Arogyavardhini Vati
Arogyavardhini Vati
Arogyavardhini Vati
By
Dr Arya Raveendran
PG scholar, Dept of RSBK
MVRAMC.
Introduction
• It is a widely practiced kharaliya rasa formulation.
• Arogya means health , vardhini – means improver.
• Thus the name itself suggest it as a formulation which enhances
or improves the health of the individual who consume it.
Ref : RRS/20 kushta/87-93
रस गन्धक लोहाभ्र शुल्ब भस्मं समांशकम् । पाचनी दीपनि पथ्या हृद्या मेदोविनशिनी ॥
त्रिफला द्विगुणा प्रोक्ता त्रिगुणं च शिलाजतु ॥ मल शुद्धिकरी नित्यं दुर्धर्ष क्षुत् प्रवर्तिनी ।
चतुर्गुणं पुरं शु्द्धं चित्रमूलं च तत् समम् । बहुनात्र किमुक्तॆ न सर्वरोगेषु शस्यते ॥
तिक्ता सर्वसमा ज्ञेया सर्वं संचूर्ण्य यत्नतः ॥ आरोग्यवर्धनी नाम्ना गुडिके यं प्रकीर्तिता ।
निम्बवृक्ष दलाम्बॊभिर्मर्दयेत् द्विदिनावधि । सर्वरोग प्रशमनि श्री नागार्जुन योगिन॥
ततश्च वटिका कार्या राजकोलफलोपमा ॥
मण्डलं सेविता सैषा हन्तिकु ष्ठान्यशॆषत: ।
वात पित्त कफॊद्भूत ज्वरान्नानाप्रकारजान् ॥
देया पञ्चदिनॆ जाते ज्वरे रोगो वटी शुभा।
Ingredients
Drug Classical quantity Practical quantity