श्रीगीतगाङ्गेयम् सुब्रह्मण्याष्टपदी
श्रीगीतगाङ्गेयम् सुब्रह्मण्याष्टपदी
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
Document Information
Location : doc_subrahmanya
This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.
Please note that proofreading is done using Devanagari version and other language/scripts
are generated using sanscript.
January 2, 2022
sanskritdocuments.org
Shri Gitagangeyam SubrahmaNya Ashtapadi with Notes
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
Introduction
The hero or Nayaka of this work is Sri Subrahmanya (who is known as Gangeya too, being
the son of Ganga), enshrined in the temple atop the hill at Kunrakkudi in Tamil Nadu.
This hill is known as Mayuragiri. The heroine or Nayika is Sri Valli, the younger consort
of Subrahmanya.
The work was printed (in Tamil Script) by Murugan Tiruvarut Sangam (Tiruvallikeni,
Chennai) in 1983, edited by Sri T.S.Vasudevan. It was also part of the Hari Hara
Guha Sampradaya Bhajanamrutam, (in Tamil Script), brought out by Sri A.K. Gopalan
Bhagavatar. The fifth edition of this book came out in 1996. In the year 2008, the
Pranatartihara Namasankirthana Mandali of Bengaluru, brought out the book (in
Devanagari Script). Dr Siva of Hyderabad has also published this (in Tamil script.)
This document uses all of these four sources as references.
अष्टपदी - १
श्लोकाः -
कस्त्वं ब्रूहि ? दयस्व मे अतिपलितः ! कस्ते पिता ? कामजित्!
सम्प्राप्तोऽसि कुतः ? अचलात्! किमु फलं मुख्यं ? प्रियालोकनम्!
“तन्मे अद्य एहि सहायतां दुहितुः ” इत्युक्त्वा पुलिन्दे गते
1
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
2 sanskritdocuments.org
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
जय शिखिशैल-पते ॥ ४॥
वृषभ-गते गिरिशे, (प्रभो कुमार) स्व-विलोकन-कामे ।
समुपगते मुदमापित-सोमे । षण्मुख गिरिजा-कलितैक्य ॥
जय शिखिशैल-पते ॥ ५॥
पयसि वदन-गलिते, (प्रभो कुमार) जननी-सुवितीर्णे ।
मुनि-तनयान्वित-सरसि सुपूर्णे । षण्मुख श्रित-शैल-सुताङ्क ॥
जय शिखिशैल-पते ॥ ६॥
त्वयि चलति सपितृके , (प्रभो कुमार) रजताचल-शृङ्गे ।
विविध-विलास-क्रतु-वसित-तुङ्गे। षण्मुख सुर-भय-हर-लील ॥
जय शिखिशैल-पते ॥ ७॥
ससुहृद् अखिल-भुवने, (प्रभो कुमार) कृतवान्असि लीलाम्।
इतर-सुदुर्लभ-विभव-विशालाम्। षण्मुख बहु-विक्रम-शील ॥
जय शिखिशैल-पते ॥ ८॥
स्वीकुरु ललित-पदं, (प्रभो कुमार) स्तवं अति-रस-भरितम्।
gItagAngeyamsaTIka.pdf 3
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
अष्टपदी - २
श्लोकौ -
गङ्गां तुङ्गयते, मुदा शरवणं शर्म-प्रदं तन्वते
देवान्मोदयते, पयोद-बहुला-मातॄः निजाः कुर्वते ।
शापान्मोचयते पराशर-सुतान्आतन्वते सम्मतं
पित्रा, सर्व-जगत्तले कलयते लीलां नमस्ते विभो ॥ श्लो. ६॥
(शार्दूल-विक्रीडितम्- Shardula-vikriditam Metre : 19 Syllables per quarter)
(This describes the greatness of Subrahmanya’s Avatara, which gave glory to Ganga and
Sharavana, pleased Devas, accepted Krittikas as mothers, released the sons of Parashara
from their curse and made them accepted by their father, and performed many such Leelas)
4 sanskritdocuments.org
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
मुनि-मख-जनुरज-शासन । भय-नाशन ।
श्रित-सुर-बल-पति-भाव ॥ जय जय देव गुह ॥ २॥
निगडित-मत्त-विरिञ्चन । बुध-रञ्जन ।
प्रणव-पदार्थ पुराण ॥ जय जय देव गुह ॥ ३॥
निज-वपुषा पितृ-मोहन । शिखि-वाहन ।
नवमणि-मय-गल-हार ॥ जय जय देव गुह ॥ ४॥
क्रौञ्च-महीधर-भेदन । शुभ-साधन ॥
विनिहत-तारक-दैत्य ॥ जय जय देव गुह ॥ ५॥
सिंह-मुखासुर-खण्डन । कलि-दण्डन ।
रण-हत-सुर-रिपु-शूर ॥ जय जय देव गुह ॥ ६॥
सुरपति-तनुजा-वल्लभ । रिपु-दुर्लभ ।
कृत-परशिखरि-विलास ॥ जय जय देव गुह ॥ ७॥
शुभं इह मे प्रतिपादय । सकृपोदय ।
तव पदकमल-नताय ॥ जय जय देव गुह ॥ ८॥
विश्वनाथ-कवि-भाषितम्। गुण-भूषितम्।
शृणु वर-मङ्गल-गीतम्॥ जय जय देव गुह ॥ ९॥
(कनक-महीध्र - Golden mountain Meru, मुनि-मख-जनुरज - the goat that emerged
from Narada’s Yaga, सुर-बल - Army of Devas, निगडित - chained, परशिखरि -
Tirupparankundram)
श्लोकः -
मारुत्वती-मदन-माद्यद्-अपाङ्ग-सङ्घैः
कातर्य-विस्मय-सुहृत्त्व-मृदु-प्रसङ्गैः ।
इन्दीवर-स्रग्-अभि-मण्डितवद् विभान्ती
श्रेयः तनोतु शर-सम्भव-गण्ड-पाली ॥ श्लो. ८॥
(वसन्ततिलक - Metre : Vasantatilaka - 14 Syllables per quarter)
(मारुत्वती - Devasena, the daughter of Indra, शर-सम्भव - Sharavanabhava (Subrahmanya).
This verse says that Devasena’s dark side-glances, filled with love and admiration, settle
upon Subrahmanyas face (cheek region) like a garland of blue lilies.)
gItagAngeyamsaTIka.pdf 5
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
अष्टपदी - ३
श्लोकौ -
वने वल्लीं भिल्लीं विकच-नवमल्ली-मृदु-तनुं
मुहुर्नत्वा स्मृत्वा गुह-गुणम्अरुद्ध्वा धृति-लवम्।
स्मराधीनां दीनां ज्वरं असहमानां विरहजं
सखी वाणीं एणी-शिशु-दृशं अभाणीत्सुधिषणा ॥ श्लो. ९॥
(शिखरिणी - Metre : Shikharini - 17 Syllables per quarter)
(The intelligent Sakhi told the doe-eyed Valli the following.)
6 sanskritdocuments.org
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
रुचिर-मृणाल-लतासन-सुहित-मराल-निनद-कमनीये ॥ ४॥
मनसिज-नरपति-सहकृति-पटुतम-पुष्पित-मन्त्र-रसाले ।
सुम-समय-श्री-तिलक-मतिप्रथ-तिलक-महीरुह-जाले ॥ ५॥
पुष्पित-माधविका-परिरम्भण-विकसित-चारु-लवङ्गे ।
मदन-कृपाण-भ्रमकर-किंशुक-धुत-पथिकाब्ज-दृगङ्गे ॥ ६॥
कुपित-वधूजन-मान-निवारण-हर्षित-युवजन-गम्ये ।
सौरभ-पल्लव-चर्वण-पुष्यत्-कोकिल-कूजन-रम्ये ॥ ७॥
कुरबक-रेणु-समावृत-दश-दिशि विदलित-नील-तमाले ।
युवजन-रतिज-श्रमजल-वारक-मलयज-मारुत-बाले ॥ ८॥
विश्वनाथ-कविना रचितं इदं षण्मुख-भक्ति-निदानम्।
सुरभि-समय-वन-वर्णन-निरतं जयतु चिरं भुवि गानम्॥ ९॥
(राजत-भूधर - Silver mountain (Kailasa), वलरिपु-दुहितृ - Devasena, the daughter of Indra,
हर-तनुभूः - son of Shiva, उप-कानन - garden. The verses describe various trees and flowers
in Spring.)
श्लोकौ -
मदकल-कलकण्ठी-कन्धर-अनर्गल उद्यत्-
कलकल-रव-पूरैः पोषयन्पञ्चबाणम्।
घट-भव-गिरि-जातो वात-पोतो अभियातः
तपति विरहि-चेतो मार-सेनाधि-नेता ॥ श्लो. ११॥
(मालिनी - Metre: Malini - 15 Syllables per quarter)
(घट-भव-गिरि - Malayachala, the mountain of Agastya. This verse describes the cuckoos
cooing and the spring breeze blowing)
उत्फुल्लन्-नव-मल्लिका-परिमल-उद्गार-प्रियम्भावुक-
श्रीकण्ठाचल-वात-धूत-विकसत्चाम्पेय-भूमी-रुहाः ।
भृङ्गालिङ्गित-भृङ्ग-झङ्कृति-महा-हुङ्कार-सन्तर्जितैः
नीयन्ते कथमपि अमी विरहिभिः वासन्तिकाः वासराः ॥ श्लो. १२॥
(शार्दूल-विक्रीडितं Metre: Shardula-vikridita - 19 Syllables per quarter)
gItagAngeyamsaTIka.pdf 7
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
अष्टपदी - ४
श्लोकः -
स्वसेवनायात-सुपर्व-यौवत-
प्रसाधनाभ्यर्हित-रामणीयकम्।
कुमारं -आराम-गतं स्मरन्ती असौ
सखी बभाषे पुनरेव वल्लिकाम्॥ श्लो. १३॥
(वंश-स्थविलम्-Metre- Vamsha-sthavilam - 12 Syllables per quarter)
(Here the Sakhi continues to describe the sport of the Lord. सुपर्व-यौवत - Celestial young
women, आराम - garden )
8 sanskritdocuments.org
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
श्लोकाः -
सर्वानन्दन इन्दु-सुन्दर-मुखः कान्तां उपान्त-स्थितां
पश्यन्सस्मितं अप्सरः-कुलमपि स्वच्छन्द-लीला आकुलम्।
आनन्दाम्बुधि-मग्न-चेतनं अयं कुर्वन्अपाङ्गेक्षणैः
भद्रं कन्दलयतु अमन्दं अनिशं चन्द्रार्ध-भृत्-नन्दनः ॥ श्लो. १४॥
(शार्दूल-विक्रीडितम्- Shardula-vikriditam Metre : 19 Syllables per quarter)
(चन्द्रार्ध-भृन्-नन्दनः - Son of Shiva. This verse describes Subrahmanya casting smiling
glances at Devasena seated nearby, and at the Apsaras. “May he increase our welfare” says
the last line.)
कङ्केली-प्रसवाभि-भूषित-वपुः कञ्जेक्षणालिङ्गितः
कण्ठेकाल-सुतः कनत्-कुरबक- अम्भोज-स्रग्- उद्भासितः ।
काश्मीर-द्रव-सिक्त-चन्दन-रसालिप्तो विदध्यात्शुभम्
कन्दर्पायुत-कोटि-कान्ति-रनिशं शृङ्गार-सम्राड्असौ ॥ श्लो. १५॥
(शार्दूल-विक्रीडितम्- Shardula-vikriditam Metre : 19 Syllables per quarter)
(This verse describes Subrahmanya decorated with Asoka, Henna and lotus flowers, and
anointed with saffron and sandal. कण्ठेकाल-सुतः - Son of Shiva.)
कल्याणाचल-कार्मुकाचल-शिला-बाभास्यमानः स्मरत्-
सन्तापापह-चित्र-बन्धन-लसत्-स्कन्दाचल आरामकः
पायाद् अस्खलित-आत्मशक्तिः अनिशं शक्तिं कराब्जे वहन्
स्निग्ध-आखण्डल-नन्दना-सहचरः सामोद-सोमोदयः ॥ श्लो. १६॥
(शार्दूल-विक्रीडितम्- Shardula-vikriditam Metre : 19 Syllables per quarter)
gItagAngeyamsaTIka.pdf 9
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
अष्टपदी - ५
श्लोकः -
श्रुत्वा स्वीय-सखी-वचो वनचरी कृच्छ्रेण शय्या-तलात्
उत्थाय अतनु-ताप-वेपित-तनुः निश्वास-पर्याकुला ।
विश्वस्य आत्म-सखीं सगद्गदमिदं बाष्पायमाणा अब्रवीत्
विश्वाधीश-गजास्य-सोदर-महा-लावण्य-कृष्टान्तरा ॥ श्लो. १७॥
(शार्दूल-विक्रीडितम्- Shardula-vikriditam Metre : 19 Syllables per quarter)
(Hearing her Sakhi’s words, Valli sat up sighing and replied with tears, remembering her
Lord, the brother of Ganesha. अतनु - Manmatha )
10 sanskritdocuments.org
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
परम-दयालुतया लघु-तारित-संसृति-सागर-मग्नम्॥ ६॥
श्रुति-पट-मूल-कथाति-कृपा-रस-सार्द्र-विलोचन-कञ्जम्।
वैणिक-मुनिवर-वीणा-वर्णित-सङ्गत-शुभगुण-पुञ्जम्॥ ७॥
मुखरित-हाटक-कल्पित-काञ्ची-परिहित-कटि-गत-चेलम्।
मणि-मकुटी-परिरञ्जित-शीर्षं दैवत-सैनिक-पालम्॥ ८॥
विश्वनाथ-कवि-भणितं इदं गुह-मोदकरं सुविकासम्।
भजतु सदैव कुमार-गुणावलि-वर्णन-तत्त्व-विलासम्॥ ९॥
(This Ashtapadi has an exquisite description of the form and virtues of Subrahmanya.
मेचकि-तल्लज - excellent peacock, शुकोदर-सोदर - soft and green like a parrot’s belly, वैणव-
राव - the sound of the Venu (Flute), केतु - flag, चरणायुध - the rooster, वैणिक-मुनिवर - Sage
Narada)
अष्टपदी - ६
श्लोकः -
प्रतपति सदा कामे का मे गतिः भविता अधुना ?
दहति पवनश्चेतो न इतो अस्ति उपाय उदासितुम्।
विहरति निजारामं कामं गते अपि शिवात्मजे
सखि मम मनो मानं नूनं जहाति करोमि किम्? ॥ श्लो. १८॥
(हरिणी - Harini Metre - 17 Syllables per quarter)
(Valli is forlorn, remembers Subrahmanya and asks her Sakhi what she could do?)
gItagAngeyamsaTIka.pdf 11
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
श्लोकाः -
स्वच्छं गुच्छ-समुन्मिषत्-सुमभरं माध्वी-समास्वादना-
श्रान्त-भ्रान्त-मधुव्रताञ्चित-शिखं क्रूरं प्रवीरः स्मरः ।
मल्ली-वल्लि-जुषं विषाङ्कित-शरच्छायं हरिण्यां इव
ग्राहं ग्राहं अहो मयि प्रकुरुते शार्दूल-विक्रीडितम्॥ श्लो. १९॥
(शार्दूल-विक्रीडितम् - Shardula-vikriditam Metre : 19 Syllables per quarter. The metre’s
name is cleverly woven into the verse. शरच्छायं - Series of arrows, हरिणी - a doe, ग्राहं ग्राहं
- wanting to capture, शार्दूल-विक्रीडितम्- tiger’s game)
परीपाकोद्रेकात्परिमल-भृतानां सुमनसां
परागैः मालत्या वियद् अनवकाशं विरचयन्।
उदर्कस्थ अगस्त्य अवर-शिखरि - नीत अगरु-खुरैः
समुत्पन्नः स्वान्तं श्वसन इह सीमन्तयति मे ॥ श्लो. २०॥
12 sanskritdocuments.org
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
स्वाहा-वल्लभ-भाग्य-पार-महिमा नीहार-शैलात्मजा-
स्नेहालोकित-रामणीयक-वपुः बाहा-गृहीत-इन्द्रभूः ।
मोहान्ध असुर-मर्दनैक-निरतो वाहायित अजाधिपो
माहादेव-मनो-विनोदन-पटुस्तु ईहां प्रभुः पूरयेत्॥ श्लो. २१॥
(शार्दूल-विक्रीडितम्- Shardula-vikriditam Metre : 19 Syllables per quarter)
(May Subrahmanya, the fortune of Agnideva, the beloved son of Parvati, the one who
embraced the daughter of Indra, the destroyer of deluded Asuras, the one who made the
great goat his vehicle, the delighter of Shiva, fulfill all our desires. स्वाहा-वल्लभ - Agni,
इन्द्रभू - Devasena, माहादेव - of Shiva.)
पातु शक्त्यायुधो अक्लेशो लीला-लालस-मानसः ।
वल्ली-मनः-पयोजन्म-विकासन-दिवाकरः ॥ श्लो. २२॥
(अनुष्ठुभ्- Metre - Anushthubh - 8 syllables per quarter)
(The sportive Subrahmanya, holding the Vel, (spear), is the sun that makes the heart-lotus
of Valli bloom.)
अष्टपदी - ७
श्लोकाः -
सुकुमारः कुमारोऽपि मान्यां व्याधेश-कन्यकाम्।
अनन्य-मानसां स्मृत्वा कैतवात्निर्ययौ गिरेः ॥ श्लो. २३॥
(अनुष्ठुभ्- Metre - Anushthubh - 8 syllables per quarter)
(व्याधेश - Hunter king)
gItagAngeyamsaTIka.pdf 13
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
14 sanskritdocuments.org
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
श्लोकौ -
तापं मा कुरु माधवात्मज वृथा चेष्टां विमुञ्चाधुना
त्रैलोक्य एक-धनुर्धर त्वदनुजा एव आस्ते अन्तरङ्गे मम ।
दीने तद्विरहानलार्त-वपुषा सङ्गेन शङ्काकुले
किन्नु स्यात्सहजा-धवे प्रयतनं युष्मादृशां साम्प्रतम्॥ श्लो. २६॥
(शार्दूल-विक्रीडितम्- Shardula-vikriditam Metre : 19 Syllables per quarter)
(माधवात्मज - Son of Vishnu, Manmatha. Valli being Vishnu’s daughter originally, is his
sister. सहजा-धव - sister’s husband)
स्वैराधीर-वियोग-सञ्ज्वर-वचो-व्याहारकृत्कानने
सङ्कल्पाधिगत-प्रिया-तनु-परीरम्भ-प्रसज्जत्करः ।
वल्ली-लालस-मानसः तदुचितं भूषा-विशेषं वहन्
भव्यं नः सुकुमार एष कुरुता-माद्यः कुमारः सदा ॥ श्लो. २७॥
(शार्दूल-विक्रीडितम्- Shardula-vikriditam Metre : 19 Syllables per quarter)
अष्टपदी - ८
श्लोकः -
उपाद्रि-कुञ्ज-निलयं बहुलानन्द-वर्धनम्।
वल्ली-वयस्या वासन्ती वाचं ऊचे सगद्गदम्॥ श्लो. २८॥
(अनुष्ठुभ्- Anushthubh Metre - 8 syllables per quarter)
(बहुलानन्द-वर्धन - dear son of Krittikas, वयस्या - Sakhi )
gItagAngeyamsaTIka.pdf 15
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
अष्टपदी - ९
श्लोकः -
प्रसून-शयनीयं अपि अतनु-बाण-तल्पायते
पटीरज-रजो अङ्गजानल-चलत्-स्फुलिङ्गायते ।
युगान्त-मिहिरायते तनुभुवः शशी षट्पद-
ध्वनिश्च कुलिशायते विपिनचारि-पृथ्वीशितुः ॥ श्लो. २९॥
(पृथ्वी - Prthvi Metre - 17 Syllables per quarter)
(विपिनचारि-पृथ्वीशितुः तनुभू - daughter of the hunter king)
16 sanskritdocuments.org
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
करतल-गतमपि हल्लक-सूनम्।
सा तनुते कुवलयं इव दूनम्॥ १॥
पल्लवी
वल्लिका तव विरहे हे गुह ।
उपहृत-बिस-लतिकां अनु-मत्या ।
विषधर-तनुं इव पश्यति भीत्या ॥ २॥
कृत-मलयज-रस-लेपन-दास्याम्।
रचयति दुःख-चयां स्व-वयस्याम्॥ ३॥
कुच-घट-तट-धृत-मौक्तिक-मालाम्।
कुरुते असितमणि-युजमिव नीलाम्॥ ४॥
व्यथयति परिजनं उप-तनु-वासम्।
श्वसित-समीरण-जनित-निरासम्॥ ५॥
क्वचिद् अभि-तिष्ठति मलय-समीरम्।
विरहि-युगानलं अरसा धीरम्॥ ६॥
कुञ्जग-मञ्जुल-मधुकर-नादम्।
निर्णयते गुरुं अशनि-निनादम्॥ ७॥
प्रतिकलं अञ्जलि-कृद् अधि-निटालम्।
वदति गुह इति सबाष्प-कपोलम्॥ ८॥
विश्वनाथ-कवि-विरचित-गीतम्।
भवतु सुखाय नृणां अविगीतम्॥ ९॥
(हल्लक - red lotus, दूनम्- wilted, अरसा - weak , अविगीतम्- blameless)
श्लोकाः -
शेते तिष्ठति याति च प्रलपति भ्राम्यति अभि-ध्यायति
प्रोन्मीलति अभिधावति प्रजपति हि उत्तिष्ठति स्रंसते ।
दीर्घं निःश्वसिति क्षणेन हसति कृश्यति अनङ्ग-ज्वरे
तत्तादृशी अपि जीवति त्वयि रसात्तां पाहि देव द्रुतम्॥ श्लो.३०॥
(शार्दूल-विक्रीडितम्- Shardula-vikriditam Metre : 19 Syllables per quarter)
gItagAngeyamsaTIka.pdf 17
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
दूरोदञ्चित-पञ्चशाख-मखभुक्-सन्दोह-सम्प्रार्थना-
साफल्याय शिताग्र-शक्ति-दलित-क्रौञ्चाचलादेः प्रभोः ।
संसक्तेन्द्र-सुता-पयोधर-तटी-काश्मीरजाङ्गस्य ते
सानन्दस्य शुभाय सन्तु इह महासेनस्य दृष्ट्यञ्चलाः ॥ श्लो. ३१॥
(शार्दूल-विक्रीडितम्- Shardula-vikriditam Metre : 19 Syllables per quarter)
(May the side glances of Mahasena(Subrahmanya), the Lord who split the Krauncha
mountain to fructify the prayers of Indra made with hands joined above his head, give
us auspiciouness. दूरोदञ्चित-पञ्चशाख - hand lifted high up, मखभुक् - Indra, दृष्ट्यञ्चलाः -
side-glances)
अष्टपदी - १०
श्लोकः -
इह गिरि-निकटे करोमि वासं, द्रुत-तरं आनयने यतस्व तस्याः ।
इति गुह-कथितं निशम्य वाक्यं, सविनयं एत्य सखी जगाद वल्लीम्॥ श्लो. ३२॥
(पुष्पिताग्रा - Pushpitagra Metre : 12 + 13 Syllables in each half)
(Sakhi comes to Valli as instructed by the Lord, and speaks to her)
18 sanskritdocuments.org
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
अष्टपदी - ११
श्लोकः -
पूर्वं यत्र सह त्वया सुमशरो देवेन सिद्धार्थितः
तत्र त्वच्छयनासने परिमृशन्साश्रं बहु व्याहरन्।
ध्यायं ध्यायमपि त्वदीय-वदनं नामापि सङ्कीर्तयन्
स्तब्धः त्वद्-रदनच्छदामृत-रसास्वादं गुहो वाञ्छति ॥ श्लो. ३३॥
(शार्दूल-विक्रीडितम्- Shardula-vikriditam Metre : 19 Syllables per quarter)
(ध्यायं ध्यायं - constantly thinking of)
gItagAngeyamsaTIka.pdf 19
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
श्लोकाः -
चकित-हरिणी-दृष्टे पिष्टे न युक्तम्-उदासनम्
सरभस-मुपेत्य एतं शीतं दृढं परिरम्भणात्
अतनु-विशिख-ज्वाला-दोलायितं कुरु साम्प्रतं
हृदय-दयित-प्रेम स्थेमानं एतु अविलम्बितम्॥ श्लो. ३४॥
(हरिणी - Harini Metre : 17 Syllables per quarter)
वल्ल्या भिल्ल-कुलाधिनायक-तपः-प्राग्भार-सीमा-भुवो
लीला उल्लोल-तराल-कुन्तल-भर-ग्राहे अतिवाहे तनोः ।
वीक्षायां उपगूहने तदधरास्वादे तया भाषणे
सोत्कण्ठः शितिकण्ठजो विदधतां क्षेमान्निकामं स मे ॥ श्लो. ३६॥
20 sanskritdocuments.org
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
अष्टपदी - १२
श्लोकः -
अथ कुच-जघन-महिम्ना देह-तनिम्ना सखी सहाया ताम्।
स्खलित-पदां पथि वल्लीं निवेश्य मल्ली-गृहे गुहं प्राह ॥ श्लो. ३७॥
(आर्या - Arya Metre 12-18 Matras in each line )
gItagAngeyamsaTIka.pdf 21
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
22 sanskritdocuments.org
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
अष्टपदी - १३
श्लोकौ -
चन्द्रः तमो अच्छतनुः आशु करैर्निपीतं
कुक्षौ कलङ्क-कपटेन वहन्तदानीम्।
खेदानलं विरहिणां अपि मार-साह्यात्
संवर्धयन्जलधिना समं आविरासीत्॥ श्लो. ४१॥
(वसन्ततिलक - Metre : Vasantatilaka - 14 Syllables per quarter)
(The moon-rise is described here, with his blemish seeming to be all the darkness devoured
by him stored inside him)
gItagAngeyamsaTIka.pdf 23
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
श्लोकः -
तत्किं स्वीय-जनावृतः ? किमु सखी न अवैक्षत स्वामिनम्?
किं पादाम्बुज-सक्त-भक्त-जनता अभीष्ट-प्रदाने रतः ? ।
किं वा भाग्यजुषा रहः सुवपुषा जुष्टो अन्यया योषया ?
मां अन्विष्य चरति अयं किमु वने ? कुञ्जं स यन्नागतः ॥ श्लो. ४३॥
(शार्दूल-विक्रीडितम्- Shardula-vikriditam Metre : 19 Syllables per quarter)
(Valli wonders about the possible reasons for the Lord’s delay)
अष्टपदी - १४
श्लोकः -
गतां गुहाभ्यर्णं उपागतां तां
सखीं अथ प्राण-धवाद् ऋते सा ।
दृष्ट्वा विषण्णां परिशङ्क्य देवं
सक्तं कयाचिद्-विरहिणी अथ आह ॥ श्लो. ४४॥
(उपजाति - Upajati Metre - 11 Syllables per quarter)
(प्राण-धव - Beloved husband)
24 sanskritdocuments.org
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
श्लोकः -
कुमुद-बन्धुर-बन्धु: अहो मम स्व-महसा मह-साधन-पण्डितः ।
कुसुम-मार्गण-मार्गणवत्करान्अलघयन्लघयन्मन एधते ॥ श्लो. ४५॥
(द्रुत-विलम्बित - Druta-vilambita Metre, 12 syllables per quarter)
(मह - great deeds, मार्गण -arrow, अलघयन्- undiminishing , लघयन्- weakening)
अष्टपदी - १५
श्लोकौ -
अत्रान्तरे दैवत-राज-पुत्रीं श्यामां उदूढां शशि-मौलि-सूनुः ।
gItagAngeyamsaTIka.pdf 25
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
26 sanskritdocuments.org
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
अष्टपदी - १६
श्लोकः -
मा तापं भज हे सखि ! प्रियतमो न आयात इत्याशये
स अयं नन्दतु मां प्रतार्य महिलां अन्यां गृहीत्वा शठः ।
वातो वातु दरो विराजतु मधुश्रीः कोकिलः कूजतु
प्रद्युम्नो मुदं एतु गच्छतु मम स्वान्तं मुखेन्दुं प्रभोः ॥ श्लो. ४८॥
(शार्दूल-विक्रीडितम्- Shardula-vikriditam Metre : 19 Syllables per quarter)
(प्रद्युम्न - Manmatha, मधुश्रीः - Beauty of Spring)
gItagAngeyamsaTIka.pdf 27
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
रस-जित-सुध-मृदु-तम-वचनेन ।
दलति न सा सुम-तति-शयनेन ॥ ८॥
विश्वनाथ-कवि-कृत-रचनेन ।
गुह इह विशतु सहृदयं अनेन ॥ ९॥
(उडु-कमन - Moon, भ्रमरित-सुर-कच-पद-जलज - One at whose lotus-feet, the heads of the
Devas lie like bees)
श्लोकौ -
मन्दानिल त्वं मदनान्तक आत्मज-
च्छात्र अद्रि-जातोऽसि न साम्प्रतं तव ।
मित्रत्वं आश्रित्य मनोभुवो मयि
क्लेश-प्रदानं गुह-गामि-चेतसि ॥ श्लो. ४९॥
(इन्द्र वंश - Metre - Indravamsha - 12 Syllables per quarter)
(मदनान्तक आत्मज - Son of Shiva छात्र- (His) disciple, Agastya अद्रि - (his) mountain
Malayachala)
अष्टपदी - १७
श्लोकः -
28 sanskritdocuments.org
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
gItagAngeyamsaTIka.pdf 29
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
श्लोकौ -
मुखं ते पश्यन्त्याः सरद-पद-दन्तच्छदमपि
प्ररूढोरोजाङ्कं कितव भुजयोः अन्तरमपि ।
मम अभूद् आमोदः क्षण-विरहितां तां अनुनयेः
नमस्तेऽस्तु स्वामिन्अलं अहृदयैः चाटु-निचयैः ॥ श्लो. ५२॥
(शिखरिणी - Shikharini Metre - 17 Syllables per quarter)
(अहृदय - insincere)
अष्टपदी - १८
श्लोकः -
कुसुम-शरासन-दूनां रति-सुख-हीनां नवागसा दीनाम्।
धृत-मद-कलहाधीनां अजहन्-मौनां सखी जगाद एनाम्॥ श्लो. ५४॥
(आर्या -Arya Metre - 12-18 Matras in each half)
(The Sakhi advises Valli to give up her anger)
30 sanskritdocuments.org
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
श्लोकौ -
आयासीद् आयताक्षि प्रसव-शर-समो वीप्सया प्रेप्सितो यः
पश्य अवश्याय-शुभ्रां तनुमपि विरहाद् अस्य रस्या त्वमेव ।
श्रुत्वा युक्तं मद् उक्तं वचनं अति-हितं प्रीणयेः प्राणनाथं
भोग्यं भाग्यं विहातुं सखि समुपनतं साम्प्रतं साम्प्रतं किम्॥ श्लो. ५५॥
(स्रग्धरा - Sragdhara Metre : 21 Syllables per quarter)
(प्रसव-शर-सम - Resembling Manmatha, वीप्सा - repetition, अवश्याय - snow, रस्या -
captivating, साम्प्रतं - proper, साम्प्रतं - now)
।
सेवा-सक्त-पुरन्दरादि-दिविषत्-सीमन्तिनी-कन्धरा-
gItagAngeyamsaTIka.pdf 31
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
नृत्यन्-मङ्गळ-सूत्र-दार्ढ्य्-करणासक्ति-प्रशस्त उद्यमाम्।
आप्त्यानीत-विनीत-वीर-निकर-प्रक्रान्त-सम्भावनाम्
शक्तिं पाणि-तले धरन्वनचरी-मुग्धो विदध्यात्शुभम्॥ श्लो. ५६॥
(शार्दूल-विक्रीडितम्- Shardula-vikriditam Metre : 19 Syllables per quarter)
(May Subrahmanya, holding the Vel (spear) that is renowned for making stable the Mangala
Sutras of the wives of Devas led by Indra, charmed by Valli the forest girl, give us welfare.)
अष्टपदी - १९
श्लोकः -
तां सुन्दरीं तदनु लक्षण-सूचितागाः
उत्कम्पित-स्तनं उदश्रु च दूयमानाम्।
निश्वास-वात-शबली-कृत-काननान्तां
स्वामी सगद्गदं इदं वचनं बभाषे ॥ श्लो. ५७॥
(वसन्ततिलक - Vasantatilaka Metre - 14 Syllables per quarter)
(दूयमाना - sorrowful, सगद्गदं - in a choked voice)
32 sanskritdocuments.org
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
श्लोकाः -
सुतनु विसृज आशङकां किं कातरा असि मयि स्थिते
सततमपि मे वल्ली भिल्लीति भान्ति गिरो मुखे ।
हृदय-सदने तु अन्या कन्या न वासं उपेयुषी
तद् अलं इयता वामं कामं प्रमोदय मामपि ॥ श्लो. ५८॥
(हरिणी - Harini metre 17 Syllables per quarter)
(गिर - words)
gItagAngeyamsaTIka.pdf 33
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
अष्टपदी - २०
श्लोकः -
अथ शरवण-जाते सान्त्वयित्वा आत्मबन्धुं
गतवति रति-सज्जे रम्य-कुञ्जम्रहस्यम्।
रचित-विविध-भूषां वल्लिकां काचिद् आली
सति रजनि-मुखे तां सादरं प्राह वाणीम्॥ श्लो. ६२॥
(मालिनी - Malini Metre : 15 Syllables per quarter)
(आली - Sakhi)
34 sanskritdocuments.org
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
श्लोकाः -
आगच्छेत्प्रियनायिका अद्य कुशलं पृच्छेत्प्रयच्छेत्च सा
गाढालिङ्गनं अङ्गं उत्पुलकतां गच्छेद् इदं मामकम्।
इत्थं ध्यायति पश्यति प्रलपति भ्राम्यति असौ गायति
प्रत्येति प्रियं एत्य मञ्जुल-वचः-पुञ्जैः सुखं प्रापयेः ॥ श्लो. ६३॥
(शार्दूल-विक्रीडितम्- Shardula-vikriditam Metre : 19 Syllables per quarter)
gItagAngeyamsaTIka.pdf 35
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
अष्टपदी - २१
श्लोकः -
वक्त्रेन्दु-मन्दस्मित-चन्द्रिकाभिः
ध्वस्त अन्धकारे स्थिता अत्र कुञ्जे ।
द्वारि स्थितं वीक्ष्य गुहं सलज्जां
वल्लीं सखी प्राह सहर्षमेवम्॥ श्लो. ६६॥
(उपजाति - Upajati Metre - 11 Syllables per quarter)
36 sanskritdocuments.org
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
इह विहर विपिनचर-नृपति-जाते ॥ ४॥
मधु-पवन-घटित-सुम-सुरभि-पूरे ।
इह विहर मधु-विजयि-वचन-सारे ॥ ५॥
तरुण-शुक-पिक-निकर-कलित-रावे ।
इह विहर कपट-गुण-रहित-भावे ॥ ६॥
सरल-किसलय-निचित-दृढ-विताने ।
इह विहर मुख-मिलित-मधुरपाने ॥ ७॥
मदन-शर-जनित-दर-दलन-धीरे
इह विहर जलद-निभ-चिकुर-भारे ॥ ८॥
श्रीविश्वनाथ-कवि-कथित-गानम्।
कुरुत वदनाम्बुजे कुशल-दानम्॥ ९॥
श्लोकः -
बाले त्वत्प्रतिपालके दृढ-परीरम्भ उत्सुके षण्मुखे
क्रूरैः कौसुम-कार्मुकैः शर-गणैः सन्तापित-स्वान्तरे ।
प्रेम-द्योतक-मन्दहास-लहरी भूयात्तव आह्लादिनी
का इयं भीतिरिह त्वदेक-शरणे निश्शङ्कं अङ्कं भज ॥ श्लो. ६७॥
(शार्दूल-विक्रीडितम्- Shardula-vikriditam Metre : 19 Syllables per quarter)
अष्टपदी - २२
श्लोकः -
ततः ससाध्वसं वल्ली सहर्षं च लता-गृहम्।
प्राविशत्षण्मुख-स्थानं रणन्-मधुर-नूपुरम्॥ श्लो. ६८॥
(अनुष्ठुभ्- Anusthubh Metre - 8 Syllables per quarter)
gItagAngeyamsaTIka.pdf 37
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
गिरिजा-तनुजं समुदित-मदन-विकासम्।
आससाद सम-हार्दं असौ गुरु-मुदं अधि-कुञ्ज-निवासम्॥
विद्रुम-सम्पुट-विनिहित-मौक्तिक-मणि-निकरमिव दधानम्।
दर-हसित-स्फुरिताधर-लसितं रदगणं अधिक-विभानम्॥ २॥
शिखर-विराजित-जलद-परिष्कृत-कनक-धराधर-शोभम्।
मसृण-शिरोरुह-भार-विभासुर-शिरसं इमं मिहिराभम्॥ ३॥
मरकत- तिलक-द्युति-वलित-भ्रू-मण्डित-मञ्जुल-फालम्।
नवजल-भरित-तटाक-मिव क्रम-तट-सङ्गत-शुक-बालम्॥ ४॥
हीर-मणी-मय-कुण्डल-कान्ति अनु-रञ्जित-मञ्जु-कपोलम्।
कोकनदोपरि-सङ्गत-धवलच्छद-कमलाकर-लीलम्॥ ५॥
तरल-तरल-बहु-विमल-मणि-निचय-कलित-मनोहर-हारम्।
अनुकृत-वात-चलद्-बहु-बुद्बुद-शोण-नदाम्बु-विहारम्॥ ६॥
बिभ्रतं अधिकटि कानक-तन्तु-विनिर्मित-चित्रित-चेलम्।
सन्ध्या-काल-पयोद-मिव स्फुरद् इन्द्र-धनू-रुचि-जालम्॥ ७॥
अङ्गद-कङ्कण-भूषित-भुजयुगं अद्भुत-गात्र-निवेशम्।
समदन-चल-कर-सूचित-दयिता-कुच-वहनाभिनिवेशम्॥ ८॥
वल्ली आलोकज-निजमुदमपि तद्-वचन-समयं अधिधातुम्।
श्रुति-निकट-गतां दृशं अभिदधतं रुचि-जित-सुम-शर-केतुम्॥ ९॥
विश्वनाथ-कवि-विरचितं इदमपि गीतं अशेष-बुधानाम्।
भवतु मुदावहं अनवरतं प्रिय-शिवसुत-चरित-सुधानाम्॥ १०॥
(ह्रद - Lake, हार्दं - affection, कानक तन्तु - golden thread, अधिधातुम्- to augment, अभिदधतं
- bring in contact, सुम-शर-केतु - Manmatha’s emblem (fish))
श्लोकाः -
सलीलं गच्छन्त्याः चकित-चकितं भर्तृ-सविधम्
मुखेन्दुं पश्यन्त्या अमित-मुदितो बाष्प-विसरः ।
स्मर-म्लानं नाथं स्नपयितुं इव प्राप्त-समयम्
रवि-ग्लानं चन्द्रोपल-जलभरो अद्रेः तटमिव ॥ श्लो. ६९॥
(शिखरिणी - Metre : Shikharini - 17 Syllables per quarter)
38 sanskritdocuments.org
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
प्रचण्ड अमर्त्यारि-प्रमथन-समुच्चण्ड-विभवः
ससौहार्दं पुत्र्या त्रिदश-नृपतेश्चुम्बित इह ।
यदीयो दोर्दण्डो जय-कमलया अमण्ड्यत सदा
स मे सुब्रह्मण्यः कलयतु कला-कौशलमयम्॥ श्लो. ७०॥
(शिखरिणी - Metre : Shikharini - 17 Syllables per quarter)
(May Subrahmanya, whose glory caused destruction of fierce Asuras, dear to the daughter
of Indra, whose arms are adorned by the goddess of victory, give me expertise in the arts)
अष्टपदी - २३
श्लोकः -
तदनु सहसा याते कार्यच्छलेन सखीजने
सदर-मधर-स्निग्ध-स्फीत-स्मितार्द्र-नताननाम्
कुसुम-शयने न्यस्तापाङ्गा-मनङ्ग-वशंवदाम्
शरवणभवो वाचं प्राह प्रियां सकुतूहलम्॥ श्लो. ७२॥
(हरिणी - Harini Metre - 17 Syllables per quarter)
gItagAngeyamsaTIka.pdf 39
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
श्लोकाः -
सा धूनोति करौ सकङ्कण-झणत्कारं जिघृक्षौ प्रिये
वेगाद् आस्य-सुधां करोत्यपि तिरश्चीनं पिपासौ मुखम्।
मा मा मेति च भाषते हठ-समाश्लेषं चिकीर्षौ गिरम्
पुष्णाति अस्य तथा अपि सम्मदमिदं कामस्य लीलायितम्॥ श्लो. ७३॥
(शार्दूल-विक्रीडितम्- Shardula-vikriditam Metre : 19 Syllables per quarter)
(धूनोति - shakes)
40 sanskritdocuments.org
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
अष्टपदी - २४
अथ वल्ली रति-रभस-श्रान्ता सप्रेम-वचनं इदं ऊचे ।
सानन्दं शिवसूनुं मन्दं मन्दं मरन्द-रस-रुचिरम्॥ श्लो. ७६॥
(आर्या - Arya Metre 12-18 Matras in each line)
gItagAngeyamsaTIka.pdf 41
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
42 sanskritdocuments.org
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
सकारुण्यः पायात्स्मर-विजयि-लावण्य-जलधिः
तरुण्याश्लिष्ट अङ्गः सुर-परिषद् अग्रणी अभिनतः ।
शरण्यो लोकानां त्रिदश-मुनि-पण्य अमित-गुणः
स मां सुब्रह्मण्यः शिखि-गिरि-वरेण्याग्र-सदनः ॥ श्लो. ८०॥
(शिखरिणी - Shikharini Metre - 17 Syllables per quarter)
(May Subrahmanya, the merciful one, surpassing Manmatha in beauty, embraced by the
youthful Devasena and Valli, saluted by Indra, refuge of the world, extolled for his qualities
by Devas and Rishis, resident of Kunrakkudi, protect me)
वल्ली-सस्मित-काम-मन्थर-चल अपाङ्ग-प्रभामण्डली-
व्याकोच अर्जुन-मेचक उत्पल-सर-भ्राजत्शिरोधिः सदा ।
सुप्रीतः सुम-शेखरस्य तनुजो अस्माकं स्व-भक्तेष्ट-कृत्
सुब्रह्मण्य उदार-मङ्गल-निधिः सम्पादयेन्-मङ्गलम्॥ श्लो. ८१॥
(शार्दूल-विक्रीडितम्- Shardula-vikriditam Metre : 19 Syllables per quarter)
(May the delighted son of Shiva, Subrahmanya, whose neck seems to be adorned with a
garland of white and blue lilies, due to Valli’s (white) smiles and loving (dark-eyed) glances,
give us welfare. सुम-शेखरस्य तनुज - Son of Shiva.)
इति श्रीनवसाल-राजधानी-विराजमान-श्रीगोकर्ण-क्षेत्रवर-सन्निहित-श्वेतनदीतीर-बाभास्यमान-
श्रीशिवपुर-अग्रहाराभिजनस्य, कानाडु-कात्तान्-नगरी-निवासिनः, श्रीरामसुब्रह्मण्य-
gItagAngeyamsaTIka.pdf 43
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
Thus is completed, the Gita Gangeya Kavyam, one among the works of Sri Vishvanatha
Kavi, who is among the good people born in Shivapura Agrahara, which shines on the banks
of Vennaru, where the Gokarna Kshetra is situated in Pudukkottai town, who is the resident
of Kanadukathan town, the son of Sri Ramasubrahmanya and the pearl from the womb of
Srimati Balambika, a grammarian and scholar of Ramayana and other texts.
Notes :
1. In every Ashtapadi, the Pallavi is sung after every stanza, as a refrain.
2. Hyphens are added just to make the text easier to read
- between the words that make up the Samasas or compound words
- between words that are combined due to Sandhis.
If the latter word in the Sandhi starts with a vowel, the
letter after the hyphen would be the last consonant of
the first word. Eg. भजता-मरोग should be read
as भजतामरोग
3. The mUlam without the notes is given in a separate file.
44 sanskritdocuments.org
Shri Gitagangeyam SubrahmaNya Ashtapadi with Notes
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
Kaanaadukaathaan Sri Vishvanatha Kavi, the author of Gita Gangeyam : A short life-sketch
Amongst the many books inspired by Gita Govindam of Jayadeva, some of the well-known
ones are Rama Ashtapadi, and Shivageetimaalaa. These celebrate Rama and Sita, and Shiva
and Parvati as the hero and heroine of their work, respectively. One of the recent additions
to such works, is the Gita Gangeyam, which has been written in the first half of the 20th
Century, CE.
The author of this work is Sri Vishvanatha Kavi, who resided in Kaanaadukaathaan
and in Kundrakudi, in Tamil Nadu, India. He was born circa 1890 CE, and lived till
around the age of sixty. His parents were Sri Ramasubramanya Sarma and Balambal,
and they were residents of the Shivapuram Agraharam, in Srigokarnam. Srigokarnam
(Tirugokarnam in Tamil) is an important temple in Pudukottai, and Goddess Parvati,
known there as Brhadamba, is the tutelary deity of the Tondamaan kings who ruled from
Pudukkottai in the past few centuries. The Kavi’s family worshipped Lord Subrahmanya
in Vaideeswaran Koil, and later in Kumaramalai (a small hill shrine near Pudukkottai) as
their family deity. Later when he started residing in places around Kundrakudi, the family
embraced Lord Subrahmanya of Kundrakudi as their chosen deity. In fact, he has composed
Gita Gangeyam in praise of Lord Subrahmanya of Kundrakudi, which is also known as
Mayuragiri. He has used synonyms for the place, such as Shikhi-shaila, Mayura-bhudhara
etc. in the work.
Sri Vishvanatha Kavi completed his studies in the Vedas and became a Ghanapaathi. He
was an Adhyaapaka (instructor) of the Vedas in the Vedapathashala in a village called
Uyyakkondaan Siruvayal (now known as O. Siruvayal). He was also well-versed in the
Valmiki Ramayana and used to conduct discourses on the Ramayana. In the Tamil month
of Aippasi (Ashvayuji), he also held readings of the Tulaa Puraanam, which extols the
45
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
greatness of River Kaaveri. Apart from these, he was also a Shaabdika (grammarian), who
could perform Ashtaavadhaanam in Vyaakarana (i.e. he could pay attention to and respond
to eight different kinds of queries simultaneously posed to him regarding grammar). He
was also devoted to his spiritual routine and would not eat until he completed his Shiva
Panchaayatana Puja everyday. He had great devotion towards Mahasvami of Kanchi, as
well as towards Kutraalam Mouna Svami, whose Math he would occasionally visit and
spend a month or so in.
Family members of Sri Vishvanatha Kavi recall that when they later went to have Darshan,
Kanchi Mahasvami told them about him, and enquired if they had learnt anything from
him. It is also said that the Mahasvami directed some people with doubts in some texts to
Sri Vishvanatha Kavi for clarifications.
About fifty years ago, the family (then living in Thirumeyyam) had a visitor from the French
Institute of Puducherry, who wanted to collect the works of Kavi. When they searched
the ancestral house in Kundrakudi, the room was seen to be invaded by termites. The few
available manuscripts were taken by the visitor to the French Institute. Those works were in
the Grantha script, it is said. As of now, the only work available to us is the Gita Gangeyam.
Sri Vishvanatha Kavi was married to Smt. Meenakshi. Having no children, the couple
adopted his brother’s son Sri Ramanathan. Sri Ramanathan completed his Vedic studies
upto Ghana, and also mastered South Indian Classical music, having taken lessons
from Sri Kottaiyur Ramachandra Bhaagavatar. Sri Ramanathan’s younger son Sri
Meenakshisundaram is a musician and music teacher, and his son, Sri Kundrakudi M.
Balamuralikrishna is a well-known vocalist today.
Sri Vishvanatha Kavi spent his later years with his son’s family in Keezha-Poongudi. Till
the end he continued his teaching and discourses. He was unwell only for a week before he
passed away.
The Gita Gangeyam is a short Kavya, a great work filled with charming verses, that
describes the sports of Lord Subrahmanya (Gangeya) and His younger consort Sri Valli.
46 sanskritdocuments.org
श्रीगीतगाङ्गेयम्सुब्रह्मण्याष्टपदी सटीक
Although modelled after Gita Govindam, it has a rare beauty of its own. It has 24
Ashtapadis ( songs with 8 stanzas) in differing rhythms and has some Shlokas before and
after each Ashtapadi. These Shlokas are set in a variety of Chandas (metres) and have
amazing descriptions of Nature, the heroic deeds of Subrahmanya and various nuances of
the emotions of love. Many are simply sublime prayers to Him.
The book was published in 1982 by Murugan Tiruvarut Sangam of Chennai, under the
guidance of musician and scholar Sri TS Vasudevan. It was made part of the Guha
Bhajana Sampradaaya and published in the book of Hari-hara-guha Bhajana Sampradaaya
published by Sri AK Gopalan Bhagavatar. Later it was also published by Pranatartihara
Bhajana Mandali of Bengaluru and then by Dr P Siva of Hyderabad. Reconciling these four
sources, this book has now been uploaded online in www.sanskritdocuments.org, under the
Stotras of Subrahmanya. We hope many will read and appreciate this beautiful Kavya and
musicians will add songs from it in their repertoire.
Note : Some of the lesser known words have been spelt here with double a’s to aid their
correct pronunciation.
gItagAngeyamsaTIka.pdf 47