0% found this document useful (0 votes)
212 views57 pages

Makara Sankranti Pooja

This document provides instructions for performing detailed worship of Venkateshwara. It includes instructions for preliminary rituals like lighting a lamp, mantras to invoke deities, and offerings. The document contains mantras in Sanskrit and instructions for touching different body parts while reciting mantras to activate the senses. It also includes mantras for stability and invoking the qualities of Lord Vishnu during meditation.

Uploaded by

samynarayana
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
212 views57 pages

Makara Sankranti Pooja

This document provides instructions for performing detailed worship of Venkateshwara. It includes instructions for preliminary rituals like lighting a lamp, mantras to invoke deities, and offerings. The document contains mantras in Sanskrit and instructions for touching different body parts while reciting mantras to activate the senses. It also includes mantras for stability and invoking the qualities of Lord Vishnu during meditation.

Uploaded by

samynarayana
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 57

Detailed VenkatEswara pUja श्री वेङ्कटे श्वर पूजा

In case you find something # wrong and needs to be corrected or #needs improvements, /modification /
upgrade please feel free write to <samynarayana@gmail.com> with your suggestions.
In Nivarthy family, this pooja is done one Saturday every Bhaadrapatha month, and 4 brahmins fed. And in
every marriage+ upnayanam , the venkatramaNa swami samaaraadhana is the concluding ritual on
Satyrday after performing BalagurunaaTha swami pongali on Thursday and Muthiduva function on Fridays

PART 1 पूर्वाङ्ग पू जव
पूर्वाङ्ग प्रवर्ानव अनुज्ञव POORVAANGA PRARTHANA / ANUGNYA i

============================= = START======================================
नूतन यज्ञोपवीत धारण मन्त्रः See a separate document
============================= ===========================================

प्रात / सायम् संद्यावन्दनं See a separate document


============================= ===========================================

दीप स्थापना (lighting the lamp


============================= ===========================================

आचम्य । DARK TEAL COLOURED MANTHRAS (steps) MANDATORY


take one drop of water 3 times chanting केशवा। नारायणा । माधवा।
Leave a drop of water on the platre / ground chanting गोववन्दा
right thumb on right cheek ववष्णो। right thumb on left cheek मधु सूदना।
folded fingers on chin विववरेमा। right palm on left plam वामना । left palm on right palm
श्रीधरा। touch right knee ऋविकेशा। touch left knee पद्मनाभा touch head दमोदकरा
fingers folded under nose सङ्किष णा। touch right nose वासु देवा। touch left nose प्रद् यु म्ना।
touch right ear अवनरुद्धा। touch left ear पु रुिोत्तमा। touch right eye अधोक्षय।
touch left eye नृ वसिं हा। touch naval अच्यु ता touch chest जनादष ना।
touch forehead उपे न्द्रा। namaskaram posture श्रीहरे । kavacham posture श्रीकृष्णा
============================= ===========================================

ध्यवनम् (Dhyanam) + अनुज्ञा (permission to perform pooja from dEvathAs


ॐ इष्टदे वताभ्यो नमः | ॐ कुलदे वताभ्यो नमः | ॐ स्थानदे वताभ्यो नमः |
ॐ ग्रामदे वताभ्यो नमः | श्री सरस्वत्यै नमः | श्री वेदाय नमः
ॐ उमामहे श्वराभ्यां नमः | ॐ मातापपतृभ्यां नमः | ॐ सवेभ्यो गुरुभ्यो नमः ।
ॐ सवेभ्यो दे वेभ्यो नमो नमः | ॐ सवेभ्यो ब्राह्मणेभ्यो नमो नमः | ॐ श्री वेङ्कटे श्वराय नमः |
येतद् कमम प्रधान दे वताभ्यो नमो नमः || प्रारम्भ कायं वनववषघ्नमस्तु । शु भिं शोभनमस्तु ।
इष्ट दे वता कुलदे वता सुप्रसन्ना वरदा भवतु ॥ अनु ज्ञािं दे वह ॥ ॐ शान्ःिः॒ शान्ःिः॒ शान्ःिः॑ ॥

अनुज्ञा (permission to perform pooja from dEvathAs


ऋिः॒द्ध्यास्मिः॑ हिः॒व्यैनषमिः॑सोिः॒पसद्यिः॑ । वमिः॒ििं देिः॒ विं वमिः॑ििः॒धेयिं िः॑ नो अस्तु। अिः॒नूरािः॒
िः॒ धान् हिः॒वविािः॑ विः॒धषयिः्॑ः । शिः॒ तिं
जीिः॑वेमिः॒ शिः॒ रदःिः॒ सवीिः॑राः ।
॥ अनु ज्ञािं दे वह ॥ ॐ शान्ःिः॒ शान्ःिः॒ शान्ःिः॑ ॥
============================= ===========================================

र्ेदवदयः
हररः ॐ अिः॒विमी᳚ळे पुरोवहिः॑
िः॒ तिं यिः॒ज्ञस्यिः॑ देिः॒ वमृनिजम्
िः॒ ᳚ । होता᳚रिं रत्निः॒धातिः॑ मम् ॥ हररः ॐ

हररः ॐ इिः॒िे िोिः॒जेिािः॑ वािः॒यविः॑स्थो पािः॒यविः॑स्थ देिः॒ वो विः॑स्सवविः॒ता प्रापषयतु


िः॑ िः॒ श्रेष्ठिः॑तमायिः॒ कमष णे
िः॑ ॥ हररः ॐ

हररः ॐ अििः॒ आयािः॑ वह वीिः॒तये िः॑ गृणािः॒नो हिः॒व्यदािः॑ तये । वन होतािः॑ सनसस बिः॒र्िः॒वहवििः॑ ॥ हररः ॐ

हररः ॐ शिं नोिः॑ देिः॒ वीरिः॒वभष्टिः॑यिः॒ आपोिः॑ भव्ु पीिः॒तये ᳚ । शिं योरिः॒वभस्रिः॑व्ु नः ॥ हररः ॐ
============================= ===========================================

भू मम प्रवर्ानव Bhoomi praarTHana

महीध्ौः पृपथवी च न इमं यज्ञं पमपमक्षतां पपप्रतान्नो भरीमपभः ॥ भूतोत्सारणम्


अप सपष्ु ते भूता ये भूता भूवम सिंनस्थताः । ये भूता ववघ्न कताष रः ते नश्श्य्ु वशवाज्ञया ॥
अपरेाम्ु भूतावन वपशाचास्सवषतो वदशम्। सवेिाम् अववरोधेन पूजाकमष समारभे ॥
============================= ===========================================

इन्द्रियस्पर्ा मन्त्वः (Indriya sparsha mantra – touching each organ with a mantra)
ॐ वाङ्म आस्येऽस्तु | (speaking ability- tongue) ॐ नसोमे प्रणोऽस्तु | (breathing ability Nose)

ॐ अक्ष्णोमे चक्षुरस्तु | (seeing ability- eyes) ॐ कणमयोमे श्रोत्रमस्तु | (hearing ability- ears)

ॐ बाह्वोमे बलमस्तु | (strength - shoulders)ॐ उवोमे ओजोऽस्तु | (digesting ability- stomach)


ॐ अररष्टापन मेऽङ्गापन तनूस्तन्रा मे सह सन्तु | पारस्कर गृह्यसूत्रम् | कण्डिका ३ | सू || २५
============================= ===========================================

धवन्य रवमर् Dhaanya rasi


ॐ औषधाय सम्वदम्ते सोमेन सहराज्ञ | यस्मै कृणेपत ब्राह्मणस्थम् राजन् पारयामपस ||
(Touch the grains/rice/wheat. Dhanya is basic nourishing fertility for the body
============================= ===========================================

ध्ुविं
िः॒ धािः॑ रय मन्त्व Dhruvam dhaaraya - stability

ॐ ध्ुविं
िः॒ तेिः॒ राजािः॒ वरुिः॑णो ध्ुविं
िः॒ देिः॒ वो बृ हिः॒स्पवतःिः॑ । ध्ुव्िः॒
िः॒ इन्द्रिः॑श्ािः॒विश्िः॑ रािः॒ष्टरिं धािः॑ रयतािं ध्ुवम्
िः॒ ॥
This invocation manthraa is chanted before starting all auspicious functions. May the royal Varuṇa, the divine
heads (dEvathAs) Bṛhaspati, Indra and Agni ever give stability to your inner kingdom and (let you perform the
rituals (And your duties as laid down in Szaasthraas without interruptions / hassles)

Devata:राज्ञः स्तुपतः Rishi: ध्रुवः Chhanda: अनु ष्टु प् Swara: गान्धारः


ध्रुवम्
ु॒ ॰ तेु॒ ॰ राजाा॑ ॰ वरा॑णः ॰ ध्रुवम्
ु॒ ॰ देु॒ वः ॰ बृहु॒स्पपतःा॑ ॰ ध्रुवम्
ु॒ ॰ तेु॒ ॰ इन्द्ःा॑ ॰ चु॒ ॰ अु॒पनः ॰ चु॒ ॰ राु॒ष्टरम् ॰ धाु॒रु॒यु॒ताु॒म् ॰
ध्रुवम्
ु॒ ॱ १०.१७३.५
ध्रुवम् ु॒ = fixed, stable, certain; permanent; changeless; firm; safe; resident; immovable; vital; faithful. तेु॒ = you राजाा॑
=king, kshatriya राु॒ष्टरम् = kingdom, your inner self as kingdom your family as kingdomr धाु॒रु॒यु॒ताु॒म् = “keep; sustain;
put; hold; wear; hold; carry; keep alive; suppress; preserve; remember; stow; stop; have; fill into; endure; support;
understand; fixate; govern; restrain
============================= ===========================================

गणपमि स्तुमि ।
ॐ शुक्ल अम्बरधरिं ववष्णुिं शवशवणं चतुभुषजम् । प्रसन्नवदनिं ध्यायेत्
सवषववघ्नोऽपशा्ये ॥
============================= ===========================================

प्रोक्षणं। (र्रीर र्ुन्द्रि) Cleaning / puroification


(Cleanse yourself mentally by sprinkling drops of water on your head and body and around yourself)

ॐ अपपवत्रः पपवत्रो वा सवम अवस्थां गतोअपी वा | यः स्मरे त पु िरीकाक्षं सबाह्य


अभ्यन्तरः शु पचः !!
प्रवणवयवमम्।
ॐ भूः ॐ भुवः ॐ सुवः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् । ॐ तत्सिः॑वविः॒तुवषरे᳚ण्िंिः॒
भगगदेिः॑ िः॒ वस्यिः॑ धीमवह । वधयोिः॒ यो नःिः॑ प्रचोिः॒दया᳚त् ॥ ॐ आपोज्योपत रसोमृतं ब्रह्म
भू भुमवस्सुवरोम् |
============================= ===========================================

पमर्त्र धवरणम् ।
पपवत्रं धृत्वा (wear 2 starnd puja pavitram on right had ring finger)
दभाष न् धारय मानः (keep a few dharbam under your ring finger but going up on
middle and little fingers)
दभे ष्वासीनः (keep few dharbam on the plaace where you are sitting)
============================= ===========================================

स्तल सु न्द्रधध मन्त्व


Simple version.
[For this purpose, keep water in kumbam or pancha pathram or at last a brass vessel Chant the
following manthras to invoke blessing & purification power of of varuna dEvatha in water.

ॐ तच्िंिः॒ योरावृिः॑णीमहे । गािः॒तुिं यिः॒ज्ञायिः॑। गािः॒तुिं यिः॒ज्ञपिः॑तये । दै वी᳚स्विः॒नस्तरिः॑ स्तु नः ।


विः॒नस्तमाष नुिः॑िेभ्यः । ऊिः॒र्ध्वं वजिः॑ गातु भेििः॒जम् । शन्नोिः॑ अस्तु वविः॒पदे ᳚। शिं चतुिः॑ ष्पदे ।
ॐ शान्िः॒श्शान्िः॒श्शान्ःिः॑ ।

ॐ अपपवत्रः पपवत्रो वा सवम अवस्थां गतोअपी वा | यः स्मरे त पुिरीकाक्षं सबाह्य अभ्यन्तरः : शुपचः ॥

अण्डिगाम त्रापण सुध्द्द्यण्डन्त मनः सत्येन सुध्द्द्यपत | पवद्या तपोभ्याम् भूतात्मा बुण्डध्द्दज्ञाम नेन सुद्ध्यपत

धन सुन्द्रधद मन्त्

सवेषामेव शौचानमथमशौचम् परम् स्मृतं यो ऽथे शु पचहम सः शु पचनम मृद्वारर शु पचः शु पचः ॥

आत्मव सुन्द्रधद मन्त्

कायेन मनसा बुद्ध्या केवलैररण्डन्द्यैरपप योपगनः कमम कुवमण्डन्त संग त्यक्त्वात्म शु द्धये ॥

NOTE: For elaborate sthala sudhdhi, please refer to “POOJA Vidhi poorvaanga pradhaana uththara

pooja Final -revisedy”


पूर्वा ङ्ग Ganapthy प्रवर्ानव।

ॐ शुक्लाम्बरधरिं ववष्णुिं शवशवणं चतुभुषजम् । प्रसन्नवदनिं ध्यायेत्


सवषववघ्नोऽपशा्ये ॥
कररष्यमाणस्य कमषणः वनववषघ्नेन पररसमाप्त्यथं आदौ गुरुपूजािं गणपवतप्राथष नािं च कररष्ये ॥
गुरुर्ब्षह्मा गुरुववषष्णुः गुरुदे वो महे श्वरः । गुरुः साक्षात्परिं र्ब्ह्म तस्मै श्रीगुरवे नमः ॥

सुमुखश्ैकद्श् कवपलो गजकणष कः । लम्बोदरश् ववकटो ववघ्नराजो गणावधपः ॥


धूम्रकेतु गषणाध्यक्षो फालचन्द्रो गजाननः । वादशै तावन नामावन यः पठे च्ृ णु यादवप ॥
ववद्यारम्भे वववाहे च प्रवेशे वनगषमे तथा । सङ्रामे सङ्कटे चैव ववघ्नस्तस्य न जायते ॥
(Whoever chants or hears these 12 names of Lord Ganesha will not have any obstacles in all their endeavours)

अभीनिताथष वसद्ध्यथं पूवजतो यः सुरैरवप । सवषववघ्ननच्दे तस्मै गणावधपतये नमः ॥ तदे व लििं सुवदनिं
तदे व ताराबलिं चन्द्रबलिं तदे व । ववद्याबलिं दै वबलिं तदे व लक्ष्मीपते ते ऽङ्वियुग्मिं स्मरावम ॥
(what is the best time to worship lord? When our heart is at the feet of Lord Narayana, then the strengths of the
stars, the moon, the knowledge and all Gods will combine and make it the most auspicious time / day to worship
the Lord

सवषदा सवष कायेिु नानस्त ते िािं अमङ्गलम् ।येिािं रॄवदस्थो भगवान् मङ्गलायतनो हररः ॥
(When Lord Hari, who brings auspiciousness is situated in our hearts, then there will be no moreinauspiciousness
in any of our undertakings)

सवषमङ्गल माङ्गल्ये वशवे सवाष थष सावधके । शरण्े त्र्यम्बके दे वी नारायणी नमोऽस्तुते ॥


(We completely surrender ourselves to that Goddess who embodies auspiciousness, who is full of auspiciousness
and who brings auspicousness to us)

लाभस्तेिािं जयस्तेिािं कुतस्तेिािं पराजयः ।येिािं इन्दीवर यामो रॄदयस्थो जनादष नः ॥


(When the Lord is situated in a person's heart, he will always have profit in his work and victory in all that he takes
up and there is no question of defeat for such a person)

ववनायकिं गुरुिं भानुिं र्ब्ह्माववष्णु महे श्वरान् । सरवतीिं प्रणम्यादौ सवष कायाष थष वसद्धये ॥
(To achieve success in our work and to find fulfillment we should first offer our prayers to Lord Vinayaka and then
to our teacher, then to the Sun God and to the holy trinity of Brahma, ViShNu and Shiva)
आवङ्गकिं भुवनिं यस्य वावचकिं सवषवाङ्मयम् ।आहायं चन्द्र तारावद तिं नुमः सानिकिं वशवम् ॥
सरववत नमस्तुभ्यिं वरदे कामरूवपवण ।ववद्यारम्भिं कररष्यावम वसनद्धभषवतु मे सदा ॥
वागथाष ववव सम्पृक्तौ वागथष प्रवतपत्तये ।जगतः वपतरौ वन्दे पावषतीपरमेश्वरौ ॥
िमेव माता च वपता िमेव । िमेव बन्धुश् सखा िमेव ।िमेव ववद्या द्रववणिं िमेव । िमेव सवं मम
दे व दे व ॥
ॐ प्रणोिः॑ देिः॒ वव सरिः॑ वतीिः॒ वाजे विः॑ भवाष विः॒ जनीिः॑वती । धीिः॒नामिः॑वविः॒त्र्यिः॑वतु ॥ॐ वाग्दे व्यैिः॒ नमःिः॑ ॥
ॐ नमोिः॒ र्ब्ह्मिः॑ णे धािः॒रणिं िः॑ मे अिः॒स्त्ववनिः॑राकरणिं धािः॒रवयिः॑ता भूयासिंिः॒ कणष योश्श्श्रु
िः॑ तिं
िः॒ मा च्यो᳚ढ्विंिः॒ ममािः॒मुष्यिः॒ ओम् ॥
अपवघ्नमस्तु । सुमुरॆतष मस्तु । सुप्रवतवष्ठतमस्तु । उत्तरे कमषवण नैववषघ्न्यमस्तु ॥ शु भिं शोभनमस्तु । इष्ट
दे वता कुलदे वता सुप्रसन्ना वरदा भवतु ॥

प्रधवन पूजव संकल्पं Main SankalapA


(purpose of the day, intent declaration) – We could include all sankalpA i.e of kalasa, navagraha homa,
makshatra homa also in this)

NOTE 2: If paavamaaneeyam and / or udhaka shanthi, is done, a detailed sankalpam

proclaiming that these are done before pradhaana po oja can be done. A detailed sankalpa

manthra is attached as a separate document. What follows is a short one if simple

Text marked word अमुक please supply appropriate year, date, place, ayanam, day, moon wax/ waning paksham, thithi, star to

be used in respective places

श्रीमद् भगवतो महापुरुिस्य ववष्णोराज्ञाय प्रवतष मानस्य, सुभे, शोभने मुहूते , अद्य र्ब्ह्मणोऽववतीय

पराधे, ववष्णु पदे , श्री श्वेतवराह कल्पे , वैववत मन्व्रे , अष्टा पवंशपत तमे, कपलयुगे, प्रथमे पादे , (If in

abroad) (अमुक दे शे, अमुक सरामे) अमुक पाश्वे ,) (If in India) जम्बूवीपे, भारत विे, भरत खण्डे मेरोः

दपक्षनाः दण्डकारण् दे शे गोदावयाष दवक्षणे तीरे कवे योः उत्तरे तीरे परशु राम क्षिे शावलवाहन शके,

अण्डस्मन् वतष माने, व्यवहाररके, चान्द्मानेन प्रभावापद षपष्ट सम्वस्तराणम् मद्ये , (अमुक) नाम सिंवत्सरे

(अमुक अयणे (अमुक) ऋतौ (अमुक) मासे, (अमुक) पक्षे , (अमुक) शु भवतथौ,

(अमुक) नक्षर यु क्तायां , (अमुक) वासर यु क्तायां , सवष रहे िु, यथा रावश स्थान नस्थते िु, सत्सु , शु भ योग,

शुभ करण, येविं गुणववशे िेण, वववशष्टायािं , अस्यां शु भपुण्वतथौ,


मम उपात्त समस्त दु ररत क्षयवारा श्री परमेश्व र प्रीत्यथं , तदे व लग्मन सुपदनं तदे व तारा
बलं चन्द् बलं तदे व पवद्याबलं दै व बलं तदे व लक्ष्मी पतेः अङ्पियुगम् स्मारापम ॥
Main pooja person : (अमुक) गोिोत्भवस्य, (अमुक) नक्षिे , (अमुक) राशौ जातस्य (अमुक) नाम
शमषणः , सह कुटु म्बानाम् अनन्तरं सह पररवाराणाम् अनन्तरं सह बन्धूनाम् सह
वापसनाम् च. जन्माभ्यासत् जन्म प्रभृपथ एतत् क्षण पयम न्तं मद्ये संभापवतनां सवेषां पापानां
सध्ः अपनोदनाथं , मम आत्मन श्रुवतस्मृवतपुराणोक्त फलप्राप्यथं , मम सहधमषपत्नी, पुि,
पु पत्र, अस्य यजमानस्य सकुटु म्बस्य क्षेम, स्थैयष, वीयम , पवजय आयुरारोग्य, ऐश्वयम , पवध्ा,
पश्रयं दे हबलं , उद्योग बलं अवभवृद्ध्यथं चतुववषध पुरुिार्त्ष वसध्यथं , समस्त मङ्गल
अवाप्त्यथं , सकल वचन्त मनोरथावाप्त्यथं , ज्ञानवैराग्य वसद्ध्यथं , सत्स्ान समृद्ध्यथं ,
समस्त दु ररतोप शान्त्यतं (all names in this colour italicse examples only) श्रीबाल गुरनाथ स्वापम (your
kuladEvatha) चरणारववन्दयोः अचञ्चल वनष्काम वनष्कपट भनक्तवसद्ध्यथं , श्री वे ङ्कटे श्वर
चरणारववन्दयोः अचञ्चल वनष्काम वनष्कपट भनक्तवसद्ध्यथं , श्री बाल गुरनाथ स्वापम (your kula
dEvatha) प्रसाद वसध्यथं , ॐ श्री वे ङ्कटे श्वर स्वापम प्रीत्यथं यथा शक्त्या यथा वमवलतोपचार
द्रव्यैः पुरुिसूक्त पुराणोक्त मन्त्रैश् ध्यानावाहनावद िोडशोपचारै ः पूजािं कररष्ये ॥ ॥
आदौ आसन, कलश, घण्ट, आत्म, पीठ पूजािं कृिा ॥
दभाष न् वनरस्य । (discard dharba on to your right hand side)
अप उपस्पृय । (cleanse the fingers with one udhdharani of water)
============================= ===========================================

श्री र्ेङ्कटे श्वर स्ववमम करयासः -

ॐ यत्पु रषं व्यदधुः कपतधा व्यकल्पयन् | मुखं पकमस्य कौ बाहू कावूरू पादावु च्येते| अं गुष्ठाभ्यायां नमः |

ॐ ब्राह्मणोस्य मुखमासीत् बाहू राजन्यः कृतः | उरू तदस्य यद्वै श्यः पद्भ्ां शूद्रो अजायत | तजम नीभ्यां नमः |

ॐ चंद्रमा मनसो जातः चक्षोः सूयो अजायत | मुखापदन्द्श्चापनश्च प्राणाद्वायुरजायत | मध्माभ्यां नमः |

नाभ्या आसीदन्तररक्षम् शीर्ष्णो द्यौः समवतमत | पदभ्यां भूपमपदम शः श्रोत्रात् तथा लोकागुं अकल्पयन् |
अनापमकाभ्यां नमः |

सप्तास्या सन् पररधय: पत्रः सप्त सपमधः कृताः | दे वा यद् यज्ञं तन्राना अबध्नन् पुरषं पशुं |
कपनपष्ठकाभ्यां नमः |
यज्ञेन यज्ञमयजन्त दे वाः तापन धमाम पण प्रथमान्यासन् | तेह नाकं मपहमानः सचन्ते यत्र पूवे साध्ाः
सण्डन्त दे वाः | करतलकरपृष्ठाभ्यायां नमः |

श्री र्ेङ्कटे श्वर स्ववमम अङ्ग न्यवसं


ॐ यत्पु रषं व्यदधुः कपतधा व्यकल्पयन् | मुखं पकमस्य कौ बाहू कावू रू पादावु च्येते | हृदयाय नमः |

ॐ ब्राह्मणोस्य मुखमासीत् बाहू राजन्यः कृतः | उरू तदस्य यद्वै श्यः पद्भ्ां शूद्रो अजायत | पशरसे स्वाहा |

ॐ चंद्रमा मनसो जातः चक्षोः सूयो अजायत | मुखापदन्द्श्चापनश्च प्राणाद्वायुरजायत | पशखायै वौषट् ||

नाभ्या आसीदन्तररक्षम् शीर्ष्णो द्यौः समवतमत | पदभ्यां भूपमपदम शः श्रोत्रात् तथा लोकागुं अकल्पयन् |
कवचाय हुम् |

सप्तास्या सन् पररधय: पत्रः सप्त सपमधः कृताः | दे वा यद् यज्ञं तन्राना अबध्नन् पु रषं पशुं | ने त्रत्रयाय वौषट् ||

यज्ञेन यज्ञमयजन्त दे वाः तापन धमाम पण प्रथमान्यासन् | तेह नाकं मपहमानः सचन्ते यत्र पूवे साध्ाः
सण्डन्त दे वाः | अस्त्राय फट् ||
===================== ===========================================

महा गनपपत पू जा
लघु महव गनपमि पू जव Mahaganapthy pooja. Simplest version: Skip this if you do 20.2

ॐ शुक्लाम्बरधरिं ववष्णुिं शवशवणं चतुभुषजम् । प्रसन्नवदनिं ध्यायेत् सवषववघ्नोऽपशा्ये ॥

ॐ गणानािं ᳚ िा गिः॒णपवत गं हवामहे किः॒वविं किः॑वीिः॒नामुिः॑ पिः॒मश्रिः॑वस्तमम् । ज्ेिः॒ष्ठिः॒राजिंिः॒ र्ब्ह्मिः॑ णािं


र्ब्ह्मणस्पतिः॒ आनःिः॑ रृिः॒ण्वन्नू वतवभिः॑
िः॒ स्सीदिः॒ सादिः॑ नम् ॥

अगजानन पद्माकं गजाननमहवनषशम् । अनेकदिं तिं भक्तानािं एकद्मुपास्महे ॥

अन्द्रिन् हररद्रव मबम्बे श्री मर्घ्नेस्वरम् ध्यवयवमम। पु ष्ैः पूजयवमम (do archana with
flowers)

ॐ सुमुखवय नमः | ॐ एकदं िवय नमः ॐ कमपलवय नमः |


ॐ गजकणा कवय नमः | ॐ लंबोदरवय नमः | ॐ मर्कटवय नमः |
ॐ मर्घ्नरवजवय नमः | ॐ मर्नवयकवय नमः | ॐ धूमकेिर्े नमः |
ॐ गणवध्यक्ष्यवय नमः | ॐ फालचिवय नमः | ॐ गजवननवय नमः |

ॐ र्हृिुण्डवय नमः | ॐ र्ू पाकणवाय नमः | ॐ हेरंबवय नमः |

ॐ स्कन्द पू र्ाजवय नमः | ॐ मसन्द्रिमर्नवयकवय नमः | ॐ श्रीमहवगणपिये नमः |

नवनवमर्ि पररमल पत्र पु ष्वमण समपा यवमम |

ॐ महवगणपिये नमः | धूपं आघ्रवपयवमम | दीपं दर्ायवमम | धूपदीपान्रिं


आचमनीयमाचमनीयिं समपषयावम | महव नैवेद्यिं मनर्ेदयवमम | वदव्यमङ्गलनीराजनिं
दशषयावम । षोडर् उपचवर पू जवम् समपायवमम | प्रदमक्षणव नमस्कवरवन् समपायवमम |

महव गनपमि षोडोर्ोपचवर उत्तर पू जव ॥ chOdasa upachAra pUja for Ganapathy

ॐ महवगणपिये नमः | धूपं आघ्रवपयवमम| ॐ महवगणपिये नमः | दीपं दर्ायवमम|


ॐ महागणपतये नमः धूपदीपान्रिं आचमनीयमाचमनीयिं समपषयावम॥ॐ भूभुषविः॒स्सुविः॑ ः
तत्सवविः॒तुवषरे᳚ण्िंिः॒ भगग िः॑ देिः॒ वस्यिः॑ धीमवह वधयोिः॒ यो नःिः॑ प्रचोिः॒दया᳚त् ॥ दे र् समर्िः प्रसुर् । सिः॒त्यिं
ििः॒तेनिः॒ पररिः॑ विञ्चािः॒वम ॥ अिः॒ मृतोिः॒
िः॒ पिः॒स्तरिः॑ णमवस ॥ ॐ प्रािः॒णायिः॒ वाहा᳚ । ॐ अिः॒पािः॒नायिः॒ वाहा᳚ ।
ॐ व्यािः॒नायिः॒ वाहा᳚ । ॐ उिः॒ दािः॒नायिः॒ वाहा᳚ । ॐ सिः॒मािः॒नायिः॒ वाहा᳚ । ॐ र्ब्ह्मिः॑णे वािः॒हा ॥
शाल्यन्निं पायसिं क्षीरिं लड् ढुकान् मोदकानवप फलवमन च। मनर्ेद्यं सं गृहवनेर् मनत्य िृप्त
नमोस्तुिे ॐ महवगणपिये नमः | महव नैवेद्यिं मनर्ेदयवमम | श्रीमहागणपतये नमः -
वदव्यमङ्गलनीराजनिं दशषयावम ।ॐ महवगणपिये नमः | सर्ा रवजोपचवरवन्
समपा यवमम ||

महव गनपमि प्रवर्ा नः ॥ (PrArthanA )

ॐ महवगणपिये नमः | प्राथषनं समपषयावम |


ॐ वरेतुण्ड महाकाय कोवट सूयष समप्रभा । वनववषघ्निं कुरु मे दे व सवष कायेिु सवषदा ॥
अभीन्द्रििवर्ा मसध्यर्ं पू मजिो यः सु रैरमपः सर्ा मर्घ्नन्द्रिदे ििै गणवमधपिये नमः
॥ अभीन्द्रििवर्ा मसद्ध्यर्ा म् पू मजिो यः सु रवसुरैः .सर्ामर्घ्नहरस्तिै गणवमधपिये
नमः . यावन कावन च पापावन जन्मा्र कृतावन च ।तावन तावन ववनयन् प्रदवक्षणे पदे
पदे ॥ अनयव पू जव मर्घ्नहिवा महवगणपमि प्रीयिवम् || ॐ भू भुार्स्वः श्रीमहागणपतये
नमः - प्राथषयावम ।
अर् महव गनपमि उपस्र्वनं॥ upasthAnam = see-off Ganapthy to original abode)

अनयव पूजव मर्घ्नहिवा महवगणपमि प्रीयिवम् ॥


अप उपस्पृ श्य । श्री मर्घ्ने श्वरम् यर्वस्र्वनं प्रमिष्टवपयवमम । र्ोभनवर्े क्षेमवय
पुनरवगमनवय च । इमि मर्घ्ने श्वरम् उद्ववस्य ॥

दीघा िर महव गनपमि पू जव Mahaganapthy pooja. LONGER version: DETAILED


VERSIONs are available as a separate document. POOJA Vidhi poorvaanga pradhaana

uththara pooja Final -revisedy


============================= ===========================================

मदक् दॆ र्िव प्रवर्ा नव ॥ praying to devatha guarding each direction and seeking protection)
Version 1॥

ॐ प्राची पदगपनरपधपपतरपसतो रपक्षतापदत्या इषवः | तेभ्यो नमोऽपधपपतभ्यो नमो रपक्षतृभ्यो नम


इषुभ्यो नम एभ्यो अस्तु | योऽस्मान् द्वे पष्ट यं वयं पद्वष्मस्तं वो जम्भे दध्मः ||
ॐ दपक्षणा पदपगन्द्ोऽपधपपतण्डस्तरपश्चराजी रपक्षता पपतर इषवः | तेभ्यो नमोऽपधपपतभ्यो नमो रपक्षतृभ्यो
नम इषुभ्यो नम एभ्यो अस्तु | योऽस्मान् द्वे पष्ट यं वयं पद्वष्मस्तं वो जम्भे दध्मः ||
ॐ प्रतीची पदग्वरणोऽपधपपतः पृदाकू रपक्षतान्नपमषवः | तेभ्यो नमोऽपधपपतभ्यो नमो रपक्षतृभ्यो नम
इषुभ्यो नम एभ्यो अस्तु | योऽस्मान् द्वे पष्ट यं वयं पद्वष्मस्तं वो जम्भे दध्मः ||
ॐ उदीची पदक् सोमोऽपधपपतः स्वजो रपक्षताऽशपनररषवः | तेभ्यो नमोऽपधपपतभ्यो नमो रपक्षतृभ्यो
नम इषुभ्यो नम एभ्यो अस्तु | योऽस्मान् द्वे पष्ट यं वयं पद्वष्मस्तं वो जम्भे दध्मः ||
ॐ ध्रुवा पदण्डग्वर्ष्णुरपधपपतः कल्माषग्रीवो रपक्षता वीरध इषवः | तेभ्यो नमोऽपधपपतभ्यो नमो रपक्षतृभ्यो
नम इषुभ्यो नम एभ्यो अस्तु | योऽस्मान् द्वे पष्ट यं वयं पद्वष्मस्तं वो जम्भे दध्मः ||
ॐ ऊर्ध्ाम पदग्बृहस्पपतरपधपपतः पश्वत्रो रपक्षता वषमपमषवः | तेभ्यो नमोऽपधपपतभ्यो नमो रपक्षतृभ्यो नम
इषुभ्यो नम एभ्यो अस्तु | योऽस्मान् द्वे पष्ट यं वयं पद्वष्मस्तं वो जम्भे दध्मः ||
उपस्थानमन्त्राः
ॐ उद्वयन्तमसस्परर स्वः पश्यन्त उत्तरम् | दे वं दे वत्रा सूयममगन्म ज्योपतरत्तमम् ||
ॐ उदु त्यं जातवेदसं दे वं वहण्डन्त केतवः | दृशे पवश्वाय सूयमम् ||
ॐ पचत्रं दे वानामुद्गादनीकं चक्षुपममत्रस्य वरणस्यानेः | आप्रा द्यावापृपथवी अन्तररक्ष~म् सूयम आत्मा
जगतस्तस्थुषश्च स्वाहा ||
ॐ तच्चक्षुदेवपहतं पुरस्ताच्छु हृमुच्चरत् | पश्येम शरदः शतं | जीवेम शरदः शतम् | शृणुयाम शरदः
शतं | प्रब्रवाम शरदः शतं | अदीनाः स्याम शरदः शतं | भूयश्च शरदः शतात् ||
============================= ===========================================

द्ववरपवलक पू जव ॥
ॐ क्षेिपालाय नमः । ॐ वसिंहाय नमः । ॐ गरुडाय नमः ।
ॐ वारवश्रयै नमः । ॐ धात्र्यै नमः । ॐ ववधात्र्यै नमः ।
ॐ पूवषवारवश्रयै नमः । ॐ शङ्खवनधये नमः । ॐ पुष्पवनधये नमः ।
ॐ दवक्षणवारवश्रयै नमः । ॐ बलायै नमः । ॐ प्रबलायै नमः ।
ॐ प्रचण्डायै नमः । ॐ पवश्म वारवश्रयै नमः । ॐ जयायै नमः ।
ॐ ववजयायै नमः । ॐ गङ्गायै नमः । ॐ यमुनायै नमः ।
ॐ उत्तरवारवश्रयै नमः । ॐ ऋग्वेदाय नमः । ॐ यजु वेदाय नमः ।
ॐ सामवेदाय नमः । ॐ अथवषणवेदाय नमः । ॐ कृतयुगाय नमः ।
ॐ िेतायुगाय नमः । ॐ वापरयुगाय नमः । ॐ कवलयुगाय नमः ।
ॐ पूवषसमुद्राय नमः । ॐ दवक्षणसमुद्राय नमः । ॐ पवश्मसमुद्राय नमः ।
ॐ उत्तरसमुद्राय नमः । ॐ वारदे वताभ्यो नमः । ॐ र्ब्ह्मणे नमः ।
ॐ ववष्णवे नमः । ॐ गङ्गायै नमः । ॐ गणपतये नमः ।
ॐ िण्मुखाय नमः । ॐ भृवङ्गनाथाय नमः । ॐ क्षेिपालाय नमः ।
ॐ विपुरसिंहिे नमः । ॐ शान्ये नमः । ॐ तु वष्टये नमः ।
ॐ ज्ञानाय नमः । ॐ धमाष य नमः । ॐ वैराग्याय नमः ।
ॐ वीयाष य नमः । ॐ सत्याय नमः । ॐ अज्ञानाय नमः ।
ॐ अधमाष य नमः । ॐ अनैश्वयाष य नमः । ॐ असत्याय नमः ।
ॐ अववराज्ञाय नमः । ॐ सत्त्वाय नमः । ॐ रजसे नमः ।
ॐ तमसे नमः । ॐ मायाय नमः । ॐ पद्माय नमः ॥
वारपालकपूजािं समपषयावम ॥

ॐ पूवषवारे वारवश्रयै नमः - ॐ धािे नमः । ॐ ववधािे नमः ॥ अवस्ाङ्ग भैरवाय नमः । रुरु भैरवाय
नमः ।
ॐ दवक्षणवारे वारवश्रयै नमः - ॐ जयाय नमः । ॐ ववजयाय नमः ॥ चण्ड भैरवाय नमः ।
रेोध भैरवाय नमः । नंदाय नमः | सुनंदाय नमः |
ॐ पवश्मवारे वारवश्रयै नमः - ॐ चण्डाय नमः । ॐ प्रचण्डाय नमः ॥ उन्मत्तभैरवाय नमः ।
कपाल भैरवाय नमः । बलाय नमः | प्रबलाय नमः |
ॐ उत्तरवारे वारवश्रयै नमः - ॐ नन्दाय नमः । ॐ सुनन्दाय नमः ॥ भीिणभैरवाय नमः ।
सिंहार भैरवाय नमः । कुमुदाय नमः | कुमुदाक्षाय नमः |
ॐ ऊर्ध्वषवारे वारवश्रयै नमः ॐ आकाशाय नमः । ॐ अ्ररक्षाय नमः ॥
ॐ अधोवारे वारवश्रयै नमः - ॐ भूम्यै नमः । ॐ पातालाय नमः ॥
ॐ पूवे धमाष य नमः । ॐ दवक्षणे ज्ञानाय नमः । ॐ पवश्मे वैराग्याय नमः ।
ॐ उत्तरे ऐश्वयाष य नमः ॥
मध्े नवरत्नखपचत पदव्यपसंहासनस्योपरर श्री वेङ्कटे श्वर स्वापमने नमः || द्वारपालक पूजां समपमयापम ||

आसन पूजव॥ (Touch the AAsanam on which you are sitting)


आसनस्य महामन्त्रस्य पृवथव्या मेरुपृष्ठ ऋविः । सुतलम् छन्दः । कूमग दे वता। आसने वववनयोगः ॥
पृनि िया धृता लोका ििं ववष्णु ना ववधृता करे । ििं च धारय मािं दे वव पववििं कुरु च आसनिं ॥
अचषनः ।
ॐ योगायसनाय नमः । ॐ वीरासनाय नमः । ॐ शरासनाय नमः ।
ॐ आधारशनक्त कमलासनाय नमः ॥ इवत पुष्पाक्षतै ः आसनमभ्यच्यष।
============================= ===========================================

कलर् पूजव
संकल्पं sankalapam

तत्वायापम शुनः शेपोः वरण पत्रष्टु प् कलशे वरणावाहने पवपनयोगः ||


कलर् स्र्वपनव Kalasa sthaapanam

If paavamaaneya / varuNa / udhaka shaanthi japam was done and kalasam already established
_ SKIP THIS STEPS 24.2, 24.3 24.4 and pray to that kalasam already established.

ॐ आ कलशेषु धावपत पपवत्रे पररपसंच्यते उक्तैयमज्ञेषु वधमते || (keep kalasha on top of rice pile)

ॐ इमं मे गङ्गे यमुने सरस्वती शुतुपद्रस्तोमं सचता परष्ण्य | अपसक्न्न्य मरद् वृधे पवतस्थयाजीकीये
श्रुणुह्या सुषोमय || (fill kalasha with water)
अनस्मन् कलशे ॐ भूः वरुणमावाहयावम। ॐ भुवः वरुणमावाहयावम। ॐ वः वरुणमावाहयावम।
ॐ भूभुषवस्वः वरुणमावाहयावम ॥
ॐ भूभुमवः स्वः वरणाय नमः | ॐ गंधद्वारां धुरादशां पनत्य पुष्टां करीपषणीम् | ईश्वरीं सवम भूतानां त्वापम
होपह्वये पश्रयम् || ॐ भूभुमवः स्वः | वरणाय नमः | हररद्रा कुङ्कुमं समपमयापम (sprinkle in/apply ga.ndha
to kalasha)

ॐ या फपलनीयाम अफला अपुष्पायाश्च पुष्पापण | बृहस्पपत प्रसोतास्थानो मञ्चत्वं हसः || (put beetle nut
in kalasha)

ॐ सपहरत्नापन दाशुषेसुवापत सपवता भगः | तंभागं पचत्रमीमहे || (put jewels / washed coin in kalasha)

ॐ पहरण्यरूपः पहरण्य सण्डन्द्ग्पान्न पात्स्येदु पहरण्य वणमः | पहरण्ययात् पररयोनेपनमषद्या पहरण्यदा


ददत्थ्यन् नमस्मै || (put gold / daxina in kalasha)

ॐ कान्डात् कान्डात् परोहं पत परषः परषः परर एवानो दू वे प्रतनु सहस्रेण शतेन च || (put duurva
grass / karika )

ॐ अश्वत्थेवो पनशदनं पणेवो वसपतश्कृत | गोभाज इण्डिला सथयत्स नवथ पूरषम् || (put five leaves in
kalasha)

ॐ युवासुवासः परीवीतागात् स उश्रेयान् भवपत जायमानः | तं धीरासः कावयः उन्नयंपत स्वाद्ध्यो


स्वाद्ध्यो मनसा दे वयंतः || (tie cloth for kalasha)
ॐ पूणाम दपवम परापता सुपूणाम पुनरापठ | वस्नेव पवहृीणावः इषमूजं शतकृतो || (copper plate and
aShTadala with ku.nkuM)

इपत कलशं प्रपतष्ठापयापम || सकल पूजाथे अक्षतान् समपमयापम ||

DETAILED VERSIONs are available as a separate document. POOJA Vidhi poorvaanga


pradhaana uththara pooja Final -revisedy

कलश पूजा Kalasza pooja

कलशिं गन्धाक्षत पि पुष्पैरभ्यच्यष पररमलद्रव्यावण वनवक्षप्य कलशिं हस्तेनाच्ाद्य


ॐ कलशस्य मुखे ववष्णु ः कण्ठे रुद्रः समावश्रतः । मूले ति नस्थतो र्ब्ह्मा मध्ये मातृ गणाः स्मृताः ॥
कुक्षौ तु सागराः सवे सप्तवीपा वसुन्धरा। ऋग्वेदोऽथयजु वेदः सामवेदोऽप्यथवषणः ॥
अङ्गैश् सवहताः सवे कलशाम्बु समावश्रताः । अि गायिी सावविी शान्ः पुवष्टकरी तथा ॥
आया्ु दे वीपूजाथं दु ररतक्षयकारकाः । सवे समुद्राः सररतस्तीथाष वन जलदा नदाः ॥
गङ्गे च यमुने चैव गोदावरर सरववत। नमषदे वसन्धु कावेरर जले ऽनस्मन् सवन्नवधिं कुरु ॥
सवे समुद्राः सररतः तीथाष वन जलदा नदाः । आया्ु गुरुपूजाथं दु ररतक्षयकारकाः ॥
दे वदानवसंवादे मयमाने महोदधौ | उत्पन्नोऽपस तदा कुम्भ | पवधृतो पवर्ष्णुना स्वयम् ||
त्वत्तोये सवमतीथाम पन दे वाः सवे त्वपय ण्डस्थताः | त्वपय पतष्ठण्डन्त भूतापन त्वपय प्राणाः प्रपतपष्ठताः ||
अचषनः ।
ओिं गङ्गायै नमः । यमुनायै नमः । गोदावयै नमः । सरवत्यै नमः । नमषदायै नमः । वसन्धवे नमः । कावेयै
नमः । पुष्पावण पूजयावम ॥ अनस्मन् कलशे गङ्गावद सप्ततीथाष वण आवाहयावम ॥ गन्धपुष्प धूपदीपैः
सकलाराधनैः ववचषतिं ॥ॐ वसतावसते सररते यि सङ्गथे तिाप्लुतासो वदवमुत्पतन्।
ये वैतन्विं ववस्रजन् धीरास्ते जनसो अमृतत्त्विं भजन् ॥
ॐ भूभुमवः स्वः | वरणाय नमः | धूपं समपमयापम ||
ॐ भूभुमवः स्वः | वरणाय नमः | दीपं समपमयापम ||
ॐ भूभुमवः स्वः | वरणाय नमः | नैवेद्यं समपमयापम ||
ॐ भूभुमवः स्वः | वरणाय नमः | सकल राजोपचाराथे अक्षतान् समपमयापम ||
अवते हे ळो वरण नमोपभररव यज्ञेपभरीमहे हपवपभमः |
क्षयं नमस्मभ्यं सुरप्रचेता राजन्नेनाण्डि पशश्रथः कृतापन || वरणाय नमः | मन्त्र पुष्पं समपमयापम ||
प्रदपक्षणा नमस्कारान् समपमयापम ||
अनया पूजया भगवान् श्री महा वरण पप्रयताम् || सकल पूजाथे अक्षतान् समपमयापम ||

कलशः प्राथष नाः Kalasza praarthana

कलशः कीवतष मायुष्यिं प्रज्ञािं मेधािं वश्रयिं बलम्। योग्यतािं पापहावनिं च पुण्िं वृनद्धिं च साधयेत् ॥
सवष तीथष मयो यस्मात् सवष दे वमयो यतः । अथः हररवप्रयोवस ििं पूणषकुम्भिं नमोऽस्तुते ॥
कलशदे वताभ्यो नमः । सकल पूजाथे अक्षतान् समपषयावम ॥
============================= ===========================================

मु द्रव ॥

वनवीवि करणाथे ताक्षष मुद्रा। अमृवत करणाथे धेनु मुद्रा।

पवविी करणाथे शङ्ख मुद्रा। सिंरक्षणाथे चरे मुद्रा।

ववपुलमाया करणाथे मेरु मुद्रा ।

============================= ===========================================
र्ंख पूजव ॥
कलशोदकेन शङ्खिं पूरवयिा ॥
शङ्खे गन्ध कुङ्कुम पुष्प तु लसीपिै रलङ्कृत्य ॥
(pour water from kalasha to sha~Nkha add gandha flower)

िैलोक्येयावन तीथाष वण वासुदेवस्यदद्रया। शङ्खेवतष्ठ्ु ववप्रेन्द्रा तस्मात् शङ्खिं प्रपूजयेत् ॥


शङ्खं चंद्राकम दै वतं मध्े वरण दे वताम् | पृष्ठे प्रजापपतं पवंद्याद् अग्रे गंगा सरस्वतीम् ||
त्वं पुरा सागरोत्पन्नो पवर्ष्णुना पवधृतः करे | पनपममतः सवमदेवैश्च पाञ्चजन्य नमोऽस्तुते ||
गभाष देवाररनारीणािं ववशीयष्े सहस्रधा। नवनादे नपाताळे पाञ्चजय नमोऽस्तुते ॥
पृपथव्यां यापन तीथाम पन स्थावरापण चरापण च | तापन तीथाम पन शङ्खेऽण्डस्मन् पवशन्तु ब्रह्मशासनात्
शङ्खाय नमः | चन्दनं समपमयामः | शङ्खाय नमः | पुष्पं समपमयामः |
ॐ अपपवत्रः पपवत्रो वा सवाम वस्थां गतोऽपप वा | यः स्मरे त्पुिरीकाक्षं स बाह्याभ्यन्तरः शुपचः ||
अचषनः ।
ओिं। शङ्खाय नमः । धवळाय नमः । ओिं पाञ्चजयाय नमः ।
ओिं आकाशमण्डलाकृष्य गङ्गावद सप्ततीथष गणिं आवाहयावम।
ओिं पाञ्चजयाय नमः गन्धपुष्प धूपदीपैः सकलाराधनैः ववचषतिं ॥
ओिं। पवन राजाय ववद्महे िः॑ पाञ्चजिः॒ यायिः॑ धीमवह।तन्नःिः॑ शङ्खः प्रचोिः॒दयािः॑ 'त् ॥
शङ्ख दे वताभ्यो नमः ।
सकल पूजाथे अक्षतान् समपषयावम॥
भूवमिं प्रोक्ष्य। शङ्खिं प्रक्षाल्य सम्सस्थाप्य ] ॐ शिं नोिः॑ देिः॒ वीरिः॒भीष्टिः॑यिः॒ आिः॑ पो भव्ु पीिः॒तये।िः॑
शिं यो रिः॒वभस्रिः॑व्ु नः ॥ [ इवत मन्त्रे ण जलिं पूरवयिा शङ्ख मुद्रािं धेनुमुद्रािं च प्रदशष येत् ]
शङ्खजलेन पुजोपकरनापन द्रव्यापण आत्मानं च पत्रः प्रोक्ष्य॰ पुनः शङ्खम् पूरपयत्वा॰
============================= ===========================================

मदग्पवलक पू जव॥
( Start from east of kalasha or deity)

इं द्राय नमः || अनये नमः || यमाय नमः || नैऋतये नमः || वरणाय नमः || वायव्ये नमः || कुबेराय
नमः || ईशानाय नमः || इपत पदग्पालक पूजां समपमयापम ||
============================= ===========================================
पञ्चवमृि पू जव
(मद्यमे ) क्षीरे गोपवन्दाय नमः | (पूवे पदशे ) दपधपन वामनाय नमः | (दपक्षणे पदशे ) घृते पवर्ष्णवे नमः | (
(पपश्चमे पदशे ) मधुपन मधुसूधनाय नमः | (उत्तरे पदशे ) शकमरायां अच्युताय नमः | (put tulasi leaves or
axataas in vessels )

नर्ग्रह प्रवर्ा नः
Praying to Navagraha dEvathas in mind is also enogh

आपदत्याय च सोमाय मङ्गलाय बुधाय च गुर शुहृ शपनभ्यश्च राहवे केतवे नमः ॥
===================== ===========================================

DETAILED VERSIONs are available as a separate document. POOJA Vidhi poorvaanga


pradhaana uththara pooja Final -revisedy
===================== ===========================================

NAVAGRAHA PRAARTHANA MANTHRA (concluding nantraas)

Whichever of the above FIVE version is chosen , the Navagraha pooja is complete with a

praarthan

॥ ॐ आवदत्यावद नवरह दे विः॑ताभ्योिः॒ नमोिः॒ नमःिः॑ ॥ ॥ ॐ शान्ःिः॒ शान्ःिः॒ शान्ःिः॑ ॥ यस्य स्मृत्या च
नाम्नोक्त्या तपः पूजा पहृयापदषु | न्यूनं संपूणमतां यापद सद्यो वन्दे तमच्युतम् ||
अनया पू जया नवग्रहापद दे वता पप्रयताम् ||

नक्षत्र दे र्िव प्रवर्ानव॥


Praying to Nakshathra dEvathas in mind is also enogh

सवम नक्षत्र दे वताभ्यो नमोनमः | सवम नक्षत्र दे वगणाभ्यो नमोनमः | सवम नक्षत्र दे वता
पपत्नयोः नमोनमः | सवम नक्षत्र दे वगण पपत्नयोः नमोनमः | सवम नक्षत्र दे वता अनुग्रह नाम्
प्राण्डप्तरस्तु || अनया पू जया नक्षत्र दे वता पप्रयताम्
============================= ===========================================

DETAILED VERSIONs are available as a separate document. POOJA Vidhi poorvaanga


pradhaana uththara pooja Final -revisedy
============================= ===========================================
अष्टदल दे र्िव पू जन ||
ॐ इं द्राय नमः | अनये नमः | यमाय नमः | नैऋतये नमः | वरणाय नमः | वायवे नमः |
कुबेराय नमः | ईशानाय नमः |
============================= ===========================================

चिुदाल दे र्िव ||
ॐ गणपतये नमः | ॐ दु गाम यै नमः | ॐ क्षेत्रपालाय नमः | ॐ वसोष्पतये नमः | ॐ श्री वेङ्कटे श्वराय
नमः | रव्यापद नवग्रह अष्टदल चतुदमलेषु ण्डस्थत सवमदेवताभ्यो नमः |
============================= ===========================================

षट् पवत्र पू जव
put tulasi leaves or axatAs in empty vessels)

वायव्ये अर्घ्मम् | नैऋत्ये पाद्यम् | ईशान्ये आचमनीयम् | आनेये मधुपकमम् | पूवे स्नानीयम् | पपश्चमे
पुनराचमनम् |

घण्ट पूजा (Pour drops of water from sha~Nkha on top of the bell apply gandha, kumkuma, flower)
घण्टाण्डस्थताय गरडाय नमः | ओिं। जयर्ध्ववन मन्त्रमातः वाहा।
ॐ ध्ुवा
िः॒ द्यौध्ुषिः॒वा पृिः॑वथिः॒ वी ध्ुवासः
िः॒ िः॒ पवषता
िः॑ इमेिः॒। ध्ुविं
िः॒ ववश्विः॑वमदिं जगिः॑ध्दद्रुवो
िः॒ राजािः॑ ववशामयम् ॥
ॐ येभ्योिः॑ मािः॒ता मधुिः॑मिः॒नत्पन्विः॑ तेिः॒ पयःिः॑ पीिः॒यूििंिः॒ द्यौअवदिः॑ वतिः॒ रवद्रिः॑ बहाष ः । उिः॒ क्तशुिः॑ ष्मान्वृ िभरान्त्स्वप्निः॑सिः॒स्ता
आिः॑ वदिः॒ त्या अनुिः॑मदा विः॒स्तये िः॑ ॥
ॐ एिः॒वा वपिः॒िे वविः॒श्वदे िः॑वायिः॒ वृष्णे िः॑ यिः॒ज्ञैववषधेिः॑ मिः॒ नमिः॑सा हवववभषिः॑ः । बृहिः॑स्पते सुप्रिः॒जा वीिः॒रवन्िः॑तो विः॒यिं स्यािः॑ मिः॒
पतिः॑ योरिः॒यीणाम् ॥
आगमाथं तु दे वानािं गमनाथं तु राक्षसािं । घण्टारविं करोिंयादौ दे व आह्वान लाञ्चनिं ॥ (variants: कुवे
घन्टारविं ति दे वताह्वानलाञ्छनम् / कुरु घण्टारविं ति दे वतावाहन लाञ्छनम्) ॥
घण्टनादिं कृिा। दे व आह्वान लाञ्चनिं
ज्ञानथोऽज्ञानतोवावप कािं स्य घण्टान् नवादयेत्। राक्षसानािं वपशाचानािं तद्दे शे वसवतभषवेत्।
तस्मात् सवष प्रयत्नेन घण्टानादिं प्रकारयेत्।
घण्टदे वताभ्यो नमः । सकलओपचार पूजाथे अक्षतान् समपषयावम।
============================= ===========================================

आत्मशुनद्ध ॥
( Sprinkle water from sha~Nkha on puja items and devotees)

अपवविो पवविो वा सवष अवस्थाङ्गतोवप वा। यः स्मरे त् पुण्डरीकाक्षिं सः बाह्याभ्य्रः शु वचः ॥


दे हो दे वालयः प्रोक्तो जीवो सदावशवः (variant दे वसनातन)। त्यजे दज्ञानवनमाष ल्यिं सोऽहम्भावेन
पूजयेत् ॥
ओिं। आत्मने नमः । अ्रात्मने नमः । जीवात्मने। परमात्मने नमः ।
ज्ञानात्मने नमः । सत्यात्मने नमः ॥
प्रोक्षणः ॥
( Sprinkle water from KALASA PATHRAM on puja items and devotees)

अपवविो पवविो वा सवष अवस्थाङ्गतोवप वा। यः स्मरे त् पुण्डरीकाक्षिं सः बाह्याभ्य्रः शु वचः ॥ ॐ


भूभुषवः सुवः । ॐ भूभुषवः सुवः । ॐ भूभुषवः सुवः ॥ एविं शङ्ख/कलशजले न पूजा सामािी आत्मानञ्च
सम्प्रोक्ष्याः ॥
============================= ===========================================

पीठ पूजा॥ (Touch the Peetam given to Bhaghavaan in directions as given))


ॐ सकलगुनवत्मव शण्डक्तयुक्ताय योग पीठवत्मने नमः ॥
पीठस्य अधोभागे आधार शक्त्यै नमः ॥ मूलप्रकृते नमः ॥ कूमाम य नमः || दपक्षणे क्षीरोदपधये नमः ||
पसंहाय नमः || पसंहासनस्य आनेय कोणे वराहाय नमः ॥ अन्ाय नमः ॥
नै ऋत्य कोणे ज्ञानाय नमः || वायव्य कोणे वैराग्याय नमः || ईशान्य कोणे ऐश्वयाम य नमः || पूवम पदशे
धमाम य नमः || दपक्षण पदशे ज्ञानाय नमः || पपश्चम पदशे वैराग्याय नमः || उत्तर पदशे अनैश्चराय नमः
|| पीठ मध्े मूलाय नमः || नालाय नमः || पत्रेभ्यो नमः || केसरे भ्यो नमः || कपणमकायै नमः ||
कपणमका मध्े सं सत्त्वाय नमः || रं रजसे नमः || तं तमसे नमः ||
सूयममिलाय नमः || सूयममिलापधपतये ब्रह्मणे नमः ||
सोममिलाय नमः || सोममिलापधपतये पवर्ष्णवे नमः ||
वपिमिलाय नमः || वपिमिलापधपतये ईश्वराय नमः ||
िन्मध्ये ॐ श्री र्ेङ्कटे श्वरवय नमः : तन्मध्े दु गाम लक्ष्मी युक्तां सरस्वत्यै नमः | तन्मध्े श्री भवावन
शङ्कराय नमः । ) पीठ पूजािं समपषयावम ॥
गङ्गाच यमुनाश्ैव नमषदाश् सरववत। तावप पयोनष्ण रे वच ताभ्यः स्नानाथष मारॄतम् ॥

प्रवण प्रमिष्ठव ॥ ( hold flowers/axata in hand)


ध्ायेत् सत्यम् गुणातीतं गुणत्रय समण्डन्रतं लोकनाथं पत्रलोकेशं कौस्तुभाभरणं हररम् |
नीलवणं पीतवासं श्रीवत्स पदभूपषतं गोकुलानन्दं ब्रह्माध्ैरपप पूपजतम् ||
प्रमिमवसु दे र्िवम् ध्यवत्वव प्रवनप्रमिष्ठवम् कुयवाि् | ॐ अस्य श्री प्रवण प्रमिष्ठवपन महव मंत्रस्य
ब्रह्मव मर्ष्णु महेश्वरव ऋषयः | ऋग्यजुसवामवर्र्वामण छन्दवंमस | सकलजगत्सृ वष्टनस्थवत
सिंहारकाररणी प्राणशनक्तः परा दे वता। आिं बीजम्। ह्ीिं शनक्तः । रेोिं कीलकम्। प्रवण र्न्द्रतः | परव
दे र्िव | आं बीजं | ह्ी ं र्न्द्रतः | हृों कीलकं |
|| करन्यासः ||
आं अंगुष्ठाभ्यां नमः || ह्ीं तजमनीभ्यां नमः || हृ््ँ मध्माभ्यां नमः || आं अनापमकाभ्यां नमः || ह्ीं
कपनपष्ठकाभ्यां नमः || हृ््ँ करतलकरपृष्ठाभ्यां नमः ||
|| अङ्गन्यासः ||
आं हृदयाय नमः || ह्ीं पशरसे स्वाहा || हृ््ँ पशखायै वौषट् || आं कवचाय हुम् || ह्ी ं नेत्रत्रयायवौषट् ||
हृ््ँ अस्त्राय फट् || भूभुषववरोिं इवत वदग्बन्धः ॥
॥ ध्यानम् ॥
रक्ताम्भोवधस्थ पोतोल्लसदरुण सरोजावधरूढा कराब्ैः पाशिं कोदण्ड वमक्षुद्भवमवळगुण मप्यङ्कुशिं
पञ्चबाणान्। वबभ्राणासृक्कपालिं विनयनलवसता पीनवक्षोरुहाढ्या दे वी बालाकषवणाष भवतु सुखकरी
प्राणशनक्तः परा नः ॥
लिं पृसव्यानत्मकायै गन्धिं समपषयावम।
हिं आकाशानत्मकायै पुष्पैः पूजयावम।
यिं वाय्वानत्मकायै धूपमािापयावम।
रिं अग्न्यानत्मकायै दीपिं दशष यावम।
विं अमृतानत्मकायै अमृत महानैवेद्यिं वनवेदयावम।
सिं सवाष नत्मकायै सवगपचारपूजािं समपषयावम ॥
आं ह्ी ं हृ््ँ हृ््ँ ह्ी ं आं | य र ल र् र् ष स ह | ॐ अहं सः सोहं सोहं अहं सः |
वाग्मनः श्रोि वजह्वा िाणे ः उच्च वरूपेण
बवहरागत्य अनस्मन् कुम्भे /वबम्बे (अनस्मन् कलशे अनस्मन् प्रवतमायािं ) सुखिं वचरिं वतष्ठ्ु वाहा ॥
अस्यवं मूिे प्रवणः मिष्ठंिुः | अस्यवं मूिे जीर्ः मिष्ठन्तु | अस्यािं मूतौ जीवनस्तष्ठतु ।
अस्यािं मूतौ सवेनन्द्रयावण मनस्त्वक्चक्षुः श्रोि वजह्वा िाण वाक् पावण पाद पायूपस्थाख्यावन प्राण अपान
व्यान उदान समवन अत्रवगत्य सुखेन न्द्रस्र्रं वतष्ठ्ु वाहा ॥
ॐ अिः॑सुनीतेिः॒ पुनिः॑रिः॒स्मासु िः॒ चक्षुिः॒ः पुनिः॑ः प्रािः॒णवमिः॒ह नोिः॑ धेिः॒वह भोगिः॑म्। ज्ोक् पिः॑येमिः॒ सूयषमुिः॑ च्चरिः॑
िः॒ ्िः॒मनुमते
मृळयािः॑
िः॒ नः विः॒नस्त ॥
पञ्च दर् संस्कवरवर्ं पञ्च दर् र्वरं प्रणर्जपम् कृत्वव
आर्वमहिो भर् | स्र्वमपिो भर् | समिमहिो भर् | समिरुिो भर् | अर्कुन्द्रििो भर् | सुप्रीिो
भर् |
सुप्रसिो भर् | सुमुखो भर् | र्रदो भर् | प्रसीद प्रसीद ||
अमृतं वै प्राणा अमृतमापः प्राणानेव यथा स्थानं उपह्वयेत् ||
स्वापमन् सवम जगन्नाथ (variant for Goddess: दे पव सवम जगन्नापयके ) यावत्पूजावसानकं तावत्व
प्रीपतभावेन पबम्बेण्डस्मन् (/ कलशेण्डस्मन् वा / प्रपतमायां वा वचिपठे ण्डस्मन् वा यन्त्रे ण्डस्मन् वा /पद्मेण्डस्मन्
वा कुम्भे ण्डस्मन् वा) सपन्नपधं कुर ||
तावत्त्विं प्रीवतभावेन प्रवतमे /वबम्बेऽनस्मन् (कलशे नस्मन् प्रवतमायािं )सवन्नवधिं कुरु ॥
|| अथ प्रधानपूजारं भः ||
============================= ===========================================

PART 2 प्रधवन पूजव


ध्यवनं

ॐ र्वंिवकवरं भुजगर्यनं पद्मनवभं सुरेर्ं मर्श्ववधवरं गगनसदृर्ं मेघर्णं र्ुभवंगम् |

लक्ष्मी कवन्तं कमलनयनं योमगहृद्ध्यवनगम्यं र्ंदेमर्ष्णुं भर्भयहरं सर्ालोकैकनवर्म् ||

आर्वहनं

ॐ सहस्रर्ीषवा पुरुषः सहस्रवक्षः सहस्रपवि् | स भूममं मर्श्विो र्ृत्वव अत्यमिष्ठद्दर्वङ् गुलम् ||


आगच्छ दे वदे वेश तेजोराशे जगत्पते | पहृयमाणां मया पूजां गृहाण सुरसत्तमे ||
ॐ महरण्यर्णवं हररणी ं सुर्णारजिस्रजवम् | चिवं महरण्मयी ं लक्ष्मी ं जविर्ेदो ममवर्ह ||
श्री पद्मावती सपहत श्री वेङ्कटे श्वराय सां गाय सपररवाराय सायुधाय सशण्डक्तकाय नमः |
श्री पद्मवर्िी समहि श्री र्ेङ्कटे श्वरं सवंगं सपररर्वरं सवयुधं सर्न्द्रतकं आर्वहयवमम ||
आवापहतो भव | स्थापपतो भव | सपन्नपहतो भव | सपन्नरद्धो भव | अवकुण्डिथो भव | सुप्रीतो भव |
सुप्रसन्नो भव | सुमुखो भव | वरदो भव | प्रसीद प्रसीद ||

आसनं

पुरुष एर्ेदगुं सर्ाम् यद् भूिं यि भव्यम् | उिवमृित्वस्येर्वनः यदिेनवमिरोहमि ||


िवं म आर्ह जविर्ेदो लक्ष्मी मनपगवममनीम् | यस्यवं महरण्यं मर्न्दे यं गवमश्वं पुरुषवनहम् ||

नवनव रत्न समवयुतं कविास्वर मर्भूमषिम् | आसनं दे र्दे र्ेर् प्रीत्यर्ं प्रमिगृह्यिवम् | ॐ श्री

र्ेङ्कटे श्वरवय नमः | आसनं समपायवमम ||

पवद्यं

एिवर्वनस्य ममहमव अिो ज्यवयवगुश्च पूरुषः | पवदोऽस्य मर्श्वव भूिवमन मत्रपवदस्यवमृिं मदमर् ||
अश्वपूर्वं रर्मध्यवं हन्द्रस्तनवदप्रमोमदनीम् | मश्रयं दे र्ीमुपह्वये श्रीमवा दे र्ी जुषिवम् ||
गङ्गापद सवम तीथेभ्यो मया प्राथमनया हृतम् | तोयमे तत् सुख स्पशं पाद्यथं प्रपतगृह्यताम् ||
ॐ श्री वेङ्कटे श्वराय नमः | पादोयो पाद्यं समपमयापम || पादोयो पाद्यं समपमयापम ||

अर्घ्यं

मत्रपवदू ध्रा उदै त्पुरुषः पवदोऽस्येहवभर्वत्पुनः | ििो मर्श्वङ् व्यहृवमि् सवर्नवनर्ने अमभ ||
कवंसोन्द्रि िवं महरण्यप्रवकवरवमवद्रवं ज्वलन्ती ं िृप्तवं िपायन्तीम् | पद्मेन्द्रस्र्िवं पद्मर्णवं
त्ववममहोपह्वये मश्रयम् ||
नमस्ते दे वदे वेश नमस्ते धरणीधर नमस्ते कमलाकां त गृहाणार्घ्ं नमोऽस्तुते ||
ॐ श्री वेङ्कटे श्वराय नमः | अर्घ्ं समपमयापम ||

आचमनीयं

ििवमद्वरवडजवयि मर्रवजो अमध पूरुषः | स जविो अत्यररच्यि पश्चवद् भूमममर्ो पुरः ||


चिवं प्रभवसवं यर्सव ज्वलंिी ं मश्रयं लोके दे र्जुष्टवमुदवरवम् | िवं पमद्मनीमी ं र्रणमहं
प्रपद्येऽलक्ष्मीमे नश्यिवं त्ववं र्ृणे ||
कपूमर वापसतं तोयं मन्दापकन्यः समाहृतम् | आचम्यतां जगन्नाथ मयादत्तं पह भण्डक्ततः ||
ॐ श्री वेङ्कटे श्वराय नमः | आचमनीयं समपमयापम ||

स्नवनं

यत्पुरुषेण हमर्षव दे र्व यज्ञमिन्रि | र्सन्तो अस्यवसीदवज्यम् ग्रीष्म इध्मश्शरिमर्ः ||


आमदत्यर्णे िपसोऽमधजविो र्नस्पमिस्तर् र्ृक्षोऽर् मबल्वः | िस्य फलवमन
िपसवनुदन्तुमवयवन्तरवयवश्च बवह्यव अलक्ष्मीः ||
गंगाच यमुनाश्चैव नममदाश्च सरस्वपत | तापप पयोण्डर्ष्ण रे वच ताभ्यः स्नानाथममाहृतम् ||
ॐ श्री र्ेङ्कटे श्वरवय नमः | मलापकशम स्नानं समपमयापम || स्नवनं समपायवमम ||
------------------------------------------------------- --------------------
पञ्चवमृि स्नवनं

पयः स्नवनं (paya =milk or water or juice )

ॐ आप्याय स्व स्वसमेतुते पवश्वतः सोमवृष्ण्यं भवावाजस्य संगधे ||


सुरभेस्तु समुत्पन्नं दे वानां अपप दु लमभम् | पयो ददापम दे वेश स्नानाथं प्रपतगृह्यताम् ||
ॐ श्री वेङ्कटे श्वराय नमः | पयः स्नानं समपमयापम || पयः स्नानानंतर शुद्धोदक स्नानं समपमयापम ||
सकल पूजाथे अक्षतान् समपमयापम ||
------------------------------------------------------- --------------------
दमध स्नवनं ( curd)

ॐ दपधहृावणो अकाररषं पजर्ष्णोरश्यवापजनः | सुरपभनो मुखाकरत् प्राण आयुंपषताररषत् ||


चन्द् मिल संकाशं सवम दे व पप्रयं पह यत् | दपध ददापम दे वेश स्नानाथं प्रपतगृह्यताम् ||
ॐ श्री वेङ्कटे श्वराय नमः | दपध स्नानं समपमयापम || दपध स्नानानंतर शुद्धोदक स्नानं समपमयापम ||
सकल पूजाथे अक्षतान् समपमयापम ||
------------------------------------------------------- --------------------
घृि स्नवनं ( ghee)

ॐ घृतं पमपमक्षे घृतमस्य योपनघृमते पश्रतो घृतंवस्यधाम अनुष्ठधमावह मादयस्व स्वाहाकृतं वृषभ
वपक्षहव्यम् || आज्यं सुरानां आहारं आज्यं यज्ञेय प्रपतपष्ठतम् | आज्यं पपवत्रं परमं स्नानाथं
प्रपतगृह्यताम् | ॐ श्री वेङ्कटे श्वराय नमः | घृत स्नानं समपमयापम | घृत स्नानानंतर शुद्धोदक स्नानं
समपमयापम | सकल पूजाथे अक्षतान् समपमयापम ||
------------------------------------------------------- --------------------
मधु स्नवनं ( honey)

ॐ मधुवाता ऋतायथे मधुक्षरं पत पसन्धवः माण्डर्ध्नः संतोष्वधीः मधुनक्ता मुथोषसो मधुमत्वापथमवं रजः
मधुद्यौ रस्तुनः पपता मधुमान्नो वनस्पपतममधुमां अस्तु सूयमः मार्ध्ीगाम वो भवंतुनः |
सवौषापध समुत्पन्नं पीयूष सदृशं मधु | स्नानतमन्ते मया दत्तं गृहाण परमेश्वर | ॐ श्री वेङ्कटे श्वराय नमः |
मधु स्नानं समपमयापम | मधु स्नानानंतर शुद्धोदक स्नानं समपमयापम | सकल पूजाथे अक्षतान्
समपमयापम ||
------------------------------------------------------- --------------------
र्कारव स्नवनं ( sugar)

ॐ स्वादु ः पवस्य पदव्याय जन्मने स्वादु दररन्द्ाय सुहवीतु नाम्ने | स्वादु पममत्राय वरणाय वायवे
बृहस्पतये मधुमा अदाभ्यः | इक्षु दन्डात् समुत्पन्ना रस्यपस्नग्धा तरा शुभा |
शकमरे यं मया दत्तं स्नानाथं प्रपतगृह्यताम् | ॐ श्री वेङ्कटे श्वराय नमः | शकमरा स्नानं समपमयापम |
शकमरा स्नानानंतर शुद्धोदक स्नानं समपमयापम || सकल पूजाथे अक्षतान् समपमयापम |
------------------------------------------------------- --------------------
गंधोदक स्नवनं ( Sandlewood)
ॐ गंधद्ववरवं दु रवधर्वं मनत्य पुष्टवं करीमषणीम् | ईश्वरी ं सर्ा भूिवनवं िवमम होप व्हयेमश्रयम् ||
हरर चंदन संभूतं हरर प्रीपतश्च गौरवात् | सुरपभ पप्रय गोपवन्द गंध स्नानाय गृह्यताम् | ॐ श्री वेङ्कटे श्वराय
नमः | गंधोदक स्नानं समपमयापम | सकल पूजाथे अक्षतान् समपमयापम ||
------------------------------------------------------- --------------------
अभ्यंग स्नवनं ( Perfumed Oil)

ॐ कपनहृदज्वनुशं प्रभ्रुवान इयपथवाम चमररतेव नावम् | सुमङ्गलश्च शकुने भवापस मात्वा कापचदपभ
भापवश्व्व्या पवदत | अभ्यंगाथं महीपाल तैलं पुष्पापद संभवम् | सुगंध द्रव्य संपमश्रं संगृहाण जगत्पते |
ॐ श्री वेङ्कटे श्वराय नमः | अभ्यंग स्नानं समपमयापम | सकल पूजाथे अक्षतान् समपमयापम ||
------------------------------------------------------- --------------------
अंगोद्विानकं ( To clean the body)

अंगोद्वतमनकं दे व कस्तूयाम पद पवपमपश्रतम् | लेपनाथं गृहाणेदं हररद्रा कुङ्कुमैयुमतम् | ॐ श्री


वे ङ्कटे श्वराय नमः | अंगोद्वतमनं समपमयापम | सकल पूजाथे अक्षतान् समपमयापम ||
------------------------------------------------------- --------------------
उष्णोदक स्नवनं ( Hot water bath)

नाना तीथाम दाहृतं च तोयमुर्ष्णं मयाकृतम् | स्नानाथं च प्रयश्चापम स्वीकुरश्व दयापनधे |


ॐ श्री वेङ्कटे श्वराय नमः | उर्ष्णोदक स्नानं समपमयापम | सकल पूजाथे अक्षतान् समपमयापम |
------------------------------------------------------- --------------------

र्ुिोदक स्नवनं ( Pure water bath)

ण्डिन्क्ले वतेर् अल्र् अरोउन्द् ॐ आपोपहष्टा मयो भुवः | तान ऊजे दधातन | महीरणाय चक्षसे |
योवः पशवतमोरसः तस्यभाजयते हनः | उशतीररव मातरः | तस्मात् अरं गमामवो | यस्य क्षयाय पजंवध
| आपो जन यथाचनः | ॐ श्री वेङ्कटे श्वराय नमः | शु द्धोदक स्नानं समपमयापम ||
सकल पूजाथे अक्षतान् समपमयापम || (after sprinkling water around throw one tulasi leaf to the north)
------------------------------------------------------- --------------------
महव अमभषेकः
a) पुरुष सूत

ॐ सहस्रशीषाम पुरषः सहस्राक्षः सहस्रपात् | स भूपमं पवश्वतो वृत्वा अपतष्ठद् दशाङ्गुलम् || ०१ ||


पुरष एवेदगुं सवं यद् भूतं यच्च भव्यम् | उतामृतत्वस्येशानः यदन्नेनापतरोहपत | ०२ ||
एतावानस्य मपहमा अतोज्यायागुंश् च पूरषः | पादोऽस्य पवश्वा भूतापन पत्रपादस्यामृतं पदपव || ०३ ||
पत्रपादू र्ध्म उदै त्पुरषः पादोऽस्येहाभवत् पुनः | ततो पवष्वन् व्यहृामत् साशनानशने अपभ || ०४ ||
तस्माद् पवराडजायत पवराजो अपध पूरषः | सजातो अत्यररच्यत पश्चाद् भूपम मथोपुरः || ०५ ||
यत् पुरषेण हपवषा दे वा यज्ञमतन्रत | वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धपवः || ०६ ||
सप्तास्यासन्पररधयः पत्रः सप्त सपमधः कृताः | दे वा यद् यज्ञं तन्राना अबध्नन् पुरषं पशुं || ०७ ||
तं यज्ञं बपहम पष प्रौक्षन् पुरषं जातमग्रतः | तेन दे वा अयजन्त साध्ा ऋषयश् च ये || ०८ ||
तस्माद् यज्ञात् सवमहुतः सम्भृतम् पृषदाज्यम् | पशूगुस् तागुश्चहृे वायव्यान् आरण्यान् ग्राम्याश् च ये ||
०९ || तस्माद्यज्ञात्सवमहुत ऋचः सामापन जपज्ञरे | छन्दागुंपस जपज्ञरे तस्माद् यजुस्तस्माद् अजायत || १०
|| तस्मादश्वा अजायन्त येके चोभयादतः | गावोह जपज्ञरे तस्मात् तस्माज्जाता अजावयः || ११ || यत्पुरषं
व्यदधुः कपतधा व्यकल्पयन् | मुखं पकमस्य कौबाहू काऊरू पादा उच्येते || १२ || ब्राह्मणोऽस्य
मुखमासीद् बाहू राजन्यः कृतः | ऊरू तदस्य यद्वै श्यः पद्भ्ां शूद्रो अजायत || १३ || चन्द्मा मनसो
जातः चक्षोः सूयो अजायत | मुखापदन्द्श् चापनश् च प्राणाद्वायुर् अजायत || १४ || नाभ्या
आसीदन्तररक्षं शीर्ष्णो द्यौः समवतमत | पद्भ्ां भूपमर् पदशः श्रोत्रात् तथा लोकाम् अकल्पयन् || १५ ||
वे दाहमेतं पुरषं महान्तम् आपदत्यवणं तमसस्तु पारे | सवाम पण रूपापण पवपचत्य धीरः नामापन
कृत्वाऽपभवदन् यदास्ते || १६ || धाता पुरस्ताद्यमुदाजहार शहृः प्रपवद्वान् प्रपदशश्चतस्त्रः | तमेवं
पवद्यानमृत इह भवपत नान्यः पन्था अयनाय पवद्यते || १७ || यज्ञेन यज्ञमयजन्त दे वाः तापन धमाम पण
प्रथमान्यासन् | तेह नाकं मपहमानः सचन्त यत्र पूवे साध्ाः सण्डन्त दे वाः || १८ || ॐ श्री वेङ्कटे श्वराय
नमः | पुरषसूक्त स्नानं समपमयापम ||
------------------------------------------------------- --------------------
b. श्री सूत
पहरण्यवणां हररणीं सुवणम रजतस्रजाम् | चन्द्ां पहरण्मयी ं लक्ष्मी ं जातवेदो म आवह | १ | तां म आवह
जातवेदो लक्ष्मीमनपगापमनीम् | यस्यां पहरण्यं पवन्दे यं गामश्वं पुरषानहम् | २ | अश्वपूवां रथमध्ां
हण्डस्तनादप्रमोपदनीम् | पश्रयं दे वीमुपह्वये श्रीमाम दे वी जुषताम् | ३ | कां सोण्डस्म तां पहरण्यप्राकारामाद्रां
ज्वलन्तीं तृप्तां तपमयन्तीम् | पद्मेण्डस्थतां पद्मवणां त्वापमहोपह्वये पश्रयम् | ४ | चन्द्ां प्रभासां यशसा
ज्वलन्तीं पश्रयं लोके दे वजुष्टामुदाराम् | तां पपद्मनीमी ं शरणमहं प्रपद्येऽलक्ष्मीमे नश्यतां त्वां वृणे | ५ |
आपदत्यवणे तपसोऽपधजातो वनस्पपतस्तव वृक्षोऽथ पबल्वः | तस्य फलापन तपसानुदन्तु मायान्तरायाश्च
बाह्या अलक्ष्मीः | ६ | उपैतु मां दे वसखः कीपतमश्च मपणना सह | प्रादु भूमतोऽण्डस्म राष्टरेऽण्डस्मन् कीपतममृण्डद्धं
ददातु मे | ७ | क्षुण्डत्पपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् | अभूपतमसमृण्डद्धं च सवां पनणुमदमे गृहात् |
८ | गंधद्वारां दु राधषां पनत्यपुष्टां करीपषणीम् | ईश्वरीं सवमभूतानां त्वापमहोपह्वये पश्रयम् | ९ | मनसः
काम माकूपतं वाचः सत्यमशीमपह | पशूनां रूपमन्नस्य मपय श्रीः श्रयतां यशः | १० | कदम मेन प्रजाभूता
मपय सम्भवकदम म | पश्रयं वासय मे कुले मातरं पद्म मापलनीम् | ११ | आपः सृजन्तु पस्नग्धापन
पचलीतवसमे गृहे | पनचदे वीं मातरगुं पश्रयं वासय मे कुले | १२ | आद्रां पुष्कररणी ं पुपष्टं सुवणां
हे ममापलनीम् | सूयां पहरण्मयी ं लक्ष्मीं जातवेदो म आवह | १३ | आद्रां यः कररणी ं यपष्टं पपङ्गलां
पद्ममापलनीम् | चन्द्ां पहरण्मयी ं लक्ष्मीं जातवेदो म आवह | १४ | तां म आवह जातवेदो लक्ष्मी मन
पगापमनीम् | यस्यां पहरण्यं प्रभूतं गावोदास्योऽश्वाण्डन्रन्दे यं पुरषानहम् १५ || यः शुपचः प्रयतो भूत्वा
जु हुयादाज्यमन्रहम् | सूक्तं पंचदशचं च श्रीकामः सततं जपेत् | १६ | पद्मानने पद्म ऊरू पद्माक्षी
पद्मसम्भवे | तन्मेभजपस पद्माक्षी येन सौख्यं लभाम्यहम् | १७ | अश्वदायी गोदायी धनदायी महाधने |
धनं मे जुषतां दे पव सवमकामां श्च दे पह मे | १८ | पद्मानने पद्मपवपद्मपत्रे पद्मपप्रये पद्मदलायतापक्ष |
पवश्वपप्रये पवश्वमनोनुकूले त्वत्पादपद्मं मपय संपनधत्स्व | १९ | पुत्रपौत्रं धनं धान्यं हस्त्यश्वापदगवेरथम् |
प्रजानां भवपस माता आयुष्मन्तं करोतु मे | २० || धनमपनधमनं वायुधमनं सूयो धनं वसुः | धनपमन्द्ो
बृहस्पपतवमरणं धनमस्तु ते | २१ | वैनतेय सोमं पपब सोमं पपबतु वृत्रहा | सोमं धनस्य सोपमनो मह्यं
ददातु सोपमनः | २२ | नहृोधो न च मात्सयं न लोभो नाशुभा मपतः | भवण्डन्त कृतपुण्यानां भक्तानां
श्रीसूक्तं जपेत् | २३ | सरपसजपनलये सरोजहस्ते धवलतरां शुकगन्धमाल्यशोभे | भगवपत हररवल्रभे
मनोज्ञे पत्रभुवन भूपतकरर प्रसीद मह्यम् | २४ | पवर्ष्णुपत्नीं क्षमादे वीं माधवीं माधवपप्रयाम् | लक्ष्मीं
पप्रयसखीं दे वीं नमाम्यच्युतवल्रभाम् | २५ | महालक्ष्मी च पवद्महे पवर्ष्णुपत्नी च धीमपह | तन्नो लक्ष्मीः
प्रचोदयात् | २६ || श्रीवचम स्वमायु ष्यमारोग्य मापवधाच् छोभमानं महीयते | धान्यं धनं पशुं बहुपुत्रलाभं
शतसंवत्सरं दीघममायुः | २७ | ॐ श्री वेङ्कटे श्वराय नमः | श्री सूक्त स्नानं समपमयापम ||
------------------------------------------------------- --------------------
c. मर्ष्णु सूत
अतो दे वा अवन्तुनो यतो पवर्ष्णुर् पवचहृमे | पृपथव्याः सप्त धामपभः || इदं पवर्ष्णुर् पवचहृमे त्रेधा पनदधे
पदम् | समूढमस्य पागुंसुरे || त्रीपण पदा पवचहृमे पवर्ष्णुर् गोपा अदाभ्यः | ततो धमाम पण धारयन् ||
पवर्ष्णोः कमाम पण पश्यत यतो व्रतापन पस्पशे | इन्द्स्य युज्यः सखा || तद् पवर्ष्णोः परमं पदं सदा
पश्यण्डन्त सूरयः | पदवीव चक्षुराततम् || तद् पवप्रासो पवपन्यवो जाग्रुवां सः सपमन्धते | पवर्ष्णोर् यत् परमं
पदं || दे वश्य त्वा सपवतुः प्रसवेपश्वनोर् भाहुभ्यां पूर्ष्णो हस्ताभ्याम्अनेय्स्स्तेजसा सूयमश्च अचमसेन्द्स्यं
इण्डन्द्येनापभपशञ्चापम || बलाय पश्रयै यशसेन्नाध्ाय अम्रुतापभषेको अस्तु | शाण्डन्तः पुपष्टः तुपष्टः च अस्तु
|| ॐ श्री वेङ्कटे श्वराय नमः | महा अपभषेक स्नानं समपमयापम ||

प्रमिष्ठवपनव

ॐ नमो वेङ्कटे श्वराय || (Repeat 12 times)


तदस्तु पमत्रा वरणा तदने सम्योरश्मभ्यपमदमेस्तुशस्तम् | अशीमपह गादमुत प्रपतष्ठां नमो पदवे ब्रहते
साधनाय || ॐ पग्रहावै प्रपतष्ठासूक्तं तत् प्रपतपष्टत तमया वाचा | शं स्तव्यं तस्माद्यद्यपपदू र इव पशून्
लभते गृहानेवै || नानापजगपमशपत पग्रहापह पशूनां प्रपतष्ठा प्रपतष्ठा
ॐ श्री र्ेङ्कटे श्वरवय सवंगवय सपररर्वरवय सवयुधवय सर्न्द्रतकवय नमः | श्री र्ेङ्कटे श्वरवय सवंगं
सपररर्वरं सवयुधं सर्न्द्रतकं आर्वहयवमम || श्री पद्मवर्िी समहि श्री र्ेङ्कटे श्वरवय नमः ||
सुप्रमिष्ठमस्तु ||

र्स्त्र

ॐ िं यज्ञं बमहामष प्रौक्षन् पुरुषं जविमग्रिः | िेन दे र्व अयजन्त सवध्यव ऋषयश्च ये ||
ॐ उपैिु मवं दे र्सखः कीमिाश्च ममणनव सह | प्रवदु भूािोऽन्द्रि रवष्टरेन्द्रिन् कीमिामृन्द्रिं ददविु मे ||
तप्त काञ्चन संकाशं पीताम्बरं इदं हरे | सङ्ग्रहाण जगन्नाथ वेङ्कटे श्वराय नमोऽस्तुते ||
ॐ श्री र्ेङ्कटे श्वरवय नमः | र्स्त्रयुग्मं समपायवमम ||
------------------------------------------------------- --------------------
श्री पद्मवर्िी पूजव
कंचु की
नवरत्नापभदम धां सौवणैश्चैव तंतुपभः | पनपममतां कंचुकीं भक्त्या गृहाण परमेश्वरी || ॐ श्री पद्मावत्यै नमः |
कंचुकीं समपमयापम ||

कि सू त्र

मां गल्य तंतुमपणपभः मुक्तैश्चैव पवरापजतम् | स््ँआङ्गल्य अपभवृध्थं किसूत्रं ददापम ते ||


ॐ श्री पद्मावत्यै नमः | किसूत्रं समपमयापम ||
िवडपत्रवमण

ताडपत्रापण पदव्यापण पवपचत्रापण शुभापन च | कराभरणयुक्तापन मातस्तत्प्रपतगृह्यताम् || ॐ श्री


पद्मावत्यै नमः ताडपत्रापन समपमयापम ||
हररद्रव

हररद्रा रं पजते दे वी सुख सौभाग्य दापयनी | हररद्रां ते प्रदास्यापम गृहाण परमेश्वरर || ॐ श्री पद्मावत्यै
नमः | हररद्रा समपमयापम ||
कुङ् कुम

कुङ्कुमं कामदां पदव्यं कापमनी काम संभवम् | कुङ्कुमापचमते दे पव सौभाग्याथं प्रपतगृह्यताम् ||


ॐ श्री पद्मावत्यै नमः | कुङ्कुमं समपमयापम ||
कज्जल

सुनील भ्रमराभसं कज्जलं नेत्र मिनम् | मयादत्तपमदं भक्त्या कज्जलं प्रपतगृह्यताम् || ॐ श्री
पद्मावत्यै नमः | कज्जलं समपमयापम ||
मसं दूर

पवद् युत् कृशानु सङ्काशं जपा कुसुमसपन्नभम् | पसन्क्दूरं ते प्रदास्यापम सौभाग्यं दे पह मे पचरम् || ॐ श्री
पद्मावत्यै नमः | पसन्क्दूरं समपमयापम ||
नवनव आभरण

स्वभावा सुन्दरां पग त्वं नाना रत्न युतापन च | भूषणापन पवपचत्रापण प्रीत्यथं प्रपतगृह्यताम् || ॐ श्री
पद्मावत्यै नमः | नाना आभरणापन समपमयापम ||
नवनव पररमल द्रव्यम्

नाना सुगण्डन्धकं द्रव्यं चूणीकृत्य प्रयत्नतः | ददापम ते नमस्तुभ्यं प्रीत्यथं प्रपतगृह्यताम् || ॐ श्री पद्मावत्यै
नमः | नाना पररमल द्रव्यं समपमयापम ||

यज्ञोपर्ीिम्
ििवद्यज्ञवत्सर्ाहुिः संभृिं पृषदवज्यम् | पर्ूगंस्तवगंश्चहृे र्वयव्यवन् आरण्यवन् ग्रवम्यवश्चये ||
क्षुन्द्रत्पपवसवमलवं ज्येष्ठवमलक्ष्मी ं नवर्यवम्यहम् | अभूमिमसमृन्द्रिं च सर्वं मनणुादमे गृहवि् ||
ब्रह्मा पवर्ष्णु महे शश्च पनपममतं ब्रह्मसूत्रकम् | यज्ञोपवीतं तद्दानात् पप्रयतां कमलापपतः ||
ॐ श्री वेङ्कटे श्वराय नमः | यज्ञोपवीतं समपमयापम ||

आभरणं हस्त भूषणं

गृहाण नानाभरणापन वेङ्कटे श्वराय पनपममतापन | ललाट किोत्तम कणम हस्त पनतम्ब हस्तां गुपल
भूषणापन ||
ॐ श्री र्ेङ्कटे श्वरवय नमः | आभरणवमन समपायवमम | ॐ श्री र्ेङ्कटे श्वरवय नमः | हस्त भूषणं
समपायवमम ||

गंधम्

ििवद्यज्ञवत्सर्ाहुिः ऋचः सवमवमन जमज्ञरे | छन्दवंगमस जमज्ञरे ििवि् यजुस्तिवदजवयि ||


गन्धद्ववरवं दु रवधषवं मनत्यपुष्टवं करीमषणीम् | ईश्वरी ं सर्ाभूिवनवं त्ववममहोपह्वये मश्रयम् ||
गौरोचन चंदन दे र्दवरु कपूार कृष्णवगरु नवगरवमण | कस्तूररकव केसर मममश्रिवमन यर्ोमचिं
सत्यमयवमपािवमन | ॐ श्री र्ेङ्कटे श्वरवय नमः | गंधं समपायवमम ||
------------------------------------------------------- --------------------
नवनव पररमल द्रव्यम्
ॐ अपहरै व भोग्येः पयेपत बाहुं जाया हे पतं पररभादमानः | हस्तज्ञो पवश्वावयुनापन पवद्वान् पुमािमां सं
पररपातु पवश्वतः | ॐ श्री वेङ्कटे श्वराय नमः | नाना पररमल द्रव्यं समपमयापम ||

अक्षि

ििवदश्वव अजवयन्त ये के चो भयवदिः | गवर्ो ह जमज्ञरे ििवि् ििवज्जविव अजवर्यः |


मनसः कवममवकूमिं र्वचः सत्यमर्ीममह | पर्ूनवं रूपमिस्य ममय श्रीः श्रयिवं यर्ः ||
श्वेि िुण्डल संयुतवन् कुङ् कुमेन मर्रवमजिवन् | अक्षिवन् गृह्यिवं दे र् नवरवयण नमोऽस्तुिे |
श्री र्ेङ्कटे श्वरवय नमः | अक्षिवन् समपायवमम ||

पुष्

मवल्यवदीमन सुगन्धीमन मवल्यिवदीमन र्ैप्रभो | मयव मह्िवमन पूजवर्ं पुष्वमण प्रमिगृह्यिवम् ||


ॐ श्री र्ेङ्कटे श्वरवय नमः | पुष्वमण समपायवमम ||
तु लसी कुंदमंदार पाररजाताम्बुजैस्तथा | पञ्चपभग्रमपथता माला वैजयंपत कयते ||
ॐ श्री वेङ्कटे श्वराय नमः | वैजयंती माला समपमयापम ||
------------------------------------------------------- --------------------
नवनव अलङ्कवर
कपट सूताङ्गुली येच कुिले मुकुठं तथा | वनमालां कौस्तुभं च गृहाण पुरषोत्तम ||
श्री वेङ्कटे श्वराय नमः | नाना अलंकारान् समपमयापम ||

अर्वङ्गपूजव

ॐ श्री र्ेङ्कटे र्वय नमः | पवदौ पूजवमम || ॐ श्रीमनर्वसवय नमः | गुल्फौ पूजवमम ||
ॐ लक्ष्मीपिये नमः | जवनुनी पूजवमम || ॐ अनवमयवय नमः | जंघे पूजवमम ||
ॐ अमृिवंर्वय नमः | ऊरून् पूजवमम || ॐ जगद्वं द्यवय नमः | गुह्यं पूजवमम ||
ॐ गोमर्ंदवय नमः | जघनं पूजवमम || ॐ र्वश्विवय नमः | कमटं पूजवमम ||
ॐ प्रभर्े नमः | उदरं पूजवमम || ॐ र्ेषवमद्र मनलयवय नमः | हृदयं पूजवमम ||
ॐ दे र्वय नमः | पवश्वौ पूजवमम || ॐ केर्र्वय नमः | पृष्ठदे हं पूजवमम ||
ॐ मधुसूदनवय नमः | स्कन्धौ पूजवमम || ॐ अमृिवय नमः | बवहून् पूजवमम ||
ॐ मवधर्वय नमः | हस्तवन् पूजवमम || ॐ कृष्णवय नमः | किं पूजवमम ||
ॐ श्री हरये नमः | र्दनं पूजवमम || ॐ श्री र्ेङ्कटे र्वय नमः | नवमसकवं पूजवमम ||
ॐ श्रीमनर्वसवय नमः | श्रोत्रे पूजवमम || लक्ष्मीपिये नमः | नेत्रवमण पूजवमम ||
ॐ जगदीश्वरवय नमः | भ्रर्ौ पूजवमम || ॐ परब्रह्मणे नमः | भ्रूमध्यं पूजवमम ||
ॐ ओदा न्डमर्हृमवय नमः | ललवटं पूजवमम || ॐ परवत्परवय नमः | मर्रः पूजवमम ||
ॐ श्री र्ेङ्कटे श्वरवय नमः सर्वाङ्गवमण पूजवमम ||

अर् पुष् पूजव

ॐ र्वश्विवय नमः | करर्ीर पुष्ं समपायवमम || ॐ मधुसूदनवय नमः | जवजी पुष्ं समपायवमम |
ॐ र्ेषवमद्र मनलयवय नमः | चम्पकव पुष्ं समपायवमम ||
ॐ अमृिवय नमः | र्कुल पुष्ं समपायवमम || ॐ केर्र्वय नमः | र्िपत्र पुष्ं समपायवमम ||
ॐ पमद्ममन मप्रयवय नमः | कल्हवर पुष्ं समपायवमम ||
ॐ अच्युिवय नमः | सेर्न्द्रन्तकव पुष्ं समपायवमम || ॐ मर्ष्णर्े नमः | मन्द्रिकव पुष्ं समपायवमम
ॐ चिुर्ेदवत्मकवय नमः | इरुर्ंमिकव पुष्ं समपायवमम ||
ॐ मनत्ययौर्न रूपर्िे नमः | मगररकमणाकव पुष्ं समपायवमम ||
ॐ यवदर्ेंद्रवय नमः | आर्सी पुष्ं समपायवमम ||
ॐ सुधविनर्े नमः | पवररजवि पुष्ं समपायवमम ||
ॐ अव्ययवय नमः | पुिवग पुष्ं समपायवमम || ॐ र्ैकुिपिये नमः | कुन्द पुष्ं समपायवमम ||
ॐ मवधर्वय नमः | मवलमि पुष्ं समपायवमम || ॐ कृष्णवय नमः | केिकी पुष्ं समपायवमम ||
ॐ श्री हरये नमः | मन्दवर पुष्ं समपायवमम ||
ॐ श्री र्त्सर्क्षसे नमः | पविली पुष्ं समपायवमम ||
ॐ सर्ेर्वय नमः | अर्ोक पुष्ं समपायवमम || ॐ गोपवलवय नमः | पूग पुष्ं समपायवमम ||
ॐ पुरुषोत्तमवय नमः | दवमडमव पुष्ं समपायवमम ||
ॐ गोपीश्वरवय नमः | दे र् दवरु पुष्ं समपायवमम |
ॐ परं ज्योमिषे नमः | सुगन्ध रवज पुष्ं समपायवमम ||
ॐ धरवपिये नमः | कमल पुष्ं समपायवमम ||
श्री र्ेङ्कटे श्वर स्ववममने नमः | पुष्पूजवं समपायवमम ||

अर् पत्र पू जव

ॐ सुरपिये नमः | िुलसी पत्रं समपायवमम ||


ॐ र्ङ् खधवरकवय नमः | जवजी पत्रं समपायवमम ||
ॐ नन्दमकने नमः | चम्पकव पत्रं समपायवमम ||
ॐ र्वङ्गापवणये नमः | मबल्व पत्रं समपायवमम ||
ॐ गदवधरवय नमः | दू र्वायुग्मं समपायवमम ||
ॐ मनरुपद्रर्वय नमः | सेर्न्द्रन्तकव पत्रं समपायवमम ||
ॐ मनगुाणवय नमः | मरुग पत्रं समपायवमम ||
ॐ मनत्यिृप्तवय नमः | दर्न पत्रं समपायवमम ||
ॐ मनरवन्तकवय नमः | करर्ीर पत्रं समपायवमम ||
ॐ मनरञ्जनवय नमः | मर्ष्णु हृवन्द्रन्त पत्रं समपायवमम ||
ॐ मनरवभवसवय नमः | मवमच पत्रं समपायवमम ||
ॐ मनमालवय नमः | मन्द्रिकव पत्रं समपायवमम ||
ॐ दे र्पूमजिवय नमः | इरुर्न्द्रन्तकव पत्रं समपायवमम ||
ॐ चिुभुाजवय नमः | अपवमवगा पत्रं समपायवमम ||
ॐ चहृधरवय नमः | पवररजवि पत्रं समपायवमम ||
ॐ मत्रधवम्ने नमः | दवमडमव पत्रं समपायवमम ||
ॐ मत्रगुणवश्रयवय नमः | बदरी पत्रं समपायवमम ||
ॐ मनष्कलङ्कवय नमः | र्वमी पत्रं समपायवमम ||
ॐ परवत्परवय नमः | आम्र पत्रं समपायवमम ||
ॐ र्वन्तवय नमः | मन्दवर पत्रं समपायवमम ||
ॐ श्रीमिे नमः | र्ट पत्रं समपायवमम ||
ॐ परब्रह्मणे नमः | कमल पत्रं समपायवमम ||
ॐ जगदीश्वरवय नमः | र्ेणु पत्रं समपायवमम ||
श्री र्ेङ्कटे श्वर स्ववममने नमः | पत्रपूजवं समपायवमम ||
------------------------------------------------------- --------------------
नवम पूजव
ॐ केशवाय नमः | ॐ नारायणाय नमः | ॐ माधवाय नमः | ॐ गोपवंदाय नमः |
ॐ पवर्ष्णवे नमः | ॐ मधुसूदनाय नमः | ॐ पत्रपवहृमाय नमः | ॐ वामनाय नमः |
ॐ श्रीधराय नमः | ॐ हृषीकेशाय नमः | ॐ पद्मनाभाय नमः | ॐ दामोदराय नमः |
ॐ सङ्कषमणाय नमः | ॐ वासुदेवाय नमः | ॐ प्रद् युम्नाय नमः | ॐ अपनरद्धाय नमः |
ॐ पुरषोत्तमाय नमः | ॐ अधोक्षजाय नमः | ॐ नारपसंहाय नमः | ॐ अच्युताय नमः |
ॐ जनादम नाय नमः | ॐ उपेंद्राय नमः | ॐ हरये नमः | ॐ श्री कृर्ष्णाय नमः |
ॐ परशुरामाय नमः | ॐ रामाय नमः | ॐ बुद्धाय नमः | ॐ कण्डिने नमः |
ॐ श्री वेङ्कटे श्वराय नमः | नाम पूजां समपमयापम ||
------------------------------------------------------- --------------------
पद्मवर्िी नवम पूजव
ॐ महालक्ष्म्यै नमः | ॐ कमलायै नमः | ॐ पद्मासंयै नमः | ॐ सोमायै नमः |
ॐ चण्डिकायै नमः | ॐ अनघायै नमः | ॐ रमायै नमः | ॐ पीताम्बरधाररण्यै नमः |
ॐ पदव्यगन्धानुलेपनायै नमः | ॐ सुरूपायै नमः |
ॐ रत्नदीप्तायै नमः | ॐ वां पछताथम प्रदापयन्यै नमः |
ॐ इं पदरायै नमः | ॐ नारायणायै नमः | ॐ कंबु ग्रीवायै नमः | ॐ हररपप्रयायै नमः |
ॐ शुभदायै नमः | ॐ लोकमात्रे नमः | ॐ दै त्यदपाम पहाररण्यै नमः | ॐ सुरासुरपूपजतायै नमः |
श्री वेङ्कटे श्वर स्वापमने नमः | पद्मावती नाम पूजां समपमयापम ||
------------------------------------------------------- --------------------
आर्रण पूजव
१ प्रर्मवर्रण पूजव
ॐ नारायणाय नमः | ॐ नराय नमः | ॐ अच्युताय नमः | ॐ आपदमध्ां त शून्याय नमः |
ॐ पवर्ष्णवे नमः | ॐ हरये नमः | ॐ सृपष्टण्डस्थपत संहारकाय नमः | ॐ दामोदराय नमः |
श्री वेङ्कटे श्वर स्वापमने नमः | प्रथमावरण पूजां समपमयापम ||
२ मद्विीयवर्रण पूजव
ॐ ऋग्वेदाय नमः | ॐ यजुवेदाय नमः | ॐ सामवेदाय नमः | ॐ अथवमण वेदाय नमः |
ॐ वपि मिलाय नमः | ॐ सूयम मिलाय नमः | ॐ सोम मिलाय नमः |
श्री वे ङ्कटे श्वर स्वापमने नमः | पद्वतीयावरण पूजां समपमयापम ||
३ िृिीयवर्रण पूजव
ॐ केशवाय नमः | ॐ नारायणाय नमः | ॐ माधवाय नमः | ॐ गोपवंदाय नमः |
ॐ पवर्ष्णवे नमः | ॐ मधुसूदनाय नमः | ॐ पत्रपवहृमाय नमः | ॐ वामनाय नमः |
ॐ श्रीधराय नमः | ॐ हृषीकेशाय नमः | ॐ पद्मनाभाय नमः | ॐ दामोदराय नमः |
ॐ सङ्कषमणाय नमः | ॐ वासुदेवाय नमः | ॐ प्रद् युम्नाय नमः | ॐ अपनरद्धाय नमः |
ॐ पुरषोत्तमाय नमः | ॐ अधोक्षजाय नमः | ॐ नारपसंहाय नमः | ॐ अच्युताय नमः |
ॐ जनादम नाय नमः | ॐ उपेंद्राय नमः | ॐ हरये नमः | ॐ श्री कृर्ष्णाय नमः |
श्री वेङ्कटे श्वर स्वापमने नमः | तृतीयावरण पूजां समपमयापम ||
४ चिुर्वार्रण पूजव
ॐ सूयाम य नमः | ॐ सोमाय नमः | ॐ अंगारकाय नमः | ॐ बुधाय नमः |
ॐ बृहस्पतये नमः | ॐ शुहृाय नमः | ॐ शनैश्चराय नमः | ॐ राहवे नमः |
ॐ केतवे नमः | श्री वेङ्कटे श्वर स्वापमने नमः | चतुथाम वरण पूजां समपमयापम ||
५ पञ्चमवर्रण पूजव
ॐ इं द्राय नमः | ॐ अनये नमः | ॐ यमाय नमः | ॐ नैऋतये नमः |
ॐ वरणाय नमः | ॐ वायव्ये नमः | ॐ कुबेराय नमः | ॐ ईशानाय नमः |
श्री वेङ्कटे श्वर स्वापमने नमः | पञ्चमावरण पूजां समपमयापम ||
६ षष्ठवर्रण पूजव
ॐ मेषाय नमः | ॐ वृषभाय नमः | ॐ पमथुनाय नमः | ॐ कटकाय नमः |
ॐ पसंहाय नमः | ॐ कन्यायै नमः | ॐ तुलायै नमः | ॐ वृपश्चकाय नमः |
ॐ धनुषे नमः | ॐ मकराय नमः | ॐ कुंभाय नमः | ॐ मीनाय नमः |
श्री वेङ्कटे श्वर स्वापमने नमः | षष्ठावरण पूजां समपमयापम ||
७ सप्तमवर्रण पूजव
ॐ ब्राह्म्यै नमः | ॐ माहे श्वयै नमः | ॐ क््ँआयै नमः | ॐ वैर्ष्णव्यै नमः |
ॐ वाराह्यै नमः | ॐ नारपसंहायै नमः | ॐ चामुिायै नमः | ॐ इं द्राण्यै नमः |
श्री वेङ्कटे श्वर स्वापमने नमः | सप्तमावरण पूजां समपमयापम ||
८ अष्टमवर्रण पूजव
ॐ मत्स्याय नमः | ॐ कूमाम य नमः | ॐ वराहाय नमः | ॐ नारपसंहाय नमः |
ॐ वामनाय नमः | ॐ परशुरामाय नमः | ॐ रामाय नमः | ॐ कृर्ष्णाय नमः |
ॐ बुद्धाय नमः | ॐ कण्डिने नमः | श्री वेङ्कटे श्वर स्वापमने नमः | अष्टमावरण पूजां समपमयापम

अष्टोत्तरर्िनवम पूजव

ॐ र्वन्तवकवरं भुजगर्यनं पद्मनवभं सुरेर्ं मर्श्ववधवरं गगनसदृर्ं मेघर्णं र्ुभवंगम् |


लक्ष्मी कवन्तं कमलनयनं योमगहृद्ध्यवनगम्यं र्न्दे मर्ष्णुं भर्भयहरं सर्ालोकैकनवर्म् ||
कल्यवणवद् भुि गवत्रवय कवममिवर्ा प्रदवमयने | श्रीमद् र्ेङ्कटनवर्वय श्रीमनर्वसवय मङ्गलम् ||

DEVANAGARI TELGU TAMIL


ॐश्रीवेङ्कटे शायनमः ఓంశ్ర ీవేఙ్క టేశాయనమః ஓ஫் ஶ்ரீவே஫் கவ஝ஶ஻஬ன஫ஃ

ॐश्री पनवासायनमः ఓంశ్రనివాసాయనమః


ీ ஓ஫் ஶ்ரீன஼ே஻ஸ஻஬ன஫ஃ

ॐलण्डक्ष्म पतयेनमः ఓంలక్ష్మి పతయేనమః ஓ஫் ல஺்ப௃படவ஬ன஫ஃ

ॐअनामयाय नमः |
ॐअनानुयायनमः ఓంఄనానుయాయనమః ஓ஫் அன஻னு஬஻஬ன஫ஃ

ॐअमृतां शनेनमः ఓంఄమృతంశనేనమః ஓ஫் அ஫் றுட஻஫் ஶவனன஫ஃ

ॐमाधवायनमः ఓంమాధవాయనమః ஓ஫் ஫஻டே஻஬ன஫ஃ

ॐकृर्ष्णायनमः ఓంకృష్ణాయనమః ஓ஫் க்றுஷ்ஞ஻஬ன஫ஃ

ॐश्रीहरयेनमः ఓంశ్రహరయేనమః
ీ ஓ஫் ஶ்ரீஹ஭வ஬ன஫ஃ

ॐज्ञान पञ्जरायनमः ఓంఙ్ఞానపఞ్జరాయనమః ஓ஫் ஛் ஜ஻னப஫் ஛஭஻஬ன஫ஃ

ॐश्रीवत्स वक्षसेनमः 10 ఓంశ్రవతష


ీ వక్షసేనమః ஓ஫் ஶ்ரீேட்ஸே஺வஸன஫ஃ

ॐजगद्वन्क्द्यायनमः ఓంజగద్వ నాయా యనమః ஓ஫் ஛கட்ே஫் ட்஬஻஬ன஫ஃ

ॐगोपवन्दायनमः ఓంగోవినాయయనమః ஓ஫் வக஻வி஫் ட஻஬ன஫ஃ

ॐशाश्वतायनमः ఓంశాశవ తయనమః ஓ஫் ஶ஻ஶ்ேட஻஬ன஫ஃ

ॐप्रभवेनमः ఓంప్పభవేనమః ஓ஫் ப்஭பவேன஫ஃ

ॐशेशापद्र पनलायायनमः ఓంశేశాద్రినిలాయాయనమః ஓ஫் வஶஶ஻ட்஭஼ன஼ல஻஬஻஬ன஫ஃ

ॐदे वायनमः ఓందేవాయనమః ஓ஫் வடே஻஬ன஫ஃ

ॐकेशवायनमः ఓంకేశవాయనమః ஓ஫் வகஶே஻஬ன஫ஃ

ॐमधुसूदनायनमः ఓంమధుసూద్నాయనమః ஓ஫் ஫துஸூடன஻஬ன஫ஃ

ॐअमृतायनमः ఓంఄమృతయనమః ஓ஫் அ஫் றுட஻஬ன஫ஃ


ॐपवर्ष्णवेनमः 20 ఓంవిష్వే
ా నమః ஓ஫் விஷ்ஞவேன஫ஃ

ॐअच्युतायनमः ఓంఄచ్యా తయనమః ஓ஫் அச்யுட஻஬ன஫ஃ

ॐपपद्मनी पप्रयायनमः ఓంపద్మి నీప్రియాయనమః ஓ஫் பட்ப௃ன஽ப்஭஼஬஻஬ன஫ஃ

ॐसवेशायनमः ఓంసర్వవ శాయనమః ஓ஫் ஸ஭்வேஶ஻஬ன஫ஃ

ॐगोपालायनमः ఓంగోపాలాయనమః ஓ஫் வக஻ப஻ல஻஬ன஫ஃ

ॐपुरषोत्तमायनमः ఓంపురుషోతతమాయనమః ஓ஫் புருவஷ஻ட்ட஫஻஬ன஫ஃ

ॐगोपीश्वरायनमः ఓంగోపీశవ రాయనమః ஓ஫் வக஻பீஶ்ே஭஻஬ன஫ஃ

ॐपरञ्ज्ज्योपतषेनमः ఓంపరఞ్జ్జా తిషేనమః ஓ஫் ப஭஫் ஛் வ஬஻திவஷன஫ஃ

ॐ वैकुि पतये नमः |


ॐअव्ययायनमः ఓంఄవా యాయనమః ஓ஫் அே் ஬஬஻஬ன஫ஃ

ॐसुधा तनवेनमः 30 ఓంసుధాతనవేనమః ஓ஫் ஸுட஻டனவேன஫ஃ

ॐयाद वेन्द्ायनमः ఓంయాద్వేన్ద్నాయయనమః ஓ஫் ஬஻டவே஫் ட்஭஻஬ன஫ஃ

ॐपनत्य यौवन रूप वते नमः ఓంనితా యౌవనరూపవతేనమః ஓ஫் ன஼ட்஬ய஬ௌேனரூபேவடன஫ஃ

ॐपनरञ्जनायनमः ఓంనిరఞ్జనాయనమః ஓ஫் ன஼஭஫் ஛ன஻஬ன஫ஃ

ॐपवराभासायनमः ఓంవిరాభాసాయనమః ஓ஫் வி஭஻ப஻ஸ஻஬ன஫ஃ

ॐपनत्यतृप्त्त्तायनमः ఓంనితా తృపాతాయనమః ஓ஫் ன஼ட்஬ட்றுப்ட்ட஻஬ன஫ஃ

ॐधरापतयेनमः ఓంధరాపతయేనమః ஓ஫் ட஭஻படவ஬ன஫ஃ

ॐसुरपतयेनमः ఓంసురపతయేనమః ஓ஫் ஸு஭படவ஬ன஫ஃ

ॐपनममलायनमः ఓంనిరి లాయనమః ஓ஫் ன஼஭்஫ல஻஬ன஫ஃ

ॐदे व पूपजतायनमः ఓందేవపూజితయనమః ஓ஫் வடேபூஜிட஻஬ன஫ஃ

ॐचतुभुमजायनमः 40 ఓంచతురుు జాయనమః ஓ஫் சது஭்பு஛஻஬ன஫ஃ

ॐचहृ धरायनमः ఓంచప్కధరాయనమః ஓ஫் சக்஭ட஭஻஬ன஫ஃ

ॐचतुवेदात्म काय नमः ఓంచతుర్వవ దాతి కాయనమః ஓ஫் சது஭்வேட஻ட்஫க஻஬ன஫ஃ

ॐपत्रधाम्नेनमः ఓంత్రిధామ్నే నమః ஓ஫் ட்஭஼ட஻஫் வனன஫ஃ

ॐपत्रगुणा श्रयायनमः ఓంత్రిగుణాప్శయాయనమః ஓ஫் ட்஭஼குஞ஻ஶ்஭஬஻஬ன஫ஃ

ॐपनपवमकल्पायनमः ఓంనిివ కలాా యనమః ஓ஫் ன஼஭்விகல் ப஻஬ன஫ஃ


ॐपनष्कलङ्कायनमः ఓంనిష్క ళఙ్ఞక యనమః ஓ஫் ன஼ஷ்கள஫் க஻஬ன஫ஃ

ॐपनरान्तकायनमः ఓంనిరానతకాయనమః ஓ஫் ன஼஭஻஫் டக஻஬ன஫ஃ

ॐआतमलोक अभय ఓంఅర తలోకాభయప్పదాయనమః ஓ஫் ஆ஭்டவல஻க஻ப஬ப்஭ட஻஬ன஫ஃ


प्रदायनमः
ॐपनरप्रदवायनमः ఓంనిరుప్పద్వాయనమః ஓ஫் ன஼ருப் ஭டே஻஬ன஫ஃ

ॐपनराभासाय नमः |
ॐ तारे ज्याय नमः
ॐ परात्पराय नमः |
ॐ पापज्ञाय नमः |
ॐ यज्ञरूपाय नमः |
ॐ पनगुमणायनमः 50 ఓంనిరు఺ణాయనమః ஓ஫் ன஼஭்குஞ஻஬ன஫ஃ

ॐगदाधरायनमः ఓంగదాధరాయనమః ஓ஫் கட஻ட஭஻஬ன஫ஃ

ॐशाञ्ज्ङमपाणयेनमः ఓంశార ాఙపాణయేనమః ஓ஫் ஶ஻஭்ஜ் ஙப஻ஞவ஬ன஫ஃ

ॐ नन्दपकनी नमः ఓంననకి


య నీనమః ஓ஫் ன஫் டகின஽ன஫ஃ

ॐशङ्खदारकायनमः ఓంశఙ్దా
హ రకాయనమః ஓ஫் ஶ஫் கட஻஭க஻஬ன஫ஃ

ॐअनेकमूतमयेनमः ఓంఄనేకమూర తయేనమః ஓ஫் அவனகமூ஭்டவ஬ன஫ஃ

ॐअव्यक्तायनमः ఓంఄవా కాత యనమః ஓ஫் அே் ஬க்ட஻஬ன஫ஃ

ॐकठीहस्तायनमः ఓంకటిహసాతయనమః ஓ஫் கடிஹஸ்ட஻஬ன஫ஃ

ॐगणसरलासन्मध् कस्तूरर पतलकोज्वलाय नमः |


ॐवरप्रदायनमः ఓంవరప్పదాయనమః ஓ஫் ே஭ப்஭ட஻஬ன஫ஃ

ॐअनेकात्मनेनमः ఓంఄనేకాతి నేనమః ஓ஫் அவனக஻ட்஫வனன஫ஃ

ॐदीनबन्धवेनमः 60 ఓందీనబన ధవేనమః ஓ஫் தீனப஫் டவேன஫ஃ

ॐजगद्व्यापपनेनमः ఓంజగదావ ా పినేనమః ஓ஫் ஛கட்ே்஬஻பிவனன஫ஃ

ॐआकाश राज वरदाय नमः ఓంఅకాశరాజవరదాయనమః ஓ஫் ஆக஻ஶ஭஻஛ே஭ட஻஬ன஫ஃ

ॐयोपग हृत्पद् शमण्डन्दराय ఓంయోగిహృతా ద్శ మనిరా


య యన ஓ஫் வ஬஻கிஹ்றுட்பட்ஶ஫஫் தி஭஻஬ன஫ஃ
नमः మః

ॐदामोदरायनमः ఓందామోద్రాయనమః ஓ஫் ட஻வ஫஻ட஭஻஬ன஫ஃ


ॐजगत्पालायनमः ఓంజగతా లాయనమః ஓ஫் ஛கட்ப஻ல஻஬ன஫ஃ

ॐपापघ्नायनमः ఓంపాపఘ్నే యనమః ஓ஫் ப஻பக்ன஻஬ன஫ஃ

ॐभक्तवत्सलायनमः ఓంభక తవతష లాయనమః ஓ஫் பக்டேட்ஸல஻஬ன஫ஃ

ॐपत्रपवहृमायनमः ఓంత్రివిప్కమాయనమః ஓ஫் ட்஭஼விக்஭஫஻஬ன஫ஃ

ॐपशंशुमारायनमः ఓంశంశుమారాయనమః ஓ஫் ஶ஼஫் ஶு஫஻஭஻஬ன஫ஃ

ॐजटा मकुट शोपभतायनमः ఓంజటామకుటశోభితయనమః ஓ஫் ஛஝஻஫கு஝வஶ஻பிட஻஬ன஫ஃ70

ॐशङ्खमद्योल्रसन्मञ्ज्जुपक ఓంశఙ్మహ ద్యా లస


ల ని ఞ్జజకిఙ్కక ణాా ஓ஫் ஶ஫் க஫ட்வ஬஻ல் லஸன்஫஫் ஛ுகி஫் கிஞ்
पङ्कण्याढ्यनमः ఢ్ా నమః ஬஻஝்஬ன஫ஃ

ॐशङ्ख मद्योल्र सन्मञ्ज्जुल पकण्डिणाड्य करन्डकाय नमः


ॐकारिकायनमः ఓంకారుణకా
డ యనమః ஓ஫் க஻ரு஫் ஝க஻஬ன஫ஃ

ॐनीलमोघश्यामतनवेनमः ఓంనీలమోఘశాా మతనవేనమః ஓ஫் ன஽லவ஫஻கஶ்஬஻஫டனவேன஫ஃ

ॐपबल्वपत्थ्राचमनपप्रयायनमः ఓంబిలవ పన్ద్తతరచ నప్రియాయన ஓ஫் பில் ேபட்ட்஭஻஭்சனப்஭஼஬஻஬ன஫ஃ


మః

ॐजगित्रेनमः ఓంజగతక న్ద్ర్వ తనమః ஓ஫் ஛கட்க஭்ட்வ஭ன஫ஃ

ॐजगत्सापक्षणेनमः ఓంజగతష క్ష్మణేనమః ஓ஫் ஛கட்ஸ஻க்ஷிவஞன஫ஃ

ॐजगत्पतयेनमः ఓంజగతా తయేనమః ஓ஫் ஛கட்படவ஬ன஫ஃ

ॐ पचण्डन्तताथमप्रदाय नमः ఓంచినితతర ధప్పదాయకాయనమః ஓ஫் சி஫் திட஻஭்டப் ஭ட஻஬க஻஬ன஫ஃ

ॐपजर्ष्णवेनमः 80 ఓంజిష్వే
ా నమః ஓ஫் ஜிஷ்ஞவேன஫ஃ

ॐदाशाहाम यनमः ఓందాశారాసయనమః ஓ஫் ட஻ஶ஻஭்ஹ஻஬ன஫ஃ

ॐदशरूपवतेनमः ఓంద్శరూపవతేనమః ஓ஫் டஶரூபேவடன஫ஃ

ॐदे वकीनन्दनायनमः ఓందేవకీనననా


య యనమః ஓ஫் வடேகீன஫் டன஻஬ன஫ஃ

ॐशौरयेनमः ఓంశౌరయేనమః ஓ஫் யஶௌ஭வ஬ன஫ஃ

ॐहयरीवायनमः ఓంహయరీవాయనమః ஓ஫் ஹ஬஭஽ே஻஬ன஫ஃ

ॐहयग्रीवाय नमः | ?
ॐजनाधमनायनमः ఓంజనార ధనాయనమః ஓ஫் ஛ன஻஭்டன஻஬ன஫ஃ

ॐकन्याश्रवणाय नमः |
ॐकन्याश्रणतारे ज्यायनमः ఓంకనాా ప్శణతర్వజాా యనమః ஓ஫் கன்஬஻ஶ்஭ஞட஻வ஭஛் ஬஻஬ன஫ஃ
ॐपीताम्बरधरायनमः ఓంపీతమబ రధరాయనమః ஓ஫் பீட஻஫் ப஭ட஭஻஬ன஫ஃ

ॐअनघायनमः ఓంఄనఘ్నయనమః ஓ஫் அனக஻஬ன஫ஃ

ॐवनमापलनेनमः 90 ఓంవనమాలినేనమః ஓ஫் ேன஫஻லிவனன஫ஃ

ॐपद्मनाभायनमः ఓంపద్ి నాభాయనమః ஓ஫் பட்஫ன஻ப஻஬ன஫ஃ

ॐमृगयासक्तमानसायनमः ఓంమృగయాసక తమానసాయనమః ஓ஫் ஫் றுக஬஻ஸக்ட஫஻னஸ஻஬ன஫ஃ

ॐअश्वरूढायनमः ఓంఄశవ రూఢాయనమః ஓ஫் அஶ்ேரூ஝஻஬ன஫ஃ

ॐखड् गधाररणेनमः ఓంఖడ్ధా


఺ ిణేనమః ஓ஫் க஝்கட஻஭஼வஞன஫ஃ

ॐधनाजमनसमुत्सुकायनमः ఓంధనార జనసముతుష కాయనమః ஓ஫் டன஻஭்஛னஸமுட்ஸுக஻஬ன஫ஃ

ॐघनतारल सन्मध् कस्तूरी ఓంఘనతరలసని ధా కసూతరీతి ஓ஫் கனட஻஭லஸன்஫ட்஬கஸ்தூ஭஽திலவக஻஛்


पतलकोज्ज्वलायनमः లకోజవ జ లాయనమః ஛் ேல஻஬ன஫ஃ

ॐसण्डच्चतानन्दरूपायनमः ఓంసచిచ తననరూ


య పాయనమః ஓ஫் ஸச்சிட஻ன஫் டரூப஻஬ன஫ஃ

ॐजगन्मङ्गलदायकायनमः ఓంజగని ఙ్ళ


఺ దాయకాయనమః ஓ஫் ஛கன்஫஫் களட஻஬க஻஬ன஫ஃ

ॐयज्ञभोहृेनमः ఓంయఙ్భో
ా క్రర్వనమః ஓ஫் ஬஛் ஜவப஻க்வ஭ன஫ஃ

ॐपचन्मयायनमः 100 ఓంచిని యాయనమః ஓ஫் சின்஫஬஻஬ன஫ஃ

ॐ परमेश्वरायनमः ఓంపరమ్నశవ రాయనమః ஓ஫் ப஭வ஫ஶ்ே஭஻஬ன஫ஃ

ॐ परमाथमप्रदायकाय नमः ఓంపరమార ధప్పదాయకాయనమః ஓ஫் ப஭஫஻஭்டப்஭ட஻஬க஻஬ன஫ஃ

ॐशान्तायनमः ఓంశానాతయనమః ஓ஫் ஶ஻஫் ட஻஬ன஫ஃ

ॐश्रीमतेनमः ఓంశ్రమతేనమః
ీ ஓ஫் ஶ்ரீ஫வடன஫ஃ

ॐदोदम िपवहृमायनमः ఓంద్యరణ


య వి
డ ప్కమాయనమః ஓ஫் வட஻஭்ட஫் ஝விக்஭஫஻஬ன஫ஃ

ॐपरब्रह्मणेनमः ఓంపరప్బహి ణేనమః ஓ஫் ப஭ப் ஭ஹ்஫வஞன஫ஃ

ॐश्रीपवभवेनमः ఓంశ్రవిభవేనమః
ీ ஓ஫் ஶ்ரீவிபவேன஫ஃ

ॐजगदीश्वरायनमः 108 ఓంజగదీశవ రాయనమః ஓ஫் ஛கதீஶ்ே஭஻஬ன஫ஃ

ॐआपलवेलुमङ्गासपहतवेङ्कटे ఓంఅలివేలుమఙ్ఞ఺సహితవేఙ్క టే ஓ஫் ஆலிவேலு஫஫் க஻ஸஹிடவே஫் கவ஝ஶ்ே


श्वरायनमः శవ రాయనమః ஭஻஬ன஫ஃ
THOSE WHO HAVE TIME MIGHT ALSO DO VISHNU SAHASRA NAAMA POOJA.

Since Vishnu sahasranaamaavali is very common, the same is not included here
PART 3: UTHTHARA POOJAS:
ALL IN ONE simple UTHTHRA POOJA (if short of time,)
श्री वे ङ्कटे श्वराय नमः | धूपं आिापयापम | श्री वेङ्कटे श्वराय नमः | दीपं दशमयापम |

श्री वे ङ्कटे श्वराय नमः | – धूपदीपान्रिं आचमनीयमाचमनीयिं समपषयावम

ॐ भूभुषविः॒स्सुविः॑ः तत्सवविः॒तुवषरे᳚ण्िंिः॒ भगग िः॑ देिः॒ वस्यिः॑ धीमवह वधयोिः॒ यो नःिः॑ प्रचोिः॒दया᳚त् ॥ दे व सपवतः प्रसुव ।

सिः॒त्यिं ििः॒तेनिः॒ पररिः॑ विञ्चािः॒वम ॥ अिः॒मृतोिः॒


िः॒ पिः॒स्तरिः॑ णमवस ॥ ॐ प्रािः॒णायिः॒ वाहा᳚ । ॐ अिः॒पािः॒नायिः॒ वाहा᳚ । ॐ
व्यािः॒नायिः॒ वाहा᳚ । ॐ उिः॒ दािः॒नायिः॒ वाहा᳚ । ॐ सिः॒मािः॒नायिः॒ वाहा᳚ । ॐ र्ब्ह्मिः॑ णे वािः॒हा ॥

शाल्यन्निं पायसिं क्षीरिं लड् ढुकान् मोदकानवप फलापन च। पनवेद्यं संगृहानेश पनत्य तृप्त नमोस्तुते

श्री वे ङ्कटे श्वराय नमः | महा नैवेद्यिं पनवेदयापम श्री वेङ्कटे श्वराय नमः | वदव्यमङ्गलनीराजनिं दशष यावम ।

श्री वे ङ्कटे श्वराय नमः | ताम्बूलं समपमयापम | श्री वेङ्कटे श्वराय नमः | फलं समपमयापम |

श्री वे ङ्कटे श्वराय नमः | दपक्षणां समपमयापम | श्री वेङ्कटे श्वराय नमः | आपतमक्यं समपमयापम |

ॐ भूभुमवस्वः श्री वेङ्कटे श्वराय नमः | मन्त्रपुष्पं समपमयापम | ॐ भूभुमवस्वः श्री वेङ्कटे श्वराय नमः |

स्वनमपुष्पं समपमयापम | यावन कावन च पापावन जन्मा्र कृतावन च ।तावन तावन ववनयन् प्रदवक्षणे

पदे पदे ॥ प्रदवक्षण वियिं दे व प्रयत्नेन मया कृतम् । ते न पापावण सवाष वण ववनाशाय नमोऽस्तुते ॥

श्री वे ङ्कटे श्वराय नमः | प्रदपक्षणा नमस्कारान् समपमयापम |

श्री वे ङ्कटे श्वराय नमः | प्रसन्नार्घ्यं समपषयावम | ॐ भूभुमवस्वः श्री वेङ्कटे श्वराय नमः | छत्रं समपमयापम |

श्री वे ङ्कटे श्वराय नमः | चामरं समपमयापम | श्री वेङ्कटे श्वराय नमः | गीतं समपमयापम |

श्री वे ङ्कटे श्वराय नमः | नृत्यं समपमयापम | श्री वेङ्कटे श्वराय नमः | वाद्यं समपमयापम |

श्री वे ङ्कटे श्वराय नमः | दपमणं समपमयापम | श्री वेङ्कटे श्वराय नमः | व्यञ्जनं समपमयापम |

श्री वे ङ्कटे श्वराय नमः | | आन्दोलणं समपमयापम | श्री वेङ्कटे श्वराय नमः | सवम राजोपचारान्

समपमयापम || --------------------- --------------------------------------------------


DETAILED UTHTHARA POOJA (manthras in this colour manadatory)

धूपम् DhUpam (Incense sticks or sambrani in charcoal pieces) Usually

यत्पुरुिः॑ििंिः॒ व्यिः॑दधुः । किः॒वतिः॒ धा व्यिः॑कल्पयन् । मुखिंिः॒ वकमिः॑स्यिः॒ कौ बािः॒रॆ । कावूरू


िः॒ पादािः॑ वुच्येते।
आपः सृज्ु वस्नग्धावन वचक्लीत वस मे गृहे । वन च दे वीिं मातरिं वश्रयिं वासय मे कुले ॥
ॐ धूरिः॑वसिः॒ धूवषिः॒ धूवष्िं
िः॑ िः॒ धूवषिः॒तिं यो᳚ऽस्मान् धूवषवतिः॒
िः॑ तिं धू ᳚वषिः॒यिं विः॒यिं धूवाष मिः॒िः॑ स्त्विं
देिः॒ वानािः॑ मवसिः॒। सवस्निः॑ तमिंिः॒ पवप्रिः॑तमिंिः॒ जु ष्टिः॑तमिंिः॒ ववनिः॑ तमिं देिः॒ वरॆतिः॑ मिः॒मरॄिः॑ तमवस हवविः॒धाष निंिः॒
दृ गंꣳहिः॑ विः॒ माह्वा᳚वमषिः॒िस्यिः॑ िािः॒ चक्षुिः॑िािः॒ प्रेक्षेिः॒ माभेमाष सिंवविः॑क्ािः॒ मा िािः॑ वहꣳवसिम् ॥
दशाङ्गिं गुग्गुलूपेतिं सुगन्धिं च मनोहरिं ।

चान्दनागरकस्तूरी चन्द् गुग्गुलुसंयुतं । धूपं गृहाण वरद धूत पाप नमोस्तुते ।

र्नस्पत्युद्भर्ो मदव्यो गन्धवढ्यो गन्धर्ुत्तमः | र्ेङ्कटे श्वरवय ममहपवलो धूपोयं प्रमिगृह्यिवम् ||


ॐ श्री र्ेङ्कटे श्वरवय नमः | धूपमवघ्रवपयवमम। धूपवनन्त्ं आचममनयम् समपायवमम। पुष्ैमह
पूजयवमम ॥
--------------------- ----------------------------------------------------

पञ्च हवरमि दीपं Pancha hArathy dEpam(we can show deepam with 5 wicks)
ॐ। पञ्चिः॑ रॆतो हिः॒वै नामैिः॒िः । तिं वा एिः॒तिं पञ्चिः॑ रॆतिः॒ ꣳ स्म्िः॑' । पञ्चिः॑होिः॒तेत्याचिः॑क्षते परोिः॒क्षेण
िः॑ । पिः॒रोक्षिः॑वप्रया
इविः॒ वह देिः॒ वाः ॥ श्री वेङ्कटे श्वराय नमः | नमः पञ्च हारपत दीपं दशमयापम दीपानन्त्रं आचमपनयम्
समपमयापम पुष्पैपह पूजयापम ॥
--------------------- ----------------------------------------------------

गवयत्री दीपं GAyathri dEpam (we can show kumba harathy or Eka harathy or plate harathy)
गािः॒यिः॒िो वै पणषिः॒ ः । गायिाः िः॒ पशवः । तस्मािः॒त् िीवणिः॑ िीवणिः॑ । पणषिः॒ स्य पलािः॒शावनिः॑ । वििः॒पदािः॑ गायिः॒िी ॥ ॐ श्री
वे ङ्कटे श्वराय नमः | गायत्री दीपं दशमयापम दीपानन्त्रं आचमपनयम् समपमयापम पुष्पैपह पूजयापम ॥

एक हवरमि दीपं (Some manthras manadatory) Eka hArathy dEpam (simple deepam with 1 wick)
र्ब्ािः॒ह्मिः॒णो᳚ऽस्यिः॒ मुखिः॑मासीत् । बािः॒रॆ रािः॑ जिः॒यिः॑ ः कृिः॒तः । ऊिः॒रू तदिः॑ स्यिः॒ यवै यिः॑ः । पिः॒द्भ्याꣳ शू द्रो
िः॒ अिः॑जायत।
आद्रां यः कररणीिं यवष्टिं सुवणां हे ममावलनीम् ।सूयां वहरण्मयीिं लक्ष्मीिं जातवेदो म आवह॥
उद्दी᳚प्यव जातवेदोऽपिः॒घ्नवन्नरृिः॑ वतिंिः॒ ममिः॑ । पिः॒शूꣳश्िः॒ मह्यिः॒माविः॑हिः॒ जीविः॑निं चिः॒ वदशोिः॑ वदश । मािः॑ नो
वहꣳसीज्जातवेदोिः॒ गामश्विंिः॒ पुरुिः॑ििंिः॒ जगिः॑त् । अवबिः॑भ्रिः॒दििः॒ आगिः॑वह वश्रिः॒या मािः॒ पररिः॑ पातय ॥
साज्यं पत्रवपतम संयुक्तं वपिना योपजतुं मया | गृहाण मङ्गलं दीपं त्रैलोक्य पतपमरापहम् ||
भक्त्या दीपं प्रयश्चापम दे वाय परमात्मने | त्रापह मां नरकात् घोरात् दीपं ज्योपतर् नमोस्तुते ||

साज्यं पत्रवपतम संयुक्तं वपिना योपजतुं मया | गृहाण मङ्गलं दीपं त्रैलोक्य पतपमरापहम् || भक्त्या दीपं

प्रयश्चापम दे वाय परमात्मने | त्रापह मां नरकात् घोरात् दीपं ज्योपतर् नमोस्तुते ||
दीपं गृहवण दे र्ेर्र्मिात्रय समन्द्रन्रिम् अन्धकवरे नमस्तुब्यं अज्ञवनं मर्मनर्िाय । ॐ श्री
र्ेङ्कटे श्वरवय नमः | नमः एक हवरमि दीपं दर्ायवमम दीपवनन्त्ं आचममनयम् समपायवमम पुष्ैमह
पूजयवमम ॥
--------------------- ----------------------------------------------------

नक्षत्र हवरमि दीपं (अलङ्कार दीपं ) Nakshatra hArathy dEpam (this is 3 or 5 tier or 7 tier alankara

deepam)

ॐ सिः॒हस्रिः॑शीिाष िः॒ पुरुिः॑िः । सिः॒हिः॒स्रािः॒क्षः सिः॒हस्रिः॑पात् ।स भूवमिं िः॑ वविः॒श्वतोिः॑ वृिा


िः॒ । अत्यिः॑वतष्ठद्दशाङ्गुलम्
िः॒
ॐ ॥ वहरण्वणां हररणीिं सुवणष रजतस्रजाम् ।चन्द्रािं वहरण्मयीिं लक्ष्मीिं जातवेदो म आवह ॥
भूररत्यिः॒िौ प्रवतिः॑ वतष्ठवत । भुविः॒ इवतिः॑ वािः॒यौ । सुविः॒ररत्यािः॑ वदिः॒ त्ये । महिः॒ इवतिः॒ र्ब्ह्मिः॑ वण । आिः॒ प्नोवतिः॒ वारािः॑ ज्म् ।
आिः॒ प्नोवतिः॒ मनसिः॒स्पवतिः॑ 'म् । वाक्पिः॑वतिः॒ श्क्षुिः॑ष्पवतः । श्रोििः॑पवत - ववषिः॒ज्ञानिः॑पवतः । एिः॒तत्ततोिः॑ भववत । आिः॒ कािः॒श -
शिः॑ रीरिं िः॒ र्ब्ह्मिः॑ । सिः॒त्यात्मिः॑ -प्रािः॒णारामिंिः॒ मनिः॑ आनन्दम्। शान्िः॑ समृद्ध -मिः॒मृतम्िः॑'॥ इवत प्राचीनयोिः॒ग्योपािः॑ 'व ॥
श्री वे ङ्कटे श्वराय नमः | नक्षत्र हारपत दीपं दशमयापम दीपानन्त्रं आचमपनयम् समपमयापम पुष्पैपह
पूजयापम ॥
--------------------- ----------------------------------------------------

पूणषकुम्भ दीपः (pUrna kumba dEpa arAdhanA)

वैराग्य-तै लसम्पूणे भनक्तववतष -समनन्वते । प्रबोधपूणष-पािे तु ज्ञनप्त-दीपिं ववलोकयेत् ॥


पूणषिः॒मदःिः॒ पूणषिः॒वमदिंिः॒ पूणाष त
िः॒ ् पूणषिः॒ मुदिः॒च्यते । पूणषिः॒स्य पूणषिः॒मादािः॒य पूणषिः॒मेवाववशिः॒ ष्यते ॥ ॐ श्री वेङ्कटे श्वराय
नमः | नमः | नमः पूणषकुम्भ दीपिं प्रदशष यावम दीपानन्त्रं आचमपनयम् समपमयापम पुष्पैपह पूजयापम ॥

नैर्ेद्यं (Mandatory) NaivEdhyam

नै वेद्यं गृह्यतां दे व भण्डक्त मे अचलां कुरः | ईण्डितं मे वरं दे पह इहत्र च परां गपतम् || श्री वेङ्कटे श्वर

नमस्तुभ्यं महा नैवेद्यं उत्तमम् | संगृहाण सुरश्रेष्ठ भण्डक्त मुण्डक्त प्रदायकम् ||


चिः॒न्द्रमािः॒ मनिः॑सो जािः॒तः । चक्षोः िः॒ सूयग िः॑ अजायत । मुखािः॒वदन्द्रिः॑श्ािः॒विश्िः॑ । प्रािः॒णावािः॒युरिः॑जायत ।
आद्रां यः कररणीिं यवष्टिं वपङ्गलािं पद्ममावलनीम् । चन्द्रािं वहरण्मयीिं लक्ष्मीिं जातवेदो म आवह॥

ॐ भूभुषविः॒स्सुविः॑ः तत्सवविः॒तुवषरे᳚ण्िंिः॒ भगग िः॑ देिः॒ वस्यिः॑ धीमवह वधयोिः॒ यो नःिः॑ प्रचोिः॒दया᳚त् ॥ दे व सपवतः प्रसुव ।

सिः॒त्यिं ििः॒तेनिः॒ पररिः॑ विञ्चािः॒वम ॥

अिः॒मृतोिः॒
िः॒ पिः॒स्तरिः॑ णमवस ॥ ॐ प्रािः॒णायिः॒ वाहा᳚ । ॐ अिः॒पािः॒नायिः॒ वाहा᳚ । ॐ व्यािः॒नायिः॒ वाहा᳚ ।
ॐ उिः॒ दािः॒नायिः॒ वाहा᳚ । ॐ सिः॒मािः॒नायिः॒ वाहा᳚ । ॐ र्ब्ह्मिः॑ णे वािः॒हा ॥

ॐ नारायणाय पवद्महे | वासुदेवाय धीमपह | तन्नो पवर्ष्णु प्रचोदयात् | | ॐ नमः वेङ्कटे श्वराय || ॐ

सत्यंतवते न पररपसञ्चापम

सौवणे स्थापलवैये मपणगणकपचते गोघृतां सुपक्ां भक्ष्यां भोज्यां च लेह्यानपप

सकलमहं जोष्यम्न नीधाय नाना शाकै रूपेतं समधु दपध घृतं क्षीर पाणीय युक्तं

तां बूलं चापप पवर्ष्णु प्रपतपदवसमहं मनसे पचंतयापम || अद्य पतष्ठपत यण्डिण्डित् कण्डल्पतश्चापरं गृहे

पक्ान्नं च पानीयं यथोपस्कर संयुतं यथाकालं मनुष्याथे मोक्ष्यमानं शरीररपभः तत्सवं पवर्ष्णुपूजास्तु

प्रयतां मे जनादम न सुधारसं सुपवफुलं आपोषणपमदं तव गृहाण कलशानीतं यथेष्टमुप भुज्ज्यताम् ||

भोः ! स्वापमन् भोजनाथं आगश्चापद पवज्ञाप्य (inviting Bhaghavaan for bojanam)

ॐ नमो वेङ्कटे श्वराय | श्री पद्मावती वेङ्कटे श्वराय नमः || अमृतोपस्तरणमपस स्वाहा || ॐ प्राणात्मने

नारायणाय स्वाहा | ॐ अपानात्मने वासुदेवाय स्वाहा ॐ व्यानात्मने सङ्कषमणाय स्वाहा |

ॐ उदानात्मने प्रद् युम्नाय स्वाहा | ॐ समानात्मने अपनरद्धाय स्वाहा |


शाल्यन्निं पायसिं क्षीरिं लड् ढुकान् मोदकानवप फलवमन च। मनर्ेद्यं संगृहवनेर् मनत्य िृप्त नमोस्तुिे
र्ब्ह्मापषणिं र्ब्ह्महववर्ब्षह्मािौ र्ब्ह्मणा रॅतम् । र्ब्ह्मै व ते न ग्व्यिं र्ब्ह्मकमषसमावधना ॥ श्री पद्मवर्िी समहि
ॐ श्री र्ेङ्कटे श्वरवय नमः | नैवेद्यिं समपषयावम
मध्ये मध्ये अिः॒मृतािः॒
िः॒ वपिः॒धािः॒नमिः॑वस । उत्तरापोशनिं समपषयावम ।
अमृिव मपधव नममस हस्तप्रक्षाळनिं समपषयावम । पादप्रक्षाळनिं समपषयावम ।
आचमनीयमाचम्नीयिं समपषयावम । पुष्ैमह पूजयवमम ॥
--------------------- ----------------------------------------------------

महव फलं
इदं फलं मयादे व स्थापपतं पुरतस्तव | तेन मे सफलावाण्डप्तभमवेत् जन्मपन जन्मपन ||
ॐ श्री वेङ्कटे श्वराय नमः | महाफलं समपमयापम |
--------------------- ----------------------------------------------------

फलवष्टक (tulasi+ akshatha)


कूष्मान्ड मातुपलङ्गं च ककमठी दापडमी फलम् | रम्बा फलं जम्बीरं बदरं तथा ||
ॐ श्री वेङ्कटे श्वराय नमः | फलाष्टकं समपमयापम ||
--------------------- ----------------------------------------------------

करोद्विानम्
करोद्वतमनकं दे वमया दत्तं पह भण्डक्ततः | चार चंद्र प्रभां पदव्यं गृहाण जगदीश्वर ||
ॐ श्री वेङ्कटे श्वराय नमः | करोद्वतमनाथे चंदनं समपमयापम ||

िवम्बूलं Mandatiory ThAmbUlam

नाभ्यािः॑ आसीदिः॒ ्ररिः॑ क्षम् । शीिः॒ष्णग द्यौः समिः॑वतष त । पिः॒द्भ्यािं भूवमिः॒वदष शिः॒ ः श्रोिा᳚त् ।तथािः॑ लोिः॒काꣳ
अिः॑कल्पयन्।
तािं म आवह जातवेदो लक्ष्मीमनपगावमनीम्। यस्यािं वहरण्िं प्रभूतिं गावो दास्योऽश्वानन्वन्दे यिं पुरुिानहम्
॥पूगीफल समवयुतं नवगर्िी दलैयुािम् कपूार चूणा संयुतं िवम्बूलं प्रमिगृह्यिवं
ॐ श्री र्ेङ्कटे श्वरवय नमः | पूमगफल (arecanut) िवम्बूलं समपषयावम ॥
--------------------- ----------------------------------------------------

महव नीरवजनं (showing lamp)


श्रीयै जातः पश्रय आपनयाम य पश्रयं वयो जपनत्रभ्यो ददातु पश्रयं वसाना अमृतत्त्व मायन् भवंपत सत्या

सपमधा पवदत्यून् पश्रय येवैनं तत् पश्रया मादधापत संततमृचा वषट् कृत्यं संतत्तं संधीयते प्रजया पशुपभः

य येवं वे द || ॐ श्री वेङ्कटे श्वराय नमः | महानीराजन दीपं समपमयापम ||

कपूार हवरमि दीपं Mandatiory [ (KarpUra hArathy)]

वेदािः॒हमेिः॒तिं पुरुिः॑ििं मिः॒हा्म् ᳚ । आिः॒ वदिः॒ त्यविः॑णंिः॒ तमिः॑सस्तु िः॒ पािः॒रे ।


सवाष वण
िः॑ रू
िः॒ पावणिः॑ वविः॒वचत्यिः॒ धीरःिः॑ ।नामािः॑ वन कृिः॒िाऽवभिः॒वदिः॒ न् यदास्ते᳚ ।
यः शु वचः प्रयतो भूिा जु रॅयादाज् मन्वहम् ।वश्रयः पञ्चदशचं च श्रीकामः सततिं जपेत् ॥
पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे ।ििं मािं भजव पद्माक्षी येन सौख्यिं लभाम्यहम् ॥
सोमोिः॒ वा एिः॒तस्यिः॑ रािः॒ज्मादिः॑ त्ते । यो राजािः॒ सन् राज्यो वािः॒ सोमेन
िः॑ िः॒ यजिः॑ ते । देिः॒ विः॒सुवामे
िः॒ िः॒तावनिः॑ हिः॒वीꣳगंवििः॑
भवन् । एिः॒ताविः्॑ोिः॒ वै देिः॒ वानाꣳ गं सिः॒वाः । त एिः॒वास्मै िः॑ सिः॒वान् प्रयिः॑च्न् । त एिः॑ निंिः॒ पुनिः॑स्सुव्े रािः॒ज्ायिः॑ ।
देिः॒ विः॒सू राजािः॑ भववत ॥
साम्राज्िं भोज्िं वाराज्िं वैराज्िं पारमेवष्ठकिं राज्िं महाराज्मावधपत्यम् ॥

न ति सूयग भावत न चिः॑न्द्रतािः॒रिः॒किंिः॒ नेमा ववद् युतो भान् कुतोिः॑ऽयमिः॒विः । तमेव भा्मनुभािः॑ वत सिः॒वंिः॒ तस्य

भासा सवषवमदिं िः॑ ।। अचमत प्राचमत पप्रय मे दासो अचमत | अचमन्तु पुत्र का वतपुरन्न धृर्ष्ण वचमत || कपूमरकं

महाराज रं भोद् भूतं च दीपकम् | मङ्गलाथं महीपाल सङ्गृहाण जगत्पते ||


श्री र्ेङ्कटे श्वरवय नमः | कपूार नीरवजन दीपं दर्ायवमम । नीरजवनन्त्ं आचममनयम् समपायवमम ।
पुष्ैमह पूजयवमम ॥

षोडश उपचार पू जा
धािः॒ता पुरस्तािः॒
िः॒ द्यमुिः॑दाजिः॒ हारिः॑ । शिः॒ रेः प्रवविः॒वान्प्रिः॒वदशिः॒ श्तिः॑ स्रः । तमेिः॒विं वविः॒वानिः॒मृतिः॑ इिः॒ह भिः॑ववत । नायः पन्ािः॒
अयिः॑नाय ववद्यते ।
गन्धवारािं दु राधिां वनत्यपुष्टािं करीविणीम् । ईश्वरीꣳ सवषभूतानािं तावमहोपह्वये वश्रयम् ॥
गृहाण परमेशान सरत्ने छत्र चामरे | दपमणं व्यञ्जनं चैव राजभोगाय यत्नथः ||
श्री वेङ्कटे श्वराय नमः | छििं धारयावम । श्री वेङ्कटे श्वराय नमः | चामरिं वीजयावम । श्री वेङ्कटे श्वराय नमः |
गीतिं श्रावयावम । श्री वेङ्कटे श्वराय नमः | वाद्यिं घोियावम । श्री वेङ्कटे श्वराय नमः | नृत्यं दशष यावम । श्री
वे ङ्कटे श्वराय नमः | दपमणं समपमयापम | श्री वेङ्कटे श्वराय नमः | व्यञ्जनं समपमयापम | श्री वेङ्कटे श्वराय नमः
| आन्दोवलकामारोपयावम । श्री वेङ्कटे श्वराय नमः | अश्वमारोपयावम । श्री वेङ्कटे श्वराय नमः |
गजमारोपयावम । श्री वेङ्कटे श्वराय नमः | रथमारोपयावम श्री वेङ्कटे श्वराय नमः | र्ध्वजारोहणिं समपषयावम
॥ श्री वेङ्कटे श्वराय नमः | राजोपचारान् समपमयापम । श्री वेङ्कटे श्वराय नमः | सवोपचारान् समपमयापम |
ॐ श्री र्ेङ्कटे श्वरवय नमः | समस्त मन्त्र उपचार, रवज उपचार, र्न्द्रि उपचार , दे वोपचार,
भक्त्युपचारा पूजवम् च समपषयावम ॥समस्त रवजोपचवरर्े अक्षिवन् समपायवमम ||
हवरमि HArathy - Typically ladies can sing a traditional harathy song

मन्त् पुष्ं (Some manthraas mandatory) Manthrapushpam

यिः॒ज्ञेनिः॑ यिः॒ज्ञमिः॑यज् देिः॒ वाः ।तावनिः॒ धमाष वण


िः॑ प्रथिः॒ मायािः॑ सन्।
ते हिः॒ नाकिंिः॑ मवहिः॒मानःिः॑ सच्े । यििः॒ पूवेिः॑ सािः॒ध्याः सन्िः॑ देिः॒ वाः ।
अश्वदायी गोदायी धनदायी महाधने। धनिं मे जु ितािं दे वव सवषकामािं श् दे वह मे ॥
पद्मानने पद्म मर्मद्मपत्रे पद्मवप्रये पद्मदलायतावक्ष ।
ववश्ववप्रये ववष्णु मनोऽनुकूले ित्पादपद्मिं मवय सवन्नधव।
पुिपौि धनिं धायिं हस्त्यश्वावदगवे रथम् ।
प्रजानािं भववस माता आयुष्म्िं करोतु माम् ॥
ॐ महादे व्यै च ववद्महे ववष्णु पत्नी च धीमवह । तन्नो लक्ष्मीः प्रचोदयात् ॥
श्रीवचषस्यमायुष्यमारोग्यमाववधात् पवमानिं महीयते ।
धनिं धायिं पशुिं बरॅपुिलाभिं शतसिंवत्सरिं दीघषमायुः ॥
योिः॑ऽपािं पुष्पिंिः॒ वेदिः॑। पुष्पिः॑वान् प्रिः॒जावा᳚न् पशु मान्
िः॒ भिः॑ववत । चिः॒ न्द्रमािः॒ वा अिः॒ पािं पु ष्पम् ᳚। पुष्पिः॑वान्
प्रिः॒जावा᳚न् पशु मान्
िः॒ भिः॑ववत । य एिः॒विं वेदिः॑ । योिः॑ऽपामािः॒यतिः॑ निंिः॒ वेदिः॑। आिः॒ यतिः॑ नवान् भववत। अिः॒विवाष
अिः॒पामािः॒यतिः॑ नम्। आिः॒ यतिः॑ नवान् भववत। यो᳚ऽिेरािः॒यतनिंिः॒ वेदिः॑ ॥ आिः॒ यतिः॑ नवान् भववत।
---------------------------------------- ----------------------------------------------------

आपोिः॒ वा अिः॒िेरािः॒यतिः॑ नम् । आिः॒ यतिः॑ नवान् भववत। य एिः॒विं वेदिः॑। योिः॑ऽपामािः॒यतिः॑ निंिः॒ वेदिः॑। आिः॒ यतिः॑ नवान् भववत।
वािः॒युवाष अिः॒पामािः॒यतिः॑ नम्। आिः॒ यतिः॑ नवान् भववत। वािः॒योरािः॒यतिः॑ निंिः॒ वेदिः॑। आिः॒ यतिः॑ नवान् भववत ॥
आपोिः॒ वै वािः॒योरािः॒यतिः॑ नम्। आिः॒ यतिः॑ नवान् भववत ।य एिः॒विं वेदिः॑ । योिः॑ऽपामािः॒यतिः॑ निंिः॒ वेदिः॑ । आिः॒ यतिः॑ नवान् भववत।
अिः॒सौ वै तपिः॑न्निः॒पामािः॒यतिः॑ नम्। आिः॒ यतिः॑ नवान् भववत। योिः॑ऽमुष्यिः॒ तपिः॑त आिः॒ यतिः॑ निंिः॒ वेदिः॑। आिः॒ यतिः॑ नवान् भववत।
आपोिः॒ वा अिः॒मुष्यिः॒ तपिः॑त आिः॒ यतिः॑ नम् ॥
आिः॒ यतिः॑ नवान् भववत। य एिः॒विं वेदिः॑। योिः॑ऽपामािः॒यतिः॑ निंिः॒ वेदिः॑। आिः॒ यतिः॑ नवान् भववत। चिः॒न्द्रमािः॒ वा अिः॒पामािः॒यतिः॑ नम्
। आिः॒ यतिः॑ नवान् भववत । यश्िः॒न्द्रमिः॑स आिः॒ यतिः॑ निंिः॒ वेदिः॑ । आिः॒ यतिः॑ नवान् भववत । आपोिः॒ वै चिः॒न्द्रमिः॑स आिः॒ यतिः॑ नम्।
आिः॒ यतिः॑ नवान् भववत ॥ य एिः॒विं वेदिः॑। योिः॑ऽपामािः॒यतिः॑ निंिः॒ वेदिः॑। आिः॒ यतिः॑ नवान् भववत। नक्षिः॑िावणिः॒ वा
अिः॒पामािः॒यतिः॑ नम्। आिः॒ यतिः॑ नवान् भववत। यो नक्षिः॑िाणामािः॒यतिः॑ निंिः॒ वेदिः॑। आिः॒ यतिः॑ नवान् भववत। आपोिः॒ वै
नक्षिः॑िाणामािः॒यतिः॑ नम्। आिः॒ यतिः॑ नवान् भववत। य एिः॒विं वेदिः॑ ॥ योिः॑ऽपामािः॒यतिः॑ निंिः॒ वेद ॑िः॑। आिः॒ यतिः॑ नवान् भववत
पिः॒जषयोिः॒ वा अिः॒पामािः॒यतिः॑ नम्। आिः॒ यतिः॑ नवान् भववत । यः पिः॒जषयिः॑स्यािः॒यतिः॑ निंिः॒ वेदिः॑ । आिः॒ यतिः॑ नवान् भववत
।आपोिः॒ वै पिः॒जषयिः॑स्यािः॒ऽऽयतिः॑ नम्। आिः॒ यतिः॑ नवान् भववत । य एिः॒विं वेदिः॑ । योिः॑ऽपामािः॒यतिः॑ निंिः॒ वेदिः॑ ॥
आिः॒ यतिः॑ नवान् भववत। सिंिः॒विः॒त्सिः॒रो वा अिः॒पामािः॒यतिः॑ नम्। आिः॒ यतिः॑ नवान् भववत। यस्सिं िः॑वत्सिः॒ रस्यािः॒यतिः॑ निंिः॒ वेदिः॑।
आिः॒ यतिः॑ नवान् भववत। आपोिः॒ वै सिं िः॑वत्सिः॒ रस्यािः॒यतिः॑ नम्। आिः॒ यतिः॑ नवान् भववत। य एिः॒विं वेदिः॑। यो᳚ऽिु नाविंिः॒
प्रवतिः॑ वष्ठतािं िः॒ वेदिः॑। प्रत्येिः॒व वतिः॑ ष्ठवत ॥ ८४ ॥
---------------------------------------- ----------------------------------------------------

रािः॒जािः॒वधिः॒रािः॒जायिः॑ प्रसह्यसािः॒वहने ᳚ । नमोिः॑ विः॒यिं वै᳚श्रविः॒णायिः॑ कुमषहे । स मेिः॒ कामािः॒न् कामिः॒कामािः॑ यिः॒ मह्य᳚म् ।
कािः॒मेिः॒श्विः॒रो वै᳚श्रवणो दिः॑ दातु । कुिः॒बेिः॒रायिः॑ वैश्रवणायिः॑ । मिः॒हािः॒रािः॒जायिः॒ नमःिः॑ ॥
ॐ तत् ब्रह्म । ॐ तत् वायुहु । ॐ तत् आत्मा । ॐ तत् सत्यं । ॐ तत् सवं । ॐ तत् पुरोनममह ।
---------------------------------------- ----------------------------------------------------

अन्तस चरपत भूतेषु गुहायां पवश्व मुपतमसु ।त्वं यज्ञस्त्ऱं वषट् कारस्त्ऱं इन्द्स्त्ऱगं रद्रस्त्ऱं पवर्ष्णुस्त्ऱं ब्रह्मत्वं
प्रजापपतः । त्वं तदाप आपो ज्योती रसोऽम्र्तं ब्रह्म भूभुमवस्सुवः ॐ
न कमषणा न प्रिः॒जयािः॒ धनेन
िः॑ िः॒ त्यागेन
िः॑ ैके अमृतिः॒िमिः॑अनिः॒शुः । परे िः॑ण नाकिंिः॒ वनवहिः॑ तिंिः॒ गुहािः॑ यािं वविः॒भ्राजिः॑ देिः॒ यद्यतिः॑ यो
वविः॒शन्िः॑ । वेिः॒दािः्॒िः॒वविः॒ज्ञानिः॒ सुवनिः॑वश्तािः॒थाष ः सिंयािः॑ स योिः॒गाद्यतिः॑ यः शु द्धिः॒सत्त्वािः॑ '॑ः । ते र्ब्िः॑ह्मलोिः॒के तु िः॒ परािः॑ ्कालेिः॒
परािः॑ मृतािः॒त् पररिः॑ मुच्यन्िः॒ सवेिः॑ ' । दिः॒ ह्िंिः॒ वविः॒पािः॒पिं पिः॒रमे'िः॑ श्मभूतिंिः॒ यत्पुिः॑ण्डरीिः॒किं पुरमिः॑
िः॒ ध्यसिः॒ꣳस्थम् । तिः॒ िािः॒वपिः॒ दिः॒ ह्िं
गिः॒गनिं िः॑ ववशोकिंिः॒ तनस्मिः॑न् यदिः॒ ्स्तदु पािः॑ वसतिः॒ व्यम् । यो वेदादौ विः॑रः प्रोिः॒क्तोिः॒ वेिः॒दा्े िः॑ च प्रिः॒वतवष्ठिः॑ तः । तस्यिः॑
प्रिः॒कृवतिः॑ लीनिः॒स्यिः॒ यःिः॒ परःिः॑ स महेिः॒ श्वरःिः॑ ॥
पुष्पां जपल प्रदानेन दे पहमे ईण्डितं वरम् || पवद्या बुण्डद्ध धनैश्वयम पुत्र पौत्रापद संपदः | पुष्पां जपल प्रदानेन
दे पहमे ईण्डितं वरम् || नमोऽस्त्ऱनंताय सहस्र मूतमये सहस्र पादापक्ष पशरोर बाहवे |
सहस्रनाम्ने पुरषाय शाश्वते सहस्र कोटी युगधाररणे नमः || ॐ नमो महद्भ्ो नमः अभमकेभ्यो नमः
युवभ्यो नमः आपशनेभ्यः | यजां दे वान्य पदशहृवा ममा जायसः शं समावृपक्षदे व || ॐ ममत्तुनः
पररज्ञावसरः ममत्तु वातो अपां व्रशन्रान् | पशशीतपमन्द्ा पवमता युवन्नस्थन्नो पवश्वेवररवस्यन्तु दे वाः | ॐ
कथात अने शुचीयंत अयोदम दा शुवाम जे पभराशुशानः | उभेयत्तो केतनये दधान ऋतस्य सामनृणयंत
दे वाः || ॐ स्वण्डस्त साम्राज्यं भोज्यं स्वाराज्यं वैराज्यं पारमेष्ठं राज्यं महाराज्यमापधपत्यमयं समंत पयाम
पयस्यात् सावम बौमः सावाम युशः अंताद पराधाम त् पृपथव्यै समुद्र पयंताय एकरापलपत तदप्येश श्लोको
पभगीतो मरूतः पररवेष्टारो मरत्तस्य वसन् गृहे आपवपक्षतास्य कामप्रेर् पवश्वेदेवा सभासद इपत |
ॐ श्री र्ेङ्कटे श्वरवय नमः | । मन्त् पुष्ं समपायवमम ॥

प्रदमक्षणं Pradakshinam
नाभ्यािः॑ आसीदिः॒ ्ररिः॑ क्षम् । शीिः॒ष्णग द्यौः समिः॑वतष त ।पिः॒द्भ्यािं भूवमिः॒वदष शिः॒ ः श्रोिा᳚त् ।
तथािः॑ लोिः॒काꣳग्ं अिः॑कल्पयन्।
आिः॒ द्रां यःिः॒ कररिः॑ णीिं यिः॒वष्टिंिः॒ वपिः॒ङ्गिः॒लािं पिः॑द्ममािः॒वलनीम् । चिः॒न्द्रािं वहिः॒रण्मिः॑यीिं लिः॒ क्ष्मीिं जातिः॑ वेदो मिः॒ आविः॑ह ॥
यावन कावन च पापावन जन्मा्र कृतावन च ।तावन तावन ववनयन् प्रदवक्षणे पदे पदे ॥
ॐ श्री वेङ्कटे श्वराय नमः | । प्रदपक्षणान् समपमयापम ॥

नमस्कवरं NamaskAram

यिः॒ज्ञेनिः॑ यिः॒ज्ञमिः॑यज् देिः॒ वाः ।तावनिः॒ धमाष वण


िः॑ प्रथिः॒ मायािः॑ सन्।
ते हिः॒ नाकिंिः॑ मवहिः॒मानःिः॑ सच्े । यििः॒ पूवेिः॑ सािः॒ध्याः सन्िः॑ देिः॒ वाः ।
तािं म आवह जातवेदो लक्ष्मीमनपगावमनीम् ।
यस्यािं वहरण्िं प्रभूतिं गावो दास्योऽश्वानन्वन्दे यिं पुरुिानहम् ॥
. तस्मात्कारुण्भावेन रक्ष रक्ष गुहेश्वर ॥
ॐ श्री वेङ्कटे श्वराय नमः | | नमस्कारान् समपषयावम ॥
नमः सवम पहताथाम य जगदाधार हे तवे | साष्टाङ्गोयं प्रणामस्ते प्रयत्नेन मया कृतः ||
ऊरसा पशरसा दृष्वा मनसा वाचसा तथा | पद्भ्ां कराभ्यां जानुभ्यां प्रणामोष्टाङ्गं उच्यते ||
शाट्येनापप नमस्कारान् कुवमतः शाङ्गम पाणये | शत जन्मापचमतं पापं तत्क्षणतेव नश्यपत || (this defines
saashtaangha namaskaram all parts of body listed)

ॐ श्री वेङ्कटे श्वराय नमः | नमस्कारान् समपमयापम ||

प्रवर्ा नव (prarthana)

पुिान् दे वह यशो दे वह ववद्यािं दे वह संपदं दे वह शाश्वतीं । त्वयी भण्डक्तं च मे दे वह । परिच पराङ्गवतिं


अनेकजन्मसम्प्राप्त कमषबन्धववदावहने । आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ॥
ज्ञानिं दे वह यशो दे वह वववेकिं बुनद्धमेव च । वैराग्यिं च वशवािं ववद्यािं वनमषलािं भनक्तमन्वहम् ॥
ॐ श्री वेङ्कटे श्वराय नमः | इपत प्राथमना ॥
सवममंगल मां गल्ये पशवे सवाम थम सापधके | शरण्ये त्र्यंबके दे वी नारायणी नमोऽस्तुते ||
ॐ श्री वेङ्कटे श्वराय नमः | प्राथष नं समपषयावम |

अर्घ्या प्रदवनं Argya pradhAnam Offer ARgyam for Navagraha dEvatha, Makshatra dEvatha and Kula dEvatha
Balagurunath swami
अद्य पूवगक्त ववशे िण वववशष्टायािं अस्यािं शु भवतथौ ॐ श्री वेङ्कटे श्वराय नमः | प्रसादवसद्ध्यथं , पूजा्े
क्षीरार्घ्यषप्रदानिं उपायनदानिं च कररष्ये ᳚ इवत सङ्कल्प्प्य ।
। इदमर्घ्यं प्रदास्यावम सुप्रीतो भव सवषदा ॥ ॐ श्री वेङ्कटे श्वराय नमः | इदमर्घ्यषवमदमर्घ्यषवमदमर्घ्यं ।
वल्लीश पावषतीपुि व्रतसम्पूवतष हेतवे । इदमर्घ्यं प्रदास्यावम प्रसीद वशनखवाहन ॥ ॐ श्री वेङ्कटे श्वराय
नमः | । इदमर्घ्यषवमदमर्घ्यषवमदमर्घ्यं॥
दे व सेनापते स्वापमन् सेनापनरण्डखल्ष्ष्टद । इदं अर्घ्मम् प्रदास्यापम सुप्रेतो भव सवमदा । ॐ श्री
वे ङ्कटे श्वराय नमः | इदमर्घ्यषवमदमर्घ्यषवमदमर्घ्यं
रोवहणीश महाभाग सोमसोम ववभूिण । इदमर्घ्यं प्रदास्यावम सुप्रीतो भवसवषदा ॥ ॐ श्री वेङ्कटे श्वराय
नमः | इदमर्घ्यषवमदमर्घ्यषवमदमर्घ्यं ।
चन्द्ात्रेय महाभाग सोम सोम सोमपवभुषण । इदमर्घ्यं प्रदास्यावम सुप्रीतो भवसवषदा ॥ रोपहणी सपहत
चन्द्ाय नमः ॐ श्री वेङ्कटे श्वराय नमः | । इदमर्घ्यषवमदमर्घ्यषवमदमर्घ्यं ।
नीलकण्ठ महाभाग कावतष केयस्य वाहन इदमर्घ्यं प्रदास्यावम प्रसीद वशनखवाहन ॥ ॐ श्री वेङ्कटे श्वराय
नमः | वावमने नमः । इदमर्घ्यषवमदमर्घ्यषवमदमर्घ्यं ।
अयेन मया कृतेन यथाज्ञेन यथाशक्त्या यथावमवलतोपचार द्रव्यैः पूजन, अर्घ्यषप्रदानेन च
भगवान् सवाष त्मकः ॐ श्री वे ङ्कटे श्वराय नमः | सुप्रीतः सुप्रसन्नो वरदो भवतु ॥
======================== ===================================================

स्तुमि Sthuthi Paryer


Some people can sing some songs on Lord Gurunatha:
======================== ===================================================

र्ङ् ख ब्रमण
(make three rounds of sha.nkha with water like aarati and pour down;chant OM 9 times and show
mudras

इमां आपपशवतम इमं सवमस्य भेषजे | इमां राष्टरस्य वपधमपन इमां राष्टर भ्रतोमत ||

िीर्ा प्रवश्न ThEertham [PAdhOdakam (pAda udakam)]:


Take the water from the kumbam / kalasam / panch pathra and give theertham to each person assembled 3
times. If priest is present, he must give.Otherwise eldest person should give. The manthra to be chanted while
giving to males / females given below:

ॐ पश्रयः कान्ताय कल्याण पनधये पनधयेपतमनाम् | श्री वेङ्कट पनवासाय श्रीपनवासाय मङ्गलम् |
सवमदा सवम कायेषु नाण्डस्त तेषां अमङ्गलम् | येषां हृदपयस्थो भगवान् मङ्गलायतनो हररः |
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः | येषां इन्दीवर श्यामो हृदयस्तो जनादम नः |
MALES:

अकाल मृत्यु हरणिं सवषव्यावध वनवारणिं । सवषपापक्षयकरिं श्री वेङ्कटे श्वर स्वापम पादोदकिं शु भिं ॥

FEMALES:
आमयावी पचन्रीत ॰ आपो वै भेषजं ॰ भेषजमेवास्मै करॊपत ॰ सवममायुरेपत ॥

क्षमवपणम् kshamApanam
Seeking forgiveness for any omissions and commissions and prayoing God to make the duty discharged, pUja
done perfect in all sense with divine grace
अपरवध सहस्रवमण महृयन्ते अहमनार्ं मयव | िवमन सर्वामण मे दे र् क्षमस्व पुरुषोत्तम ||
यवन्तु दे र् गण सर्े पूजवं आदवय पमिार्ीम् इष्ट कवम्यवर्ा मसध्यर्ं पुनरवगमनवय च ||
(Shake the kalasha) || श्री कृष्णवपाणमस्तु || ॐ श्री र्ेङ्कटे श्वरवय नमः | अपाण मस्तु ॥

र्वन्द्रन्तः मन्त्:
Typically all present must chant shanthi manthram together. Could be led by priest

ॐ सह नवर्र्िु । सह नौ भुनतु । सह र्ीयं करर्वर्है । िेजन्द्रस्व नवर्धीिमस्तु मव


मर्मद्वषवर्है । ॐ र्वन्द्रन्तः र्वन्द्रन्तः र्वन्द्रन्तः ॱ

ॐ शं नो पमत्रः शं वरणः ॰ शं नो भवत्वयममा॰ शं नो इन्द्ो बृहस्पपतः ॰ शं नो पवर्ष्णुररहृमः ॰ नमो


ब्रह्मणे ॰ नमस्ते वायो ॰ त्वमेव प्रत्यक्षं ब्रह्मापस ॰ त्वामेव प्रत्यक्षं ब्रह्म वपदष्यापम॰ कतं वपदष्यापम ॰
सत्यं वपदष्यापम ॰ तन्मामवतु ॰ तद्वक्तारमवतु ॰ अवतु माम् ॰ अवतु वक्तारम् ॱ ॐ शाण्डन्तः शाण्डन्तः
शाण्डन्तः ॱ
---------------------------------------- ----------------------------------------------------

शिं नो वमिः शिं वरुणः । शिं नो भवियषमा । शिं न इन्द्रो बृहस्पवतः । शिं नो ववष्णु रुरुरेमः । नमो र्ब्ह्मणे
। नमस्ते वायो । िमेव प्रत्यक्षिं र्ब्ह्मावस । िामेव प्रत्यक्षिं र्ब्ह्मावावदिम् । ऋतमवावदिम् ।
सत्यमवावदिम् । तन्मामावीत् । तवक्तारमावीत् । आवीन्माम् । आवीत् वक्तारम् । ॐ शान्ः
शान्ः शान्ः ॥
---------------------------------------- ----------------------------------------------------
ॐ भद्रं कणेपभः शृणुयाम दे वाः ॰ भद्रं पश्येमाक्षपभयमजत्राः ॰ ण्डस्थरै रङ्गैस्तुष्टु वाग्सस्तनू
्ँ- पभः ॰ व्यशेम
दे वपहतं यदायूः ॰ स्वण्डस्त न इन्द्ो वृद्धश्रवाः ॰ स्वण्डस्त नः पूषा पवश्ववेदाः ॰ स्वण्डस्त नस्ताक्ष्यो अररष्टनेपमः
॰ स्वण्डस्त नो वृहस्पपतदम धातु ॱ ॐ शाण्डन्तः शाण्डन्तः शाण्डन्तः ॱ
---------------------------------------- ----------------------------------------------------

ॐ वाङ्मेिः॒ मनिः॑वसिः॒ प्रवतिः॑ वष्ठतािः॒ मनोिः॑ मेिः॒ वावचिः॒ प्रवतिः॑ वष्ठतमािः॒ववरािः॒वीमष िः॑ एवध वेिः॒दस्य मिः॒ आणी᳚स्थः श्रुतिं
िः॒ मेिः॒ मा
प्रहािः॑ सीरिः॒नेनािः॒धीते न
िः॑ ाहोरािः॒िान् सन्दिः॑ धाम्यृतिंिः॒ विः॑वदष्यावम सिः॒त्यिं विः॑वदष्यावमिः॒ तन्मामिः॑वतु िः॒ तविः॒क्तारिः॑ मविः॒िविः॑तु िः॒
मामविः॑तु विः॒क्तारिः॒मविः॑तु विः॒क्तारम् ᳚ ॥ ॐ शान्ःिः॒ शान्ःिः॒ शान्ःिः॑ ॥
---------------------------------------- ----------------------------------------------------

ॐ नमोिः॒ र्ब्ह्मिः॑ णेिः॒ नमोिः॑ अस्त्विः॒ियेिः॒ नमःिः॑ पृवथिः॒ व्यै नमिः॒ ओििः॑धीभ्यः ।नमोिः॑ वािः॒चे नमोिः॑ वािः॒चस्पतिः॑ येिः॒ ववष्णिः॑ वे बृहिः॒ते
किः॑रोवम॥ ॐ शान्ःिः॒ शान्ःिः॒ शान्ःिः॑ ॥
---------------------------------------- ----------------------------------------------------

ॐ तच्िंिः॒ योरावृिः॑णीमहे । गािः॒तुिं यिः॒ज्ञायिः॑ । गािः॒तुिं यिः॒ज्ञपिः॑तये। दै वी᳚स्विः॒नस्तरिः॑ स्तु नः । विः॒नस्तमाष नुिः॑िेभ्यः । ऊिः॒र्ध्वं
वजिः॑ गातु भेििः॒जम् । शन्नोिः॑ अस्तु वविः॒पदे ᳚ । शिं चतुिः॑ ष्पदे ॥ ॐ शान्ःिः॒ शान्ःिः॒ शान्ःिः॑ ॥
---------------------------------------- ----------------------------------------------------

ॐ नमोिः॑ वािः॒चे या चोिः॑वदिः॒ ता या चानुिः॑वदतािः॒ तस्यै िः॑ वािः॒चे नमोिः॒ नमोिः॑ वािः॒चे नमोिः॑ वािः॒चस्पतिः॑ येिः॒ नमिः॒ ऋवििः॑भ्यो
मन्त्रिः॒ कृद्भ्योिः॒ मन्त्रिः॑ पवतभ्योिः॒ मामामृििः॑यो मन्त्रिः॒ कृतोिः॑ मन्त्रिः॒ पतिः॑ यिः॒ः परािः॑ दुमाष
िः॒ ऽहमृिी᳚न्मन्त्रिः॒ कृतोिः॑
मन्त्रिः॒ पतीिः॒न्परािः॑ दािं वैश्वदेिः॒ वीिं वाचिः॑मुद्यासग्िं वशिः॒ वामदिः॑ स्तािं िः॒ जु ष्टािं ᳚ देिः॒ वेभ्यिः॒ः शमष िः॑ मेिः॒ द्यौः शमषपृिः॑ वथिः॒ वी शमषिः॒
ववश्विः॑वमिः॒दिं जगिः॑त् । शमष िः॑ चिः॒न्द्रश्िः॒ सूयषश्िः॑ िः॒ शमष िः॑ र्ब्ह्मप्रजापिः॒ती । भूतिंिः॒ विः॑वदष्येिः॒ भुविः॑निं ववदष्येिः॒ ते जोिः॑ ववदष्येिः॒ यशोिः॑
ववदष्येिः॒ तपोिः॑ ववदष्येिः॒ र्ब्ह्मिः॑ ववदष्ये सिः॒त्यिं विः॑वदष्येिः॒ तस्मािः॑ अिः॒हवमिः॒दमुिः॑पिः॒स्तरिः॑ णिः॒ मुपिः॑स्तृण उपिः॒स्तरिः॑ णिं मे प्रिः॒जायै िः॑
पशू नािं
िः॒ भूिः॑यादु पिः॒स्तरिः॑ णमिः॒हिं प्रिः॒जायै िः॑ पशू नािं
िः॒ भूिः॑यासिंिः॒ प्राणािः॑ पानौ मृत्योमाष
िः॒ पातिं
िः॑ िः॒ प्राणिः॑ पानौिः॒ मा मािः॑ हावसष्टिंिः॒ मधुिः॑
मवनष्येिः॒ मधुिः॑जवनष्येिः॒ मधुिः॑ वक्ष्यावमिः॒ मधुिः॑ ववदष्यावमिः॒ मधुिः॑मतीिं देिः॒ वेभ्योिः॒ वाचिः॑मुद्यासग्िंशुश्रूिेिः॒ ण्ािं ᳚ मनुष्ये
िः॒ ᳚भ्यिः॒स्तिं
मािः॑ देिः॒ वा अिः॑व्ु शोिः॒भायै िः॑ वपिः॒तरोऽनुिः॑मद्ु ॥ ॐ शान्ःिः॒ शान्ःिः॒ शान्ःिः॑ ॥
---------------------------------------- ----------------------------------------------------

सवे भवन्तु सुण्डखनः सवे सन्तु पनरामयाः | सवे भद्रापण पश्यन्तु मा कपश्चद् दु ः खभाग् भवेत् ||
---------------------------------------- ----------------------------------------------------

स्वण्डस्त प्रजाभ्यः पररपालयन्तां न्याय्येन मागेण महीं महीशाः | गोब्राह्मणेभ्यः शुभमस्तु पनत्यं लोकाः
समस्ताः सुण्डखनो भवन्तु ||
---------------------------------------- ----------------------------------------------------

ॐ मधुवातािः॑
िः॒ ऋतायिः॒ते । मधुिः॑क्षरन्िः॒ वसन्धिः॑वः । मार्ध्वीिः॑'नषः सिः॒न्त्स्िोििः॑धीः । मधुनक्तिः॑
िः॒ मुतोिवस
िः॒ । मधुिः॑मिः॒त्
पावथष विः॒िः॑ ꣳगंरजः । मधुद्यौरिः॑
िः॒ स्तु नः वपिः॒ता । मधुिः॑मान्नोिः॒ वनिः॒स्पवतः । मधुिः॑माꣳ गंअस्तु िः॒ सूयिः॑षः । मार्ध्वीिः॒गाष वोिः॑
भव्ु नः ॥ ॥ ॐ शाण्डन्तः शाण्डन्तः शाण्डन्तः ॱ
---------------------------------------- ----------------------------------------------------
नमा॑स्ते अस्तु भगवन् पवश्वेश्वु॒राया॑ महादेु॒ वाया॑ त्र्यंबु॒काया॑ पत्रपुरान्तु॒काया॑ पत्रकापन-काु॒लाया॑ कालापनरु॒द्राया॑
नीलकु॒िाया॑ म्रुत्युंजु॒याया॑ सवेश्वु॒राया॑ सदापशु॒वाया॑ श्रीमन्महादेु॒ वायु॒ नमःा॑ ॱ
---------------------------------------- ----------------------------------------------------

ॐ वाङ् मे मनपस प्रपतपष्ठता ॰ मनो मे वापच प्रपतपष्ठतम् ॰ आपवरापवमम एपध ॰ वेदस्य म आणीस्थः ॰
श्रुतं मे मा प्रहासीः अनेनाधीतेनाहोरात्रान्ऱन्दधापम ॰ ऋतं वपदष्यापम ॰ सत्यं वपदष्यापम ॰तन्मामवतु
॰तद्वक्तारमवतु ॰अवतु माम् ॰अवतु वक्तारामवतु वक्तारम् ॱॐ शाण्डन्तः शाण्डन्तः शाण्डन्तः ॱ
---------------------------------------- ----------------------------------------------------

ॐ द्यौः शाण्डन्तरन्तररक्षं शाण्डन्तः पृपथवी शाण्डन्तरापः शाण्डन्तरोषधयः शाण्डन्तः ॰ वनस्पतयः शाण्डन्तपवमश्वेदेवाः


शाण्डन्तब्रमह्म शाण्डन्तः सवं शाण्डन्तः शाण्डन्तरे व शाण्डन्तः सा मा शाण्डन्तरे पध ॱ ॐ शाण्डन्तः शाण्डन्तः शाण्डन्तः ॱ
---------------------------------------- ----------------------------------------------------

ॐ यश्छन्दिः॑ सामृििः॒भो वविः॒श्वरू


िः॑ पः । छन्दोिः॒भ्योऽध्यिः॒मृता᳚ससम्बिः॒भूविः॑ । स मेन्द्रोिः॑ मेिः॒धया᳚ स्पृणोतु । अिः॒मृतिः॑स्य
दे विः॒धारिः॑ णो भूयासम् । शरीिः॑रिं मेिः॒ ववचिः॑िषणम् । वजिः॒ ह्वा मेिः॒ मधुिः॑मत्तमा । कणाष ᳚भ्यािं िः॒ भूररिः॒ववश्रुिः॑वम् । र्ब्ह्मिः॑ णः
कोिः॒शोिः॑ऽवस मेिः॒धया वपिः॑वहतः । श्रुतिं
िः॒ मे िः॑ गोपाय । ॐ शान्ःिः॒ शान्ःिः॒ शान्ःिः॑ ॥
इडाा॑ दे वु॒हूममनुा॑यमज्ञु॒नीबृमहु॒स्पपतरक्थामु॒दापना॑ श गं पसषु॒पद्वश्वेद
ा॑ ेु॒ वाः सूू॓क्तु॒वाचःु॒ पृपथा॑वीमातु॒माम माा॑ पह गं
सीु॒ममधुा॑ मपनष्येु॒ मधुा॑ जपनष्येु॒ मधुा॑ वक्ष्यापमु॒ मधुा॑ वपदष्यापमु॒ मधुा॑मतीं देु॒ वेभ्योु॒ वाचा॑मुद्यास गं शुश्रूषेु॒ ण्यां म्
मनुष्ये
ु॒ भ्य
ा॑ ु॒स्तं माा॑ देु॒ वा अा॑वन्तु शोु॒भायै ा॑ पपु॒तरोऽनुा॑मदन्तु ॱ
---------------------------------------- ----------------------------------------------------

शिं चिः॑ मेिः॒ मयिः॑श् मे वप्रिः॒यिं चिः॑ मेऽनुकािः॒मश्िः॑ मेिः॒ कामिः॑श् मे सौमनिः॒सश्िः॑ मे भिः॒द्रिं चिः॑ मेिः॒ श्रेयिः॑श् मेिः॒ वस्यिः॑ श् मेिः॒ यशिः॑ श्
मेिः॒ भगिः॑श् मेिः॒ द्रवविः॑णिं च मे यिः्॒ा च मे धिः॒ताष च मेिः॒ क्षेमिः॑श् मेिः॒ धृवतिः॑ श् मेिः॒ ववश्विं िः॑ च मेिः॒ महिः॑ श् मे सिंिः॒ववच्चिः॑ मेिः॒ ज्ञाििं िः॑ च
मेिः॒ सूश्िः॑ मे प्रिः॒सूश्िः॑ मेिः॒ सीरिं िः॑ च मे लिः॒ यश्िः॑ म ऋिः॒तिं चिः॑ मेिः॒ऽमृतिं िः॑ च मेऽयिः॒क्ष्मिं चिः॒ मेऽनािः॑ मयच्च मे जीिः॒वातु श् मे
दीघाष युििं
िः॒ चिः॑ मेऽनवमिः॒ििं चिः॒ मेऽभिः॑यिं च मे सुगिं
िः॒ चिः॑ मेिः॒ शयिः॑निं च मे सूिा
िः॒ चिः॑ मे सुवदनिं
िः॒ िः॑ च मे ॥ सदापशवोम॥
स्वण्डस्त प्रजाभ्यः पररपालयन्तां न्याय्येन मागेण महीं महीशाः | गोब्राह्मणेभ्यः शुभमस्तु पनत्यं लोकाः
समस्ताः सुण्डखनो भवन्तु ||
---------------------------------------- ----------------------------------------------------

ॐ नमो वहरण्बाहवे वहरण्वणाष य वहरण्रूपाय वहरण्पतयेऽनम्बकापतय उमापतये पशु पतये िः॑


नमोिः॒ नमः ।
---------------------------------------- ----------------------------------------------------

ऋिः॒तग्िं सिः॒त्यिं पिः॑रिं र्ब्िः॒ह्मिः॒ पुरुििं


िः॒ िः॑ कृष्णिः॒ वपङ्गिः॑लम् । ऊिः॒र्ध्वषरेिः॑तिं वविः॑रूपािः॒क्षिंिः॒ वविः॒श्वरू
िः॑ पायिः॒ वै नमोिः॒ नमःिः॑ । ईशान-
स्सिः॑वष ववद्यािः॒नािः॒-मीश्वर-स्सवष िः॑ भूतािः॒नािं िः॒ र्ब्ह्माऽवधिः॑पवतिः॒ र्ब्षह्मिः॒णोऽवधिः॑पवतिः॒ र्ब्षह्मािः॑ वशिः॒ वो मे िः॑ अस्तु सदावशिः॒ वोम् ।ॐ
भूभुमवस्सु वरोम् । ॐ नमिः॑श्शिः॒म्भवे िः॑ च मयोिः॒भवे िः॑ चिः॒ नमःिः॑ शङ्किः॒रायिः॑ च मयस्किः॒रायिः॑ चिः॒ नमःिः॑ वशिः॒ वायिः॑ च
वशिः॒ वतिः॑ राय चिः॒
---------------------------------------- ----------------------------------------------------

वनधिः॑नपतयेिः॒ नमः । वनधिः॑नपतान्कायिः॒ नमः । ऊर्ध्वाष यिः॒ नमः । ऊर्ध्वषवलङ्गायिः॒ नमः


। वहरण्ायिः॒ नमः । वहरण्वलङ्गायिः॒ नमः । सुवणाष यिः॒ नमः । सुवषणषवलङ्गायिः॒ नमः ।
वदव्यायिः॒ नमः । वदव्यवलङ्गायिः॒ नमः । भवायिः॒ नमः । भववलङ्गायिः॒ नमः । शवाष यिः॒
नमः । शवषवलङ्गायिः॒ नमः । वशवायिः॒ नमः । वशववलङ्गायिः॒ नमः । ज्वलायिः॒ नमः ।
ज्वलवलङ्गायिः॒ नमः । आत्मायिः॒ नमः । आत्मवलङ्गायिः॒ नमः । परमायिः॒ नमः । परमवलङ्गायिः॒
नमः । एतससोमस्यिः॑ सूयषिः॒स्यिः॒ सवषवलङ्गग्ग्िः॑ स्थापिः॒यिः॒वतिः॒ पावणमन्त्रिं िः॑ पवविः॒िम् ॥
---------------------------------------- ----------------------------------------------------

ॐ सिः॒द्योजातिं प्रिः॑पद्यािः॒वमिः॒ सिः॒द्योजािः॒तायिः॒ वै नमोिः॒ नमःिः॑ । भिः॒वे भिः॑वेिः॒ नावतिः॑ भवे भवविः॒ मािं भिः॒वोद्भिः॑ वायिः॒ नमःिः॑ ॥
---------------------------------------- ----------------------------------------------------

ॐ ईशानस्सवषववद्यािः॒
िः॑ नािः॒मीश्वरस्सवषभूिः॑ तािः॒नािं िः॒ र्ब्ह्माऽवधिः॑पवतिः॒ र्ब्षह्मिः॒णोऽवधिः॑पवतिः॒ र्ब्षह्मािः॑ वशिः॒ वो मे िः॑ अस्तु सदावशिः॒ वोम् ॥
---------------------------------------- ----------------------------------------------------

ॐ अिः॒घोरे ᳚भ्योऽथिः॒ घोरे ᳚भ्योिः॒ घोरिः॒घोरिः॑ तरे भ्यः । सवे ᳚भ्यस्सवषिः॒शवे᳚भ्योिः॒ नमिः॑स्ते अस्तु रुिः॒द्ररू
िः॑ पेभ्यः ॥
---------------------------------------- ----------------------------------------------------

ॐ वािः॒मिः॒देिः॒वायिः॒ नमो᳚ ज्ेिः॒ष्ठायिः॒ नमःिः॑ श्रेिः॒ष्ठायिः॒ नमोिः॑ रुिः॒द्रायिः॒ नमःिः॒ कालािः॑ यिः॒ नमःिः॒ कलिः॑ ववकरणायिः॒ नमोिः॒
बलिः॑ ववकरणायिः॒ नमोिः॒ बलािः॑ यिः॒ नमोिः॒ बलिः॑ प्रमथनायिः॒ नमिः॒स्सवषभूिः॑ तदमनायिः॒ नमोिः॑ मिः॒नोन्मिः॑नायिः॒ नमःिः॑ ॥
तत्पुरषाय पवद्महे महादे वाय धीमपह॰ तन्नो रद्रः प्रचोदयात्ॱ
---------------------------------------- ----------------------------------------------------

ॐ द्यौः शाण्डन्तरन्तररक्षम् शाण्डन्तः पृपथवी शाण्डन्तरापः शाण्डन्तरोषधयः शाण्डन्तः | वनस्पतयः शाण्डन्तपवमश्वे


दे वाः शाण्डन्तब्रमह्म शाण्डन्तः सवम गं म् शाण्डन्तः शाण्डन्तरे व शाण्डन्तः सा मा शाण्डन्तरे पध | ॐ शाण्डन्तः शाण्डन्तः
शाण्डन्तः |
---------------------------------------- ----------------------------------------------------

वशवेन मे सन्ष्ठव स्योनेन मे सन्ष्ठव र्ब्ह्मवचषसेन मे सन्ष्ठव यज्ञस्यनद्धष मनुसन्ष्ठवोप ते यज्ञ


नम उप ते नम उप ते नमः ॥
ॐ पूणममदः पूणमपमदं पूणाम त्पुणममुदच्यते पूणमश्य पूणममादाय पूणममेवावपशष्यते ॱ ॐ शाण्डन्तः शाण्डन्तः
शाण्डन्तः ॥
======================== ===================================================

आत्म समपा ण
यस्य स्मृत्या च नाम्नोक्त्य तपः पूजा पहृयापदशु | न्यूनं सम्पूणमतां यापत सद्यो वन्दे तम् अच्युतम् |
मंत्रहीनं पहृयाहीनं भण्डक्तहीनं जनादम न | यत्पूपजतं मयादे व पररपूणं तथस्तु मे || आवाहनं न जानापम ,
न जानापम पवसजमनम् | पूजापवपधं न जानापम क्षमस्व पुरषोत्तम || अनेन मया हृतेन श्री वेङ्कटे श्वर
स्वापम दे वता सुप्रीत सुप्रसन्ना वरदा भवतु | मध्े मन्त्र तन्त्र स्वर वणम न्युनापतररक्त लोप दोष
प्रायपश्चत्ताथं अच्युतानन्तगोपवंद नामत्रय महा मन्त्र जपं कररष्ये || ॐ अच्युताय नमः | ॐ अनंताय
नमः | ॐ गोपवंदाय नमः ॐ अच्युताय नमः | अनंताय नमः | ॐ गोपवंदाय नमः ॐ अच्युताय नमः |
ॐ अनंताय नमः | ॐ गोपवंदाय नमः अच्युतानंतगोपवन्दे भ्यो नमः |

समपा णम् Samarpanam: Giving away the karmaphala to Lord and just accept HIS blessings
कायेन वाचा मनसेनन्द्रयैवाष बुद्ध्यात्मना वा प्रकृते ः वभावात् । करोवम यद्यत्सकलिं परस्मै श्रीमण्
नवरवयणवयेवत / ॐ श्री र्ेङ्कटे श्वरवय नमः | नमिरोमम | श्री र्ेङ्कटे श्वर स्ववमी दे र्िव प्रसवदं
मर्रसव गृह्णवमम || ॥
======================== ===================================================

सु हवमसमन पू जव
इष्ट काम्याथम प्रयुक्त संयग् आचररत श्री वेङ्कटे श्वर व्रत सम्पूणम फल वाप्यथं श्री वेङ्कटे श्वर स्वरूपाय
ब्राह्मणाय वायन दानं कररष्ये | श्री वेङ्कटे श्वर स्वरूपाय ब्राह्मणाय आवाहन पूवमक आसनं गन्धं अक्षत
धूप दीपापद सकलाराधनै स्वपचमतम् | नारायण प्रपतगृह्णातु नारायणो वै ददापत च नारायणो
तारकोभ्याम् नारायणाय नमो नमः | दे वस्य त्व सपवतुः प्रसवेपश्वनोभाम हुभ्यां पूष्नो हस्ताभ्यां अने तेजसा
सूयमस्य वचम सेण्डन्द्येन्नापभपशञ्चापम | बलाय पश्रयै यशसेन्न द्याय श्री वेङ्कटे श्वराय नमः | वायनदानं
प्रपतगृह्णातु (प्रपतगृह्णा पवलापत प्रपतवचनम् by Suvaasinis who receive the vaayanam)

आचवया उपवयन दवनं sambhaavana / dakshina – fees to be paid for services

ॐनमोऽस्त्ऱनंताय सहस्त्र मूतमये सहस्त्र पादपक्षपशरोरूबाहवे ॰ सहस्त्र नाम्ने


पुरषाय शाश्वते , सहस्त्र कोपट यु ग धाररणे नमः ॱ नमो ब्रह्मण्य दे वाय गोब्राह्मण
पहताय च ॰ जगण्डद्धताय कृर्ष्णाय श्री गोपवन्दाय नमो नमः ॱ (offer chandanam)
महरण्यगभा गभा स्तं हे मबीजं मर्भवर्सोः ।अनन्त पु ण्य फलिं अिः र्वन्द्रन्तं प्रयच्च
(इदं उपवयनम् ) इदं आग्ने यं महरण्यं सदमक्षणवकं सिवं बूलं ॐ श्री र्े ङ्कटे श्वरवय नमः |
दमक्षणवं प्रदमक्षणवं समपषयावम ॥
======================== ===================================================

आचवया आसीर्ाचनं स्रवर्यवमम (let pundit chant aseervachanam and please listen)

Manthraas to be chanted by ACHAARYA who conducts the pooja. IN the absence of AAcharya , you can imagne

your own GURU, and keep AACHARYA Dakshina to be handed over when possible
A minimum of a few manthras as below are chanted

रोचनो रोचमान: शोभन: शोभामान: कल्याण:॰शतमानं भवपत शतायु : पुरष:॰ शतेण्डन्द्य

आयुष्येवेण्डन्द्ये प्रपतपतष्ठपत

ॐस्वण्डस्त न इन्द्ो वृद्धश्रवा : स्वण्डस्त न : पूषा पवश्ववेदा : ॰ स्वण्डस्त नस्ताक्ष्यो अररष्ट नेपम : स्वण्डस्त नो

बृहस्पपत दम धातु ॰

ऋिः॒द्ध्यास्मिः॑ हिः॒व्यैनषमसोिः॒
िः॑ पसद्यिः॑ । वमिः॒ििं देिः॒ विं वमिः॑ििः॒धेयिं िः॑ नो अस्तु। अिः॒नूरािः॒
िः॒ धान् हिः॒वविािः॑ विः॒धषयिः्॑ः । शिः॒ तिं जीिः॑वेमिः॒
शिः॒ रदःिः॒ सवीिः॑राः ।

नवोिः॑ नवो भववतिः॒ जायिः॑मािः॒नोऽनािं ᳚ केिः॒तु रुिः॒िसािः॑ मेिः॒त्यरे ᳚। भािः॒गिं देिः॒ वेभ्योिः॒ ववदिः॑ धात्यािः॒यन् प्रचिः॒न्द्रमा᳚नस्तररवत

दीिः॒घषमायुिः॑ः ॥

श्रीवचमस्यमायुष्यमारोग्यमापवधात् पवमानं मपहयते ॰ धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं

दीघममायुः ॱ
======================== ===================================================

पवसजमन पूजा आरापधतानां दे वतानां पुनः पूजां कररष्ये || श्री वेङ्कटे श्वर स्वापम दे वताभ्यो नमः ||

पुनः पूजनं Punahpooja

SIMPLE VERSION: ध्यवन आसन अर्घ्या स्नवन र्स्त्र गन्ध हस्तभूषण आभरण पत्र
पुष् अंग पू जवं समपा यवमम | िदनन्तरम् नवम पू जव समपा यवमम | Usually done next day
morning. Simple 21 or 108 naamas chanted िदनन्तरम् धूप दीप नैर्ेद्य महव फल फलवश्टक
करोद्वर्ानक िवम्बूल महव नीरवजन कपूा र दीप प्रदमक्षणव नमस्कवरवन् समपायवमम |
रवजोपचवर | ॐ श्री र्े ङ्कटे श्वरवय नमः | मन्त्पुष्, छत्र चवमर
नृत्य गीि र्वद्य आं दोमलक आरोहण अश्ववरोहणम गजवरोहण समस्त रवजोपचवर
दे र्ोपचवर र्क्त्यु पचवर र्क्त्यु पचवर भक्त्युपचवर पू जवं समपा यवमम ||
DETAILED VERSION:
आरापधतानां दे वतानां पुनः पूजां कररष्ये | श्री वेङ्कटे श्वर स्वापम दे वताभ्यो नमः ||
पुनः पूजा
ॐ शां ताकारं भुजगशयनं पद्मनाभं सुरेशं पवश्वाधारं गगनसदृशं मेघवणं शुभां गम् |
लक्ष्मी कान्तं कमलनयनं योपगहृद्ध्यानगम्यं वंदेपवर्ष्णुं भवभयहरं सवमलोकैकनाथम् ||
ॐ श्री वेङ्कटे श्वराय नमः | ध्ायापम | ध्ानं समपमयापम | ॐ श्री वेङ्कटे श्वराय नमः | आवाहयापम |
ॐ श्री वेङ्कटे श्वराय नमः | आसनं समपमयापम | ॐ श्री वेङ्कटे श्वराय नमः | पाद्यं समपमयापम |
ॐ श्री वेङ्कटे श्वराय नमः | अर्घ्ं समपमयापम | ॐ श्री वेङ्कटे श्वराय नमः | आचमनीयं समपमयापम |
ॐ श्री वेङ्कटे श्वराय नमः | पञ्चामृत स्नानं समपमयापम | ॐ श्री वेङ्कटे श्वराय नमः | महा अपभषेकं
समपमयापम |
ॐ श्री वेङ्कटे श्वराय नमः | वस्त्रयुग्मं समपमयापम | ॐ श्री वेङ्कटे श्वराय नमः | यज्ञोपवीतं समपमयापम |
ॐ श्री वेङ्कटे श्वराय नमः | गन्धं समपमयापम | ॐ श्री वेङ्कटे श्वराय नमः | नाना पररमल द्रव्यं समपमयापम |
ॐ श्री वेङ्कटे श्वराय नमः | हस्तभूषणं समपमयापम | ॐ श्री वेङ्कटे श्वराय नमः | अक्षतान् समपमयापम |
ॐ श्री वेङ्कटे श्वराय नमः | पुष्पं समपमयापम | ॐ श्री वेङ्कटे श्वराय नमः | नाना अलंकारं समपमयापम |
ॐ श्री वेङ्कटे श्वराय नमः | अंग पूजां समपमयापम | ॐ श्री वेङ्कटे श्वराय नमः | पुश्व्प पूजां समपमयापम |
ॐ श्री वेङ्कटे श्वराय नमः | पत्र पूजां समपमयापम | ॐ श्री वेङ्कटे श्वराय नमः | आवरण पूजां समपमयापम |
ॐ श्री वेङ्कटे श्वराय नमः | अष्टोत्तर पूजां समपम यापम | ॐ श्री वेङ्कटे श्वराय नमः | सहस्र नामावपल
समपमयापम
ॐ श्री वेङ्कटे श्वराय नमः | धूपं आिापयापम ॐ श्री वेङ्कटे श्वराय नमः | दीपं दशमयापम
ॐ श्री वेङ्कटे श्वराय नमः | नैवेद्यं समपमयापम | ॐ श्री वेङ्कटे श्वराय नमः | महा फलं समपमयापम |
ॐ श्री वेङ्कटे श्वराय नमः | फलाश्टकं समपमयापम | ॐ श्री वेङ्कटे श्वराय नमः | करोद्वथमनकं समपमयापम |
ॐ श्री वेङ्कटे श्वराय नमः | ताम्बूलं समपमयापम | ॐ श्री वेङ्कटे श्वराय नमः | दपक्षणां समपमयापम |
ॐ श्री वेङ्कटे श्वराय नमः | महा नीराजनं समपमयापम | श्री वेङ्कटे श्वराय नमः | कपूमर दीपं समपमयापम |
ॐ श्री वेङ्कटे श्वराय नमः | प्रदपक्षणां समपमयापम | ॐ श्री वेङ्कटे श्वराय नमः | नमस्कारान् समपमयापम |
ॐ श्री वेङ्कटे श्वराय नमः | राजोपचारं समपमयापम | ॐ श्री वेङ्कटे श्वराय नमः | मन्त्रपुष्पं समपमयापम |
पूजां ते छत्रं समपमयापम | चामरं समपमयापम | नृत्यं समपमयापम | गीतं समपमयापम |
वाद्यं समपमयापम | आं दोपलक आरोहणं समपमयापम | अश्वारोहणम् समपमयापम | गजारोहणं समपमयापम|
श्री वेङ्कटे श्वर स्वामी दे वताभ्यो नमः | समस्त राजोपचार दे वोपचार शक्त्युपचार भक्त्युपचार पूजां
समपमयापम ||
======================== ===================================================

उद्ववसनं Udhvaasanam Ceremonial send off


अनया पू जा ॐ श्री र्े ङ्कटे श्वर स्वमम प्रीयताम् ॥
May the pooja deity be appeased with this worship. Give a drop of water on the plate.

अप उपस्पृश्य ॐ श्री र्े ङ्कटे श्वरवय नमः | यर्वस्र्वनं प्रमिष्टवपयवमम। र्ोभनवर्े क्षेमवय
पुनरवगमनवय च ।
इमि ॐ श्री र्ेङ्कटे श्वर स्वमम नम् उद्ववस्य ॥
Just Move chithra patam / bimbam a bit symbolic to see HIM / HER dEVa or dEvathaa off to HIS / HER natural
abode safely and requesting HIM / HER to come again when invoked.

===================================== END ========================================

You might also like