñiëe bähau jayastasya pade pade |

ik< punbR÷nae´en saixt< l]madrat!. 51.


kià punarbahunoktena sädhitaà lakñamädarät || 51||

àjÝmetTkvcmsaXy< caip saxyet!. 52.


prajaptametatkavacamasädhyaà cäpi sädhayet || 52||

. #it ïIb&hÚardIypura[e pUvÉ


R age b&hÊpaOyane
|| iti çrébåhannäradéyapuräëe pürvabhäge båhadupäkhyäne

t&tIypade hnumTkvcinêp[<
tåtéyapäde hanumatkavacanirüpaëaà

namaòsÝittmae=Xyay>. 78.
nämäñöasaptatitamo'dhyäyaù || 78||

You might also like